॥ श्री ॥
॥ अथ श्रीमदष्टावक्रगीता ॥
जनक उवाच
कथं ज्ञानं अवाप्तोऽति कथं मुक्तिर्भविष्यति ।
वैराग्यं च कथं प्राप्तं एतद्ब्रूहि मम प्रभो । । १.१ । ।
अष्टावक्र उवाच
मुक्तिं इच्छसि चेत्तात विषयान्विषवत्त्यज ।
क्षमार्जवदयातोष-सत्यं पीयूषवद्भज । । १.२ । ।
न पृथ्वी न जलं नाग्निर्न वायुर्द्यौर्न वा भवान् ।
एषां साक्षिणं आत्मानं चिद्-रूपं विद्धि मुक्तये । । १.३ । ।
यदि देहं पृथक्कृत्य चिति विश्राम्य तिष्ठसि ।
अधुनैव सुखी शान्तो बन्ध-मुक्तो भविष्यसि । । १.४ । ।
न त्वं विप्रादिको वर्णो नाश्रमी नाक्ष-गोचरः ।
असङ्गोऽसि निराकारो विश्व-साक्षी सुखी भव । । १.५ । ।
धर्माधर्मौ सुखं दुःखं मानसानि न ते विभो ।
न कर्तासि न भोक्तासि मुक्त एवासि सर्वदा । । १.६ । ।
एको द्रष्टासि सर्वस्य मुक्त-प्रायोऽसि सर्वदा ।
अयं एव हि ते बन्धो द्रष्टारं पश्यसीतरं । । १.७ । ।
अहं कर्तेत्यहं-मान-महा-कृष्णाहि-दंशितः ।
नाहं कर्तेति विश्वासामृतं पीत्वा सुखी भव । । १.८ । ।
एको विशुद्ध-बोधोऽहं इति निश्चय-वह्निना ।
प्रज्वाल्याज्ञान-गहनं वीत-सोकः सुखी भव । । १.९ । ।
यत्र विश्वं इदं भाति कल्पितं रज्जु-सर्पवथ् ।
आनन्द-परमानन्दः स बोधस्त्वं सुखं चर । । १.१० । ।
मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि ।
किं वदन्तीह सत्येऽयं या मतिः सा गतिर्भवेथ् । । १.११ । ।
आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः ।
असङ्गो निस्पृहः शान्तो भ्रमात्संसारवानिव । । १.१२ । ।
कूटस्थं बोधं अद्वैतं आत्मानं परिभावय ।
आभासोऽहं भ्रमं मुक्त्वा भावं बाह्यं अथान्तरं । । १.१३ । ।
देहाभिमान-पाशेन चिरं बद्धोऽसि पुत्रक ।
बोधोऽहं ज्ञान-खड्गेन तन्निष्कृत्य सुखी भव । । १.१४ । ।
निःसङ्गो निष्क्रियोऽसि त्वं स्व-प्रकाशो निरञ्जनः ।
अयं एव हि ते बन्धः समाधिं अनुतिष्ठसि । । १.१५ । ।
त्वया व्याप्तं इदं विश्वं त्वयि प्रोतं यथार्थतः ।
शुद्द्ध-बुद्ध-स्वरूपस्त्वं, मा गमः क्षुद्र-चित्ततां । । १.१६ । ।
निरपेक्षो निर्विकारो निर्भरः शीतलाशयः ।
अगाध-बुद्धिरक्षुब्धो भव चिन्-मात्र-वासनः । । १.१७ । ।
साकारं अनृतं विद्धि निराकारं तु निश्चलं ।
एतत्-तत्त्वोपदेशेन न पुनर्-भव-सम्भवः । । १.१८ । ।
यथैवादर्शं अध्यस्थे रूपेऽन्तः परितस्तु सः ।
तथैवास्मिन्शरीरेऽन्तः परितः परमेश्वरः । । १.१९ । ।
एकं सर्व-गतं व्योम बहिरन्तर्यथा घटे ।
नित्यं निरन्तरं ब्रह्म सर्व-भूत-गणे तथा । । १.२० । ।
_______________________________________________________________________
जनक उवाच
अहो निरञ्जनः शान्तो बोधोऽहं प्रकृतेः परः ।
एतावन्तं अहं कालं मोहेनैव विडम्बितः । । २.१ । ।
यथा प्रकाशयाम्येको देहं एनं तथा जगथ् ।
अतो मम जगत्सर्वं अथवा न च किंचन । । २.२ । ।
सशरीरं अहो विश्वं परित्यज्य मयाधुना ।
कुतश्चित्कौशलादेव परमात्मा विलोक्यते । । २.३ । ।
यथा न तोयतो भिन्नास्तरङ्गाः फेन-बुद्बुदाः ।
आत्मनो न तथा भिन्नं विश्वं आत्म-विनिर्गतं । । २.४ । ।
तन्तु-मात्रो भवेदेव पटो यद्वद्विचारितः ।
आत्म-तन्मत्रं एवेदं तद्वद्विश्वं विचारितं । । २.५ । ।
यथैवेक्षु-रसे क्ळ्प्ता तेन व्याप्तैव शर्करा ।
तथा विश्वं मयि क्ळ्प्तं मया व्याप्तं निरन्तरं । । २.६ । ।
आत्माज्ञानाज्जगद्भाति आत्म-ज्ञानान्न भासते ।
रज्ज्वज्ञानादहिर्भाति तज्-ज्ञानाद्भासते न हि । । २.७ । ।
प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः ।
यदा प्रकाशते विश्वं तदाहं भास एव हि । । २.८ । ।
अहो विकल्पितं विश्वं अज्ञानान्मयि भासते ।
रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा । । २.९ । ।
मत्तो विनिर्गतं विश्वं मय्येव लयं एष्यति ।
मृदि कुम्भो जले वीचिः कनके कटकं यथा । । २.१० । ।
अहो अहं नमो मह्यं, विनाशो यस्य नास्ति मे ।
ब्रह्मादि-स्तम्ब-पर्यन्तं जगन्नाशेऽपि तिष्ठतः । । २.११ । ।
अहो अहं नमो मह्यं एकोऽहं देहवानपि ।
क्वचिन्न गन्ता नागन्ता व्याप्य विश्वं अवस्थितः । । २.१२ । ।
अहो अहं नमो मह्यं दक्षो नास्तीह मत्-समः ।
असंस्पृश्य शरीरेण येन विश्वं चिरं धृतं । । २.१३ । ।
अहो अहं नमो मह्यं यस्य मे नास्ति किंचन ।
अथवा यस्य मे सर्वं यद्वाङ्-मनस-गोचरं । । २.१४ । ।
ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवं ।
अज्ञानाद्भाति यत्रेदं सोऽहं अस्मि निरञ्जनः । । २.१५ । ।
द्वैत-मूलं अहो दुःखं नान्यत्तस्यास्ति भेषजं ।
दृश्यं एतन्मृषा सर्वं एकोऽहं चिद्-रसोऽमलः । । २.१६ । ।
बोध-मात्रोऽहं अज्ञानादुपधिः कल्पितो मया ।
एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम । । २.१७ । ।
न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्ता निराश्रया ।
अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितं । । २.१८ । ।
स-शरीरं इदं विश्वं न किंचिदिति निश्चितं ।
शुद्ध-चिन्-मात्र आत्मा च तत्कस्मिन्कल्पनाधुना । । २.१९ । ।
शरीरं स्वर्ग-नरकौ बन्ध-मोक्षौ भयं तथा ।
