close


  • श्रीमहाभारतम्

 

श्रीमहाभारतम्

आदिपर्व

प्रथमोऽध्यायः

अनुक्रमणिकापर्व

महाभारतग्रन्थस्योपक्रमः ग्रन्थोक्तविषयाणां दिग्दर्शनम् ग्रन्थपाठमाहात्म्यं च

प्रार्थनाश्लोकः

@शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये॥

धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन।

शत्रुर्विनश्यति धनञ्जयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगाः॥

भारताध्ययनात्पुण्यादपि पादमधीयतः।

श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः॥

सरस्वतीपदं वन्दे श्रियः पतिमुमापतिम्।

त्विषां पतिं गणपतिं बृहस्पतिमुखानृषीन्॥

आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्।

ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्॥

असच्च सच्चैव (च) यद्विश्वं सदसतः परम्।

परावराणां स्रष्टारं पुराणं परमव्ययम्॥

मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्।

नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्॥

महर्षेः सर्वलोकस्य पूजितस्य महात्मनः।

प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः॥

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।

पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥

अभ्रश्यामः पिङ्गजटाबद्धकलापः प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।

सर्वान्लोकान्पावयमानः कविमुख्यः पाराशर्यः पर्वसु रूपं विवृणोतु॥

पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं

नानाख्यानककेसरं हरिकथासंबोधनाबोधनम्।

लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा

भूयाद्भारतपङ्कजं कलिमलप्रध्वंसनं श्रेयसे॥

नमो धर्माय महते नमः कृष्णाय वेधसे।

ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्॥@

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।

देवीं सरस्वतीं व्याप्तः[व्यासं] ततो जयमुदीरयेत्॥

ॐ नमो भगवते वासुदेवाय। ॐ नमः पितामहाय। ॐ नमः प्रजापतिभ्यः। ॐ नमः कृष्णद्वैपायनाय। ॐ नमः सर्वविघ्नविनायकेभ्यः।

रो[लो]महर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको।

नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे वर्तमाने॥ 1-1-1

सुखासीनानभ्यगच्छन्महर्षीन्संशितव्रतान्।

विनयावनतो भूत्वा कदाचित्सूतनन्दनः॥ 1-1-2

तमाश्रममनुप्राप्तं नैमिशारण्यवासिनाम्।

चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः॥ 1-1-3

अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः।

अपृच्छत्तपसोवृद्धिं[स तपोवृद्धिं] ऋषिभिश्चाभिनन्दितः[सद्भिश्चैवाभिपूजितः]॥ 1-1-4

अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु।

निर्दिष्टमासनं भेजे विनयाद्रौ[ल्लौ]महर्षणिः॥ 1-1-5

सुखासीनं ततस्तं ते[तु] विश्रान्तमुपलक्ष्य च।

अथापृच्छदृषिस्तत्र काश्चित्प्रस्तावयन्कथाः॥ 1-1-6

कुत आगम्यते सौते क्व चायं विहृतस्त्वया।

कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम॥ 1-1-7

एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौ[ल्लौ]महर्षणिः।

वाक्यं वचनसम्पन्नस्तेषां च चरिताश्रयम्॥ 1-1-8

तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम्।

सौतिरुवाच

जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः॥ 1-1-9

समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च।

कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः॥ 1-1-10

कथिताश्चापि विधिवद्या वैशम्पायनेन वै।

श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः॥ 1-1-11

बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च।

[]मन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्॥ 1-1-12

गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा।

पाण्डवानां कुरूणां [कुरूणां पाण्डवानां] च सर्वेषां च महीक्षिताम्॥ 1-1-13

दिदृक्षुरागतस्तस्मात्समीपं भवतामिह।

आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः॥ 1-1-14

अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः।

कृताभिषेकाः शुचयः कृतजप्याहुताग्नयः॥ 1-1-15

भवन्त आसते[ने] स्वस्था ब्रवीमि किमहं द्विजाः।

पुराणसंहिताः पुण्याः कथा धर्मार्थसंश्रिताः॥ 1-1-16

इति वृत्तं नरेन्द्राणामृषीणां च महात्मनाम्।

ऋषय ऊचुः

द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा॥ 1-1-17

सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम्।

तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः॥ 1-1-18

सूक्ष्मार्थन्याययुक्तस्य वेद अर्थैर्भूषितस्य च।

भारताख्ये[तस्ये]तिहासस्य पुण्यां ग्रन्थार्थसंयुताम्॥ 1-1-19

संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम्।

जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान्॥ 1-1-20

यथावत्स मुनि[ऋषि]स्तुष्ट्या सत्रे द्वैपायनाज्ञया।

वेदैश्चतुर्भिः संहितां[संयुक्तां] व्यासस्याद्भुतकर्मणः॥ 1-1-21

संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम्।

सौतिरुवाच

आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्॥ 1-1-22

ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्।

असच्च सदसच्चैव यद्विश्वं सदसत्परम्॥ 1-1-23

परावराणां स्रष्टारं पुराणं परमव्ययम्।

मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्॥ 1-1-24

नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्।

महर्षेः पूजितस्येह सर्वलोकैर्महात्मनः॥ 1-1-25

प्रवक्ष्यामि मतं कृत्स्नं[पुण्यं] व्यासस्यामिततेजसः[व्यासस्याद्भुतकर्मणः]

ओं नमो भगवते तस्मै व्यासायामिततेजसे॥ 1-1-26

यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्।

सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्॥ 1-1-27

न तथा फलदं लोके नारायणकथा यथा।

नास्ति नारायणसमो न भूतो न भविष्यति॥ 1-1-28

एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम्।

आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे॥ 1-1-29

आख्यास्यन्ति तथैवान्य[न्ये] इतिहासमिमं भुवि।

एतद्धि हि[इदं तु] त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम्॥ 1-1-30

विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः।

अलंकृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः॥ 1-1-31

छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम्।

@तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्।

इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः॥@

वेदार्थानां सारभूतमखिलार्थप्रदं ऋणाम्॥ 1-1-32

पुण्ये हिमवतः पादे मध्ये गिरिगुहालये।

विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः॥ 1-1-33

शुचिः सनियमो व्यासः शान्तात्मा तपसि स्थितः।

भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम्॥ 1-1-34

प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः।

निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते॥ 1-1-35

बृहदण्डमभूदेकं प्रजानां बीजमव्ययम्।

युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते॥ 1-1-36

यस्मिन्संश्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम्।

अद्भुतं चाप्यजातं[चिन्त्यं] च सर्वत्र समतां गतम्॥ 1-1-37

अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम्।

यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः॥ 1-1-38

ब्रह्मा सुरगुरुः स्थाणुर्मनुश्च[नुः] परमेष्ठिजः[ष्ठ्यथ]

प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त वै॥ 1-1-39

ततः प्रजानां पतयः प्राभवन्नेकविंशतिः।

पुरुषश्चाप्रमेयात्मा यं सर्व ऋषयो विदुः॥ 1-1-40

विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि।

यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा॥ 1-1-41

सप्तर्षयश्च[ततः प्रसूता] विद्वांसः शिष्टा ब्रह्मर्षिसत्तमाः।

राजर्षयश्च बहवः सभूतां भूरितेजसः[सर्वे समुदिता गुणैः]॥ 1-1-42

आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा।

संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात्॥ 1-1-43

यच्चान्यदपि तत्सर्वं सम्भूतं लोकसंज्ञितम्[साक्षिकम्]

यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम्॥ 1-1-44

पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये।

यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये॥ 1-1-45

दृश्यन्ते तानि तान्येव तथा भावा युगादिषु।

एवमेतदनाद्यन्तं भूतसङ्घात[हार]कारकम्॥ 1-1-46

अनादिनिधनं लोके चक्रं सम्परिवर्तते।

त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च॥ 1-1-47

त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा।

दिवःपुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः॥ 1-1-48

सविता स ऋचीकोऽर्को भानुराशावहो रविः।

सुता[पुरा] विवस्वतः सर्वे मह्यस्तेषां तथावरः॥ 1-1-49

देवभ्राट्तनयस्तस्य सुभ्राडिति ततः स्मृतः।

सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः॥ 1-1-50

दशज्योतिः शतज्योतिः सहस्रज्योतिरेव च।

दशपुत्रसहस्राणि दशज्योतेर्महात्मनः॥ 1-1-51

ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः।

भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः॥ 1-1-52

तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च।

ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः॥ 1-1-53

सम्भूता बहवो वंशा भूतसर्गाः सुविस्तराः।

भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत्॥ 1-1-54

वेदा योगः सविज्ञानो धर्मोऽर्थः काम एव च।

धर्मार्थकाम[र्मकामार्थ]युक्तानि शास्त्राणि विविधानि च॥ 1-1-55

लोकयात्राविधानं च सर्वं तद्दृष्टवानृषिः।

@नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः।@

इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च॥ 1-1-56

इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम्।

@संक्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम्।@

विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत्॥ 1-1-57

इष्टं हि विदुषां लोके समासव्यासधारणम्।

मन्वादि भारतं केचिदास्तीकादि तथा परे॥ 1-1-58

तथोपरिचराद्यन्ये विप्राः सम्यगधीयते।

विविधं संहिताज्ञानं दीपयन्ति मनीषिणः॥ 1-1-59

व्याख्याने कुशलाः केचिद्ग्रन्थस्य धारणे।

तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्॥ 1-1-60

इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः।

पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः॥ 1-1-61

@मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः॥

क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा।

त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान्॥

उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च।

जगाम तपसे श्रीमान्पुनरेवाश्रसं प्रति॥

तेष्वात्मजेषु वृद्धेषु गतेषु च परां गतिम्।

अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः॥

जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।

शशास शिष्यमासीनं वैशम्पायनमन्तिके॥

स सदस्यैः समासीनं श्रावयामास भारतम्।

कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः॥

विस्तरं कुरुवंशस्य गान्धार्याः सर्पशीलताम्।

क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत्॥

वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्।

दुर्वृत्तं धार्तराष्ट्राणां उक्तवान्भगवानृषिः॥

इदं शतसहस्राग्रं श्लोकानां पुण्यकर्मणः।

उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम्॥

चतुर्विंशतिसाहस्रं चक्रे भारत संज्ञितम्।

उपाख्यानै र्विना तावद्भारतं प्रोच्यते बुधैः॥

ततोऽप्यर्धशतं भूयः संक्षेपं कृतवानृषिः।@

तस्याभ्यासवरिष्ठस्य कृष्णद्वैपायनः प्रभुः।

कथमध्यापयानीह स शिष्यान्नित्यचिन्तयत्॥ 1-1-62

तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च।

तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम्॥ 1-1-63

प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया।

तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः॥ 1-1-64

आसनं कल्पयामास सर्वैर्देवगणैर्वृतः[सर्वैर्मुनिगणैर्वृतः]

हिरण्यगर्भमासीनं तस्मिंस्तु परमासने॥ 1-1-65

परिवृत्यासनाभ्याशे वासवेयः स्थितोऽभवत्।

अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना॥ 1-1-66

निषसादासनाभ्याशे प्रीयमाणः सुवि[शुचि]स्मितः।

उवाच स महातेजा ब्रह्माणं परमेष्ठिनम्॥ 1-1-67

कृतं मयेदं भगवन्काव्यं परमपूजितम्।

ब्रह्मन्वेदरहस्यं च यच्चाप्यभिहितं[यच्चान्यत्स्थापितं] मया॥ 1-1-68

साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया।

इतिहासपुराणानामुन्मेषं निर्मितं च यत्॥ 1-1-69

भूतं भव्यं भविष्यं च त्रिविधं कालसंज्ञितम्।

जरामृत्युभयव्याधिभावाभावविनिश्चयः॥ 1-1-70

विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम्।

चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः॥ 1-1-71

तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः।

ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह॥ 1-1-72

ऋचो यजूंषि सामानि वेदाध्यात्मं तथैव च।

न्यायशिक्षाचिकित्सा च ज्ञा[दा]नं पाशुपतं तथा॥ 1-1-73

इत्यनेकाश्रयं[हेतुनैव समं] जन्म दिव्यमानुषसंश्रि[ज्ञि]तम्।

तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम्॥ 1-1-74

नदीनां पर्वतानां च वनानां सागरस्य च।

पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम्॥ 1-1-75

वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः।

यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम्॥ 1-1-76

परं न लेखकः कश्चिदेतस्य भुवि विद्यते।

ब्रह्मोवाच

तपोविशिष्टादपि वै वशिष्ठान्मु[विशिष्टान्मु]निसंचयात्॥ 1-1-77

मन्ये श्रेष्ठतरं त्वां वै रहस्यज्ञानवेदनात्।

जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम्॥ 1-1-78

त्वया च काव्यमित्युक्तं तस्मात्काव्यं भविष्यति।

अस्य काव्यस्य कवयो न समर्था विशेषणे॥ 1-1-79

विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः।

काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने॥ 1-1-80

सौतिरुवाच

एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम्।

ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः॥ 1-1-81

स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः।

तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः॥ 1-1-82

पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदाऽनघ।

लेखको भारतस्यास्य भव त्वं गणनायक॥ 1-1-83

मयैव प्रोच्यमानस्य मनसा कल्पितस्य च।

श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम्॥ 1-1-84

लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम्।

व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित्॥ 1-1-85

ओमित्युक्त्वा गणेशोऽपि बभूव किल लेखकः।

ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात्॥ 1-1-86

यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम्।

अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च॥ 1-1-87

अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा।

तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने॥ 1-1-88

भेत्तुं न शक्यतेऽर्थस्य गूढत्वात्प्रश्रितस्य च।

सर्वज्ञोऽपि गणेशो यत्क्षणमास्ते विचारयन्॥ 1-1-89

तावच्चकार व्यासोऽपि श्लोकानन्यान्बहूनपि।

जडान्धबधिरोन्मत्ततमोभूतं जगद्भवेत्॥ 1-1-90

यदि ज्ञानहुताशेन सम्यङ्नोज्ज्वलितं भवेत्।

तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः॥ 1-1-91

ज्ञानाञ्जनशलाकाभिः बुद्धिनेत्रोत्सवः कृतः।

(अज्ञानतिमिरान्धस्य लोकस्य तु विचेष्टतः।

ज्ञानाञ्जनशलाकाभिर्नेत्रोन्मीलनकारकम्॥)

धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः॥ 1-1-92

तथा भारतसूर्येण नृणां विनिहतं तमः।

पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः॥ 1-1-93

नृबुद्धिकैरवाणां च कृतमेतत्प्रकाशनम्।

इतिहासप्रदीपेन मोहावरणघातिना॥ 1-1-94

लोकगर्भगृहं कृत्स्नं यथावत्सम्प्रकाशितम्।

संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान्॥ 1-1-95

सम्भवस्कन्धविस्तारः सभारण्यविटङ्कवान्।

अरणीपर्वरूपाढ्यो विराटोद्योगसारवान्॥ 1-1-96

भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान्।

कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः॥ 1-1-97

स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः।

अश्वमेधामृतरसस्त्वाश्रमस्थानसंश्रयः॥ 1-1-98

मौसलः श्रुतिसंक्षेपः शिष्टद्विजनिषेवितः।

सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति॥ 1-1-99

पर्जन्य इव भूतानामाश्र[मक्ष]यो भारतद्रुमः।

सौतिरुवाच

@एवमाभाष्यं तं ब्रह्मा जगाम स्वं निवेशनम्।

भगवान्स जगत्स्रष्टा ऋषिर्देवगणैस्सह॥@

तस्य वृक्षस्य वक्ष्यामि शाखापु[शश्वत्पु]ष्पफलोदयम्॥ 1-1-100

स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि।

मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः॥ 1-1-101

क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा।

त्रीनग्नीनिव कौरव्यान्जनयामास वीर्यवान्॥ 1-1-102

उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च।

जगाम तपसे धीमान्पुनरेवाश्रमं प्रति॥ 1-1-103

तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्।

अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः॥ 1-1-104

जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।

शशास शिष्यमासीनं वैशम्पायनमन्तिके॥ 1-1-105

ससदस्यैः सहासीनः श्रावयामास भारतम्।

कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः॥ 1-1-106

विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्।

क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत्॥ 1-1-107

वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्।

दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः॥ 1-1-108

इदं शतसहसाख्यं[स्रं तु] लोकानां पुण्यकर्मणाम्।

उपाख्यानैः सह ज्ञेयमाद्यं भारतमुत्तमम्॥ 1-1-109

चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्।

उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः॥ 1-1-110

ततोऽप्यर्धशतं भूयः संक्षेपं कृतवानृषिः।

अनुक्रमणिकाध्यायं वृत्तानां[न्तं] सर्वपर्वणाम्॥ 1-1-111

इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्।

ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ विभुः॥ 1-1-112

षष्टिं शतसहस्राणि चकारान्यां स संहिताम्।

त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम्॥ 1-1-113

पित्र्ये पञ्चदश प्रोक्तं गन्धर्वेषु चतुर्दश।

एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम्॥ 1-1-114

नारदोऽश्रावयद्देवानसितो देवलः पितॄन्।

गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः॥ 1-1-115

(अस्मिंस्तु मानुषे लोके वैशम्पायन उक्तवान्।

शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः।

एकं शतसहस्रं तु मयोक्तं वै निबोधत॥

वैशम्पायनविप्रर्षिः श्रावयामास पार्थिवम्।

पारिक्षितं महाबाहुं नाम्ना तु जनमेजयम्॥)

दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः।

दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी॥ 1-1-116

युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः।

माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च॥ 1-1-117

पाण्डुर्जित्वा बहून्देशान्बुद्ध्या विक्रमणेन च।

अरण्ये मृगयाशीलो न्यवसन्मुनिभिः सह॥ 1-1-118

मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम्।

जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः॥ 1-1-119

मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति।

धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः॥ 1-1-120

जाताः पार्थास्ततस्सर्वे कुन्त्या माद्र्या च मन्त्रतः।

(ततो धर्मोपनिषदः श्रुत्वा भर्तुः प्रिया पृथा।

धर्मानिलेन्द्रान्स्तुतिभिर्जुहाव सुतवाञ्छया।

तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च।)

@जाताः पार्थास्ततः कामी पाण्डुर्माद्र्या दिवं गतः।@

तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः॥ 1-1-121

मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च।

(तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु।

माद्र्यात्सह सङ्गम्य ऋषिशापप्रभावतः।

मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ॥)

मुनिभिश्च समानीता[ऋषिभिर्यत्तदाऽऽनीता] धार्तराष्ट्रान्प्रति स्वयम्॥ 1-1-122

शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः।

पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः॥ 1-1-123

पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः।

तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा॥ 1-1-124

शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम्।

आहुः केचिन्न तस्यैते तस्यैत इति चापरे॥ 1-1-125

यदा चिरमृतः पाण्डुः कथं तस्येति चापरे।

स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम्॥ 1-1-126

उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः।

तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन्॥ 1-1-127

अन्तर्हितानां भूतानां निःस्वनस्तुमुलोऽभवत्।

पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः॥ 1-1-128

आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत्।

तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः॥ 1-1-129

शब्द आसीन्महांस्तत्र दिवःस्पृक्कीर्तिवर्धनः।

तेऽधीत्य निखिलान्वेदाञ्छास्त्राणि विविधानि च॥ 1-1-130

न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः।

युधिष्ठिरस्य शीले[शौचे]न प्रीताः प्रकृतयोऽभवन्॥ 1-1-131

धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च।

गुरुशुश्रूषया कु[क्षा]न्त्या यमयोर्विनयेन च॥ 1-1-132

तुतोष लोकः सकलस्तेषां शौर्यगुणेन च।

समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्॥ 1-1-133

प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम्।

ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम्॥ 1-1-134

आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत्।

ससर्वान्पार्थिवान्जित्वा सर्वांश्च महतो गणान्॥ 1-1-135

आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम्।

अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः॥ 1-1-136

युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः।

सुनयाद्वासुदेवस्य भीमार्जुनबलेन च॥ 1-1-137

घातयित्वा जरासन्धं चैद्यं च बलगर्वितम्।

दुर्योधनं समागच्छन्नर्हणानि ततस्ततः॥ 1-1-138

मणिकाञ्चनरत्नानि गोहस्त्यश्वरथानि च।

विचित्राणि च वासांसि प्रावारावरणानि च॥ 1-1-139

कम्बलाजिनरत्नानि राङ्कवास्तरणानि च।

समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदाश्रियम्॥ 1-1-140

ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत।

विमानप्रतिमां तत्र मयेन सुकृतां सभाम्॥ 1-1-141

पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत।

तत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात्॥ 1-1-142

प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत्।

स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च॥ 1-1-143

कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः।

अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः॥ 1-1-144

तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान्।

नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत॥ 1-1-145

द्यूतादीननयान्घोरान्विविधांश्चाप्युपैक्षत।

निरस्य विदुरं भीष्मं द्रोणं शारद्वतं कृपम्॥ 1-1-146

विग्रहे तुमुले तस्मिन्दहन्क्षत्रं परस्परम्।

जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम्॥ 1-1-147

दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा।

धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत्॥ 1-1-148

शृणु संजय सर्वं मे न चासूयितुमर्हसि।

श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः॥ 1-1-149

न विग्रहे मम मति न च प्रीये कुलक्षये।

न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु वा॥ 1-1-150

वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः।

अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत्॥ 1-1-151

मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम्।

राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः॥ 1-1-152

तच्चावहसनं प्राप्य सभारोहणदर्शने।

अमर्षणः स्वयं जेतुमशक्तः पाण्डवान्रणे॥ 1-1-153

निरुत्साहश्च सम्प्राप्तुं सुश्रियं क्षत्रियोऽपिसन्।

गान्धारराजसहितश्छद्मद्यूतममन्त्रयत्॥ 1-1-154

तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणु।

श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः।

ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत॥ 1-1-155

यदाश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम्।

कृष्णां हृतां प्रेक्षतां सर्वराज्ञां तदा नाशंसे विजयाय संजय॥ 1-1-156

यदाश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन।

इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय॥ 1-1-157

यदाश्रौषं देवराजं प्रविष्टं शरैर्दिव्यैर्वारितं चार्जुनेन।

अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय॥ 1-1-158

@यदाश्रौषं पुनरामन्त्र्य द्यूते महात्मनां प्रस्थितानां वनाय।

ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय॥@

यदाश्रौषं जातुषाद्वेश्मनस्तान्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान्।