कल्पना-मात्रं एवैतत्किं मे कार्यं चिदात्मनः । । २.२० । ।
अहो जन-समूहेऽपि न द्वैतं पश्यतो मम ।
अरण्यं इव संवृत्तं क्व रतिं करवाण्यहं । । २.२१ । ।
नाहं देहो न मे देहो जीवो नाहम्, अहं हि चिथ् ।
अयं एव हि मे बन्ध आसीत्या जीविते स्पृहा । । २.२२ । ।
अहो भुवन-कल्लोलैर्विचित्रैर्द्राक्समुत्थितं ।
मय्यनन्त-महाम्भोधौ चित्त-वाते समुद्यते । । २.२३ । ।
मय्यनन्त-महाम्भोधौ चित्त-वाते प्रशाम्यति ।
अभाग्याज्जीव-वणिजो जगत्पोतो विनश्वरः । । २.२४ । ।
मय्यनन्त-महाम्भोधवाश्चर्यं जीव-वीचयः ।
उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः । । २.२५ । ।
_______________________________________________________________________
अष्टावक्र उवाच
अविनाशिनं आत्मानं एकं विज्ञाय तत्त्वतः ।
तवात्म-ज्ञस्य धीरस्य कथं अर्थार्जने रतिः । । ३.१ । ।
आत्माज्ञानादहो प्रीतिर्विषय-भ्रम-गोचरे ।
शुक्तेरज्ञानतो लोभो यथा रजत-विभ्रमे । । ३.२ । ।
विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे ।
सोऽहं अस्मीति विज्ञाय, किं दीन इव धावसि । । ३.३ । ।
श्रुत्वापि शुद्ध-चैतन्यं आत्मानं अतिसुन्दरं ।
उपस्थेत्यन्त-संसक्तो मालिन्यं अधिगच्छति । । ३.४ । ।
सर्व-भूतेषु चात्मानं सर्व-भूतानि चात्मनि ।
मुनेर्जानत आश्चर्यं ममत्वं अनुवर्तते । । ३.५ । ।
आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः ।
आश्चर्यं काम-वशगो विकलः केलि-शिक्षया । । ३.६ । ।
उद्भूतं ज्ञान-दुर्मित्रं अवधार्यातिदुर्बलः ।
आश्चर्यं कामं आकाङ्क्षेत्कालं अन्तं अनुश्रितः । । ३.७ । ।
इहामुत्र विरक्तस्य नित्यानित्य-विवेकिनः ।
आश्चर्यं मोक्ष-कामस्य मोक्षादेव विभीषिका । । ३.८ । ।
धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा ।
आत्मानं केवलं पश्यन्न तुष्यति न कुप्यति । । ३.९ । ।
चेष्टमानं शरीरं स्वं पश्यत्यन्य-शरीरवथ् ।
संस्तवे चापि निन्दायां कथं क्षुभ्येत्महाशयः । । ३.१० । ।
माया-मात्रं इदं विश्वं पश्यन्विगत-कौतुकः ।
अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः । । ३.११ । ।
निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः ।
तस्यात्म-ज्ञान-तृप्तस्य तुलना केन जायते । । ३.१२ । ।
स्वभावादेव जानानो दृश्यं एतन्न किंचन ।
इदं ग्राह्यं इदं त्याज्यं स किं पश्यति धीरधीः । । ३.१३ । ।
अन्तस्-त्यक्त-कषायस्य निर्द्वन्द्वस्य निराशिषः ।
यद्-ऋच्छय्-आगतो भोगो न दुःखाय न तुष्टये । । ३.१४ । ।
_______________________________________________________________________
अष्टावक्र उवाच
हन्तात्म-ज्ञस्य धीरस्य खेलतो भोग-लीलया ।
न हि संसार-वाहीकैर्मूडैः सह समानता । । ४.१ । ।
यत्पदं प्रेप्सवो दीनाः शक्राद्याः सर्व-देवताः ।
अहो तत्र स्थितो योगी न हर्षं उपगच्छति । । ४.२ । ।
तज्-ज्ञस्य पुण्य-पापाभ्यां स्पर्शो ह्यन्तर्न जायते ।
न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गति । । ४.३ । ।
आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना ।
यद्-ऋच्छया वर्त्तमानं तं निषेद्धुं क्षमेत कः । । ४.४ । ।
आ-ब्रह्म-स्तम्ब-पर्यन्ते भूत-ग्रामे चतुर्-विधे ।
विज्ञस्यैव हि सामर्थ्यं इच्छानिच्छा-विवर्जने । । ४.५ । ।
आत्मानं अद्वयं कश्चिज्जानाति जगदीश्वरं ।
यद्वेत्ति तत्स कुरुते न भयं तस्य कुत्रचिथ् । । ४.६ । ।
_______________________________________________________________________
अष्टावक्र उवाच
न ते सङ्गोऽस्ति केनापि किं शुद्धस्त्यक्तुं इच्छसि ।
सङ्घात-विलयं कुर्वन्नेवं एव लयं व्रज । । ५.१ । ।
उदेति भवतो विश्वं वारिधेरिव बुद्बुदः ।
इति ज्ञत्वैकं आत्मानं एवं एव लयं व्रज । । ५.२ । ।
प्रत्यक्षं अप्यवस्तुत्वाद्विश्वं नास्त्यमले त्वयि ।
रज्जु-सर्प इव व्यक्तं एवं एव लयं व्रज । । ५.३ । ।
सम-दुःख-सुखः पूर्ण आशा-नैराश्ययोः समः ।
सम-जीवित-मृत्युः सन्नेवं एव लयं व्रज । । ५.४ । ।
_______________________________________________________________________
अष्टावक्र उवाच
आकाशवदनन्तोऽहं घटवत्प्रकृतं जगथ् ।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः । । ६.१ । ।
महोदधिरिवाहं स प्रपञ्चो वीचि-संनिभः ।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः । । ६.२ । ।
अहं स शुक्ति-सङ्काशो रूप्यवद्विश्व-कल्पना ।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः । । ६.३ । ।
अहं वा सर्व-भूतेषु सर्व-भूतान्यथो मयि ।
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः । । ६.४ । ।
_______________________________________________________________________
जनक उवाच
मय्यनन्त-महाम्भोधौ विश्व-पोत इतस्-ततः ।
भ्रमति स्वान्त-वातेन न ममास्त्यसहिष्णुता । । ७.१ । ।
मय्यनन्त-महाम्भोधौ जगद्-वीचिः स्वभावतः ।
उदेतु वस्तं आयातु न मे वृद्धिर्न च क्षतिः । । ७.२ । ।
मय्यनन्त-महाम्भोधौ विश्वं नाम विकल्पना ।
अतिशान्तो निराकार एतदेवाहं आस्थितः । । ७.३ । ।
नात्मा भावेषु नो भावस्तत्रानन्ते निरन्जने ।
इत्यसक्तोऽस्पृहः शान्त एतदेवाहं आस्तितः । । ७.४ । ।
अहो चिन्-मात्रं एवाहं इन्द्र-जालोपमं जगथ् ।
अतो मम कथं कुत्र हेयोपादेय-कल्पना । । ७.५ । ।
_______________________________________________________________________
अष्टावक्र उवाच
तदा बन्धो यदा चित्तं किंचिद्वाञ्छति षोचति ।
किंचिन्मुञ्चति गृह्णाति किंचिद्धृष्यति कुप्यति । । ८.१ । ।
तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति ।
न मुञ्चति न गृह्णाति न हृष्यति न कुप्यति । । ८.२ । ।
तदा बन्धो यदा चित्तं सक्तं कास्वपि दृष्टिषु ।
तदा मोक्षो यदा चित्तं असक्तं सर्व-दृष्टिषु । । ८.३ । ।
यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा ।
मत्वेति हेलया किंचित्मा गृहाण विमुञ्च मा । । ८.४ । ।
_______________________________________________________________________
अष्टावक्र उवाच
कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा ।
एवं ज्ञात्वेह निर्वेदाद्भव त्याग-परोऽव्रती । । ९.१ । ।
कस्यापि तात धन्यस्य लोक-चेष्टावलोकनाथ् ।
जीवितेच्छा बुभुक्षा च बुभुत्सोपशमः गताः । । ९.२ । ।
अनित्यं सर्वं एवेदं ताप-त्रितय-दूषितं ।
असारं निन्दितं हेयं इति निश्चित्य शाम्यति । । ९.३ । ।
कोऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणां ।
तान्युपेक्ष्य यथा-प्राप्त-वर्ती सिद्धिं अवाप्नुयाथ् । । ९.४ । ।
नाना मतं महर्षीषां साधूनां योगिनां तथा ।
दृष्ट्वा निर्वेदं आपन्नः को न शाम्यति मानवः । । ९.५ । ।
कृत्वा मूर्ति-परिज्ञानं चैतन्यस्य न किं गुरुः ।
निर्वेद-समतायुक्त्या यस्तारयति संसृतेः । । ९.६ । ।
पश्य भूत-विकारांस्त्वं भूत-मात्रान्यथार्थतः ।
तत्-क्षणाद्बन्ध-निर्मुक्तः स्व-रूप-स्थो भविष्यसि । । ९.७ । ।
वासना एव संसार इति सर्वा विमुञ्च ताः ।
तत्-त्यागो वासना-त्यागात्स्थितिरद्य यथा तथा । । ९.८ । ।
_______________________________________________________________________
अष्टावक्र उवाच
विहाय वैरिणं कामं अर्थं चानर्थ-सङ्कुलं ।
धर्मं अप्येतयोर्हेतुं सर्वत्रानादरं कुरु । । १०.१ । ।
स्वप्नेन्द्र-जालवत्पश्य दिनानि त्रीणि पञ्च वा ।
मित्र-क्षेत्र-धनागार-दार-दायादि-सम्पदः । । १०.२ । ।
यत्र यत्र भवेत्तृष्णा, संसारं विद्धि तत्र वै ।
प्रौढ-वैराग्यं आश्रित्य वीत-तृष्णः सुखी भव । । १०.३ । ।
तृष्णा-मात्रात्मको बन्धस्, तन्-नाशो मोक्ष उच्यते ।
भवासंसक्ति-मात्रेण प्राप्ति-तुष्टिर्मुहुर्-मुहुः । । १०.४ । ।
त्वं एकश्चेतनः शुद्धो जडं विश्वं असत्तथा ।
अविद्यापि न किंचित्सा का बुभुत्सा तथापि ते । । १०.५ । ।
राज्यं सुताः कलत्राणि शरीराणि सुखानि च ।
संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि । । १०.६ । ।
अलं अर्थेन कामेन सुकृतेनापि कर्मणा ।
एभ्यः संसार-कान्तारे न विश्रान्तं अभून्मनः । । १०.७ । ।
कृतं न कति जन्मानि कायेन मनसा गिरा ।
दुःखं आयासदं कर्म तदद्याप्युपरम्यतां । । १०.८ । ।
_______________________________________________________________________
अष्टावक्र उवाच
भावाभाव-विकारश्च स्व-भावादिति निश्चयी ।
निर्विकारो गत-क्लेशः सुखेनैवोपशाम्यति । । ११.१ । ।
ईश्वरः सर्व-निर्माता नेहान्य इति निश्चयी ।
अन्तर्-गलित-सर्वाशः शान्तः क्वापि न सज्जते । । ११.२ । ।
आपदः सम्पदः काले दैवादेवेति निश्चयी ।
तृप्तः स्वस्थेन्द्रियो नित्यं न वाञ्छति न शोचति । । ११.३ । ।
सुख-दुःखे जन्म-मृत्यू दैवादेवेति निश्चयी ।
साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते । । ११.४ । ।
चिन्तया जायते दुःखं नान्यथेहेति निश्चयी ।
तया हीनः सुखी शान्तः सर्वत्र गलित-स्पृहः । । ११.५ । ।
नाहं देहो न मे देहो बोधोऽहं इति निश्चयी ।
कैवल्यं इव संप्राप्तो न स्मरत्यकृतं कृतं । । ११.६ । ।
आ-ब्रह्म-स्तम्ब-पर्यन्तं अहं एवेति निश्चयी ।
निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्त-विनिर्वृतः । । ११.७ । ।
नानाश्चर्यं इदं विश्वं न किंचिदिति निश्चयी ।
निर्वासनः स्फूर्ति-मात्रो न किंचिदिव शाम्यति । । ११.८ । ।
_______________________________________________________________________
जनक उवाच
काय-कृत्य्-आसहः पूर्वं ततो वाग्-विस्तरासहः ।
अथ चिन्तासहस्तस्मादेवं एवाहं आस्थितः । । १२.१ । ।
प्रीत्य्-अभावेन शब्दादेरदृश्यत्वेन चात्मनः ।
विक्षेपैकाग्र-हृदय एवं एवाहं आस्थितः । । १२.२ । ।
सम्-आध्यास्-आदि-विक्षिप्तौ व्यवहारः समाधये ।
एवं विलोक्य नियमं एवं एवाहं आस्थितः । । १२.३ ??? । ।
हेयोपादेय-विरहादेवं हर्ष-विषादयोः ।
अभावादद्य हे ब्रह्मन्नेवं एवाहं आस्थितः । । १२.४ । ।
आश्रमानाश्रमं ध्यानं चित्तस्-वीकृत-वर्जनं ।
विकल्पं मम वीक्ष्यैतैरेवं एवाहं आस्थितः । । १२.५ । ।
कर्मानुष्ठानं अज्ञानाद्यथैवोपरमस्तथा ।
बुद्ध्वा संयगिदं तत्त्वं एवं एवाहं आस्थितः । । १२.६ । ।