युक्तं चैषां विदुरं स्वार्थसिद्धौ तदा नाशंसे विजयाय संजय॥ 1-1-159

यदाश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन।

शूरान्पञ्चालान्पाण्डवेयांश्च युक्तांस्तदा नाशंसे विजयाय संजय॥ 1-1-160

यदाश्रौषं मागधानां वरिष्ठं जरासन्धं क्षत्रमध्ये ज्वलन्तम्।

दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय॥ 1-1-161

यदाश्रौषं दिग्जये पाण्डुपुत्रैर्वशीकृतान्भूमिपालान्प्रसह्य।

महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय॥ 1-1-162

यदाश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम्।

रजस्वलां नाथवतीमनाथवत्तदा नाशंसे विजयाय संजय॥ 1-1-163

यदाश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः।

दुःशासनो गतवान्नैव चान्तं तदा नाशंसे विजयाय संजय॥ 1-1-164

यदाश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम्।

अन्वागतं भ्रातृभिरप्रमेयैस्तदा नाशंसे विजयाय संजय॥ 1-1-165

यदाश्रौषं विविधास्तत्र चेष्टा धर्मात्मनां प्रस्थितानां वनाय।

ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय॥ 1-1-166

यदाश्रौषं स्नातकानां सहस्रैरन्वागतं धर्मराजं वनस्थम्।

भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय॥ 1-1-167

यदाश्रौषमर्जुनं देवदेवं किरातरूपं त्र्यम्बकं तोष्य युद्धे।

अवाप्तवन्तं पाशुपतं महास्त्रं तदा नाशंसे विजयाय संजय॥ 1-1-168

(यदाश्रौषं वनवासे तु पार्थान्समागतान्महर्षिभिः पुगणैः।

उपास्यमानान्सगणैर्जातसख्यान्तदा नाशंसे विजयाय संजय॥)

यदाश्रौषं त्रिदिवस्थं धनञ्जयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत्।

अधीयानं शंसितं सत्यसन्धं तदा नाशंसे विजयाय संजय॥ 1-1-169

@यदाश्रौषं तीर्थयात्रानिवृत्तं पाण्डोस्सुतं सहितं रोमशेन।

तस्मादश्रौषीदर्जुनस्यार्थलाभं तदा नाशंसे विजयाय संजय॥@

यदाश्रौषं कालकेयाः ततस्ते पौलोमानो वरदानाच्च दृप्ताः।

देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-170

यदाश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम्।

कृतार्थं चाप्यागतं शक्रलोकात् तदा नाशंसे विजयाय संजय॥ 1-1-171

(यदाश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं लोमशेन।

तस्मादश्रौषीदर्जुनस्यार्थलाभं तदा नाशंसे विजयाय संजय॥)

यदाश्रौषं वैश्रवणेन सार्धं समागतं भीममन्यांश्च पार्थान्।

तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसे विजयाय संजय॥ 1-1-172

यदाश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन।

स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय॥ 1-1-173

यदाश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत।

प्रश्नान्कांश्चिद्विब्रुवाणं च सम्यक्तदा नाशंसे विजयाय संजय॥ 1-1-174

यदाश्रौषं न विदुर्मामकास्तान्प्रच्छन्नरूपान्वसतः पाण्डवेयान्।

विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय संजय॥ 1-1-175

@यदाश्रौषं तान्यथाऽज्ञातवासेऽज्ञायमानान्मामकानां सकाशे।

दक्षान्पार्थान्चरितश्चाग्निकल्पां स्तदा नाशंसे विजयाय संजय॥@

(यदाश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम्।

द्रौपद्यर्थं भीमसेनेन संख्ये तदा नाशंसे विजयाय संजय॥)

यदाश्रौषं मामकानां वरिष्ठान्धनञ्जयेनैकरथेन भग्नान्।

विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय॥ 1-1-176

यदाश्रौषं सत्कृतां मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय।

तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय संजय॥ 1-1-177

यदाश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य।

अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय॥ 1-1-178

यदाश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम्।

यस्येमां गां विक्रममेकमाहुस्तदा नाशंसे विजयाय संजय॥ 1-1-179

यदाश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य।

अहं द्रष्टा ब्रह्मलोके च सम्यक्तदा नाशंसे विजयाय संजय॥ 1-1-180

यदाश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम्।

शमं दुर्वार[कुर्वाण]मकृतार्थं च यातं तदा नाशंसे विजयाय संजय॥ 1-1-181

यदाश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य।

तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय॥ 1-1-182

यदाश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम्।

आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय संजय॥ 1-1-183

यदाश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शान्तनवं च तेषाम्।

भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय संजय॥ 1-1-184

यदाश्रौषं कर्ण उवाच भीष्मं नाहं योत्स्ये युध्यमाने त्वयीति।

हित्वा सेनामपचक्राम चापि तदा नाशंसे विजयाय संजय॥ 1-1-185

यदाश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डीवमप्रमेयम्।

त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय संजय॥ 1-1-186

यदाश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै।

कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय संजय॥ 1-1-187

यदाश्रौषं भीष्मममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम्।

नैषां कश्चिद्विद्यते[बध्यते] ख्यातरूपस्तदा नाशंसे विजयाय संजय॥ 1-1-188

यदाश्रौषं चापगेयेन संख्ये स्वयं मृत्युं विहितं धार्मिकेण।

तञ्चा[च्चा]कार्षुः पाण्डवेयाः प्रहृष्टास्तदा नाशंसे विजयाय संजय॥ 1-1-189

यदाश्रौषं भीष्ममत्यन्तशूरं विहत्य[हतं] पार्थेनाहवेष्वप्रधृष्यम्।

शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय॥ 1-1-190

यदाश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः।

भीष्मं कृत्वा सोमक अनल्पशेषांस्तदा नाशंसे विजयाय संजय॥ 1-1-191

यदाश्रौषं शान्तनवे शयाने पानीयार्थे चोदितेनार्जुनेन।

भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय॥ 1-1-192

यदा वायुश्शक्र[श्चन्द्र]सूर्यौ च युक्तौ कौन्तेयानामनुलोमा जयाय।

नित्यं चास्माञ्श्वापदा भीषयन्ति तदा नाशंसे बिजयाय संजय॥ 1-1-193

यदा द्रोणो विविधानस्त्रमार्गान्निदर्शयन्समरे चित्रयोधी।

न पाण्डवाञ्श्रेष्ठतरान्निहन्ति तदा नाशंसे विजयाय संजय॥ 1-1-194

यदाश्रौषं चास्मदीयान्महारथान्व्यवस्थितानर्जुनस्यान्तकाय।

संशप्तक अन्निहतानर्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-195

यदाश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तम्।

भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय संजय॥ 1-1-196

यदाभिमन्युं परिवार्य बालं सर्वे हत्वा हृष्टरूपा बभूवुः।

महारथाः पार्थमशक्नुवन्तस्तदा नाशंसे विजयाय संजय॥ 1-1-197

यदाश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान्।

क्रोधादुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-198

यदाश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन।

सत्यां तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय॥ 1-1-199

यदाश्रौषं श्रान्तहये धनञ्जये मुक्त्वाहयान्पाययित्वोपवृत्तान्।

पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय॥ 1-1-200

यदाश्रौषं वाहनेष्वक्षमेषु रथोपस्थे तिष्ठता पाण्डवेन।

सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-201

यदाश्रौषं नागबलैः सुदुःसहं द्रोणानीकं युयुधानं प्रमथ्य।

यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय॥ 1-1-202

यदाश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः।

धनुष्कोट्याऽऽतुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय॥ 1-1-203

यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः।

अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय संजय॥ 1-1-204

यदाश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन।

घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय॥ 1-1-205

यदाश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम्।

यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय॥ 1-1-206

यदाश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम्।

रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय॥ 1-1-207

यदाश्रौषं द्रौणिना द्वैरथस्थं माद्रीसुतं नकुलं लोकमध्ये।

समं युद्धे मण्डलश[लेभ्य]श्चरन्तं तदा नाशंसे विजयाय संजय॥ 1-1-208

यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन्।

नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय संजय॥ 1-1-209

यदाश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य।

निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय संजय॥ 1-1-210

यदाश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम्।

तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय॥ 1-1-211

यदाश्रौषं द्रोणपुत्रं च शूरं दुःशासनं कृतवर्माणमुग्रम्।

युधिष्ठिरं धर्मराजं जयन्तं तदा नाशंसे विजयाय संजय॥ 1-1-212

यदाश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत।

सदा संग्रामे स्पर्धते यस्तु कृष्णं तदा नाशंसे विजयाय संजय॥ 1-1-213

यदाश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन।

हतं संग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय॥ 1-1-214

यदाश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः।

दुर्योधनं विरतं भग्नशक्तिं तदा नाशंसे विजयाय संजय॥ 1-1-215

यदाश्रोषं पाण्डवांस्तिष्ठमानान्गत्वा ह्रदे वासुदेवेन सार्धम्।

अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय॥ 1-1-216

यदाश्रौषं विविधांश्चित्रमार्गान्गदायुद्धे मण्डलशश्चरन्तम्।

मिथ्याहतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय॥ 1-1-217

यदाश्रौषं द्रोणपुत्रादिभिस्तैहृतान्पञ्चालान्द्रौपदेयांश्चसुप्तान्।

कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय संजय॥ 1-1-218

यदाश्रौषं भीमसेनानुयातेनाश्वत्थाम्ना परमास्त्रं प्रयुक्तम्।

क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय संजय॥ 1-1-219

यदाश्रौषं ब्रह्मशिरोऽर्जुनेन स्वस्तीत्युक्त्वास्त्रमस्त्रेण शान्तम्।

अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय॥ 1-1-220

यदाश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रैः।

द्वैपायनः केशवो द्रोणपुत्रं परस्परेणाभिशापैः शशाप॥ 1-1-221

शोच्या गान्धारी पुत्रपौत्रैविहीना तथा बन्धुभिः पितृभिर्भ्रातृभिश्च।

कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः॥ 1-1-222

कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त।

द्व्यूना विंशतिराहताक्षौहिणीनां तस्मिन्संग्रामे भैरवे क्षत्रियाणाम्॥ 1-1-223

तमस्त्वतीव विस्तीर्णं मोह आविशतीव माम्।

संज्ञां नोपलभे सूत मनो विह्वलतीव मे॥ 1-1-224

सौतिरुवाच

इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः।

मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत्॥ 1-1-225

धृतराष्ट्र उवाच

संजयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम्।

स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे॥ 1-1-226

सौतिरुवाच

तं तथावादिनं दीनं विलपन्तं महीपतिम्।

निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः।

गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत्॥ 1-1-227

संजय उवाच

श्रुतवानसि वै राजन्महोत्साहान्महाबलान्।

द्वैपायनस्य वदतो नारदस्य च धीमतः॥ 1-1-228

महत्सु राजवंशेषु गुणैः समुदितेषु च।

जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः॥ 1-1-229

धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः।

अस्मिँल्लोके यशः प्राप्य ततः कालवशंगतान्॥ 1-1-230

शैब्यं महारथं वीरं सृञ्जयं जयतां वरम्।

सुहोत्रं रन्तिदेवं च काक्षीवन्तम्महाद्युतिम्[मथौशिजम्]॥ 1-1-231

बाह्लीकं दमनं चैव[द्यं] शर्यातिमजितं नलम्।

विश्वामित्रममित्रघ्नमम्बरीषं महाबलम्॥ 1-1-232

मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च।

रामं दाशरथिं चैव शशबिन्दुं भगीरथम्॥ 1-1-233

कृतवीर्यं महाभागं तथैव जनमेजयम्।

ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम्॥ 1-1-234

चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा।

इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा॥ 1-1-235

पुत्रशोकाभितप्ताय पुरा श्यैब्या[श्वैत्या]य कीर्तितम्।

तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः॥ 1-1-236

महारथा महात्मानः सर्वैः समुदिता गुणैः।

पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः॥ 1-1-237

अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः।

विजयो वीतिहोत्रोऽङ्गो भवः श्वेतो बृहद्गुरुः॥ 1-1-238

उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः।

दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः॥ 1-1-239

अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः।

देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः॥ 1-1-240

महोत्साहो विनीतात्मा सुक्रतुः नैषधो नलः।

सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः॥ 1-1-241

जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभ[चि]व्रतः।

बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः।

धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः॥ 1-1-242

अवीक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः।

महापुराणसम्भाव्यः प्रत्यङ्गः परहा श्रुतिः॥ 1-1-243

एते चान्ये च राजानः शतशोऽथ सहस्रशः।

श्रूयन्ते शतशश्चान्ये संख्याताश्चैव पद्मशः॥ 1-1-244

हित्वा सुविपुलान्भोगान्बुद्धिमन्तोमहाबलाः।

राजानो निधनं प्राप्तास्तव पुत्रा इव प्रभो॥ 1-1-245

येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च।

माहात्म्यमपि चास्तिक्यंसत्यंशौचं दयार्जवम्॥ 1-1-246

विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः।

सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः॥ 1-1-247

तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना।

लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि॥ 1-1-248

श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः।

येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत॥ 1-1-249

निग्रहानुग्रहौ चापि विदितौ ते नराधिप।

नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे॥ 1-1-250

भवितव्यं तथा तच्च नानुशोचितुमर्हसि।

दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति॥ 1-1-251

विधातृविहितं मार्गं न कश्चिदतिवर्तते।

कालमूलमिदं सर्वं भावाभावौ सुखासुखे॥ 1-1-252

कालः सृजति भूतानि कालः संहरते प्रजाः।

कालः प्रजाः निर्दहति[संहरन्तं प्रजाः कालं] कालः शमयते पुनः॥ 1-1-253

कालो हि कुरुते भावान्सर्वलोके शुभाशुभान्।

कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः॥ 1-1-254

कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः।

कालः सर्वेषु भूतेषु चरत्यविधृतः समः॥ 1-1-255

अतीतानागता भावा ये च वर्तन्ति साम्प्रतम्।

तान्कालनिर्मितान्बुद्धवा न संज्ञां हातुमर्हसि॥ 1-1-256

सौतिरुवाच

इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम्।

आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा॥ 1-1-257

अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्।

विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः॥ 1-1-258

भारताध्ययनं पुण्यमपि पादमधीयतः।

श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः॥ 1-1-259

देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः।

कीर्त्यन्ते शुभकर्माणस्तथा यक्षा महोरगाः॥ 1-1-260

भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः।

स हि सत्यमृतं चैव पवित्रं पुण्यमेव च॥ 1-1-261

शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम्।

यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः॥ 1-1-262

असच्च सदसच्चैव यस्माद्विश्वं प्रवर्तते।

संततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः॥ 1-1-263

अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम्।

अव्यक्तादि परं यच्च स एव परिगीयते॥ 1-1-264

यत्तद्यतिवरा मुक्ता ध्यानयोगबलान्विताः।

प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम्॥ 1-1-265

श्रद्दधानः सदा युक्तः सदा धर्मपरायणः।

आसेवन्निममध्यायं नरः पापात्प्रमुच्यते॥ 1-1-266

अनुक्रमणिकाध्यायं भारतस्येममादितः।

आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति॥ 1-1-267

उभे संध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात्।

अनुक्रमण्या यावत्स्यादह्ना रात्र्या च संचितम्॥ 1-1-268

भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च।

नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा॥ 1-1-269

आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा।

ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्॥ 1-1-270

यथैतानीतिहासानां तथा भारतमुच्यते।

यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः॥ 1-1-271

अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते।

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्॥ 1-1-272

बिभेत्यल्पश्रुताद्वेदो मामयं प्रत[]रिष्यति।

कार्ष्णं वेदमिमं विद्वान्श्रावयित्वार्थमश्नुते॥ 1-1-273

भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम्।

य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि॥ 1-1-274

अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः।

यश्यैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः॥ 1-1-275

स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः।

एकतश्चतुरो वेदान्भारतं चैतदेकतः॥ 1-1-276

पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम्।

चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा॥ 1-1-277

तदा प्रभृति लोकेऽस्मिन्महाभारतमुच्यते।

महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम्॥ 1-1-278

महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते।

निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते॥ 1-1-279

तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः।

प्रसह्य वित्ताहरणं न कल्कस्तान्येव भावोपहतानि कल्कः॥ 1-1-280

इति श्रीमहाभारते आदिपर्वणि अनुक्रमणिकापर्वणि ग्रन्थारम्भे प्रथमोऽध्यायः॥ 1 ॥

द्वितीयोऽध्यायः

पर्वसङ्ग्रहपर्व

शमन्तपञ्चकक्षेत्रवर्णनम् अक्षौहिणीसेनायाः परिमाणम् महाभारतोक्तपर्वणां तेषां विषयाणां च समासतः सङ्ग्रहः महाभारतश्रवणपठनयोः फलं च

ऋषय ऊचुः

[]मन्तपञ्चकमिति यदुक्तं सूतनन्दन।

एतत्सर्वं यथातत्त्वं श्रोतुमिच्छामहे वयम्॥ 1-2-1

सौतिरुवाच

शृणुध्वं मम भो विप्रा ब्रुवतश्च कथाः शुभाः।

[]मन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः॥ 1-2-2

त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः।

असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः॥ 1-2-3

स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः।

[]मन्तपञ्चके पञ्च चकार रौधिरान्ह्रदान्॥ 1-2-4

स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः।

पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम्॥ 1-2-5

अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन्।

राम राम महाभाग प्रीताः स्म तव भार्गव॥ 1-2-6

अनया पितृभक्त्या च विक्रमेण तव प्रभो।

वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते॥ 1-2-7

राम उवाच

यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि।

यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया॥ 1-2-8

अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः।

ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः॥ 1-2-9

एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन्।

तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह॥ 1-2-10

तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्।

[]मन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्॥ 1-2-11

येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते।

तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः॥ 1-2-12

अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत्।

[]मन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः॥ 1-2-13

तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते।

अष्टादश समाजग्मुः अक्षौहिण्यो युयुत्सया॥ 1-2-14

समेत्य तं द्विजास्ताश्च तत्रैव निधनं गताः।

एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः॥ 1-2-15

पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः।

तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः॥ 1-2-16

यथा देशः स विख्यातस्त्रिषु लोकेषु सुव्रताः।

ऋषयः ऊचुः

अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन॥ 1-2-17

एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्।

अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम्॥ 1-2-18

यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव।

सौतिरुवाच

एको रथो गजश्चैको नराः पञ्च पदातयः॥ 1-2-19

त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते।

पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः॥ 1-2-20

त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते।

त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः॥ 1-2-21

स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः।

चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकीनी॥ 1-2-22

अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः।

अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः॥ 1-2-23

संख्या गणिततत्त्वज्ञैः सहस्राण्येकविंशतिः।

शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः॥ 1-2-24

गजानां च परीमाणमेतदेव विनिर्दिशेत्।

ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु॥ 1-2-25

नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः।

पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च॥ 1-2-26

दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया।

एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः॥ 1-2-27

यथा[यां वः] कथितवानस्मि विस्तरेण तपोधनाः।

एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः॥ 1-2-28

अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु।

समेतास्तत्र वै देशे तत्रैव निधनं गताः॥ 1-2-29

कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा।

अहानि युयुधे भीष्मो दशैव परमास्त्रवित्॥ 1-2-30

अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्।

अहनी युयुधे द्वे तु कर्णः परबलार्दनः॥ 1-2-31

शल्यःअर्धदिवसं चैव गदायुद्धमतः परम्।

दुर्योधनस्य भीमस्य दिनार्धमभवत्तयोः॥ 1-2-32

तस्यैव दिवसस्यान्ते द्रौणिहार्दिक्यगौतमाः।

प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्॥ 1-2-33

यत्तु शौनक सत्रे ते भारताख्यानमुत्तमम्।

जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता॥ 1-2-34

कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम्।

पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम्॥ 1-2-35

विचित्रार्थपदाख्यानमनेकसमयान्वितम्।

प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः॥ 1-2-36

आत्मेव वेदितव्येषु प्रियेष्विव हि जीवितम्।

इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्॥ 1-2-37

अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते।

आहारमनपाश्रित्य शरीरस्येव धारणम्॥ 1-2-38

तदेतद्भारतं नाम कविभिस्तूपजीव्यते।

उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥ 1-2-39

इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिरुत्तमा।

स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्॥ 1-2-40

तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः।

सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च॥ 1-2-41

भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः।

पर्वानुक्रमणी पूर्वं द्वितीयः पर्वसंग्रहः॥ 1-2-42

पौष्यं पौलोममास्तीकमादिरंशावतारणम्।

ततः सम्भवपर्वोक्तमद्भुतं रोमहर्षणम्॥ 1-2-43

दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते।

ततो बकवधः पर्व पर्व चैत्ररथं ततः॥ 1-2-44

ततः स्वयंवरो देव्याः पाञ्चाल्याः पर्व चोच्यते।

क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्॥ 1-2-45

विदुरागमनं पर्व राज्यलम्भस्तथैव च।

अर्जुनस्य वने वासः सुभद्राहरणं ततः॥ 1-2-46

सुभद्राहरणादूर्ध्वं ज्ञेयं[या] हरणहारिकम्[का]

ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम्॥ 1-2-47

सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम्।

जरासन्धवधः पर्व पर्व दिग्विजयं तथा॥ 1-2-48

पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते।

ततश्चार्घाभिहरणं शिशुपालवधस्ततः॥ 1-2-49

द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम्।

तत आरण्यकं पर्व किर्मीरवध एव च॥ 1-2-50

अर्जुनस्याभिगमनं पर्व ज्ञेयमतः परम्।

ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम्॥ 1-2-51

इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम्।

नलोपाख्यानमपि च धार्मिकं करुणोदयम्॥ 1-2-52

तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः।

जटासुरवधः पर्व यक्षयुद्धमतः परम्॥ 1-2-53

निवातकवचैर्युद्धं पर्व चाजगरं ततः।

मार्कण्डेयसमास्या च पर्वानन्तरमुच्यते॥ 1-2-54

संवादश्च ततः पर्व द्रौपदीसत्यभामयोः।

घोषयात्रा ततः पर्व मृगस्वप्नोद्भवं ततः॥ 1-2-55

@मन्त्रस्य निश्चयं कृत्वा कार्यस्यापि विचिन्तनम्।@

व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च।

द्रौपदीहरणं पर्व जयद्रथविमोक्षणम्॥ 1-2-56

पतिव्रताया माहात्म्यं सावित्र्याः चैवमद्भुतम्।

रामोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्॥ 1-2-57

कुण्डलाहरणं पर्व ततः परमिहोच्यते।

आरणेयं ततः पर्व वैराटं तदनन्तरम्॥ 1-2-58

पाण्डवानां प्रवेशश्च समयस्य च पालनम्।

कीचकानां वधः पर्व पर्व गोग्रहणं ततः॥ 1-2-59

अभिमन्योश्च वैराट्याः पर्व वैवाहिकं स्मृतम्।

उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम्॥ 1-2-60

ततः संजययानाख्यं पर्व ज्ञेयमतः परम्।

प्रजागरं तथा पर्व धृतराष्ट्रस्य चिन्तया॥ 1-2-61

पर्व सानत्सुजातं वै गुह्यमध्यात्मदर्शनम्।

यानसन्धिस्ततः पर्व भगवद्यानमेव च॥ 1-2-62

मातलीयमुपाख्यानं चरितं गालवस्य च।

सावित्रं वामदेव्यं च वैन्योपाख्यानमेव च॥ 1-2-63

जामदग्न्यमुपाख्यानं पर्व षोडशराजकम्।

सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम्॥ 1-2-64

उद्योगः सैन्यनिर्याणं विश्वोपाख्यानमेव च।

(ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः।)

@मन्त्रस्य निश्चयं कृत्वा कार्यं समभिचिन्तयन्।

कीर्त्यते चाप्युपाख्यानं सैनापत्येऽभिषेचनम्।

श्वेतस्य वासुदेवेन चित्रं बहुकथाश्रयम्।@

निर्याणं च ततः पर्व कुरुपाण्डवसेनयोः॥ 1-2-65

रथातिरथसंख्या च पर्वोक्तं तदनन्तरम्।

उलूकदूतागमनं पर्वामर्षविवर्धनम्॥ 1-2-66

अम्बोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्।

भीष्माभिषेचनं पर्व ततश्चाद्भुतमुच्यते॥ 1-2-67

जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम्।

भूमिपर्व ततः प्रोक्तं द्वीपविस्तारकीर्तनम्॥ 1-2-68

@दिव्यं चक्षुर्ददौ यत्र संजयाय महानृषिः।@

पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः।

द्रोणाभिषेचनं पर्व संशप्तकवधस्ततः॥ 1-2-69

अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते।

जयद्रथवधः पर्व घटोत्कचवधस्ततः॥ 1-2-70

ततो द्रोणवधः पर्व विज्ञेयं रो[लो]महर्षणम्।

मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते॥ 1-2-71

कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम्।

ह्रदप्रवेशनं पर्व गदायुद्धमतः परम्॥ 1-2-72

सारस्वतं ततः पर्व तीर्थवंशानुकीर्तनम्।

अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते॥ 1-2-73

ऐषीकं पर्व चोद्दिष्टमत ऊर्ध्वं सुदारुणम्।

जलप्रदानिकं पर्व स्त्रीविलापस्ततः परम्॥ 1-2-74

श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदै[दे]हिकम्।

चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः॥ 1-2-75

आभिषेचनिकं पर्व धर्मराजस्य धीमतः।

प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्॥ 1-2-76

शान्तिपर्व ततो यत्र राजधर्मानुशासनम्।

आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम्॥ 1-2-77

शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम्।

प्रादुर्भावश्च दुर्वासः संवादश्चैव मायया॥ 1-2-78

ततः पर्व परिज्ञेयमानुशासनिकं परम्।

स्वर्गारोहणिकं चैव ततो भीष्मस्य धीमतः॥ 1-2-79

ततोऽऽश्वमेधिकं पर्व सर्वपापप्रणाशनम्।

अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम्॥ 1-2-80

पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च।

नारदागमनं पर्व ततः परमिहोच्यते॥ 1-2-81

मौसलं पर्व चोद्दिष्टं ततो घोरं सुदारुणम्।

महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः॥ 1-2-82

हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम्।

विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा॥ 1-2-83

भविष्यपर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्।

एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना॥ 1-2-84

यथावत्सूतपुत्रेण रौ[लौ]महर्षणिना ततः।

उक्तानि नैमिषारण्ये पर्वाण्यष्टादशैव तु॥ 1-2-85

समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः।

पौष्यं पौलोममास्तीकमादिरंशावतारणम्॥ 1-2-86

सम्भवो जतुवेश्माख्यं हिडिम्बबकयोः वधः।

तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः॥ 1-2-87

क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्।

विदुरागमनं चैव राज्यलम्भस्तथैव च॥ 1-2-88

वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः।

हरणाहरणं चैव दहनं खाण्डवस्य च॥ 1-2-89

मयस्य दर्शनं चैव आदिपर्वणि कथ्यते।

पौष्ये पर्वणि महात्म्यमुद[त्त]ङ्कस्योपवर्णितम्॥ 1-2-90

पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः।

@श्लोकाग्रं च सहस्रं च पञ्चाशच्छतमेव च।

अध्यायानां तथाष्टौ वा आदितोऽस्मिन्प्रकीर्तिताः।@

आस्तीके सर्वनागानां गरुडस्य च सम्भवः॥ 1-2-91

क्षीरोदमथनं चैव जन्मोच्चैःश्रवसस्तथा।

यजतः सर्पसत्रेण राज्ञः पारीक्षितस्य च॥ 1-2-92

कथेयमभिनिर्वृत्ता भरतानां महात्मनाम्।

@श्लोकाग्रं च सहस्रं च त्रिशतं चोत्तरं तथा।

श्लोकाश्च चतुराशीतिः पर्वण्यस्मिंस्तथैव च।

अध्यायानां ततः प्रोक्तं चत्वारिंशन्महर्षिणा।@

विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि॥ 1-2-93

अन्येषां चैव शूराणामृषेर्द्वैपायनस्य च।

अंशावतरणं चात्र देवानां परिकीर्तितम्॥ 1-2-94

दैत्यानां दानवानां च यक्षाणां च महौजसाम्।

नागानामथ सर्पाणां गन्धर्वाणां पतत्त्रिणाम्॥ 1-2-95

अन्येषां चैव भूतानां विविधानां समुद्भवः।

महर्षेराश्रमपदे कण्वस्य च तपस्विनः॥ 1-2-96

शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान्।

यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम्॥ 1-2-97

वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्।

शान्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि॥ 1-2-98

तेजोंऽशानां च सम्पातोभीष्मस्याप्यत्र सम्भवः।

राज्यान्निवर्तनं तस्य ब्रह्मचर्यव्रते स्थितिः॥ 1-2-99

प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च।

हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः॥ 1-2-100

विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम्।

धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा॥ 1-2-101

कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा।

धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः॥ 1-2-102

वारणावतयात्रायां मन्त्रो दुर्योधनस्य च।

कूटस्य धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति॥ 1-2-103

हितोपदेशश्च पथि धर्मराजस्य धीमतः।

विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया॥ 1-2-104

विदुरस्य च वाक्येन सुरङ्गोपक्रमक्रिया।

निषाद्याः पञ्चपुत्रायाः सुप्ताया जतुवेश्मनि॥ 1-2-105

पुरोचनस्य चात्रैव दहनं सम्प्रकीर्तितम्।

पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम्॥ 1-2-106

तत्रैव च हिडिम्बस्य वधो भीमान्महाबलात्।

घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता॥ 1-2-107

महर्षेर्दर्शनं चैव व्यासस्यामिततेजसः।

तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने॥ 1-2-108

अज्ञातचर्यया वासो यत्र तेषां प्रकीर्तितः।

बकस्य निधनं चैव नागराणां च विस्मयः॥ 1-2-109

सम्भवश्चैव कृष्णाया धृष्टद्युम्नस्य चैव ह।

ब्राह्मणात्समुपश्रुत्य व्यासवाक्यप्रचोदिताः॥ 1-2-110

द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया।

पञ्चालानभितो जग्मुर्यत्र कौतूहलान्विताः॥ 1-2-111

अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा।

सख्यं कृत्वा ततस्तेन तस्मादेव च शुश्रुवे॥ 1-2-112

तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम्।

भ्रातृभिः सहितः सर्वैः पञ्चालानभितो ययौ॥ 1-2-113

पाञ्चालनगरे चापि लक्ष्यं भित्त्वा धनंजयः।

द्रौपदीं लब्धवानत्र मध्ये सर्वमहीक्षिताम्॥ 1-2-114

भीमसेनार्जुनौ यत्र संरब्धान्पृथिवीपतीन्।

शल्यकर्णौ च तरसा जितवन्तौ महामृधे॥ 1-2-115

दृष्ट्वा तयोश्च तद्वीर्यमप्रमेयममानुषम्।

शङ्कमानौ पाण्डवांस्तान्रामकृष्णौ महामती॥ 1-2-116

जग्मतुस्तैः समागन्तुं शालां भार्गववेश्मनि।

पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च॥ 1-2-117

पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते।

द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः॥ 1-2-118

क्षत्तुश्च धृतराष्ट्रेण प्रेषणं पाण्डवान्प्रति।

विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च॥ 1-2-119

खाण्डवप्रस्थवासश्च तथा राज्यार्धशास[सर्ज]नम्।

नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया॥ 1-2-120

सुन्दोपसुन्दयोः तद्वदाख्यानं परिकीर्तितम्।

अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरम्॥ 1-2-121

अनुप्रविश्य विप्रार्थे फाल्गुनो गृह्य चायुधम्।

मोक्षियित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः॥ 1-2-122

समयं पालयन्वीरो वनं यत्र जगाम ह।

पार्थस्य वनवासे च उलूप्या पथि संगमः॥ 1-2-123

पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च।

तत्रैव मोक्षयामास पञ्च सोऽप्सरसः शुभाः॥ 1-2-124

शापाद्ग्राहत्वमापन्ना ब्राह्मणस्य तपस्विनः।

प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः॥ 1-2-125

द्वारकायां सुभद्रा च कामयानेन कामिनी।

वासुदेवस्यानुमते प्राप्ता चैव किरीटिना॥ 1-2-126

गृहीत्वा हरणं प्राप्ते कृष्णे देवकिनन्दने।

अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः॥ 1-2-127

द्रौपद्यास्तनयानां च सम्भवोऽनुप्रकीर्तितः।

विहारार्थं च गतयोः कृष्णयोर्यमुनामनु॥ 1-2-128

सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम्।

भयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम्॥ 1-2-129

महर्षेर्मन्दपालस्य शार्ङ्ग्यां तनयसम्भवः।

इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम्॥ 1-2-130

अध्यायानां शते द्वे तु संख्याते परमर्षिणा।

सप्तविंशतिरध्याया व्यासेनोत्तमतेजसा॥ 1-2-131

अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च।

श्लोकाश्च चतुराशीतिर्मुनिनोक्ता महात्मना॥ 1-2-132

द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते।

सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम्॥ 1-2-133

लोकपालसभाख्यानं नारदाद्देवदर्शिनः।

राजसूयस्य चारम्भो जरासन्धवधस्तथा॥ 1-2-134

गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम्।

तथा दिग्विजयोऽत्रैव पाण्डवानां प्रकीर्तितः॥ 1-2-135

राज्ञामागमनं चैव सार्हणानां महाक्रतौ।

राजसूयेऽर्घसंवादे शिशुपालवधस्तथा॥ 1-2-136

यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च।

दुर्योधनस्यावहासो भीमेन च सभातले॥ 1-2-137

यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत्।

यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत्॥ 1-2-138

यत्र द्यूतार्णवे मग्नां द्रौपदीं नौरिवार्णवात्।

धृतराष्ट्रो महाप्राज्ञः स्नुषां परमदुःखिताम्॥ 1-2-139

तारयामास तांस्तीर्णान्ज्ञात्वा दुर्योधनो नृपः।

पुनरेव ततो द्यूते समाह्वयत पाण्डवान्॥ 1-2-140

जित्वा स वनवासाय प्रेषयामास तांस्ततः।

एतत्सर्वं सभापर्व समाख्यातं महात्मना॥ 1-2-141

अध्यायाः सप्ततिर्ज्ञेयास्तथा चाष्टौ प्रसंख्यया।

श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च॥ 1-2-142

श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्द्विजोत्तमाः।

अतः परं तृतीयं तु ज्ञेयमारण्यकं महत्॥ 1-2-143

वनवासं प्रयातेषु पाण्डवेषु महात्मसु।

पौरानुगमनं चैव धर्मपुत्रस्य धीमतः॥ 1-2-144

अत्रौ[न्नौ]षधीनां च कृते पाण्डवेन महात्मना।

द्विजानां भरणार्थं च कृतमाराधनं रवेः॥ 1-2-145

धौम्योपदेशात्तिग्मांशुप्रसादादन्नसम्भवः।

@मैत्रेयशापोत्सर्गश्च विदुरस्य प्रवासनम्।@

हितं च ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासुतात्॥ 1-2-146

त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा।

पुनरागमनं चैव धृतराष्ट्रस्य शासनात्॥ 1-2-147

कर्णप्रोत्साहनाच्चैव धार्तराष्ट्रस्य दुर्मतेः।

वनस्थान्पाण्डवान्हन्तुं मन्त्रो दुर्योधनस्य च॥ 1-2-148

तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम्।

निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च॥ 1-2-149

मैत्रेयागमनं चात्र राज्ञश्चैवानुशासनम्।

शापोत्सर्गश्च तेनैव राज्ञो दुर्योधनस्य च॥ 1-2-150

किम्मी[र्मी]रस्य वधश्चात्र भीमसेनेन संयुगे।

@पाण्डवानां च सर्वेषां सहाख्यानं तथैव च।

पाञ्चालागमनं चैव द्रोपद्याश्चाश्रुमोक्षणम्।@

वृष्णीनामागमश्चात्र पञ्चालानां च सर्वशः॥ 1-2-151

श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान्।

क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना॥ 1-2-152

परिदेवनं च पाञ्चाल्या वासुदेवस्य संनिधौ।

आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम्॥ 1-2-153

तथा सौभवधाख्यानमत्रैवोक्तं महर्षिणा।

सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम्॥ 1-2-154

नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव ह।

प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः॥ 1-2-155

धर्मराजस्य चात्रैव संवादः कृष्णया सह।

संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्तितः॥ 1-2-156

समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा।

प्रतिस्मृत्याथ विद्याया दानं राज्ञो महर्षिणा॥ 1-2-157

गमनं काम्यके चापि व्यासे प्रतिगते ततः।

अस्त्रहेतोविवासश्च पार्थस्यामिततेजसः॥ 1-2-158

महादेवेन युद्धं च किरातवपुषा सह।

दर्शनं लोकपालानामस्त्रप्राप्तिस्तथैव च॥ 1-2-159

महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः।

यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी॥ 1-2-160

दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः।

युधिष्ठिरस्य चार्तस्य व्यसनं परिदेवनम्॥ 1-2-161

नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्।

दमयन्त्याः स्थितिर्यत्र नलस्य चरितं तथा॥ 1-2-162

तथाक्षहृदयप्राप्तिस्तस्मादेव महर्षितः।

रो[लो]मशस्यागमस्तत्र स्वर्गात्पाण्डुसुतान्प्रति॥ 1-2-163

वनवासगतानां च पाण्डवानां महात्मनाम्।

स्वर्गे प्रवृत्तिराख्याता रो[लो]मशेनार्जुनस्य वै॥ 1-2-164

संदेशादर्जुनस्यात्र तीर्थाभिगमनक्रिया।

तीर्थानां च फलप्राप्तिः पुण्यत्वं चापि कीर्तितम्॥ 1-2-165

पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा।

तीर्थयात्रा च तत्रैव पाण्डवानां महात्मनाम्॥ 1-2-166

कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्।

तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्तिता॥ 1-2-167

आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम्।

लोपामुद्राभिगमनमपत्यार्थमृषेस्तथा॥ 1-2-168

@ततः श्येनकपोतीयमुपाख्यानमनन्तरम्।

इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासन्शिबिं नृपम्।

ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः।@

ऋष्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः।

जामदग्न्यस्य रामस्य चरितं भूरितेजसः॥ 1-2-169

कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते।

@तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम्।

कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्।

नियुक्तो भीमसेनश्च द्रोपद्या गन्धमादने।

यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत्।

यत्रास्य सुमहद्युद्धं अभवद्राक्षसैः सह।

यक्षैश्चापि महावीर्यैः मणिमत्प्रमुखैस्तथा।@

प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः॥ 1-2-170

सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः।

शर्यातियज्ञे नासत्यौ कृतवान्सोमपीति[थि]नौ॥ 1-2-171

ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः।

मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैव प्रकीर्तितम्॥ 1-2-172

जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः।

पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः।

ततः श्येनकपोतीयमुपाख्यानमनुत्तमम्॥ 1-2-173

इन्द्राग्नी यत्र धर्मस्य जिज्ञासार्थं शिबिं नृपम्।

अष्टावक्रीयमत्रैव विवादो यत्र बन्दिना॥ 1-2-174

अष्टावक्रस्य विप्रर्षेर्जनकस्याध्वरेऽभवत्।

नैयायिकानां मुख्येन वरुणस्यात्मजेन च॥ 1-2-175

पराजितो यत्र बन्दी विवादेन महात्मना।

विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः॥ 1-2-176

@अजासुरस्य चात्रैव वयः समुपवर्ण्यते।

अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना।

निवातकवचैर्युद्धं हिरण्यपुरवासिभिः।

समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने।

घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः@

यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः।

गन्धमादनयात्रा च वासो नारायणाश्रमे॥ 1-2-177

नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने।

व्रजन्पथि महाबाहुर्दृष्टवान्पवनात्मजम्॥ 1-2-178

कदलीष[]ण्डमध्यस्थं हनूमन्तं महाबलम्।

यत्र सौगन्धिकार्थेऽसौ नलिनीं तामधर्षयत्॥ 1-2-179

यत्रास्य युद्धमभवत्सुमहद्राक्षसैः सह।

यक्षैश्चैव महावीर्यैर्मणिमत्प्रमुखैस्तथा॥ 1-2-180

(जटासुरस्य च वधो राक्षसस्य वृकोदरात्।

वृषपर्वणश्च राजर्षेस्ततोऽभिगमनं स्मृतम्॥

आर्ष्टिषेण आश्रमे चैषां गमनं वास एव च।

प्रोत्साहनं च पाञ्चाल्या भीमस्यात्र महात्मनः॥

कैलासारोहणं प्रोक्तं यत्र यक्षैर्बलोत्कटैः।

युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह॥

समागमश्च पाण्डूनां यत्र वैश्रवणेन च।)

समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह।

अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यसाचिना॥ 1-2-181

निवातकवचैर्युद्धं हिरण्यपुर वासिभिः।

निवातकवचैर्घोरैर्दानवैः सुरशत्रुभिः॥ 1-2-182

पौलोमैः कालकेयैश्च यत्र युद्धं किरीटिनः।

वधश्चैषां समाख्यातो राज्ञस्तेनैव धीमता॥ 1-2-183

अस्त्रसंदर्शनारम्भो धर्मराजस्य संनिधौ।

पार्थस्य प्रतिषेधश्च नारदेन सुरर्षिणा॥ 1-2-184

अवरोहणं पुनश्चैव पाण्डूनां गन्धमादनात्।

भीमस्य ग्रहणं चात्र पर्वताभोगवर्ष्मणा॥ 1-2-185

भुजगेन्द्रेण बलिना तस्मिन्सुगहने वने।

अमोक्षयद्यत्र चैनं प्रश्नानुक्त्वा युधिष्ठिरः॥ 1-2-186

काम्यकागमनं चैव पुनस्तेषां महात्मनाम्।

तत्रस्थांश्च पुनर्द्रष्टुं पाण्डवान्पुरुषर्षभान्॥ 1-2-187

वासुदेवस्यागमनमत्रैव परिकीर्तितम्।

मार्कण्डेयसमास्यायामुपाख्यानानि सर्वशः॥ 1-2-188

पृथोर्वैन्यस्य यत्रोक्तमाख्यानं परमर्षिणा।

संवादश्च सरस्वत्यास्तार्क्ष्यर्षेः सुमहात्मनः॥ 1-2-189

मत्स्योपाख्यानमत्रैव प्रोच्यते तदनन्तरम्।

मार्कण्डेयसमास्या च पुराणं परिकीर्त्यते॥ 1-2-190

ऐन्द्रद्युम्नमुपाख्यानं धौन्धुमारं तथैव च।

पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम्॥ 1-2-191

द्रौपद्याः कीर्तितश्चात्र संवादः सत्यभामया।

पुनर्द्वैतवनं चैव पाण्डवाः समुपागताः॥ 1-2-192

घोषयात्रा च गन्धर्वैर्यत्र बद्धः सुयोधनः।

ह्रियमाणस्तुमन्दात्मा मोक्षितोऽसौ किरीटीना॥ 1-2-193

धर्मराजस्य चात्रैव मृगस्वप्ननिदर्शनम्।

काम्यके काननश्रेष्ठे पुनर्गमनमुच्यते॥ 1-2-194

व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम्।

दुर्वाससोऽप्युपाख्यानमत्रैव परिकीर्तितम्॥ 1-2-195

जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात्।

यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे॥ 1-2-196

चक्रे चैनं पञ्चशिखं यत्र भीमो महाबलः।

रामायणमुपाख्यानमत्रैव बहुविस्तरम्॥ 1-2-197

यत्र रामेण विक्रम्य निहतो रावणो युधि।

सावित्र्याश्चाप्युपाख्यानमत्रैव परिकीर्तितम्॥ 1-2-198

कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्।

यत्रास्य शक्तिं तुष्टोऽदादेकवीर[तुष्टोऽसावदादेक]वधाय च॥ 1-2-199

आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्।

जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्॥ 1-2-200

एतदारण्यकं पर्व तृतीयं परिकीर्तितम्।

अत्राध्यायशते द्वे तु संख्यया परिकीर्तिते॥ 1-2-201

एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः।

एकादशसहस्राणि श्लोकानां षट्शतानि च॥ 1-2-202

चतुःषष्टिस्तथाश्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः।

अतः परं निबोधेदं वैराटं पर्व विस्तरम्॥ 1-2-203

विराटनगरे गत्वा श्मशाने विपुलां शमीम्।

दृष्ट्वा संनिदधुस्तत्र पाण्डवा ह्यायुधान्युत॥ 1-2-204

यत्र प्रविश्य नगरं छद्मना न्यवसंस्तु ते।

पाञ्चालीं प्रार्थयानस्य कामोपहतचेतसः॥ 1-2-205

दुष्टात्मनो वधो यत्र कीचकस्य वृकोदरात्।

पाण्डवान्वेषणार्थं च राज्ञो दुर्योधनस्य च॥ 1-2-206

चाराः प्रस्थापिताश्चात्र निपुणाः सर्वतोदिशम्।

न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम्॥ 1-2-207

गोग्रहश्च विराटस्य त्रिगर्तैः प्रथमं कृतः।

यत्रास्य युद्धं सुमहत्तैरासीद्रो[ल्लो]महर्षणम्॥ 1-2-208

ह्रियमाणश्चि यत्रासौ भीमसेनेन मोक्षितः।

गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः॥ 1-2-209

अनन्तरं च कुरुभिस्तस्य गोग्रहणं कृतम्।

समस्ता यत्र पार्थेन निर्जिताः कुरवो युधि॥ 1-2-210

प्रत्याहृतं गोधनं च विक्रमेण किरीटिना।

विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः॥ 1-2-211

अभिमन्युं समुद्दिस्य सौभद्रमरिघातिनम्।

चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम्॥ 1-2-212

अत्रापि परिसंख्याता अध्यायाः परमर्षिणा।

सप्तषष्टिरथो पूर्णा श्लोकानामपि मे शृणु॥ 1-2-213

श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु।

उक्तानि वेदविदुषा पर्वण्यस्मिन्महर्षिणा॥ 1-2-214

उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्।

उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया॥ 1-2-215

दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ।

साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति॥ 1-2-216

इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः।

अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ॥ 1-2-217

अक्षौहिणीं वा सैन्यस्य कस्य किं वा ददाम्यहम्।

वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः॥ 1-2-218

अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः।

मद्रराजं च राजानमायान्तं पाण्डवान्प्रति॥ 1-2-219

उपहारैर्वञ्चयित्वा वर्त्मन्येव सुयोधनः।

वरदं तं वरं वव्रे साहाय्यं क्रियतां मम॥ 1-2-220

शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान्।

शान्तिपूर्वं चाकथयद्यत्रेन्द्रविजयं नृपः॥ 1-2-221

पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति।

वैचित्रवीर्यस्य वचः समादाय पुरोधसः॥ 1-2-222

तथेन्द्रविजयं चापि यानं चैव पुरोधसः।

संजयं प्रेषयामास शमार्थी पाण्डवान्प्रति॥ 1-2-223

यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान्।

श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान्॥ 1-2-224

प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया।

विदुरो यत्र वाक्यानि विचित्राणि हितानि च॥ 1-2-225

श्रावयामास राजानं धृतराष्ट्रं मनीषिणम्।

तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम्॥ 1-2-226

मनस्तापान्वितो राजा श्रावितः शोकलालसः।

प्रभाते राजसमितौ संजयो यत्र वा विभोः॥ 1-2-227

ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च।

यत्र कृष्णो दयापन्नः संधिमिच्छन्महामतिः॥ 1-2-228

स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम्।

प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै॥ 1-2-229

शमार्थे याचमानस्य पक्षयोरुभयोर्हितम्।

दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्तितम्॥ 1-2-230

वरान्वेषणमत्रैव मातलेश्च महात्मनः।

महर्षेश्चापि चरितं कथितं गालवस्य वै॥ 1-2-231

विदुलायाश्च पुत्रस्य प्रोक्तं चाप्यनुशासनम्।

कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्॥ 1-2-232

योगेश्वरत्वं कृष्णेन यत्र राज्ञां प्रदर्शितम्।

रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः।

उपायपूर्वं शौटीर्यात्प्रत्याख्यातश्च तेन सः॥ 1-2-233

आगम्य हास्तिनापुरादुपप्लव्यमरिन्दमः।

पाण्डवानां यथावृत्तं सर्वमाख्यातवान्हरिः॥ 1-2-234

ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम्।

सांग्रामिकं ततः सर्वं सज्जं चक्रुः परंतपाः॥ 1-2-235

ततो युद्धाय निर्याता नराश्वरथदन्तिनः।

नगराद्धास्तिनपुराद्बलसंख्यानमेव च॥ 1-2-236

यत्र राज्ञा ह्युलूकस्य प्रेषणं पाण्डवान्प्रति।

श्वोभाविनि महायुद्धे दौत्येन कृतवान्प्रभुः॥ 1-2-237

रथातिरथसंख्यानमम्बोबाख्यानमेव च।

एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते॥ 1-2-238

उद्योगपर्व निर्दिष्टं संधिविग्रहमिश्रितम्।

अध्यायानां शतं प्रोक्तं षडशीतिर्महर्षिणा॥ 1-2-239

श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च।

श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना॥ 1-2-240

व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः।

अतः परं विचित्रार्थं भीष्मपर्व प्रचक्षते॥ 1-2-241

जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह।

यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम्॥ 1-2-242

यत्र युद्धमभूद्घोरं दशाहानि सुदारुणम्।

कश्मलं यत्र पार्थस्य वासुदेवो महामतिः॥ 1-2-243

मोहजं नाशयामास हेतुभिर्मोक्षदर्शिभिः।

समीक्ष्याधोक्षजः क्षिप्रं युधिष्ठिरहिते रतः॥ 1-2-244

रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः।

प्रतोदपाणिराधावद्भीष्मं हन्तुं व्यपेतभीः॥ 1-2-245

वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः।

गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः॥ 1-2-246

शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः।

विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत्॥ 1-2-247

शरतल्पगतश्चैव भीष्मो यत्र बभूव ह।

षष्ठमेतत्समाख्यातं भारते पर्व विस्तृतम्॥ 1-2-248

अध्यायानां शतं प्रोक्तं तथा सप्तदशापरे।

पञ्चश्लोकसहस्राणि संख्ययाष्टौ शतानि च॥ 1-2-249

श्लोकश्च चतुराशीतिरस्मिन्पर्वणि कीर्तिताः।

व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि॥ 1-2-250

द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते।

सैनापत्येऽभिषिक्तोऽथ यत्राचार्यः प्रतापवान्॥ 1-2-251

दूर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित्।

ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः॥ 1-2-252

यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात्।

भगदत्तो महाराजो यत्र शक्रसमो युधि॥ 1-2-253

सुप्रतीकेन नागेन स हि शान्तः किरीटिना।

यत्राभिमन्युं बहवो जघ्नुरेकं महारथाः॥ 1-2-254

जयद्रथमुखा बालं शूरमप्राप्तयौवनम्।

हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे॥ 1-2-255

अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः।

यत्र भीमो महाबाहुः सात्यकिश्च महारथः॥ 1-2-256

अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया।

प्रविष्टौ भारतीं सेनामप्रधृष्यां सुरैरपि॥ 1-2-257

संशप्तकावशेषं च कृतं निःशेषमाहवे।

(संशप्तकानां वीराणां कोट्यो नव महात्मनाम्॥

किरीटिनाभिनिष्क्रम्य प्रापिता यमसादनम्।

धृतराष्ट्रस्य पुत्राश्च तथा पाषाणयोधिनः॥

नारायणाश्च गोपालाः समरे चित्रयोधिनः।)

अलम्बुषः श्रुतायुश्च जलसन्धश्च वीर्यवान्॥ 1-2-258

सौमदत्तिर्विराटश्च द्रुपदश्च महारथः।

घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि॥ 1-2-259

अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते।

अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः॥ 1-2-260

आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यमुत्तमम्।

व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः॥ 1-2-261

सप्तमं भारते पर्व महदेतदुदाहृतम्।

यत्र ते पृथिवीपालाः प्रायशो निधनं गताः॥ 1-2-262

द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः।

अत्राध्यायशतं प्रोक्तं तथाध्यायाश्च सप्ततिः॥ 1-2-263

अष्टौ श्लोकसहस्राणि तथा नव शतानि च।

श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना॥ 1-2-264

पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि।

अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम्॥ 1-2-265

सारथ्ये विनियोगश्च मद्रराजस्य धीमतः।

आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम्॥ 1-2-266

प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः।

हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम्॥ 1-2-267

वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना।

दण्डसेनस्य च ततो दण्डस्य च वधस्तथा॥ 1-2-268

द्वैरथे यत्र कर्णेन धर्मराजो युधिष्ठिरः।

संशयं गमितो युद्धे मिषतां सर्वधन्विनाम्॥ 1-2-269

अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः।

यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य हि॥ 1-2-270

प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च।

भित्त्वा वृकोदरो रक्तं पीतवान्यत्र संयुगे॥ 1-2-271

द्वैरथे यत्र पार्थेन हतः कर्णो महारथः।

अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः॥ 1-2-272

एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि।

चत्वार्येव सहस्राणि नव श्लोकशतानि च॥ 1-2-273

चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः।

अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्॥ 1-2-274

हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत्।

यत्र कौमारमाख्यानमभिषेकस्य कर्म च ॥ 1-2-275

वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः।

विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते॥ 1-2-276

शल्यस्य निधनं चात्र धर्मराजान्महात्मनः।

शकुनेश्च वधोऽत्रैव सहदेवेन संयुगे॥ 1-2-277

सैन्ये च हतभूयिष्ठे किंचिच्छिष्टे सुयोधनः।

ह्रदं प्रविश्य यत्रासौ संस्तभ्यापो व्यवस्थितः॥ 1-2-278

प्रवृत्तिस्तत्र चाख्याता यत्र भीमस्य लुब्धकैः।

क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः।

ह्रदात्समुत्थितो यत्र धार्तराष्ट्रोऽत्यमर्षणः॥ 1-2-279

भीमेन गदया युद्धं यत्रासौ कृतवान्सह।

समवाये च युद्धस्य रामस्यागमनं स्मृतम्॥ 1-2-280

सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता।

गदायुद्धं च तुमुलमत्रैव परिकीर्तितम्॥ 1-2-281

दुर्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे।

ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया॥ 1-2-282

नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्।

एकोनषष्टिरध्यायाः पर्वण्यत्र प्रकीर्तिताः॥ 1-2-283

संख्याता बहुवृत्तान्ताः श्लोकसंख्यात्र कथ्यते।

त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा॥ 1-2-284

मुनिना सम्प्रणीतानि कौरवाणां यशोभृता।

अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम्॥ 1-2-285

भग्नोरुं यत्र राजानं दुर्योधनममर्षणम्।

अपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः॥ 1-2-286

कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षितम्।

समेत्य ददृशुर्भूमौ पतितं रणमूर्धनि॥ 1-2-287

प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः।

अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान्॥ 1-2-288

पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम्।

यत्रैवमुक्त्वा राजानमपक्रम्य त्रयो रथाः॥ 1-2-289

सूर्यास्तमनवेलायामासेदुस्ते महद्वनम्।

न्यग्रोधस्याथ महतो यत्राधस्ताद्व्यवस्थिताः॥ 1-2-290

ततः काकान्बहून्रात्रौदृष्ट्वोलूकेनहिंसितान्।

द्रौणिः क्रोधसमाविष्टः पितुर्वधमनुस्मरन्॥ 1-2-291

पाञ्चालानां प्रसुप्तानां वधं प्रति मनो दधे।

गत्वा च शिविरद्वारि दुर्दशं तत्र राक्षसम्॥ 1-2-292

घोरूपमपश्यत्स दिवमावृत्य धिष्ठितम्।

तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च॥ 1-2-293

द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः।

प्रसुप्तान्निशि विश्वस्तान्धृष्टद्युम्नपुरोगमान्॥ 1-2-294

पाञ्चालान्सपरीवारान्द्रौपदेयांश्च सर्वशः।

कृतवर्मणा च सहितः कृपेण च निजघ्निवान्॥ 1-2-295

यत्रामुच्यन्त ते पार्थाः पञ्च कृष्णबलाश्रयात्।

सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः॥ 1-2-296

पाञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः।

धृष्टद्युम्नस्य सूतेन पाण्डवेषु निवेदितः॥ 1-2-297

द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता।

कृतानशनसंकल्पा यत्र भर्तॄनुपाविशत्॥ 1-2-298

द्रौपदीवचनात्यत्र भीमो भीमपराक्रमः।

प्रियं तस्याश्चिकीर्षन्वै गदामादाय वीर्यवान्॥ 1-2-299

अन्वधावत्सुसंक्रुद्धो भारद्वाजं गुरोः सुतम्।

भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः॥ 1-2-300

अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत्।

मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः॥ 1-2-301

यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः।

द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस्तदा॥ 1-2-302

द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः।

मणिं तथा समादाय द्रोणपुत्रान्महारथात्॥ 1-2-303

पाण्डवाः प्रददुर्हृष्टा द्रौपद्यै जितकाशिनः।

एतद्वै दशमं पर्व सौप्तिकं समुदाहृतम्॥ 1-2-304

अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना।

श्लोकानां कथितान्यत्र शतान्यष्टौ प्रसंख्यया॥ 1-2-305

श्लोकाश्च सप्ततिः प्रोक्ता मुनिना ब्रह्मवादिना।

सौप्तिकैषीके सम्बद्धे पर्वण्युत्तमतेजसा॥ 1-2-306

अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्।

पुत्रशोकाभिसंतप्तः प्रज्ञाचक्षुर्नराधिपः॥ 1-2-307

कृष्णोपनीतां यत्रासावायसीं प्रतिमां दृढाम्।

भीमसेनद्रोहबुद्धिर्धृतराष्ट्रो बभञ्ज ह॥ 1-2-308

तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः।

संसारगहनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः॥ 1-2-309

विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम्।

धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा॥ 1-2-310

सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम्।

विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः॥ 1-2-311

क्रोधावेशः प्रमोहश्च गान्धारीधृतराष्ट्रयोः।

यत्र तान्क्षत्रियान्शूरान्संग्रामेष्वनिवर्तिनः॥ 1-2-312

पुत्रान्भ्रातॄन्पितृंश्चैव ददृशुर्निहतान्रणे।

पुत्रपौत्रवधार्तायास्तथात्रैव प्रकीर्तिता॥ 1-2-313

गान्धार्याश्चापि कृष्णेन क्रोधोपशमनक्रिया।

यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः॥ 1-2-314

राज्ञां तानि शरीराणि दाहयामास शास्त्रतः।

तोयकर्मणि चारब्धे राज्ञामुदकदानिके॥ 1-2-315

गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयाऽऽत्मनः।

सुतस्यैतदिह प्रोक्तं व्यासेन परमर्षिणा॥ 1-2-316

एतदेकादशं पर्व शोकवैक्लव्यकारणम्।

प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम्॥ 1-2-317

सप्तविंशतिरध्यायाः पर्वण्यस्मिन्प्रकीर्तिताः।

श्लोकसप्तशती चापि पञ्चसप्ततिसंयुता॥ 1-2-318

संख्यया भारताख्यानमुक्तं व्यासेन धीमता।

अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम्॥ 1-2-319

यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः।

घातयित्वा पितॄन्भ्रातॄन्पुत्रान्सम्बन्धिमातुलान्॥ 1-2-320

शान्तिपर्वणि धर्माश्च व्याख्याताः शारतल्पिकाः।

राजभिर्वेदितव्यास्ते सम्यग्ज्ञात[]बुभुत्सुभिः॥ 1-2-321

आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शिनः।

यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात्॥ 1-2-322

मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः।

द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम्॥ 1-2-323

अत्र पर्वणि विज्ञेयमध्यायानां शतत्रयम्।

त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः॥ 1-2-324

चतुर्दश सहस्राणि तथा सप्त शतानि च।

सप्त श्लोकास्तथैवात्र पञ्चविंशतिसंख्यया॥ 1-2-325

अत ऊर्ध्वं च विज्ञेयमनुशासनमुत्तमम्।

यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम्॥ 1-2-326

भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः।

व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थी यः प्रकीर्तितः॥ 1-2-327

विविधानां च दानानां फलयोगाः प्रकीर्तिताः।

तथा पात्रविशेषाश्च दानानां च परो विधिः॥ 1-2-328

आचारविधियोगश्च सत्यस्य च परा गतिः।

महाभाग्यं गवां चैव ब्राह्मणानां तथैव च॥ 1-2-329

रहस्यं चैव धर्माणां देशकालोपसंहितम्।

एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम्॥ 1-2-330

भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता।

एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्॥ 1-2-331

अध्यायानां शतं त्वत्र षट्चत्वारिंशदेव तु।

श्लोकानां तु सहस्राणि प्रोक्तान्यष्टौ प्रसंख्यया॥ 1-2-332

ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्।

तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम्॥ 1-2-333

सुवर्णकोषसम्प्राप्तिर्जन्म चोक्तं परीक्षितः।

दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः॥ 1-2-334

चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः।

तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः॥ 1-2-335

चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः।

संग्रामे बभ्रुवाहेण संशयं चात्र दर्शितः॥ 1-2-336

अश्वमेधे महायज्ञे नकुलाख्यानमेव च।

इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम्॥ 1-2-337

अध्यायानां शतं चैव त्रयोऽध्यायाश्च कीर्तिताः।

त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च॥ 1-2-338

विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना।

ततस्त्वाश्रमवासाख्यं पर्व पञ्चदशं स्मृतम्॥ 1-2-339

यत्र राज्यं समुत्सृज्य गान्धार्या सहितो नृपः।

धृतराष्ट्रोऽऽश्रमपदं विदुरश्च जगाम ह॥ 1-2-340

यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा।

पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता॥ 1-2-341

यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान्।

लोकान्तरगतान्वीरानपश्यत्पुनरागतान्॥ 1-2-342

ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम्।

त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः॥ 1-2-343

यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः।

संजयश्च सहामात्यो विद्वान्गावल्गणिर्वशी॥ 1-2-344

ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः।

नारदाच्चैव शुश्राव वृष्णीनां कदनं महत्॥ 1-2-345

एतदाश्रमवासाख्यं पर्वोक्तं महदद्भुतम्।

द्विचत्वारिंशदध्यायाः पर्वैतदभिसंख्यया॥ 1-2-346

सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च।

षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना॥ 1-2-347

अतः परं निबोधेदं मौसलं पर्व दारुणम्।

यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा[हता] युधि॥ 1-2-348

ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः।

आपाने पानकलिता दैवेनाभिप्रचोदिताः॥ 1-2-349

एरकारूपिभिर्वर्ज्रैर्निजघ्नुरितरेतरम्।

यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ।

नातिचक्रामतुः कालं प्राप्तं सर्वहरं महत्॥ 1-2-350

यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम्।

दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः॥ 1-2-351

स संस्कृत्य नरश्रेष्ठं मातुलं शौरिमात्मनः।

ददर्श यदुवीराणामापाने वैशसं महत्॥ 1-2-352

शरीरं वासुदेवस्य रामस्य च महात्मनः।

संस्कारं लम्भयामास वृष्णीनां च प्रधानतः॥ 1-2-353

स वृद्धबालमादाय द्वारवत्यास्ततो जनम्।

ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्॥ 1-2-354

सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम्।

नाशं वृष्णिकलत्राणां प्रबावाणामनित्यताम्॥ 1-2-355

दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः।

धर्मराजं समासाद्य संन्यासं समरोचयत्॥ 1-2-356

इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम्।

अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम्॥ 1-2-357

श्लोकानां विंशतिश्चैव संख्यातास्तत्त्वदर्शिना।

महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम्॥ 1-2-358

यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः।

द्रौपद्या सहिता देव्या महाप्रस्थानमास्थिताः॥ 1-2-359

यत्र तेऽग्निं ददृशिरे लौहित्यं प्राप्य सागरम्।

यत्राग्निना चोदितश्च पार्थस्तस्मै महात्मने॥ 1-2-360

ददौ सम्पूज्य तद्दिव्यं गाण्डीवं धनुरुत्तमम्।

यत्र भ्रातॄन्निपतितान्द्रौपदीं च युधिष्ठिरः॥ 1-2-361

दृष्ट्वा हित्वा जगामैव सर्वाननवलोकयन्।

एतत्सप्तदशं पर्व महाप्रस्थानिकं स्मृतम्॥ 1-2-362

यत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतत्रयम्।

विंशतिश्च तता श्लोकाः संख्यातास्तत्त्वदर्शिना॥ 1-2-363

स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम्।

प्राप्तं दैवरथं स्वर्गान्नेष्टवान्यत्र धर्मराट्॥ 1-2-364

आरोढुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना।

तामस्याविचलां ज्ञात्वा स्थितिं धर्मे महात्मनः॥ 1-2-365

श्वरूपं यत्र तत्त्यक्त्वा धर्मेणासौ समन्वितः।

स्वर्गं प्राप्तः स च तथा यातनां विपुलां भृशम्॥ 1-2-366

देवदूतेन नरकं यत्र व्याजेन दर्शितम्।

शुश्राव यत्र धर्मात्मा भ्रातॄणां करुणा गिरः॥ 1-2-367

निदेशे वर्तमानानां देशे तत्रैव वर्तताम्।

अनुदर्शितश्च धर्मेण देवराजेन पाण्डवः॥ 1-2-368

आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम्।

स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट्॥ 1-2-269

मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह।

एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता॥ 1-2-370

अध्यायाः पञ्च संख्याताः पर्वण्यस्मिन्महात्मना।

श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः॥ 1-2-371

नव श्लोकास्तथैवान्ये संख्याताः परमर्षिणा।

अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः॥ 1-2-372

खिलेषु हरिवंशश्च भविष्यं च प्रकीर्तितम्।

दशश्लोकसहस्राणि विंशच्छ्लोकशतानि च॥ 1-2-373

खिलेषु हरिवंशे च संख्यातानि महर्षिणा।

एतत्सर्वं समाख्यातं भारते पर्वसंग्रहः॥ 1-2-374

अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया।

तन्महादारुणं युद्धमहान्यष्टादशाभवत्॥ 1-2-375

यो विद्याच्चतुरो वेदान्साङ्गोपनिषदो द्विजः।

न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः॥ 1-2-376

अर्थशास्त्रमिदं प्रोक्तं धर्मशास्त्रमिदं महत्।

कामशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना॥ 1-2-377

श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते।

पुंस्कोकिलगिरं[रुतं] श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव॥ 1-2-378

इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः।

पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः॥ 1-2-379

अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः।

अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः॥ 1-2-380

क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः।

इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः॥ 1-2-381

अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते।

आहारमनपाश्रित्य शरीरस्येव धारणम्॥ 1-2-382

इदं कविवरैः सर्वैराख्यानमुपजीव्यते।

उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥ 1-2-383

अस्य काव्यस्य कवयो न समर्था विशेषणे।

साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः॥ 1-2-384

धर्मे मतिर्भवतु वः सततोत्थितानां स ह्येक एव परलोकगतस्य बन्धुः।

अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना नैवाप्तभावमुपयान्ति न च स्थिरत्वम्॥ 1-2-385

द्वैपायनौष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च।

यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन॥ 1-2-386

यदह्ना कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन्।

महाभारतमाख्याय संध्यां मुच्यति पश्चिमाम्॥ 1-2-387

यद्रात्रौ कुरुते पापं कर्मणा मनसा गिरा।

महाभारतमाख्याय पूर्वां संध्यां प्रमुच्यते॥ 1-2-388

यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय।

पुण्यां च भारतकथां शृणुयाच्च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव॥ 1-2-389

आख्यानं तदिदमनुत्तमं महार्थं विज्ञेयं महदिह पर्वसंग्रहेण।

श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन॥ 1-2-390

इति श्रीमहाभारते आदिपर्वणि पर्वसङ्ग्रहपर्वणि द्वितीयोऽध्यायः॥ 2 ॥

तृतीयोऽध्यायः

पौष्यपर्व

जनमेजयं प्रति सरमायाः शापः जनमेजयकर्तृकं सोमश्रवसः पौरोहित्ये वरणम् आरुण्युपमन्युवेदोद्दङ्कानां गुरुभक्तेर्वर्णनम् उदङ्केन सर्पयज्ञार्थं जनमेजयप्रोत्साहनं च

सौतिरुवाच

जनमेजयः पारीक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते॥ तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति॥ तेषु तत्सत्रमुपासीनेष्वागच्छत्सारमेयः॥ 1-3-1

स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत्॥ 1-3-2

तं माता रोरूयमाणमुवाच॥ किं रोदिषि केनास्यभिहत इति॥ 1-3-3

स एवमुक्तो मातरं प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति॥ 1-3-4

तं माता प्रत्युवाच व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति॥ 1-3-5

स तां पुनरुवाच नापराध्यामि किंचिन्नावेक्षे हवींषि नावलिह इति॥ 1-3-6

तच्छ्रुत्वा तस्य माता सरमा पुत्रदुःखार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते॥ 1-3-7

स तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किंचिदपराध्यति नावेक्षते हवींषि नावलेढि किमर्थमभिहत इति॥ 1-3-8

न किंचिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति॥ 1-3-9

[जनमेजय] एवमुक्तो देवशुन्या सरमया भृशं सम्भ्रान्तो विषण्णश्चासीत्॥ 1-3-10

स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति॥ 1-3-11

स कदाचिन्मृगयां गतः पारीक्षितो जनमेजयः कस्मिंश्चित्स्वविषय आश्रममपश्यत्॥ 1-3-12

तत्र कश्चिदृषिरासांचक्रे श्रुतश्रवा नाम॥ तस्य तपस्यभिरतः पुत्र आस्ते सोमश्रवा नाम॥ 1-3-13

तस्य तं पुत्रमभिगम्य जनमेजयः पारीक्षितः पौरोहित्याय वव्रे॥ 1-3-14

स नमस्कृत्य तमृषिमुवाच भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति॥ 1-3-15

स एवमुक्तः प्रत्युवाच जनमेजयं भो जनमेजय पुत्रोऽयं मम सर्पाज्ज्या[सर्प्याजा]तो महातपस्वी स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ जातः॥ 1-3-16

समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम्॥ 1-3-17

अस्य त्वेकमुपांशुव्रतं यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयं यद्येतदुत्सहसे ततो नयस्वैनमिति॥ 1-3-18

तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच भगवंस्तत्तथा भविष्यतीति॥ 1-3-19

स तं पुरोहितमुपादायोपावृत्तो भ्रातॄनुवाच मयायं वृत उपाध्यायो यदयं ब्रूयात्तत्कार्यमविचारयद्भिर्भवद्भिरिति॥ तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः॥ स तथा भ्रातॄन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे तं च देशं वशे स्थापयामास॥ 1-3-20

एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदस्तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति॥ 1-3-21

स एकं शिष्यमारुणिं पाञ्चालं[ल्यं] प्रेषयामास गच्छ केदारखण्डं बधानेति॥ 1-3-22

स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशकत्॥ स क्लिश्यमानोऽपश्यदुपायं भवत्वेवं करिष्यामि॥ 1-3-23

त तत्र संविवेश केदारखण्डे शयाने च तथा तस्मिंस्तदुदकं तस्थौ॥ 1-3-24

ततः कदाचिदुपाध्याय अयोदो[आयोदो] धौम्यः शिष्यानपृच्छत्क्व आरुणिः पाञ्चाल्यो गत इति॥ 1-3-25

ते तं प्रत्यूचुर्भगवंस्त्वयैव प्रेषितो गच्छ केदारखण्डं बधानेति॥ स एवमुक्तस्ताञ्छिष्यान्प्रत्युवाच तस्मात्तत्र सर्वे गच्छामो यत्र स गत इति॥ 1-3-26

स तत्र गत्वा तस्याह्वानाय शब्दं चकार॥ भो आरुणे पाञ्चल्य क्वासि वत्सैहीति॥ 1-3-27

स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे॥ 1-3-28

प्रोवाच चैनमयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भगवन्तमुपस्थितः॥ 1-3-29

तदभिवादये भगवन्तमाज्ञापयतु भवान्कमर्थं करवाणीति॥ 1-3-30

स एवमुक्त उपाध्यायः प्रत्युवाच यस्माद्भवान्केदारखण्डं विदार्योत्थितस्तस्मातुद्दालक एव नाम्ना भवान्भविष्यतीत्युपाध्यायेनानुगृहीतः॥ 1-3-31

यस्माच्च त्वया मद्वचनमनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसि॥ सर्व एव[सर्वे च ते] वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति॥ 1-3-32

स एवमुक्त उपाध्यायेनेष्टं देशं जगाम॥ अथापरः शिष्यस्तस्यैव अयोदस्य धौम्यस्योपमन्युः नाम॥ 1-3-33

तं चोपाध्यायः प्रेषयामास वत्सोपमन्यो गा रक्षस्वेति॥ 1-3-34

स उपाध्यायवचनादरक्षद्गाः; स चाहनि गा रक्षित्वा दिवसक्षये गुरुगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥ 1-3-35

तमुवाच चैनं[तमुपाध्यायः पीवानमपश्यदुवाच चैनं] वत्सोपमन्यो केन वृत्तिं कल्पयसि पीवानसि दृढमिति॥ 1-3-36

स उपाध्यायं प्रत्युवाच भो भैक्ष्येण वृत्तिं कल्पयामीति॥ 1-3-37

तमुपाध्यायः प्रत्युवाच मय्यनिवेद्य भैक्ष्यं नोपयोक्तव्यमिति॥ स तथेत्युक्त्वा भैक्ष्यं चरित्वोपाध्यायाय न्यवेदयत्॥ 1-3-38

स तस्मादुपाध्यायः सर्वमेव भैक्ष्यमगृह्णात्॥ स तथेत्युक्त्वा पुनररक्षद्गाः॥ अहनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरग्रतः स्थित्वा नमश्चक्रे॥ 1-3-39

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच वत्सोपमन्यो सर्वमशेषतस्ते भैक्ष्यं गृह्णामि केनेदानीं वृत्तिं कल्पयसीति॥ 1-3-40

स एवमुक्त उपाध्यायं प्रत्युवाच भगवते निवेद्य पूर्वमपरं चरामि तेन वृत्तिं कल्पयामीति॥ 1-3-41

तमुपाध्यायः प्रत्युवाच नैषा न्याय्या गुरुवृत्तिरन्येषामपि भैक्ष्योपजीविनां वृत्त्युपरोधं करोषि इत्येवं वर्तमानो लुब्धोऽसीति ॥ 1-3-42

स तथेत्युक्त्वा गा अरक्षत्॥ रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥ 1-3-43

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच वत्सोपमन्यो अहं ते सर्वं भैक्ष्यं गृह्णामि न चान्यच्चरसि पीवानसि भृशं केन वृत्तिं कल्पयसीति॥ 1-3-44

स एवमुक्तस्तमुपाध्यायं प्रत्युवाच भो एतासां गवां पयसा वृत्तिं कल्पयामीति॥ तमुवाचोपाध्यायो नैतन्न्याय्यं पय उपयोक्तुं मया नाभ्यनुज्ञातमिति॥ 1-3-45

स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहमेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे॥ 1-3-46

तमुपाध्यायः पीवानमेव दृष्ट्वोवाच वत्सोपमन्यो भैक्ष्यं नाश्नासि न चान्यच्चरसि पयो न पिबसि पीवानसि भृशं केनेदानीं वृत्तिं कल्पयसीति॥ 1-3-47

स एवमुक्त उपाध्यायं प्रत्युवाच भोः फेनं पिबामि यमिमे वत्सा मातॄणां स्तनात्पिबन्त उद्गिरन्ति॥ 1-3-48

तमुपाध्यायः प्रत्युवाच--एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति॥ तदेषामपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः॥ फेनमपि भवान्न पातुमर्हतीति॥ स तथेति प्रतिश्रुत्य पुनररक्षद्गाः॥ 1-3-49

तथा प्रतिषिद्धो भैक्ष्यं नाश्नाति न चान्यच्चरति पयो न पिबति फेनं नोपयुङ्क्ते॥ स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत्॥ 1-3-50

स तैरर्कपत्रैर्भक्षितैः क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकैश्चक्षुष्युपहतोऽन्धो बभूव॥ ततः सोऽन्धोऽपि चङ्क्रम्यमाणः कूपे पपात॥ 1-3-51

अथ तस्मिन्ननागच्छति सूर्ये चास्ताचलावलम्बिनि उपाध्यायः शिष्यानवोचत्--नायात्युपमन्युस्त ऊचुर्वनं गतो गा रक्षितुमिति॥ 1-3-52

तानाह उपाध्यायो मयोपमन्युः सर्वतः प्रतिषिद्धः स नियतं कुपितस्ततो नागच्छति चिरं ततोऽन्वेष्य इत्येवमुक्त्वा शिष्यैः सार्धमरण्यं गत्वा तस्याह्वानाय शब्दं चकार भो उपमन्यो क्वासि वत्सैहीति॥ 1-3-53

स उपाध्यायवचनं श्रुत्वा प्रत्युवाचोच्चैरयमस्मिन्कूपे पतितोऽहमिति तमुपाध्यायः प्रत्युवाच कथं त्वमस्मिन्कूपे पतित इति॥ 1-3-54

स उपाध्यायं प्रत्युवाच--अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्म्यतः कूपे पतित इति॥ 1-3-55

तमुपाध्यायः प्रत्युवाच--अश्विनौ स्तुहि॥ तौ देवभिषजौ त्वां चक्षुष्मन्तं कर्ताराविति॥ स एवमुक्त उपाध्यायेनोपमन्युः स्तोतुमुपचक्रमे देवावश्विनौ वाग्भिरृग्भिः॥ 1-3-56

प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वाऽऽशंसामि तपसा ह्यनन्तौ।

दिव्यौ सुपर्णौ विरजौ विमानावधिक्षिपन्तौ भुवनानि विश्वा॥ 1-3-57

हिरण्मयौ शकुनी साम्परायौ नासत्यदस्रौ सुनसौ वै जयन्तौ।

शुक्लं वयन्तौ तरसा सुवेमावधिव्ययन्तावसितं विवस्वतः॥ 1-3-58

ग्रस्तां सुपर्णस्य बलेन वर्तिकाममुञ्चतामश्विनौ सौभगाय।

तावत्सुवृत्तावनमन्त मायया वसत्तमा गा अरुणा उदावहन्॥ 1-3-59

षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति।

नानागोष्ठा विहिता एकदोहनास्तावश्विनौ दुहतो धर्ममुक्थ्यम्॥ 1-3-60

एकां नाभिं सप्तशता अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः।

अनेमि चक्रं परिवर्ततेऽजरं मायाश्विनौ समनक्ति चर्षणी॥ 1-3-61

एकं चक्रं वर्तते द्वादशारं षण्णाभिमेकाक्षमृतस्य धारणम्।

यस्मिन्देवा अधि विश्वे विषक्तास्तावश्विनौ मुञ्चतं मा विषीदतम्॥ 1-3-62

अश्विनाविन्दुममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी।

हित्वा गिरिमश्विनौ गा मुदा चरन्तौ तद्वृष्टिमह्ना प्रस्थितौ बलस्य॥ 1-3-63

युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथयानं वियन्ति।

तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति॥ 1-3-64

युवां वर्णान्विकुरुथोनिश्वरूपास्तेऽधिक्षिपन्ते भुवनानि विश्वा।

ते मानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति॥ 1-3-65

तौ नासत्यावश्विनौ वां महेऽहं स्रजं च यां बिभृथः पुष्करस्य।

तौ नासत्यावमृतावृतावृधावृते देवास्तत्प्रपदे न सूते॥ 1-3-66

मुखेन गर्भं लभेतां युवानौ गतासुरेतत्प्रपदेन सूते।

सद्यो जातो मातरमत्ति गर्भस्तावश्विनौ मुञ्चथो जीवसे गाः॥ 1-3-67

स्तोतुं न शक्नोमि गुणैर्भवन्तौ चक्षुर्विहीनः पथि सम्प्रमोहः।

दुर्गेऽहमस्मिन्पतितोऽस्मि कूपेयुवां शरण्यौ शरणं प्रपद्ये॥ 1-3-68

इत्येवं तेनाभिष्टुतावश्विनावाजग्मतुराहतुश्चैनं प्रीतौ स्व एष तेऽपूपोऽशानैनमिति॥ 1-3-69

स एवमुक्तः प्रत्युवाच नानृतमूचतुर्भगवन्तौ न त्वहमेतमपूपमुपयोक्तुमुत्सहे गुरवेऽनिवेद्येति॥ 1-3-70

ततस्तमश्विनावूचतुः-- आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपो दत्त उपयुक्तः स तेनानिवेद्य गुरवे त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति॥ 1-3-71

स एवमुक्तः प्रत्युवाच-एतत्प्रत्यनुनये भवन्तावश्विनौ नोत्सहेऽहमनिवेद्य गुरवेऽपूपमुपयोक्तुमिति॥ 1-3-72

तमश्विनावाहतुः प्रीतौ स्वस्तवानया गुरुभक्त्या उपाध्यायस्य ते कार्ष्णायसा दन्ता भवतोऽपि हिरण्मया भविष्यन्ति चक्षुष्मांश्च भविष्यसीति श्रेयश्चावाप्स्यसीति॥ 1-3-73

स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्याभ्यवादयत्॥ 1-3-74

आचचक्षे च स चास्य प्रीतिमान्बभूव॥ 1-3-75

आह चैनं यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसि॥ 1-3-76

सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति॥ एषा तस्यापि परीक्षोपमन्योः॥ 1-3-77

अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम तमुपाध्यायः समादिदेश वत्स वेद इहास्यतां तावन्मम गृहे कंचित्कालं शुश्रूषुणा च भवितव्यं श्रेयस्ते भविष्यतीति॥ 1-3-78

स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसद्गौरिव नित्यं गुरुणा धूर्षु नियोज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलस्तस्य महता कालेन गुरुः परितोषं जगाम॥ 1-3-79

तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप॥ एषा तस्यापि परीक्षा वेदस्य॥ 1-3-80

स उपाध्यायेनानुज्ञातः समावृतस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत॥ तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः स शिष्यान्न किंचिदुवाच कर्म वा क्रियतां गुरुशुश्रूषा चेति॥ दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष॥ 1-3-81

अथ कस्मिंश्चित्काले वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्य वरयित्वोपाध्यायं चक्रतुः॥ 1-3-82

स कदाचिद्याज्यकार्येणाभिप्रस्थित उद[त्त]ङ्कनामानं शिष्यं नियोजयामास॥ 1-3-83

भो यत्किंचिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीयमानं भवता क्रियमाणमिति स एवं प्रतिसंदिश्योद[त्त]ङ्कं वेदः प्रवासं जगाम॥ 1-3-84

अथोद[त्त]ङ्कः शुश्रूषुर्गुरुनियोगमनुतिष्ठमानो गुरुकुले वसति स्म॥ स तत्र वसमान उपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः॥ 1-3-85

उपाध्यायानी ते ऋतुमती उपाध्यायश्चोषितोऽस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियतामेषा विषीदतीति॥ 1-3-86

एवमुक्तस्ताः स्त्रियः प्रत्युवाच न मया स्त्रीणां वचनादिदमकार्यं करणीयम्॥ न ह्यहमुपाध्यायेन संदिष्टोऽकार्यमपि त्वया कार्यमिति॥ 1-3-87

तस्य पुनरुपाध्यायः कालान्तरेण गृहमाजगाम तस्मात्प्रवासात्॥ 1-3-88

(स तु तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत्॥)

उवाच चैनं वत्सोद[त्त]ङ्क किं ते प्रियं करवाणीति॥ धर्मतो हि शुश्रूषितोऽस्मि भवता तेन प्रीतिः परस्परेण नौ संवृद्धा तदनुजाने भवन्तं सर्वानेव कामानवाप्स्यसि गम्यतामिति॥ 1-3-89

स एवमुक्तः प्रत्युवाच किं ते प्रियं करवाणीति एवमाह॥ 1-3-90

यश्चाधर्मेण वै ब्रूयाद्यश्चाधर्मेण पृच्छति।

तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति॥ 1-3-91

सोऽहमनुज्ञातो भवतेच्छामीष्टं गुर्वर्थमुपहर्तुमिति॥ तेनैवमुक्त उपाध्यायः प्रत्युवाच वत्सोद[त्त]ङ्क उष्यतां तावदिति॥ 1-3-92

स कदाचिदुपाध्यायमाहोद[त्त]ङ्क आज्ञापयतु भवान्किं ते प्रियमुपाहरामि गुर्वर्थमिति॥ 1-3-93

तमुपाध्यायः प्रत्युवाच वत्सोद[त्त]ङ्क बहुशो मां चोदयसि गुर्वर्थमुपाहरामीति तद्गच्छैनां प्रविश्योपाध्यायानीं पृच्छ किमुपाहरामीति॥ एषा यद्ब्रवीति तदुपाहरस्वेति॥ 1-3-94

स एवमुक्त उपाध्यायेनोपाध्यायानीमपृच्छद्भगवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुमिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुमिति॥ तदाज्ञापयतु भवती किमुपाहरामि गुर्वर्थमिति॥ 1-3-95

सैवमुक्तोपाध्यायानी तमुद[त्त]ङ्कं प्रत्युवाच गच्छ पौष्यं प्रति राजानं कुण्डले भिक्षितुं तस्य क्षत्रियया पिनद्धे॥ 1-3-96

ते आनयस्व चतुर्थेऽहनि पुण्यकं भविता ताभ्यामाबद्धाभ्यां शोभमाना ब्राह्मणान्परिवेष्टुमिच्छामि॥ तत्सम्पादयस्व एवं हि कुर्वतः श्रेयो भवितान्यथा कुतः श्रेय इति॥ 1-3-97

स एवमुक्तस्तया प्रातिष्ठतोद[त्त]ङ्कः स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव स पुरुष उद[त्त]ङ्कमभ्यभाषत॥ 1-3-98

भो उद[त्त]ङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति स एवमुक्तो नैच्छत्॥ 1-3-99

तमाह पुरुषो भूयो भक्षयस्वोत्तङ्का मा विचारयोपाध्यायेनापि ते भक्षितं पूर्वमिति॥ 1-3-100

स एवमुक्तो बाढमित्युक्त्वा तदा तद्वृषभस्य मूत्रं पुरीषं च भक्षयित्वोद[त्त]ङ्कः सम्भ्रमादुत्थित एवाप उपस्पृश्य प्रतस्थे॥ 1-3-101

यत्र स क्षत्रियः पौष्यस्तमुपेत्यासीनमपश्यदुद[त्त]ङ्कः॥ स उद[त्त]ङ्कस्तमुपेत्याशीर्भिरभिनन्द्योवाच॥ 1-3-102

अर्थी भवन्तमुपागतोऽस्मीति स एनमभिवाद्योवाच भगवन्पौष्यः खल्वहं किं करवाणीति॥ 1-3-103

तमुवाच गुर्वर्थं कुण्डलयोरर्थेनाभ्यागतोऽस्मीति॥ ये वै ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति॥ 1-3-104

तं प्रत्युवाच पौष्यः प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति॥ स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत्॥ 1-3-105

स पौष्यं पुनरुवाच न युक्तं भवताहमनृतेनोपचरितुं न हि तेऽन्तःपुरे क्षत्रिया सन्निहिता नैनां पश्यामि॥ 1-3-106

स एवमुक्तः पौष्यः क्षणमात्रं विमृश्योत्तङ्कं प्रत्युवाच नियतं भवानुच्छिष्टः स्मर तावन्न हि सा क्षत्रिया उच्छिष्टेनाशुचिना शक्या द्रष्टुं पतिव्रतात्वात्सैषा नाशुचेर्दर्शनमुपैतीति॥ 1-3-107

(अथैवमुक्त उद[त्त]ङ्कः स्मृत्वोवाचास्ति खलु मयोत्थितेनोपस्पृष्टं गच्छता चेति॥ तं पौष्यः प्रत्युवाच-- एष ते व्यतिक्रमो नोत्थितेनोपस्पृष्टं भवतीति शीघ्रं गच्छता चेति॥)

अथोद[त्त]ङ्कस्तं तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनो निःशब्दाभिरफेनाभिरनुष्णाभिर्हृद्गताभिरद्भिस्त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्य चान्तःपुरं प्रविवेश॥ 1-3-108

ततस्तां क्षत्रियामपश्यत् सा च दृष्ट्वैवोत्तङ्कं प्रत्युत्थायाभिवाद्योवाच स्वागतं ते भगवन्नाज्ञापय किं करवाणीति॥ 1-3-109

स तामुवाचैते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति॥ सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डलेऽवमुच्यास्मै प्रायच्छदाह चैन मेते कुण्डले तक्षको नागराजः सुभृशं प्रार्थयत्यप्रमत्तो नेतुमर्हसीति॥ 1-3-110

स एवमुक्तस्तां क्षत्रियां प्रत्युवाच भगवति सुनिर्वृत्ता भव॥ न मां शक्तस्तक्षको नागराजो धर्षयितुमिति॥ 1-3-111

स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत्॥ आह चैनं भोः पौष्य प्रीतोऽस्मीति तमुत्तङ्कं पौष्यः प्रत्युवाच॥ 1-3-112

भगवंश्चिरेण पात्रमासाद्यते भवांश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्तुं क्रियतां क्षण इति॥ 1-3-113

तमुद[त्त]ङ्कः प्रत्युवाच कृतक्षण एवास्मि शीघ्रमिच्छामि यथोपपन्नमन्नमुपस्कृतं भवतेति स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास॥ 1-3-114

अथोद[त्त]ङ्कः सकेशं शीतमन्नं दृष्ट्वा अशुच्येतदिति मत्वा तं पौष्यमुवाच यस्मान्मेऽशुच्यन्नं ददासि तस्मादन्धो भविष्यसीति॥ 1-3-115

तं पौष्यः प्रत्युवाच यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मात्त्वमनपत्यो भविष्यसीति तमुद[त्त]ङ्कः प्रत्युवाच॥ 1-3-116

न युक्तं भवतान्नमशुचि दत्त्वा प्रतिशापं दातुं तस्मादन्नमेव प्रत्यक्षीकुरु॥ ततः पौष्यस्तदन्नमशुचि दृष्ट्वा तस्याशुचिभावमपरोक्षयामास॥ 1-3-117

अथ तदन्नं मुक्तकेश्या स्त्रिया यत्कृतमनुष्णं सकेशं चाशुच्येतदिति मत्वा तमृषिमुद[त्त]ङ्कं प्रसादयामास॥ 1-3-118

भगवन्नेतदज्ञानादन्नं सकेशमुपाहृतं शीतं तत्क्षामये भवन्तं न भवेयमन्ध इति तमुद[त्त]ङ्कः प्रत्युवाच॥ 1-3-119

न मृषा ब्रवीमि भूत्वा त्वमन्धो न चिरादनन्धो भविष्यसीति॥ ममापि शापो भवता दत्तो न भवेदिति॥ 1-3-120

तं पौष्यः प्रत्युवाच न चाहं शक्तः शापं प्रत्यादातुं न हि मे मन्युरद्याप्युपशमं गच्छति किं चैतद्भवता न ज्ञायते यथा--॥ 1-3-121

नवनीतं हृदयं ब्राह्मणस्य वाचि क्षुरो निहितस्तीक्ष्णधारः।

तदुभयमेतद्विपरीतं क्षत्रियस्य वाङ्नवनीतं हृदयं तीक्ष्णधारम्। इति॥ 1-3-122

तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुं गम्यतामिति॥ तमुद[त्त]ङ्कः प्रत्युवाच भवताहमन्नस्याशुचिभावमालक्ष्य प्रत्यनुनीतः प्राक्च तेऽभिहितम्॥ 1-3-123

यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति॥ दुष्टे चान्ने नैष मम शापो भविष्यतीति॥ 1-3-124

साधयामस्तावदित्युक्त्वा प्रातिष्ठतोद[त्त]ङ्कस्ते कुण्डले गृहीत्वा सोऽपश्यदथ पथि नग्नं क्षपणकमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च॥ 1-3-125

अथोद[त्त]ङ्कस्ते कुण्डले संन्यस्य भूमावुदकार्थं प्रचक्रमे॥ एतस्मिन्नन्तरे स क्षपणकस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत्॥ 1-3-126

तमुद[त्त]ङ्कोऽभिसृत्य कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश्च कृत्वा महता जवेन तमन्वयात्॥ 1-3-127

तस्य तक्षको दृढमासन्नः स तं जग्राह गृहीतमात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं प्रविवेश॥ 1-3-128

प्रविश्य च नागलोकं स्वभवनमगच्छत्॥ अथोद[त्त]ङ्कस्तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकमन्वगच्छत्॥ 1-3-129

स तद्बिलं दण्डकाष्ठेन चखान न चाशकत्॥ तं क्लिश्यमानमिन्द्रोऽपश्यत्स वज्रं प्रेषयामास॥ 1-3-130

गच्छास्य ब्राह्मणस्य साहाय्यं कुरुष्वेति॥ अथ वज्रं दण्डकाष्ठमनुप्रविश्य तद्बिलमदारयत्॥ 1-3-131

तमुद[त्त]ङ्कोऽनुविवेश तेनैव बिलेन प्रविश्य च तं नागलोकमपर्यन्तमनेकविधप्रासादहर्म्यवलभीनिर्यूहशतसंकुलमुच्चावचक्रीडाश्चर्यस्थानावकीर्णमपश्यत्॥ 1-3-132

स तत्र नागांस्तानस्तुवदेभिः श्लोकैः-

य ऐरावतराजानः सर्पाः समितिशोभनाः।

क्षरन्त इव जीमूताः सविद्युत्पवनेरिताः॥ 1-3-133

सुरूपा बहुरूपाश्च तथा कल्माषकुण्डलाः।

आदित्यवन्नागलोके रेजुरैरावतोद्भवाः॥ 1-3-134

बहूनि नागवेश्मानि गङ्गायास्तीर उत्तरे।

तत्रस्थानपि संस्तौमि महतः पन्नगानहम्॥ 1-3-135

इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना।

शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः॥ 1-3-136

सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रोऽयमेजति।

ये चैनमुपसर्पन्ति ये च दूरपथं गताः॥ 1-3-137

अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः।

यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्पुरा॥ 1-3-138

तं नागराजमस्तौषं कुण्डलार्थाय तक्षकम्।

तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ॥ 1-3-139

कुरुक्षेत्रे च वसतां नदीमिक्षुमतीमनु।

जघन्यजस्तक्षकस्य श्रुतसेनेति यः सुतः॥ 1-3-140

अवसद्यो महद्युम्नि प्रार्थयन्नागमुख्यताम्।

करवाणि सदा चाहं नमस्तस्मै महात्मने॥ 1-3-141

एवं स्तुत्वा स विप्रर्षिरुद[त्त]ङ्को भुजगोत्तमान्।

नैव ते कुण्डले लेभे ततश्चिन्तामुपागमत्॥ 1-3-142

एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभत तदापश्यत्स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ॥ तस्मिंस्तन्त्रे कृष्णाः सिताञ्च तन्तवश्चक्रं चापश्यद्द्वादशारं षड्भिः कुमारैः परिवर्त्यमानं पुरुषं चापश्यदश्वं च दर्शनीयम्॥ 1-3-143

स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवाद[वदेव] श्लोकैः॥ 1-3-144

त्रीण्यर्पितान्यत्र शतानि मध्ये षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन्।

चक्रे चतुर्विंशतिपर्वयोगे षड्वै कुमाराः परिवर्तयन्ति॥ 1-3-145

तन्त्रं चेदं विश्वरूपे युवत्यौ वयतस्तन्तून्सततं वर्तयन्त्यौ।

कृष्णान्सितांश्चैव विवर्तयन्त्यौ भूतान्यजस्रं भुवनानि चैव॥ 1-3-146

वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेर्निहन्ता।

कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके॥ 1-3-147

यो वाजिनं गर्भमपां पुराणं वैश्वानरं वाहनमभ्युपैति।

नमोऽस्तु तस्मै जगदीश्वराय लोकत्रयेशाय पुरन्दराय॥ 1-3-148

ततः स एनं पुरुषः प्राह प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण किं ते प्रियं करवाणीति स तमुवाच॥ 1-3-149

नागा मे वशमीयुरिति स चैनं पुरुषः पुनरुवाच एतमश्वमपाने धमस्वेति॥ 1-3-150

ततोऽश्वस्यापानमधमत्ततोऽश्वाद्धम्यमानात्सर्वस्रोतोभ्यः पावकार्चिष सधूमा निष्पेतुः॥ 1-3-151

ताभिर्नागलोक उपधूपितेऽथ सम्भ्रान्तस्तक्षकोऽग्नेस्तेजोभयाद्विषण्णः कुण्डले गृहीत्वा सहसा भवनान्निष्क्रम्योद[त्त]ङ्कमुवाच॥ 1-3-152

इमे कुण्डले गृह्णातु भवानिति स ते प्रतिजग्राहोद[त्त]ङ्कः प्रतिगृह्य च कुण्डलेऽचिन्तयत्॥ 1-3-153

अद्य तत्पुण्यकमुपाध्यायान्या दूरं चाहमभ्यागतः स कथं सम्भावयेयमिति तत एनं चिन्तयानमेव स पुरुष उवाच॥ 1-3-154

उद[त्त]ङ्क एनमेवाश्वमधिरोह त्वां क्षणेनैवोपाध्यायकुलं प्रापयिष्यतीति॥ 1-3-155

स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलमुपाध्यायानी च स्नाता केशानावापयन्त्युपविष्टोद[त्त]ङ्को नागच्छतीति शापायास्य मनो दधे॥ 1-3-156

अथ तस्मिन्नन्तरे स उद[त्त]ङ्कः प्रविश्य उपाध्यायगृहे उपाध्यायानीमभ्यवादयत्ते चास्यै कुण्डले प्रायच्छत्सा चैनं प्रत्युवाच॥ 1-3-157

उद[त्त]ङ्क देशे कालेऽभ्यागतः स्वागतं ते वत्स अनागतोऽसि यदि मूहूर्तं मया शप्तो भविष्यसि॥ श्रेयस्तवोपस्थितं सिद्धिमाप्नुहीति॥ 1-3-158

अथोद[त्त]ङ्क उपाध्यायमभ्यवादयत्॥ तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क स्वागतं ते किं चिरं कृतमिति॥ 1-3-159

तमुद[त्त]ङ्क उपाध्यायं प्रत्युवाच भोस्तक्षकेण मे नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि तेनास्मि नागलोकं गतः॥ 1-3-160

तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ तस्मिश्च कृष्णा सिताश्च तन्तवः किं तत्॥ 1-3-161

तत्र च मया चक्रं दृष्टं द्वादशारं षट्चैनं कुमाराः परिवर्तयन्ति तदपि किम्॥ पुरुषश्चापि मया दृष्टः स चापि कः॥ 1-3-162

पथि गच्छता च मया ऋषभो दृष्टस्तं च पुरुषोऽधिरूढस्तेनास्मि सोपचारमुक्त उद[त्त]ङ्कास्य ऋषभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितमिति॥ 1-3-163

ततस्तस्य वचनान्मया तदृषभस्य पुरीषमुपयुक्तं स चापि कः॥ तदेतद्भवतोपदिष्टमिच्छेयं श्रोतुं किं तदिति स तेनैवमुक्त उपाध्यायः प्रत्युवाच॥ 1-3-164

ये ते स्त्रियौ धाता विधाता च ये च ते कृष्णाः सितास्तन्तवस्ते रात्र्यहनी॥ तदपि तच्चक्रं द्वादशारं षड्वै कुमाराः परिवर्तयन्ति तेऽपि षडृतवः द्वादशारा द्वादश मासाः संवत्सरश्चक्रम्॥ 1-3-165

यः पुरुषः स पर्जन्यो योऽश्वः सोऽग्निर्य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराट्॥ 1-3-166

यश्चैनमधिरूढः पुरुषः च चेन्द्रो यदपि ते भक्षितं तस्य ऋषभस्य पुरीषं तदमृतं तेन खल्वसि तस्मिन्नागभवने न व्यापन्नस्त्वम्॥ 1-3-167

स हि भगवानिन्द्रो मम सखा त्वदनुक्रोशादिममनग्रहं कृतवान्॥ तस्मात्कुण्डले गृहीत्वा पुनरागतोऽसि॥ 1-3-168

तत्सौम्य गम्यतामनुजाने भवन्तं श्रेयोऽवाप्स्यसीति॥ स उपाध्यायेनानुज्ञातो भगवानुद[त्त]ङ्कः क्रुद्धस्तक्षकं प्रति चिकीर्षमाणो हास्तिनपुरं प्रतस्थे॥ 1-3-169

स हास्तिनपुरं प्राप्य नचिराद्विप्रसत्तमः।

समागच्छत राजानमुद[त्त]ङ्को जनमेजयम्॥ 1-3-170

पुरा तक्षशिलासंस्थं निवृत्तमपराजितम्।

सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम्॥ 1-3-171

तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः।

उवाचैनं वचः काले शब्दसम्पन्नया गिरा॥ 1-3-172

उद[त्त]ङ्क उवाच

अन्यस्मिन्करणीये तु कार्ये पार्थिवसत्तम।

बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम॥ 1-3-173

सौतिरुवाच

एवमुक्तस्तु विप्रेण स राजा जनमेजयः।

अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम्॥ 1-3-174

जनमेजय उवाच

आसां प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि।

प्रब्रूहि मे किं करणीयमद्य येनासि कार्येण समागतस्त्वम्॥ 1-3-175

सौतिरुवाच

स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः।

उवाच राजानमदीनसत्त्वं स्वमेव कार्यं नृपते कुरुष्व॥ 1-3-176

उद[त्त]ङ्क उवाच

तक्षकेण महीन्द्रेन्द्र येन ते हिंसितः पिता।

तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने॥ 1-3-177

कार्यकालं हि मन्येऽहं विधिदृष्टस्य कर्मणः।

तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः॥ 1-3-178

तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना।

पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः॥ 1-3-179

बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः।

अकार्यं कृतवान्पापो योऽदशत्पितरं तव॥ 1-3-180

राजर्षिवंशगोप्तारममरप्रतिमं नृपम्।

यियासुं काश्यपं चैव न्यवर्तयत्पापकृत्॥ 1-3-181

होतुमर्हसि तं पापं ज्वलिते हव्यवाहने।

सर्पसत्रे महाराज त्वरितं तद्विधीयताम्॥ 1-3-182

एवं पितुश्चापचितिं कृतवांस्त्वं भविष्यसि।

मम प्रियं च सुमहत्कृतं राजन्भविष्यसि॥ 1-3-183

कर्मणः पृथिवीपाल मम येन दुरात्मना।

विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ॥ 1-3-184

सौतिरुवाच

एतच्छ्रुत्वा तु नृपतिस्तक्षकाय चुकोप ह।

उद[त्त]ङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा॥ 1-3-185

अपृच्छत्स तदा राजा मन्त्रिणस्तान्सुदुःखितः।

उद[त्त]ङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति॥ 1-3-186

तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत्।

यदैव वृत्तं पितरमुद[त्त]ङ्कादशृणोत्तदा॥ 1-3-187

इति श्रीमहाभारते आदिपर्वणि पौष्यपर्वणि उदङ्कोपाख्यानं नाम तृतीयोऽध्यायः॥ 3 ॥

चतुर्थोऽध्यायः

पौलोमपर्व

कथाप्रवेशः

रो[लो]महर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे॥ 1-4-1

पौराणिकः पुराणे कृतश्रमः स कृताञ्जलिस्तानुवाच॥ किं भवन्तः श्रोतुमिच्छन्ति किमहं ब्रवाणीति॥ 1-4-2

तमृषय ऊचुः परमं रौ[लौ]महर्षणे वक्ष्यामस्त्वां न प्रतिवक्ष्यसि वचः शुश्रूषतां कथायोगं नः कथायोगे॥ 1-4-3

तत्र भवान्कुलपतिस्तु शौनकोऽग्निशरणमध्यास्ते॥ 1-4-4

योऽसौ दिव्याः कथा वेद देवतासुरसंश्रिताः।

मनुष्योरगगन्धर्वकथा वेद च सर्वशः॥ 1-4-5

स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः।

दक्षो धृतव्रतो धीमाञ्छास्त्रे चारण्यके गुरुः॥ 1-4-6

सत्यवादी शमपरस्तपस्वी नियतव्रतः।

सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम्॥ 1-4-7

तस्मिन्नध्यासति गुरावासनं परमार्चितम्।

ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तम॥ 1-4-8

सौतिरुवाच

एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि।

तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः॥ 1-4-9

सोऽथ विप्रर्षभः सर्वं कृत्वा कार्यं यथाविधि।

देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाऽऽजगाम ह॥ 1-4-10

यत्र ब्रह्मर्षयः सिद्धाः सुखासीना धृतव्रताः।

यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः॥ 1-4-11

ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा।

उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम्॥ 1-4-12

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि कथाप्रवेशो नाम चतुर्थोऽध्यायः॥ 4 ॥

पञ्चमोऽध्यायः

पौलोमपर्व

भृगोराश्रमे पुलोमनाम्नो दानवस्यागमनमग्निदेवेन सह तस्य संवादश्च

शौनक उवाच

पुराणमखिलं तात पिता तेऽधीतवान्पुरा।

कच्चित्त्वमपि तत्सर्वमभीषे लौमहर्षणे॥ 1-5-1

पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम्।

कथ्यन्ते ये पुरास्माभिः श्रुतपूर्वाः पितुस्तव॥ 1-5-2

तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम्।

कथयस्व कथामेतां कल्याः स्म श्रवणे तव॥ 1-5-3

सौतिरुवाच

यदधीतं पुरा सम्यग्द्विजश्रेष्ठैर्महात्मभिः।

वैशम्पायनविप्राग्र्यैस्तैश्चापि कथितं यथा॥ 1-5-4

यदधीतं च पित्रा मे सम्यक्चैव ततो मया।

तावच्छृणुष्व यो देवैः सेन्द्रैः सर्षिमरुद्गणैः॥ 1-5-5

पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन।

इमं वंशमहं पूर्वं भार्गवं ते महामुने॥ 1-5-6

निगदामि यथा युक्तं पुराणाश्रयसंयुतम्।

भृगुर्महर्षिर्भगवान्ब्रह्मणा वै स्वयम्भुवा॥ 1-5-7

वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम्।

भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः॥ 1-5-8

च्यवनस्य च दायादः प्रमतिर्नाम धार्मिकः।

प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत॥ 1-5-9

रुरोरपि सुतो जज्ञे शुनको वेदपारगः।1-5-10

प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः॥ 1-5-10

तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः।

धार्मिकः सत्यवादी च नियतो नियताशनः॥ 1-5-11

शौनक उवाच

सूतपुत्र यथा तस्य भार्गवस्य महात्मनः।

च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः॥ 1-5-12

सौतिरुवाच

भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता।

तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः॥ 1-5-13

तस्मिन्गर्भेऽथ सम्भूते पुलोमायां भृगूद्वहः।

समये समशीलिन्यां धर्मपत्न्यां यशस्विनः॥ 1-5-14

अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे।

आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह॥ 1-5-15

तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम्।

हृच्छयेन समाविष्टो विचेताः समपद्यत॥ 1-5-16

अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना।

न्यमन्त्रयत वन्येन फलमूलादिना तदा॥ 1-5-17

तां तु रक्षस्तदा ब्रह्मन्हृच्छयेनाभिपीडितम्।

दृष्ट्वा हृष्टमभूद्राजन्जिहीर्षुस्तामनिन्दिताम्॥ 1-5-18

जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम्।

सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता॥ 1-5-19

तां तु प्रादात्पिता पश्चाद्भृगवे शास्त्रवत्तदा।

तस्य तत्किल्बिषं नित्यं हृद्यवर्तति भार्गव॥ 1-5-20

इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा।

अथाग्निशरणेऽपश्यज्ज्वलन्तं जातवेदसम्॥ 1-5-21

तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा।

शंस मे कस्य भार्येयमग्ने पृच्छे ऋतेन वै॥ 1-5-22

मुखं त्वमसि देवानां वद पावक पृच्छते।

मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी॥ 1-5-23

पश्चादिमां पिता प्रादाद्भृगवेऽनृतकारिणे।

सेयं यदि वरारोहा भृगोर्भार्या रहोगता॥ 1-5-24

तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम्।

स मन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति॥ 1-5-25

मत्पूर्वभार्यां यदिमां भृगुराप सुमध्यमाम्।

सौतिरुवाच

एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम्॥ 1-5-26

शङ्कमानं भृगोर्भार्यां पुनः पुनरपृच्छत।

त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा॥ 1-5-27

साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः।

मत्पूर्वापहृता भार्या भृगुणानृतकारिणा॥ 1-5-28

सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि।

श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्याश्रमादिमाम्॥ 1-5-29

जातवेदः पश्यतस्ते वद सत्यां गिरं मम।

सौतिरुवाच

तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुःखितोऽभवत्॥ 1-5-30

भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः।

अग्निरुवाच

त्वया वृता पुलोमेयं पूर्वं दानवनन्दन॥ 1-5-31

किन्त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया।

पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी॥ 1-5-32

प्रदत्ता न तु वै [ददाति न पिता] तुभ्यं वरलोभान्महायशाः।

अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम्॥ 1-5-33

भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव।

सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे।

नानृतं हि सदा लोके पूज्यते दानवोत्तम॥ 1-5-34

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि पुलोमाग्निसंवादे पञ्चमोऽध्यायः॥ 5 ॥