अचिन्त्यं चिन्त्यमानोऽपि चिन्तारूपं भजत्यसौ ।
त्यक्त्वा तद्-भावनं तस्मादेवं एवाहं आस्थितः । । १२.७ । ।
एवं एव कृतं येन स कृतार्थो भवेदसौ ।
एवं एव स्वभावो यः स कृतार्थो भवेदसौ । । १२.८ । ।
_______________________________________________________________________
जनक उवाच
अकिंचन-भवं स्वास्थ्यं कौपीनत्वेऽपि दुर्लभं ।
त्यागादाने विहायास्मादहं आसे यथा-सुखं । । १३.१ । ।
कुत्रापि खेदः कायस्य, जिह्वा कुत्रापि खिद्यते ।
मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखं । । १३.२ । ।
कृतं किं अपि नैव स्यादिति सञ्चिन्त्य तत्त्वतः ।
यदा यत्कर्तुं आयाति तत्कृत्वासे यथा-सुखं । । १३.३ । ।
कर्म-नैष्कर्म्य-निर्बन्ध-भावा देह-स्थ-योगिनः ।
संयोगायोग-विरहादहं आसे यथा-सुखं । । १३.४ । ।
अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा ।
तिष्ठन्गच्छन्स्वपन्तस्मादहं आसे यथा-सुखं । । १३.५ । ।
स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा ।
नाशोल्लासौ विहायास्मादहं आसे यथा-सुखं । । १३.६ । ।
सुखादि-रूपा नियमं भावेष्वालोक्य भूरिशः ।
शुभाशुभे विहायास्मादहं आसे यथा-सुखं । । १३.७ । ।
_______________________________________________________________________
जनक उवाच
प्रकृत्या शून्य-चित्तो यः प्रमादाद्भाव-भावनः ।
निद्रितो बोधित इव क्षीण-संस्मरणो हि सः । । १४.१ । ।
क्व धनानि क्व मित्राणि क्व मे विषय-दस्यवः ।
क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा । । १४.२ । ।
विज्ञाते साक्षि-पुरुषे परमात्मनि चेश्वरे ।
नैराश्ये बन्ध-मोक्षे च न चिन्ता मुक्तये मम । । १४.३ । ।
अन्तर्-विकल्प-शून्यस्य बहिः स्व-च्छन्द-चारिणः ।
भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते । । १४.४ । ।
_______________________________________________________________________
अष्टावक्र उवाच
यथा-तथोपदेशेन कृतार्थः सत्त्व-बुद्धिमान् ।
आजीवं अपि जिज्ञासुः परस्तत्र विमुह्यति । । १५.१ । ।
मोक्षो विषय-वैरस्यं बन्धो वैषयिको रसः ।
एतावदेव विज्ञानं यथेच्छसि तथा कुरु । । १५.२ । ।
वाग्मि-प्राज्ञ-महोद्योगं जनं मूक-जडालसं ।
करोति तत्त्व-बोधोऽयं अतस्त्यक्तो बुभुक्षुभिः । । १५.३ । ।
न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान् ।
चिद्-रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर । । १५.४ । ।
राग-द्वेषौ मनो-धर्मौ न मनस्ते कदाचन ।
निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर । । १५.५ । ।
सर्व-भूतेषु चात्मानं सर्व-भूतानि चात्मनि ।
विज्ञाय निरहं-कारो निर्ममस्त्वं सुखी भव । । १५.६ । ।
विष्वं स्फुरति यत्रेदं तरङ्गा इव सागरे ।
तत्त्वं एव न सन्देहश्चिन्-मूर्ते विज्वरो भव । । १५.७ । ।
श्रद्धत्स्व तात श्रद्धत्स्व नात्र मोहं कुरुष्व भोः ।
ज्ञान-स्वरूपो भगवानात्मा त्वं प्रकृतेः परः । । १५.८ । ।
गुणैः संवेष्टितो देहस्तिष्ठत्यायाति याति च ।
आत्मा न गन्ता नागन्ता किं एनं अनुशोचसि । । १५.९ । ।
देहस्तिष्ठतु कल्पान्तं गच्छत्वद्यैव वा पुनः ।
क्व वृद्धिः क्व च वा हानिस्तव चिन्-मात्र-रूपिणः । । १५.१० । ।
त्वय्यनन्त-महाम्भोधौ विश्व-वीचिः स्व-भावतः ।
उदेतु वास्तं आयातु न ते वृद्धिर्न वा क्षतिः । । १५.११ । ।
तात चिन्-मात्र-रूपोऽसि न ते भिन्नं इदं जगथ् ।
अतः कस्य कथं कुत्र हेयोपादेय-कल्पना । । १५.१२ । ।
एकस्मिन्नव्यये शान्ते चिद्-आकाशेऽमले त्वयि ।
कुतो जन्म कुतः कर्म कुतोऽहंकार एव च । । १५.१३ । ।
यत्त्वं पश्यसि तत्रैकस्त्वं एव प्रतिभाससे ।
किं पृथक्भासते स्वर्णात्कटकाङ्गद-नूपुरं । । १५.१४ । ।
अयं सोऽहं अयं नाहं विभागं इति सन्त्यज ।
सर्वं आत्मेति निश्चित्य निःसङ्कल्पः सुखी भव । । १५.१५ । ।
तवैवाज्ञानतो विश्वं त्वं एकः परम्-आर्थतः ।
त्वत्तोऽन्यो नास्ति संसारी नासंसारी च कश्चन । । १५.१६ । ।
भ्रान्ति-मात्रं इदं विश्वं न किंचिदिति निश्चयी ।
निर्वासनः स्फूर्ति-मात्रो न किंचिदिव शाम्यति । । १५.१७ । ।
एक एव भवाम्भोधावासीदस्ति भविष्यति ।
न ते बन्धोऽस्ति मोक्षो वा कृत-कृत्यः सुखं चर । । १५.१८ । ।
मा सङ्कल्प-विकल्पाभ्यां चित्तं क्षोभय चिन्-मय ।
उपशाम्य सुखं तिष्ठ स्वात्मन्यानन्द-विग्रहे । । १५.१९ । ।
त्यजैव ध्यानं सर्वत्र मा किंचिद्धृदि धारय ।
आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि । । १५.२० । ।
_______________________________________________________________________
अष्टावक्र उवाच
आचक्ष्व शृणु वा तात नाना-शास्त्राण्य्-अनेकशः ।
तथापि न तव स्वास्थ्यं सर्व-विस्मरणादृते । । १६.१ । ।
भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते ।
चित्तं निरस्त-सर्वाशं अत्यर्थं रोचयिष्यति । । १६.२ । ।
आयासात्सकलो दुःखी नैनं जानाति कश्चन ।
अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिं । । १६.३ । ।