षष्ठोऽध्यायः

पौलोमपर्व

च्यवनस्योत्पत्तिस्तद्दर्शनेन रक्षसो भस्मीभावो भृगुकर्तृकमग्नये शापदानं च

सौतिरुवाच

अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्।

ब्रह्मन्वराहरूपेण मनोमारुतरंहसा॥ 1-6-1

ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वहः।

रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत्॥ 1-6-2

तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम्।

तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम्॥ 1-6-3

सा तमादाय सुश्रोणी ससार भृगुनन्दनम्।

च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता॥ 1-6-4

तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः।

रुदन्तीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम्॥ 1-6-5

सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः।

अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी॥ 1-6-6

अनुवर्त्माश्रिता[आवर्तन्ती सृतिं] तस्या भृगोः पत्न्यास्तपस्विनः।

तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा॥ 1-6-7

नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः।

वधूसरा इति भगवांश्च्यवनस्याश्रमं प्रति॥ 1-6-8

स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान्।

तं ददर्श पिता तत्र च्यवनं तां च भामिनीम्।

स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः॥ 1-6-9

भृगुः उवाच

केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षते।

न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम्॥ 1-6-10

तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा।

बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः॥ 1-6-11

पुलोमोवाच

अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता।

ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव॥ 1-6-12

साहं तव सुतस्यास्य तेजसा परिमोक्षिता।

भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै॥ 1-6-13

सौतिरुवाच

इति श्रुत्वा पुलोमाया भृगुः परममन्युमान्।

शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि॥ 1-6-14

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि अग्निशापे षष्ठोऽध्यायः॥ 6 ॥

सप्तमोऽध्यायः

पौलोमपर्व

भृगुं निर्भर्त्स्य कुपितस्याग्नेरन्तर्धानं ब्रह्मणा शापं सङ्कोच्य वह्नेः प्रसादनं च

सौतिरुवाच

शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत्।

किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति॥ 1-7-1

धर्मे प्रयतमानस्य सत्यं च वदतः समम्।

पृष्टो यदब्रवं सत्यं व्यभिचारोऽत्र को मम॥ 1-7-2

पृष्टो हि साक्षी यः साक्ष्यं जानानोऽप्यन्यथावदेत्।

स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान्॥ 1-7-3

यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते।

सोऽपि तेनैव पापेन लिप्यते नात्र संशयः॥ 1-7-4

शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम।

जानतोऽपि च ते ब्रह्मन्कथयिष्ये निबोध तत्॥ 1-7-5

योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु।

अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च॥ 1-7-6

वेदोक्तेन विधानेन मयि यद्धूयते हविः।

देवताः पितरश्चैव तेन तृप्ता भवन्ति वै॥ 1-7-7

आपो देवगणाः सर्वे आपः पितृगणास्तथा।

दर्शश्च पौर्णमासश्च देवानां पितृभिः सह॥ 1-7-8

देवताः पितरस्तस्मात्पितरश्चापि देवताः।

एकीभूताश्च दृश्यन्ते[पूज्यन्ते] पृथक्त्वेन च पर्वसु॥ 1-7-9

देवताः पितरश्चैव भुञ्जते मयि यद्धुतम्।

देवतानां पितॄणां च मुखमेतदहं स्मृतम्॥ 1-7-10

अमावास्यां हि पितरः पौर्णमास्यां हि देवताः।

मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः॥ 1-7-11

सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम्।

सौतिरुवाच

चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः॥ 1-7-12

द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च।

निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः॥ 1-7-13

विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः।

अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः॥ 1-7-14

अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः।

विधद्ध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा॥ 1-7-15

अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु।

अग्नेरावेदयञ्छापं क्रियासंहारमेव च॥ 1-7-16

भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे।

कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा॥ 1-7-17

हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति।

श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत्॥ 1-7-18

उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम्।

लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च॥ 1-7-19

त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः।

स तथा कुरु लोकेश नोच्छिद्येरन्यथा क्रियाः॥ 1-7-20

कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशन।

त्वं पवित्रं सदा लोके सर्वभूतगतिश्च ह॥ 1-7-21

न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि।

अपाने ह्यर्चिषो यास्ते सर्वं भोक्ष्यन्ति ताः शिखिन्॥ 1-7-22

क्रव्यादा च तनुर्या ते सा सर्वं भक्षयिष्यति।

यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते॥ 1-7-23

तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति।

त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम्॥ 1-7-24

स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो।

देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम्॥ 1-7-25

सौतिरुवाच

एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम्।

जगाम शासनं कर्तुं देवस्य परमेष्ठिनः॥ 1-7-26

देवर्षयः च मुदितास्ततो जग्मुर्यथागतम्।

ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे॥ 1-7-27

दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः।

अग्निश्च परमां प्रीतिमवाप हतकल्मषः॥ 1-7-28

एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा।

एवमेष पुरावृत्त इतिहासोऽग्निशापजः।

पुलोम्नश्च विनाशोऽयं च्यवनस्य च सम्भवः॥ 1-7-29

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि अग्निशापमोचने सप्तमोऽध्यायः॥ 7 ॥

अष्टमोऽध्यायः

पौलोमपर्व

प्रमद्वरायाः प्रादुर्भावस्तां रुरवे दातुं पितुः प्रतिज्ञानं तस्याः सर्पदंशनेन पञ्चत्वप्राप्तिश्च

सौतिरुवाच

स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम्।

सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्॥ 1-8-1

प्रमतिः तु रुरुं नाम घृताच्यां समजीजनत्।

रुरुः प्रमद्वरायां तु शुनकं समजीजनत्॥ 1-8-2

(शौनकस्तु महाभाग शुनकस्य सुतो भवान्।

शुनकस्तु महासत्त्वः सर्वभार्गवनन्दनः।

जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः॥)

तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः।

विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः॥ 1-8-3

ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः।

स्थूलकेश इति ख्यातः सर्वभूतहिते रतः॥ 1-8-4

एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान्।

गन्धर्वराजो विप्रर्षे विश्वावसुः इति स्मृतः॥ 1-8-5

अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन।

उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति॥ 1-8-6

उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा।

अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा॥ 1-8-7

कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया।

तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः॥ 1-8-8

स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्।

स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः॥ 1-8-9

जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च।

ववृधे सा वरारोहा तस्याश्रमपदे शुभे॥ 1-8-10

जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम्।

स्थूलकेशो महाभागश्चकार सुमहानृषिः॥ 1-8-11

प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता।

ततः प्रमद्वरा इत्यस्या नाम चक्रे महानृषिः॥ 1-8-12

तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम्।

बभूव किल धर्मात्मा मदनोपहतस्तदा॥ 1-8-13

पितरं सखिभिः सोऽथ श्रावयामास भार्गवम्।

प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम्॥ 1-8-14

ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम्।

विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते॥ 1-8-15

ततः कतिपयाहस्य विवाहे समुपस्थिते।

सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी॥ 1-8-16

नापश्यत्सम्प्रसुप्तं वै भुजङ्गं तिर्यगायतम्।

पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता॥ 1-8-17

स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा।

विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत्॥ 1-8-18

सा दष्टा तेन सर्पेण पपात सहसा भुवि।

विवर्णा विगतश्रीका भ्रष्टाभरणचेतना॥ 1-8-19

निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा।

व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाभवत्॥ 1-8-20

प्रसुप्ते वाभवच्चापि भुवि सर्वविषार्दिता।

भूयो मनोहरतरा बभूव तनुमध्यमा॥ 1-8-21

ददर्श तां पिता चैव ये चैवान्ये तपस्विनः।

विचेष्टमानां पतितां भूतले पद्मवर्चसम्॥ 1-8-22

ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः।

स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः॥ 1-8-23

उद्दालकः कठश्चैव श्वेतश्चैव महायशाः।

भरद्वाजः कौणकुत्स्य आर्ष्टिषेणोऽथ गौतमः॥ 1-8-24

प्रमतिः सह पुत्रेण तथान्ये वनवासिनः।

तां ते कन्यां व्यसुं दृष्ट्वा भुजङ्गस्य विषार्दिताम्।

रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ॥ 1-8-25

(ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा।)

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वरासर्पदंशेऽष्टमोऽध्यायः॥ 8 ॥

नवमोऽध्यायः

पौलोमपर्व

रुरोरायुषोऽर्धेन प्रमद्वरायाः पुनरुज्जीवनं रुरुणा सह तस्या विवाहः रुरोर्भुजङ्गानां वधार्थमुद्योगश्च

सौतिरुवाच

तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु।

रुरुश्चुक्रोश गहनं वनं गत्वातिदुःखितः॥ 1-9-1

शोकेनाभिहतः सोऽथ विलपन्करुणं बहु।

अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम्॥ 1-9-2

शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी।

बान्धवानां च सर्वेषां किं नु दुःखमतः परम्॥ 1-9-3

यदि दत्तं तपस्तप्तं गुरवो वा मया यदि।

सम्यगाराधितास्तेन संजीवतु मम प्रिया॥ 1-9-4

यथा च जन्मप्रभृति यतात्माहं धृतव्रतः।

प्रमद्वरा तथा ह्येषा समुत्तिष्ठतु भामिनी॥ 1-9-5

(कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि।

यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया॥)

एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च।

देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं वने॥ 1-9-6

देवदूत उवाच

अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा।

यतो मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः॥ 1-9-7

गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता।

तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन॥ 1-9-8

उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः।

तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम्॥ 1-9-9

रुरुरुवाच

क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर।

करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान्॥ 1-9-10

देवदूत उवाच

आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन।

एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा॥ 1-9-11

रुरुरुवाच

आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम।

शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया॥ 1-9-12

सौतिरुवाच

ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ।

धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्॥ 1-9-13

धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा।

समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे॥ 1-9-14

धर्मराज उवाच

प्रमद्वरां रुरोर्भार्यां देवदूत यदीच्छसि।

उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता॥ 1-9-15

सौतिरुवाच

एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा।

रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी॥ 1-9-16

एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः।

आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत॥ 1-9-17

तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा।

विवाहं तौ च रेमाते परस्परहितैषिणौ॥ 1-9-18

स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम्।

व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः॥ 1-9-19

स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः।

अभिहन्ति यथासत्त्वं गृह्य प्रहरणं सदा॥ 1-9-20

स कदाचिद्वनं विप्रो रुरुभ्यागमन्महत्।

शयानं तत्र चापश्यद्डुण्डुभं वयसान्वितम्॥ 1-9-21

तत उद्यम्य दण्डं स कालदण्डोपमं तदा।

जिघांसुः कुपितो विप्रस्तमुवाचाथ डुण्डुभः॥ 1-9-22

नापराध्यामि ते किंचिदहमद्य तपोधन।

संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः॥ 1-9-23

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वराजीवने नवमोऽध्यायः॥ 9 ॥

दशमोऽध्यायः

पौलोमपर्व

रुरुडुण्डुभसंवादः

रुरुरुवाच

मम प्राणसमा भार्या दष्टासीद्भुजगेन ह।

तत्र मे समयो घोर आत्मनोरगा वै कृतः॥ 1-10-1

भुजङ्गं वै सदा हन्यां यं यं पश्येयमित्युत।

ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे॥ 1-10-2

डुण्डुभ उवाच

अन्ये ते भुजगा ब्रह्मन्ये दशन्तीह मानवान्।

डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि॥ 1-10-3

एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान्।

डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि॥ 1-10-4

सौतिरुवाच

इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा।

नावधीद्भयसंविग्नमृषिं मत्वाथ डुण्डुभम्॥ 1-10-5

उवाच चैनं भगवान्रुरुः संशमयन्निव।

कामं मां भुजग ब्रूहि कोऽसीमां विक्रियां गतः॥ 1-10-6

डुण्डुभ उवाच

अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्।

सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः॥ 1-10-7

रुरुरुवाच

किमर्थं सप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम।

कियन्तं चैव कालं ते वपुरेतद्भविष्यति॥ 1-10-8

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि रुरुडुण्डुभसंवादे दशमोऽध्यायः॥ 10 ॥

एकादशोऽध्यायः

पौलोमपर्व

डुण्डुभस्यात्मनः पूर्ववृत्तान्तनिवेदनपूर्वकं रुरवेऽहिंसोपदेशः

डुण्डुभ उवाच

सखा बभूव मे पूर्वं खगमो नाम वै द्विजः।

भृशं संशितवाक्तात तपोबलसमन्वितः॥ 1-11-1

स मया क्रीडता बाल्ये कृत्वा तार्णं भुजङ्गमम्।

अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै॥ 1-11-2

लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः।

निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः॥ 1-11-3

यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया।

तथावीर्यो भुजङ्गस्त्वं मम शापाद्भविष्यसि॥ 1-11-4

तस्याहं तपसो वीर्यं जानन्नासं तपोधन।

भृशमुद्विग्नहृदयस्तमवोचमहं तदा॥ 1-11-5

प्रणतः सम्भ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः।

सखेति सहसेदं ते नर्मार्थं वै कृतं मया॥ 1-11-6

क्षन्तुमर्हसि मे ब्रह्मन्शापोऽयं विनिवर्त्यताम्।

सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्॥ 1-11-7

मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः।

नानृतं वै मया प्रोक्तं भवितेदं कथंचन॥ 1-11-8

यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन।

श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदानघ॥ 1-11-9

उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः।

तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव॥ 1-11-10

स त्वं रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च।

स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्॥ 1-11-11

स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा।

स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः॥ 1-11-12

इदं चोवाच वचनं रुरुमप्रतिमौजसम्।

अहिंसा परमो धर्मः सर्वप्राणभृतां वर॥ 1-11-13

तस्मात्प्राणभृतः सर्वान्नहिंस्याद्ब्राह्मणः क्वचित्।

ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः॥ 1-11-14

वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः।

अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्॥ 1-11-15

ब्राह्मणस्य परो धर्मो वेदानां धारणापि च।

क्षत्रियस्य हि यो धर्मः स हि नेष्येत वै तव॥ 1-11-16

दण्डधारणमुग्रत्वं प्रजानां परिपालनम्।

तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो॥ 1-11-17

जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा।

परित्राणां च भीतानां सर्पाणां ब्राह्मणादपि॥ 1-11-18

तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात्।

आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम॥ 1-11-19

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि डुण्डुभशापमोक्ष एकादशोऽध्यायः॥ 11 ॥

द्वादशोऽध्यायः

पौलोमपर्व

रुरोः सर्पसत्रविषयकजिज्ञासायास्तत्पित्रा समाधानम्

रुरुरुवाच

कथं हिंसितवान्सर्पान्स राजा जनमेजयः।

सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम॥ 1-12-1

किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता।

आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः॥ 1-12-2

ऋषिरुवाच

श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्।

ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत॥ 1-12-3

सौतिरुवाच

रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः।

तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि॥ 1-12-4

स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत्।

तदृषेर्वचनं तथ्यं चिन्तयानः पुनः पुनः॥ 1-12-5

लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा।

पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥ 1-12-6

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि सर्पसत्रप्रस्तावनायां द्वादशोऽध्यायः॥ 12 ॥

त्रयोदशोऽध्यायः

आस्तीकपर्व

जरत्कारोः स्वपितॄणामनुरोधेन समयेन पत्नीपरिग्रहस्वीकरणम्

शौनक उवाच

किमर्थं राजशार्दूलः स राजा जनमेजयः।

सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे॥ 1-13-1

निखिलेन यथातत्त्वं सौते सर्वमशेषतः।

आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः॥ 1-13-2

मोक्षयामास भुजगान्प्रदीप्ताद्वसुरेतसः।

कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्।

स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे॥ 1-13-3

सौतिरुवाच

महदाख्यानमास्तीकं यथैतत्प्रोच्यते द्विज।

सर्वमेतदशेषेण शृणु मे वदतां वर॥ 1-13-4

शौनक उवाच

श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्।

आस्तीकस्य पुराणर्षेर्ब्राह्मणस्य यशस्विनः॥ 1-13-5

सौतिरुवाच

@महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते बुधैः।

सर्वमेतदशेषेण शृणु मे वेदतां वर।@

इतिहासमिमं विप्राः पुराणं परिचक्षते।

कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु॥ 1-13-6

पूर्वं प्रचोदितः सूतः पिता मे रो[लो]महर्षणः।

शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान्॥ 1-13-7

तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्।

इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते॥ 1-13-8

कथयिष्याम्यशेषेण सर्वपापप्रणाशनम्।

आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः॥ 1-13-9

ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा।

जरत्कारुः इति ख्यात ऊर्ध्वरेता महातपाः॥ 1-13-10

यायावराणां प्रवरो धर्मज्ञः संशितव्रतः।

स कदाचिन्महाभागस्तपोबलसमन्वितः॥ 1-13-11

चचार पृथिवीं सर्वां यत्रसायंगृहो मुनिः।

तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः॥ 1-13-12

चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः।

वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः॥ 1-13-13

इतस्ततः परिचरन्दीप्तपावकसप्रभः।

अटमानः कदातित्स्वान्स ददर्श पितामहान्॥ 1-13-14

लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान्।

तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान्॥ 1-13-15

के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः।

वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते।

मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना॥ 1-13-16

पितर ऊचुः

यायावरा नाम वयमृषयः संशितव्रताः।

संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्॥ 1-13-17

अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः।

मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः॥ 1-13-18

न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति।

तेन लम्बामहे गर्ते संतानस्य क्षयादिह॥ 1-13-19

अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा।

कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम॥ 1-13-20

ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह नः स्थितः।

किमर्थं चैव नः शोष्याननुशोचसि सत्तम॥ 1-13-21

जरत्कारुरुवाच

मम पूर्वे भवन्तो वै पितरः सपितामहाः।

ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्॥ 1-13-22

पितर ऊचुः

यतस्व यत्नवांस्तात संतानाय कुलस्य नः।

आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव वा विभो॥ 1-13-23

न हि धर्मफलैस्तात न तपोभिः सुसंचितैः।

तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै॥ 1-13-24

तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु।

पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्॥ 1-13-25

जरत्कारुरुवाच

न दारान्वै करिष्येऽहं न धनं जीवितार्थतः।

भवतां तु हितार्थाय करिष्ये दारसंग्रहम्॥ 1-13-26

समयेन च कर्ताहमनेन विधिपूर्वकम्।

तथा यद्युपलप्स्यामि करिष्ये नान्यथा ह्यहम्॥ 1-13-27

सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः।

भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः॥ 1-13-28

दरिद्राय हि मे भार्यां को दास्यति विशेषतः।

प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति॥ 1-13-29

एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः।

अनेन विधिना शश्वन्न करिष्येऽहमन्यथा॥ 1-13-30

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै।

शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम॥ 1-13-31

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि जरत्कारुतत्पितृसंवादे त्रयोदशोऽध्यायः॥ 13 ॥

चतुर्दशोऽध्यायः

आस्तीकपर्व

जरत्कारकर्तृकं वासुकेः स्वसुः पाणिग्रहणम्

सौतिरुवाच

ततो निवेशाय तदा स विप्रः संशितव्रतः।

महीं चचार दारार्थी न च दारानविन्दत॥ 1-14-1

स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्।

चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव॥ 1-14-2

तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनी तदा।

न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्॥ 1-14-3

सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हि।

मनो निविष्टमभवज्जरत्कारोर्महात्मनः॥ 1-14-4

तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः।

किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम॥ 1-14-5

वासुकिरुवाच

जरत्कारो जरत्कारुः स्वसेयमनुजा मम।

प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम्॥ 1-14-6

त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम।

एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम्।

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा॥ 1-14-7

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि वासुकिस्वसृवरणे चतुर्दशोऽध्यायः॥ 14 ॥

पञ्चदशोऽध्यायः

आस्तीकपर्व

आस्तीकस्य जन्म मातृशापेन सर्पसत्रे विनश्यतां नागानां तत्कर्तृकं संरक्षणमभूदिति समासतः सूचनं च

सौतिरुवाच

मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर।

जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः॥ 1-15-1

तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः।

स्वसारमृषये तस्मै सुव्रताय महात्मने॥ 1-15-2

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा।

आस्तीको नाम पुत्रश्च तस्यां जज्ञे महामनाः॥ 1-15-3

तपस्वी च महात्मा च वेदवेदाङ्गपारगः।

समः सर्वस्य लोकस्य पितृमातृभयापहः॥ 1-15-4

अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः।

आजहार महायज्ञं सर्पसत्रमिति श्रुतिः॥ 1-15-5

तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै।

मोचयामास तान्नागानास्तीकः सुमहातपाः॥ 1-15-6

भ्रातॄंश्च मातुलांश्चैव तथैवान्यान्स पन्नगान्।

पितॄंश्च तारयामास संतत्या तपसा तथा॥ 1-15-7

व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्।

देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः॥ 1-15-8

ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान्।

अपहृत्य गुरुं भारं पितॄणां संशितव्रतः॥ 1-15-9

जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः।

आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः॥ 1-15-10

जरत्कारुः सुमहता कालेन स्वर्गमेयिवान्।

एतदाख्यानमास्तीकं यथावत्कथितं मया।

प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते॥ 1-15-11

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पाणां मातृशापप्रस्तावे पञ्चदशोऽध्यायः॥ 15 ॥