व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि ।
तस्यालस्यधुरीणस्य सुखं नान्यस्य कस्यचिथ् । । १६.४ । ।
इदं कृतं इदं नेति द्वन्द्वैर्मुक्तं यदा मनः ।
धर्मार्थ-काम-मोक्षेषु निरपेक्षं तदा भवेथ् । । १६.५ । ।
विरक्तो विषय-द्वेष्टा रागी विषय-लोलुपः ।
ग्रह-मोक्ष-विहीनस्तु न विरक्तो न रागवान् । । १६.६ । ।
हेयोपादेयता तावत्संसार-विटपाङ्कुरः ।
स्पृहा जीवति यावद्वै निर्विचारदशास्पदं । । १६.७ । ।
प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि ।
निर्द्वन्द्वो बालवद्धीमानेवं एव व्यव-स्थितः । । १६.८ । ।
हातुं इच्छति संसारं रागी दुःख-जिहासया ।
वीत-रागो हि निर्दुःखस्तस्मिन्नपि न खिद्यति । । १६.९ । ।
यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा ।
न च ज्ञानी न वा योगी केवलं दुःखभागसौ । । १६.१० । ।
हरो यद्युपदेष्टा ते हरिः कमल-जोऽपि वा ।
तथापि न तव स्वास्थ्यं सर्व-विस्मरणादृते । । १६.११ । ।
_______________________________________________________________________
अष्टावक्र उवाच
तेन ज्ञान-फलं प्राप्तं योगाभ्यास-फलं तथा ।
तृप्तः स्वच्छेन्द्रियो नित्यं एकाकी रमते तु यः । । १७.१ । ।
न कदाचिज्जगत्यस्मिंस्तत्त्व-ज्ञो हन्त खिद्यति ।
यत एकेन तेनेदं पूर्णं ब्रह्माण्ड-मण्डलं । । १७.२ । ।
न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी ।
सल्लकी-पल्लव-प्रीतं इवेभं निम्ब-पल्लवाः । । १७.३ । ।
यस्तु भोगेषु भुक्तेषु न भवत्यधिवासितः ।
अभुक्तेषु निराकाङ्क्षी तादृशो भव-दुर्लभः । । १७.४ । ।
बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते ।
भोग-मोक्ष-निराकाङ्क्षी विरलो हि महाशायः । । १७.५ । ।
धर्मार्थ-काम-मोक्षेषु जीविते मरणे तथा ।
कस्याप्युदार-चित्तस्य हेयोपादेयता न हि । । १७.६ । ।
वाञ्छा न विश्व-विलये न द्वेषस्तस्य च स्थितौ ।
यथा जीविकया तस्माद्धन्य आस्ते यथा सुखं । । १७.७ । ।
कृतार्थोऽनेन ज्ञानेनेत्येवं गलित-धीः कृती ।
पश्यन्शृण्वन्स्पृशन्जिघ्रन्नश्नन्नस्ते यथा सुखं । । १७.८ । ।
शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च ।
न स्पृहा न विरक्तिर्वा क्षीण-संसार-सागरे । । १७.९ । ।
न जगर्ति न निद्राति नोन्मीलति न मीलति ।
अहो पर-दशा क्वापि वर्तते मुक्त-चेतसः । । १७.१० । ।
सर्वत्र दृश्यते स्व-स्थः सर्वत्र विमलाशयः ।
समस्त-वासना मुक्तो मुक्तः सर्वत्र राजते । । १७.११ । ।
पश्यन्शृण्वन्स्पृशन्जिघ्रन्नश्नन्गृह्णन्वदन्व्रजन् ।
ईहितानीहितैर्मुक्तो मुक्त एव महाशयः । । १७.१२ । ।
न निन्दति न च स्तौति न हृष्यति न कुप्यति ।
न ददाति न गृह्णाति मुक्तः सर्वत्र नीरसः । । १७.१३ । ।
सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितं ।
अविह्वल-मनाः स्व-स्थो मुक्त एव महाशयः । । १७.१४ । ।
सुखे दुःखे नरे नार्यां संपत्सु च विपत्सु च ।
विशेषो नैव धीरस्य सर्वत्र सम-दर्शिनः । । १७.१५ । ।
न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता ।
नाश्चर्यं नैव च क्षोभः क्षीण-संसरणे नरे । । १७.१६ । ।
न मुक्तो विषय-द्वेष्टा न वा विषय-लोलुपः ।
असंसक्त-मना नित्यं प्राप्ताप्राप्तं उपाश्नुते । । १७.१७ । ।
समाधानासमाधान-हिताहित-विकल्पनाः ।
शून्य-चित्तो न जानाति कैवल्यं इव संस्थितः । । १७.१८ । ।
निर्ममो निरहंकारो न किंचिदिति निश्चितः ।
अन्तर्-गलित-सर्वाशः कुर्वन्नपि करोति न । । १७.१९ । ।
मनः-प्रकाश-सम्मोह-स्वप्न-जाड्य-विवर्जितः ।
दशां कां अपि संप्राप्तो भवेद्गलित-मानसः । । १७.२० । ।
_______________________________________________________________________
अष्टावक्र उवाच
यस्य बोधोदये तावत्स्वप्नवद्भवति भ्रमः ।
तस्मै सुखैक-रूपाय नमः शान्ताय तेजसे । । १८.१ । ।
अर्जयित्वाखिलानर्थान्भोगानाप्नोति पुष्कलान् ।
न हि सर्व-परित्यागं अन्तरेण सुखी भवेथ् । । १८.२ । ।
कर्तव्य-दुःख-मार्तण्ड-ज्वालादग्धान्तरात्मनः ।
कुतः प्रशम-पीयूष-धारासारं ऋते सुखं । । १८.३ । ।
भवोऽयं भावना-मात्रो न किंचित्परम्-अर्थतः ।
नास्त्यभावः स्व-भावनां भावाभाव-विभाविनां । । १८.४ । ।
न दूरं न च सङ्कोचाल्लब्धं एवात्मनः पदं ।
निर्विकल्पं निरायासं निर्विकारं निरञ्जनं । । १८.५ । ।
व्यामोह-मात्र-विरतौ स्वरूपादान-मात्रतः ।
वीतशोका विराजन्ते निरावरण-दृष्टयः । । १८.६ । ।
समस्तं कल्पना-मात्रं आत्मा मुक्तः सनातनः ।
इति विज्ञाय धीरो हि किं अभ्यस्यति बालवथ् । । १८.७ । ।
आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ ।
निष्कामः किं विजानाति किं ब्रूते च करोति किं । । १८.८ । ।
अयं सोऽहं अयं नाहं इति क्षीणा विकल्पनाः ।
सर्वं आत्मेति निश्चित्य तूष्णी-भूतस्य योगिनः । । १८.९ । ।
न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता ।
न सुखं न च वा दुःखं उपशान्तस्य योगिनः । । १८.१० । ।
स्वाराज्ये भैक्ष-वृत्तौ च लाभालाभे जने वने ।
निर्विकल्प-स्वभावस्य न विषेसोऽस्ति योगिनः । । १८.११ । ।
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता ।
इदं कृतं इदं नेति द्वन्द्वैर्मुक्तस्य योगिनः । । १८.१२ । ।
कृत्यं किं अपि नैवास्ति न कापि हृदि रञ्जना ।
यथा-जीवनं एवेह जीवन्-मुक्तस्य योगिनः । । १८.१३ । ।
क्व मोहः क्व च वा विश्वं क्व तद्ध्यानं क्व मुक्तता ।
सर्व-सङ्कल्प-सीमायां विश्रान्तस्य महात्मनः । । १८.१४ । ।
येन विश्वं इदं दृष्टं स नास्तीति करोतु वै ।
निर्वासनः किं कुरुते पश्यन्नपि न पश्यति । । १८.१५ । ।
येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेथ् ।
किं चिन्तयति निश्चिन्तो द्वितीयं यो न पश्यति । । १८.१६ । ।
दृष्टो येनात्म-विक्षेपो निरोधं कुरुते त्वसौ ।
उदारस्तु न विक्षिप्तः साध्याभावात्करोति किं । । १८.१७ । ।
धीरो लोक-विपर्यस्तो वर्त्तमानोऽपि लोकवथ् ।
न समाधिं न विक्षेपं न लेपं स्वस्य पश्यति । । १८.१८ । ।
भावाभाव-विहीनो यस्तृप्तो निर्वासनो बुधः ।
नैव किंचित्कृतं तेन लोक-दृष्ट्या विकुर्वता । । १८.१९ । ।
प्रवृत्तौ वा निर्वृत्तौ वा नैव धीरस्य दुर्ग्रहः ।
यदा यत्कर्तुं आयाति तत्कृत्वा तिष्ठतः सुखं । । १८.२० । ।
निर्वासनो निरालम्बः स्वच्छन्दो मुक्त-बन्धनः ।
क्षिप्तः संस्कार-वातेन चेष्टते शुष्क-पर्णवथ् । । १८.२१ । ।
असंसारस्य तु क्वापि न हर्षो न विषादिता ।
स शीतल-मना नित्यं विदेह इव राजते । । १८.२२ । ।
कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचिथ् ।
आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः । । १८.२३ । ।
प्रकृत्या शून्य-चित्तस्य कुर्वतोऽस्य यद्-ऋच्छया ।
प्राकृतस्येव धीरस्य न मानो नावमानता । । १८.२४ । ।
कृतं देहेन कर्मेदं न मया शुद्ध-रूपिणा ।
इति चिन्तानुरोधी यः कुर्वन्नपि करोति न । । १८.२५ । ।
अतद्-वादीव कुरुते न भवेदपि बालिशः ।
जीवन्-मुक्तः सुखी श्रीमान्संसरन्नपि शोभते । । १८.२६ । ।
नाना-विचार-सुश्रान्तो धीरो विश्रान्तिं आगतः ।
न कल्पते न जानाति न शृणोति न पश्यति । । १८.२७ । ।
असमाधेरविक्षेपान्न मुमुक्षुर्न चेतरः ।
निश्चित्य कल्पितं पश्यन्ब्रह्मैवास्ते महाशयः । । १८.२८ । ।
यस्यान्तः स्यादहङ्कारो न करोति करोति सः ।
निरहङ्कार-धीरेण न किंचिदकृतं कृतं । । १८.२९ । ।
नोद्विग्नं न च सन्तुष्टं अकर्तृ स्पन्द-वर्जितं ।
निराशं गत-सन्देहं चित्तं मुक्तस्य राजते । । १८.३० । ।
निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्त्तते ।
निर्निमित्तं इदं किन्तु निर्ध्यायति विचेष्टते । । १८.३१ । ।
तत्त्वं यथार्थं आकर्ण्य मन्दः प्राप्नोति मूढतां ।
अथ वायाति सङ्कोचं अमूढः कोऽपि मूढवथ् । । १८.३२ । ।
एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशं ।
धीराः कृत्यं न पश्यन्ति सुप्तवत्स्व-पदे स्थिताः । । १८.३३ । ।
अप्रयत्नात्प्रयत्नाद्वा मूढो नाप्नोति निर्वृतिं ।
तत्त्व-निश्चय-मात्रेण प्राज्ञो भवति निर्वृतः । । १८.३४ । ।
शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपञ्चं निरामयं ।
आत्मानं तं न जानन्ति तत्राभ्यास-परा जनाः । । १८.३५ । ।
नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यास-रूपिणा ।
धन्यो विज्ञान-मात्रेण मुक्तस्तिष्ठत्यविक्रियः । । १८.३६ । ।
मूढो नाप्नोति तद्ब्रह्म यतो भवितुं इच्छति ।
अनिच्छन्नपि धीरो हि पर-ब्रह्म-स्वरूप-भाक् । । १८.३७ । ।
निराधारा ग्रहव्य-ग्रा मूढाः संसार-पोषकाः ।
एतस्यानर्थ-मूलस्य मूल-च्छेदः कृतो बुधैः । । १८.३८ । ।
न शान्तिं लभते मूढो यतः शमितुं इच्छति ।
धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्त-मानसः । । १८.३९ । ।
क्वात्मनो दर्शनं तस्य यद्दृष्टं अवलम्बते ।
धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानं अव्ययं । । १८.४० । ।
क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै ।
स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः । । १८.४१ । ।
भावस्य भावकः कश्चिन्न किंचिद्भावकोऽपरः ।
उभयाभावकः कश्चिदेवं एव निराकुलः । । १८.४२ । ।
शुद्धं अद्वयं आत्मानं भावयन्ति कु-बुद्धयः ।
न तु जानन्ति संमोहाद्यावज्-जीवं अनिर्वृताः । । १८.४३ । ।
मुमुक्षोर्बुद्धिरालम्बं अन्तरेण न विद्यते ।
निरालम्बैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा । । १८.४४ । ।
विषय-द्वीपिनो वीक्ष्य चकिताः शरणार्थिनः ।
विशन्ति झटिति क्रोडं निरोधैकाग्र्य-सिद्धये । । १८.४५ । ।
निर्वासनं हरिं दृष्ट्वा तूष्णीं विषय-दन्तिनः ।
पलायन्ते न शक्तास्ते सेवन्ते कृत-चाटवः । । १८.४६ । ।
न मुक्ति-कारिकां धत्ते निःशङ्को युक्त-मानसः ।
पश्यञ्छृण्वन्स्पृशञ्जिघ्रन्नश्नन्नास्ते यथा-सुखं । । १८.४७ । ।
वस्तु-श्रवण-मात्रेण शुद्ध-बुद्धिर्निराकुलः ।
नैवाचारम्-अनाचारं औदास्यं वा प्रपश्यति । । १८.४८ । ।
यदा यत्कर्तुं आयाति तदा तत्-कुरुते ऋजुः ।
शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवथ् । । १८.४९ । ।
स्वा-तन्त्र्यात्सुखं आप्नोति स्वा-तन्त्र्याल्लभते परं ।
स्वा-तन्त्र्यान्निर्वृतिं गच्छेत्स्वा-तन्त्र्यात्परमं पदं । । १८.५० । ।
अकर्तृत्वं अभोक्तृत्वं स्वात्मनो मन्यते यदा ।
तदा क्षीणा भवन्त्येव समस्ताश्चित्त-वृत्तयः । । १८.५१ । ।
उच्छृङ्खलाप्यकृतिका स्थितिर्धीरस्य राजते ।
न तु सस्पृह-चित्तस्य शान्तिर्मूढस्य कृत्रिमा । । १८.५२ । ।
विलसन्ति महाभोगैर्विशन्ति गिरि-गह्वरान् ।
निरस्त-कल्पना धीरा अबद्धा मुक्त-बुद्धयः । । १८.५३ । ।
श्रोत्रियं देवतां तीर्थं अङ्गनां भूपतिं प्रियं ।
दृष्ट्वा सम्पूज्य धीरस्य न कापि हृदि वासना । । १८.५४ । ।
भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः ।
विहस्य धिक्-कृतो योगी न याति विकृतिं मनाक् । । १८.५५ । ।
सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते ।
तस्याश्चर्य-दशां तां तां तादृशा एव जानते । । १८.५६ । ।
कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः ।
शून्याकारा निराकारा निर्विकारा निरामयाः । । १८.५७ । ।
अकुर्वन्नपि संक्षोभाद्व्यग्रः सर्वत्र मूढधीः ।
कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः । । १८.५८ । ।
सुखं आस्ते सुखं शेते सुखं आयाति याति च ।
सुखं वक्ति सुखं भुङ्क्ते व्यवहारेऽपि शान्तधीः । । १८.५९ । ।
स्वभावाद्यस्य नैवार्तिर्लोकवद्व्यवहारिणः ।
महा-ह्रद इवाक्षोभ्यो गत-क्लेशः सुशोभते । । १८.६० । ।
निवृत्तिरपि मूढस्य प्रवृत्तिरुपजायते ।
प्रवृत्तिरपि धीरस्य निवृत्ति-फलभागिनी । । १८.६१ । ।
परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते ।
देहे विगलिताशस्य क्व रागः क्व विरागता । । १८.६२ । ।
भावनाभावना-सक्ता दृष्टिर्मूढस्य सर्वदा ।
भाव्य-भावनया सा तु स्वस्थस्यादृष्टि-रूपिणी । । १८.६३ । ।
सर्वारम्भेषु निष्कामो यश्चरेद्बालवन्मुनिः ।
न लेपस्तस्य शुद्धस्य क्रियमाणेऽपि कर्मणि । । १८.६४ । ।
स एव धन्य आत्म-ज्ञः सर्व-भावेषु यः समः ।
पश्यन्शृण्वन्स्पृशन्जिघ्रन्नश्नन्निस्तर्ष-मानसः । । १८.६५ । ।
क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनं ।
आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा । । १८.६६ । ।
स जयत्यर्थ-संन्यासी पूर्ण-स्वरस-विग्रहः ।
अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते । । १८.६७ । ।
बहुनात्र किं उक्तेन ज्ञात-तत्त्वो महाशयः ।
भोग-मोक्ष-निराकाङ्क्षी सदा सर्वत्र नीरसः । । १८.६८ । ।
महद्-आदि जगद्-द्वैतं नाम-मात्र-विजृम्भितं ।
विहाय शुद्ध-बोधस्य किं कृत्यं अवशिष्यते । । १८.६९ । ।
भ्रम-भूतं इदं सर्वं किंचिन्नास्तीति निश्चयी ।
अलक्ष्य-स्फुरणः शुद्धः स्वभावेनैव शाम्यति । । १८.७० । ।
शुद्ध-स्फुरण-रूपस्य दृश्य-भावं अपश्यतः ।
क्व विधिः क्व च वैराग्यं क्व त्यागः क्व शमोऽपि वा । । १८.७१ । ।
स्फुरतोऽनन्त-रूपेण प्रकृतिं च न पश्यतः ।
क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता । । १८.७२ । ।
बुद्धि-पर्यन्त-संसारे माया-मात्रं विवर्तते ।
निर्ममो निरहङ्कारो निष्कामः शोभते बुधः । । १८.७३ । ।
अक्षयं गत-सन्तापं आत्मानं पश्यतो मुनेः ।
क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा । । १८.७४ । ।
निरोधादीनि कर्माणि जहाति जडधीर्यदि ।
मनो-रथान्प्रलापांश्च कर्तुं आप्नोत्यतत्क्षणाथ् । । १८.७५ । ।
मन्दः श्रुत्वापि तद्-वस्तु न जहाति विमूढतां ।
निर्विकल्पो बहिर्-यत्नादन्तर्-विषय-लालसः । । १८.७६ । ।
ज्ञानाद्गलित-कर्मा यो लोक-दृष्ट्यापि कर्म-कृथ् ।
नाप्नोत्यवसरं कर्तुं वक्तुं एव न किंचन । । १८.७७ । ।
क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन ।
निर्विकारस्य धीरस्य निरातङ्कस्य सर्वदा । । १८.७८ । ।
क्व धैर्यं क्व विवेकित्वं क्व निरातङ्कतापि वा ।
अनिर्वाच्य-स्वभावस्य निःस्वभावस्य योगिनः । । १८.७९ । ।
न स्वर्गो नैव नरको जीवन्-मुक्तिर्न चैव हि ।
बहुनात्र किं उक्तेन योग-दृष्ट्या न किंचन । । १८.८० । ।
नैव प्रार्थयते लाभं नालाभेनानुशोचति ।
धीरस्य शीतलं चित्तं अमृतेनैव पूरितं । । १८.८१ । ।
न शान्तं स्तौति निष्कामो न दुष्टं अपि निन्दति ।
सम-दुःख-सुखस्तृप्तः किंचित्कृत्यं न पश्यति । । १८.८२ । ।
धीरो न द्वेष्टि संसारं आत्मानं न दिदृक्षति ।
हर्षामर्ष-विनिर्मुक्तो न मृतो न च जीवति । । १८.८३ । ।
निःस्नेहः पुत्र-दारादौ निष्कामो विषयेषु च ।
निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः । । १८.८४ । ।
तुष्टिः सर्वत्र धीरस्य यथा-पतित-वर्तिनः ।
स्वच्छन्दं चरतो देशान्यत्रास्तमित-शायिनः । । १८.८५ । ।
पततूदेतु वा देहो नास्य चिन्ता महात्मनः ।
स्वभाव-भूमि-विश्रान्ति-विस्मृताशेष-संसृतेः । । १८.८६ । ।
अकिंचनः काम-चारो निर्द्वन्द्वश्छिन्न-संशयः ।
असक्तः सर्व-भावेषु केवलो रमते बुधः । । १८.८७ । ।
निर्ममः शोभते धीरः सम-लोष्टाश्म-काञ्चनः ।
सुभिन्न-हृदय-ग्रन्थिर्विनिर्धूत-रजस्-तमः । । १८.८८ । ।
सर्वत्रानवधानस्य न किंचिद्वासना हृदि ।
मुक्तात्मनो वितृप्तस्य तुलना केन जायते । । १८.८९ । ।
जानन्नपि न जानाति पश्यन्नपि न पश्यति ।
ब्रुवन्नपि न च ब्रूते कोऽन्यो निर्वासनादृते । । १८.९० । ।
भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते ।
भावेषु गलिता यस्य शोभनाशोभना मतिः । । १८.९१ । ।
क्व स्वाच्छन्द्यं क्व सङ्कोचः क्व वा तत्त्व-विनिश्चयः ।
निर्व्याजार्जव-भूतस्य चरितार्थस्य योगिनः । । १८.९२ । ।
आत्म-विश्रान्ति-तृप्तेन निराशेन गतार्तिना ।
अन्तर्यदनुभूयेत तत्कथं कस्य कथ्यते । । १८.९३ । ।
सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च ।
जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे । । १८.९४ । ।
ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः ।
सबुद्धिरपि निर्बुद्धिः साहङ्कारोऽनहंकृतिः । । १८.९५ । ।
न सुखी न च वा दुःखी न विरक्तो न सङ्गवान् ।
न मुमुक्षुर्न वा मुक्तो न किंचिन्न च किंचन । । १८.९६ । ।
विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान् ।
जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः । । १८.९७ । ।
मुक्तो यथा-स्थिति-स्वस्थः कृत-कर्तव्य-निर्वृतः ।
समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतं । । १८.९८ । ।
न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति ।
नैवोद्विजति मरणे जीवने नाभिनन्दति । । १८.९९ । ।
न धावति जनाकीर्णं नारण्यं उपशान्त-धीः ।
यथा-तथा यत्र-तत्र सम एवावतिष्ठते । । १८.१०० । ।
_______________________________________________________________________
जनक उवाच
तत्त्व-विज्ञान-सन्दंशं आदाय हृदयोदराथ् ।
नाना-विध-परामर्श-शल्योद्धारः कृतो मया । । १९.१ । ।
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता ।
क्व द्वैतं क्व च वाद्वैतं स्वमहिम्नि स्थितस्य मे । । १९.२ । ।
क्व भूतं क्व भविष्यद्वा वर्तमानं अपि क्व वा ।
क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे । । १९.३ । ।
क्व चात्मा क्व च वानात्मा क्व शुभं क्वासुभं यथा ।
क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे । । १९.४ । ।
क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा ।
क्व तुरियं भयं वापि स्वमहिम्नि स्थितस्य मे । । १९.५ । ।
क्व दूरं क्व समीपं वा बह्यं क्वाभ्यन्तरं क्व वा ।
क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे । । १९.६ । ।
क्व मृत्युर्-जीवितं वा क्व लोकाः क्वास्य क्व लौकिकं ।
क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे । । १९.७ । ।
अलं त्रि-वर्ग-कथया योगस्य कथयाप्यलं ।
अलं विज्ञान-कथया विश्रान्तस्य ममात्मनि । । १९.८ । ।
_______________________________________________________________________
जनक उवाच
क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः ।
क्व शून्यं क्व च नैराश्यं मत्-स्वरूपे निरञ्जने । । २०.१ । ।
क्व शास्त्रं क्वात्म-विज्ञानं क्व वा निर्विषयं मनः ।
क्व तृप्तिः क्व वितृष्णत्वं गत-द्वन्द्वस्य मे सदा । । २०.२ । ।
क्व विद्या क्व च वाविद्या क्वाहं क्वेदं मम क्व वा ।
क्व बन्धः क्व च वा मोक्षः स्वरूपस्य क्व रूपिता । । २०.३ । ।
क्व प्रारब्धानि कर्माणि जीवन्-मुक्तिरपि क्व वा ।
क्व तद्विदेह-कैवल्यं निर्विशेषस्य सर्वदा । । २०.४ । ।
क्व कर्ता क्व च वा भोक्ता निष्क्रियं स्फुरणं क्व वा ।
क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा । । २०.५ । ।
क्व लोकः क्व मुमुक्षुर्वा क्व योगी ज्ञानवान्क्व वा ।
क्व बद्धः क्व च वा मुक्तः स्व-स्वरूपेऽहं अद्वये । । २०.६ । ।
क्व सृष्टिः क्व च संहारः क्व साध्यं क्व च साधनं ।
क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहं अद्वये । । २०.७ । ।
क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व च प्रमा ।
क्व किंचित्क्व न किंचिद्वा सर्वदा विमलस्य मे । । २०.८ । ।
क्व विक्षेपः क्व चैकग्र्यं क्व निर्बोधः क्व मूढता ।
क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे । । २०.९ । ।
क्व चैष व्यवहारो वा क्व च सा परमार्थता ।
क्व सुखं क्व च वा दुखं निर्विमर्शस्य मे सदा । । २०.१० । ।
क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा ।
क्व जीवः क्व च तद्-ब्रह्म सर्वदा विमलस्य मे । । २०.११ । ।
क्व प्रवृत्तिर्निर्वृत्तिर्वा क्व मुक्तिः क्व च बन्धनं ।
कूटस्थ-निर्विभागस्य स्वस्थस्य मम सर्वदा । । २०.१२ । ।
क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व च वा गुरुः ।
क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे । । २०.१३ । ।
क्व चास्ति क्व च वा नास्ति क्वास्ति चैकं क्व च द्वयं ।
बहुनात्र किं उक्तेन किंचिन्नोत्तिष्ठते मम । । २०.१४ । ।
-----------------------------------------------------------------------------------------------------