षोडशोऽध्यायः

आस्तीकपर्व

कश्यपस्य वरेण कद्रूविनतयोरभीष्टपुत्रप्राप्तिः

शौनक उवाच

सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः।

आस्तीकस्य कवेः साधोः शुश्रुषा परमा हि नः॥ 1-16-1

मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया।

प्रीयामहे भृशं तात पितेवेदं प्रभाषसे॥ 1-16-2

अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव।

आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद॥ 1-16-3

सौतिरुवाच

आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते।

यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया॥ 1-16-4

पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे।

आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ॥ 1-16-5

ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह।

प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः॥ 1-16-6

कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः।

वरातिसर्गं श्रुत्वैवं कश्यपाद् उत्तमं च ते॥ 1-16-7

हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ।

वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः॥ 1-16-8

द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले।

तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ॥ 1-16-9

तस्यै भर्ता वरं प्रादादत्यर्थं पुत्रमीप्सितम्।

एवमस्त्विति तं चाह कश्यपं विनता तदा॥ 1-16-10

यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा।

कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ॥ 1-16-11

कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम्।

धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः।

ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत्॥ 1-16-12

सौतिरुवाच

कालेन महता कद्रूरण्डानां दशतीर्दश।

जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा॥ 1-16-13

तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः।

सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च॥ 1-16-14

ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः।

अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत॥ 1-16-15

ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी।

अण्डं बिभेद विनता तत्र पुत्रमपश्यत॥ 1-16-16

पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता।

स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः॥ 1-16-17

योऽहमेवं कृतो मातस्त्वया लोभपरीतया।

शरीरेणासमग्रेण तस्माद्दासी भविष्यसि॥ 1-16-18

पञ्चवर्षशतान्यस्या यया विस्पर्धसे सह।

एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति॥ 1-16-19

यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्।

न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम्॥ 1-16-20

प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया।

विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः॥ 1-16-21

एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः।

अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा॥ 1-16-22

आदित्यरथमध्यास्ते सारथ्यं समकल्पयत्।

गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः॥ 1-16-23

स जातमात्रो विनतां परित्यज्य खमाविशत्।

आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्।

विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः॥ 1-16-24

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पादीनामुत्पत्तौ षोडशोऽध्यायः॥ 16 ॥

सप्तदशोऽध्यायः

आस्तीकपर्व

मेरावमृतोपलब्धये विमृशद्भ्यो देवेभ्यो भगवतो नारायणस्य समुद्रमन्थनायादेशः

सूत उवाच

एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन।

अपश्यतां समायाते उच्चैःश्रवसमन्तिकात्॥ 1-17-1

यं तं देवगणाः सर्वे हृष्टरूपमपूजयन्।

मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्॥ 1-17-2

अमोघबलमश्वानामुत्तमं जगतां वरम्।

श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्॥ 1-17-3

शौनक उवाच

कथं तदमृतं देवैर्मथितं क्व च शंस मे।

यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः॥ 1-17-4

सौतिरुवाच

ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्।

आक्षिपन्तं प्रभां भानोः स्वशृङ्गेः काञ्चनोज्ज्वलैः॥ 1-17-5

कनकाभरणं चित्रं देवगन्धर्वसेवितम्।

अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः॥ 1-17-6

व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्।

नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्॥ 1-17-7

अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्।

नानापतगसङ्घैश्च नादितं सुमनोहरैः॥ 1-17-8

तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्।

अनन्त कल्पमुद्विद्धं सुराः सर्वे महौजसः॥ 1-17-9

ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः।

अमृताय समागम्य तपोनियमसंयुताः॥ 1-17-10

तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्।

चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः॥ 1-17-11

देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः।

भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ॥ 1-17-12

सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह।

मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः॥ 1-17-13

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थने सप्तदशोऽध्यायः॥ 17 ॥

अष्टादशोऽध्यायः

आस्तीकपर्व

अमृतलिप्सुभिर्देवासुरैः समुद्रमन्थनम् अनेकविधरत्नानाममृतस्य चोत्पत्तिः भगवता धृतमोहिनीरूपेण दैत्यगणसकाशादमृतहरणं च

सौतिरुवाच

ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम्।

मन्दरं पर्वतवरं लताजालसमाकुलम्॥ 1-18-1

नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम्।

किन्नरैरप्सरोभिश्च देवैरपि च सेवितम्॥ 1-18-2

एकादश सहस्राणि योजनानां समुच्छ्रितम्।

अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्॥ 1-18-3

तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा।

विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्॥ 1-18-4

भवन्तावत्र कुर्वातां वुद्धिं नैःश्रेयसीं पराम्।

मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः॥ 1-18-5

सौतिरुवाच

तथेति चाव्रवीद्विष्णुर्ब्रह्मणा सह भार्गव।

अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः॥ 1-18-6

ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः।

नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्॥ 1-18-7

अथ पर्वतराजानं तमनन्तो महाबलः।

उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम्॥ 1-18-8

ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे।

तमूचुरमृतस्यार्थे निर्मथिप्यामहे जलम्॥ 1-18-9

अपां पतिरथोवाच ममाप्यंशो भवेत्ततः।

सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति॥ 1-18-10

ऊचुश्च कूर्मराजानमकूपारे सुरासुराः।

अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति॥ 1-18-11

कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्।

तं शैलं तस्य पृष्ठस्थं वज्रेण इन्द्रो न्यपीडयत्॥ 1-18-12

मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम्।

देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्॥ 1-18-13

अमृतार्थे पुरा ब्रह्मंस्तथैवासुरदानवाः।

एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः॥ 1-18-14

विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः।

@वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः।@

अनन्तो भगवान्देवो यतो नारायणस्ततः॥ 1-18-15

शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपत्।

वासुकेरथ नागस्य सहसाऽऽक्षिप्यतः सुरैः॥ 1-18-16

सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्।

@विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम्॥

देवाश्च दानवाश्चैव दग्धास्तेन विषेण ह।

अपाक्रामंस्ततो भीत्या विषादमगमंस्तदा॥

ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुङ्गवैः।

मथ्यमानेऽमृते जातं विषं कालानलप्रभम्॥

तेनवै तापिता लोकाः तत्र प्रतिकुरुष्व ह।

एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम्॥

त्र्यक्षं त्रिशूलिनं रुद्रं देवदेवमुमापतिम्।

तदाऽथ चिन्तितो देवः तज्ज्ञात्वा द्रुतमाययौ॥

तस्याथ देवस्तत्सर्वं आचचक्षे प्रजापतिः।

तच्छ्रुत्वा देवदेवेशो लोकस्यास्य हितेप्सया॥

अपिबत्तद्विषं रुद्रः कालानलसमप्रभम्।

कण्ठे निहितवान्देवो देवानां हितकाम्यया॥

यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः।

पीतमात्रे विषे तत्र रुद्रेणामिततेजसा॥

देवाः प्रीताः पुनर्जग्मुः चक्रुर्वै कर्म तत्तथा।

मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः॥

वासुकेरथ नागस्य सहसा क्षिप्यतस्तु तैः।

सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्॥@

ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः॥ 1-18-17

अभ्यवर्षन्सुरगणाञ्छ्रमसंतापकर्शितान्।

तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः॥ 1-18-18

सुरासुरगणान्सर्वान्समन्तात्समवाकिरन्।

बभूवात्र महानादो महामेघरवोपमः॥ 1-18-19

उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः।

तत्र नाना जलचरा विनिष्पिष्टा महाद्रिणा॥ 1-18-20

विलयं समुपाजग्मुः शतशो लवणाम्भसि।

वारुणानि च भूतानि विविधानि महीधरः॥ 1-18-21

पातालतलवासीनि विलयं समुपानयत्।

तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्॥ 1-18-22

न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः।

तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः॥ 1-18-23

विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्।

ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान्॥ 1-18-24

विगतासूनि सर्वाणि सत्त्वानि विविधानि च।

तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः॥ 1-18-25

वारिणा मेघजेनेन्द्रः शमयामास सर्वशः।

ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि॥ 1-18-26

महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः।

तेषाममृतवीर्याणां रसानां पयसैव च॥ 1-18-27

अमरत्वं सुरा जग्प्नुः काञ्चनस्य च निःस्रवात्।

ततस्तस्य समुद्रस्य तज्जातमुदकं पयः॥ 1-18-28

रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम्।

ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्॥ 1-18-29

श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्।

विना नारायणं देवं सर्वेऽन्ये देवदानवाः॥ 1-18-30

चिरारब्धमिदं चापि सागरस्यापि मन्थनम्।

ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्॥ 1-18-31

विधत्स्वैषां बलं विष्णो भवानत्र परायणम्।

विष्णुरुवाच

बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः॥ 1-18-32

क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम्।

सौतिरुवाच

नारायणवचः श्रुत्वा बलिनस्ते महोदधेः॥ 1-18-33

तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम्।

@तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः।

प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता।

कृष्णाम्बरधरा देवी सर्वाभरणभूषिता।@

ततः शतसहस्रांशुर्मध्यमानात्तु सागरात्॥ 1-18-34

प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः।

श्रीः अनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी॥ 1-18-35

सुरादेवी समुत्पन्ना तुरगः पाण्डुरस्तथा।

कौस्तुभः तु मणिर्दिव्यः उत्पन्नो धृतसम्भवः॥ 1-18-36

मरीचिविकचः श्रीमान्नारायणउरोगतः।

(पारिजातश्च तत्रैव सुरभिश्च महामुने।

जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ॥)

@ततो जज्ञे महाकायश्चतुर्दन्तो महागजः।

विषं ज्येष्ठा च सोमश्च श्रीः सुरा तुरगस्तथा।

कपिला कामवृक्षश्च कौस्तुभश्च महागजः।@

श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः॥ 1-18-37

यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः।

धन्वन्तरिः ततो देवो वपुष्मानुदतिष्ठत॥ 1-18-38

श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति।

एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः॥ 1-18-39

अमृतार्थे महान्नादो ममेदमिति जल्पताम्।

श्वेतैर्दन्तैश्चतुर्भिस्तु महाकायस्ततः परम्॥ 1-18-40

ऐरावतो महानागोऽभवद्वज्रभृता धृतः।

अतिनिर्मथनादेव कालकूटस्ततः परः॥ 1-18-41

जगदावृत्य सहसा सधूमोऽग्निरिव ज्वलन्।

त्रैलोक्यं मोहितं यस्य गन्धमाघ्राय तद्विषम्॥ 1-18-42

प्राग्रसल्लोकरक्षार्थं ब्रह्मणो वचनाच्छिवः।

दधार भगवान्कण्ठे मन्त्रमूर्तिर्महेश्वरः॥ 1-18-43

तदाप्रभृति देवस्तु नीलकण्ठ इति श्रुतिः।

एतत्तदद्भुतं दृष्ट्वा निराशा दानवाः स्थिताः॥ 1-18-44

अमृतार्थे च लक्ष्म्यर्थे महान्तं वैरमाश्रिताः।

ततो नारायणो मायां मोहिनीं समुपाश्रितः॥ 1-18-45

स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः।

ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः।

स्त्रिये दानवदैतेयाः सर्वे तद्गतमानसाः॥ 1-18-46

(सा तु नारायणी माया धारयन्ती कमण्डलुम्।

आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः।

देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः॥)

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थनेऽष्टादशोऽध्यायः॥ 18 ॥

एकोनविंशोऽध्यायः

आस्तीकपर्व

देवैरमृतपानम् देवासुरसङ्ग्रामे तेषां विजयश्च

सौतिरुवाच

अथावरणमुख्यानि नानाप्रहरणानि च।

प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः॥ 1-19-1

ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्।

जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः॥ 1-19-2

ततो देवगणाः सर्वे पपुस्तदमृतं तदा।

विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति॥ 1-19-3

@पाययत्यमृतं देवान्हरौ बाहुबलेन च।

निरोधयति चापेन दूरीकृत्य धनुर्धरान्॥@

ततः पिबत्सु तत्कालं देवेष्वभृतमीप्सितम्।

राहुः विबुधरूपेण दानवः प्रापिबत्तदा॥ 1-19-4

तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा।

आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया॥ 1-19-5

ततो भगवता तस्य शिरश्छिन्नमलंकृतम्।

चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा॥ 1-19-6

तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत्।

चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम्॥ 1-19-7

तत्कबन्धं पपातास्य विस्फुरद्धरणीतले।

सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम्॥ 1-19-8

ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै।

शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ॥ 1-19-9

विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः।

नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत्॥ 1-19-10

ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः।

सुराणामसुराणां च सर्वघोरतरो महान्॥ 1-19-11

प्रासाः च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः।

तोमराः च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च॥ 1-19-12

ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु।

असिशक्तिगदारुग्णा निपेतुर्धरणीतले॥ 1-19-13

छिन्नानि पट्टिशैः चैव शिरांसि युधि दारुणैः।

तप्तकाञ्चनमालीनि निपेतुरनिशं तदा॥ 1-19-14

रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः।

अद्रीणामिव कूटानि धातुरक्तानि शेरते॥ 1-19-15

हाहाकारः समभवत्तत्र तत्र सहस्रशः।

अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति॥ 1-19-16

परिघैः आयसैस्तीक्ष्णैः संनिकर्षे च मुष्टिभिः।

निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्॥ 1-19-17

छिन्धि भिन्धि प्रधाव त्वं पातयाभिसरेति च।

व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः॥ 1-19-18

एवं सुतुमुले युद्धे वर्तमाने महाभये।

नरनारायणौ देवौ समाजग्मतुराहवम्॥ 1-19-19

तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि।

चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्॥ 1-19-20

ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम्।

विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं संयति भीमदर्शनम्॥ 1-19-21

तदागतं ज्वलितहुताशनप्रभं भयंकरं करिकरबाहुरच्युतः।

मुमोच वै प्रबलवदुग्रवेगवान्महाप्रभं परनगरावदारणम्॥ 1-19-22

तदन्तकज्वलनसमानवर्चसं पुनः पुनर्न्यपतत वेगवत्तदा।

विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे॥ 1-19-23

दहत्क्वचिज्ज्वलन इवावलेलिहत्प्रसह्य तानसुरगणान्न्यकृन्तत।

प्रवेरितं वियति मुहुः क्षितौ तथा पपौ रणे रुधिरमथो पिशाचवत्॥ 1-19-24

तथासुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमार्दयंस्तदा।

महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्य ह॥ 1-19-25

अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः।

महाद्रयः परिगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः॥ 1-19-26

ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः।

परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसम्प्रवर्तिते॥ 1-19-27

नरस्ततो वरकनकाग्रभूषणैर्महेषुभिर्गगनपथं समावृणोत्।

विदारयन्गिरिशिखराणि पत्रिभिः महाभयेऽसुरगणविग्रहे तदा॥ 1-19-28

ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः।

वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशम्य ते॥ 1-19-29

ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः।

विनाद्य खं दिवमपि चैव सर्वशः ततो गताः सलिलधरा यथागतम्॥ 1-19-30

ततोऽमृतं सुनिहितमेव चक्रिरे सुराः परां मुदमभिगम्य पुष्कलाम्।

ददौ च तं निधिममृतस्य रक्षितुं किरीटिने बलभिद् अथामरैः सह॥ 1-19-31

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थनसमाप्तिर्नामैकोनविंशोऽध्यायः॥ 19 ॥

विंशोऽध्यायः

आस्तीकपर्व

कद्रूविनतयोः पणबन्धः कद्र्वा सर्पाणां शपनम् ब्रह्मणा तदनुमोदनं च

सौतिरुवाच

एतत्ते कथितं सर्वममृतं मथितं यथा।

यत्र सोऽस्वः समुत्पन्नः श्रीमानतुलविक्रमः॥ 1-20-1

यं निशम्य तदा कद्रूर्विनताम् इदमब्रवीत्।

उच्चैःश्रवा हि किं वर्णो भद्रे प्रब्रूहि माचिरम्॥ 1-20-2

विनतोवाच

श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे।

ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे॥ 1-20-3

कद्रूरुवाच

कृष्णवालमहं मन्ये हयमेन शुचिस्मिते।

एहि सार्धं मया दीव्य दासीभावाय भामिनि॥ 1-20-4

सौतिरुवाच

एवं ते समयं कृत्वा दासीभावाय वै मिथः।

जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह॥ 1-20-5

ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती।

आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः॥ 1-20-6

आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा।

नावपद्यन्त ये वाक्यं ताञ्छशाप भुजङ्गमान्॥ 1-20-7

सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति।

जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः॥ 1-20-8

शापमेनं तु शुश्राव स्वयमेव पितामहः।

अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि॥ 1-20-9

सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत।

बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया॥ 1-20-10

तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः।

तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च॥ 1-20-11

युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम्।

अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये॥ 1-20-12

तेषां प्राणान्तको दण्डो दैवेन विनिपात्यते।

एवं सम्भाष्य देवस्तु पूज्य कद्रूं च तां तदा॥ 1-20-13

आहूय कश्यपं देव इदं वचनमब्रवीत्।

यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ॥ 1-20-14

विषोल्बणा महाभोगा मात्रा शप्ताः परंतप।

तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन॥ 1-20-15

दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम्।

इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम्।

प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने॥ 1-20-16

(एवं शप्तेषु नागेषु कद्रूवा च द्विजसत्तम्।

उद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकः अऽब्रवीत्॥

मातरं परमप्रीतस्तदा भुजगसत्तमः।

आविश्य वाजिनं मुख्यं वालो भूत्वाञ्जनप्रभः॥

दर्शयिष्यामि तत्राहमात्मानं काममाश्वस।

एवमस्त्विति तं पुत्रं प्रत्युवाच यशस्विनी॥)

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे विंशोऽध्यायः॥ 20 ॥

एकविंशोऽध्यायः

आस्तीकपर्व

समुद्रवर्णनम्

सौतिरुवाच

ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ।

कद्रूश्च विनता चैव भगिन्यौ ते तपोधन॥ 1-21-1

अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा।

जग्मतुस्तुरगं द्रष्टुमुच्चैः श्रवसमन्तिकात्॥ 1-21-2

ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम्।

महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम्॥ 1-21-3

तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा।

सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्॥ 1-21-4

भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा।

उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्॥ 1-21-5

आकरं सर्वरत्नानामालयं वरुणस्य च।

नागानामालयं रम्यमुत्तमं सरितां पतिम्॥ 1-21-6

पातालज्वलनावासमसुराणां च बान्धवम्।

भयंकरं च सत्त्वानां पयसां निधिमर्णवम्॥ 1-21-7

शुभं दिव्यममर्त्यानाममृतस्याकरं परम्।

अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्॥ 1-21-8

घोरं जलचरारावरौद्रं भैरवनिःस्वनम्।

गम्भीरावर्तकलिलं सर्वभूतभयंकरम्॥ 1-21-9

वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम्।

वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः॥ 1-21-10

चन्द्रवृद्धिक्षयवशादुद्वत्तोर्मिसमाकुलम्।

पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्॥ 1-21-11

गां विन्दता भगवता गोविन्देनामितौजसा।

वराहरूपिणा चान्तर्विक्षोभितजलाविलम्॥ 1-21-12

ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा।

अनासादितगाधं च पातालतलमव्ययम्॥ 1-21-13

अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः।

युगादिकालशयनं विष्णोरमिततेजसः॥ 1-21-14

वज्रपातनसंत्रस्तमैनाकस्य अभयप्रदम्।

डिम्बाहवार्दितानां च असुराणां परायणम्॥ 1-21-15

वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम्।

अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम्॥ 1-21-16

महानदीभिर्वह्वीभिः स्पर्धयेव सहस्रशः।

अभिसार्यमाणमनिशं ददृशाते महार्णवम्।

आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः॥ 1-21-17

गम्भीरं तिमिमकर उग्रसंकुलं तं गर्जन्तं जलचररावरौद्रनादैः।

विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम्॥ 1-21-18

@इत्येवं झषमकरोर्मिसङ्कुलं तं गम्भीरं विकसितमम्बरप्रकाशम्।

पातालज्वलनशिखाविदीपितान्तं पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम्॥@

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकविंशतितमोऽध्यायः॥ 21 ॥

द्वाविंशोऽध्यायः

आस्तीकपर्व

सर्पैरुच्चैःश्रवःपुच्छवेष्टनम् कद्रूविनतयोः समुद्रदर्शनं च

सौतिरुवाच

नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः।

निःस्नेहा वै दहेन्माता असम्प्राप्तमनोरथा॥ 1-22-1

प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी।

कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः॥ 1-22-2

तथा हि गत्वा ते तस्य पुच्छे वाला इव स्थिताः।

एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा॥ 1-22-3

ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम।

जग्मतुः परया प्रीत्या परं पारं महोदधेः॥ 1-22-4

कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा।

आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम्॥ 1-22-5

वायुनातीव सहसा क्षोभ्यमाणं महास्वनम्।

तिमिङ्गिलसमाकीर्णं मकरैरावृतं तथा॥ 1-22-6

संयुतं बहुसाहस्रैः सत्त्वैर्नानाविधैरपि।

घोरैर्घोरमनाधृष्यं गम्भीरमतिभैरवम्॥ 1-22-7

आकरं सर्वरत्नानामालयं वरुणस्य च।

नागानामालयं चापि सुरम्यं सरितां पतिम्॥ 1-22-8

पातालज्वलनावासमसुराणां तथाऽऽलयम्।

भयंकराणां सत्त्वानां पयसो निधिमव्ययम्॥ 1-22-9

शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम्।

अप्रमेयमचिन्त्यं च सुपुण्यजलसम्मितम्॥ 1-22-10

महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः।

आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः॥ 1-22-11

इत्येवं तरलतरोर्मिसंकुलं तं गम्भीरं विकसितमम्बरप्रकाशम्।

पातालज्वलनशिखाविदीपिताङ्गं गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते॥ 1-22-12

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे समुद्रदर्शनं नाम द्वाविंशोऽध्यायः॥ 22 ॥

त्रयोविंशोऽध्यायः

आस्तीकपर्व

पणितपराजितया विनतया कद्र्वा दास्याङ्गीकरणम् गरुडोत्पत्तिः देवैस्तत्स्तवनं च

सौतिरुवाच

तं समुद्रमतिक्रम्य कद्रूर्विनतया सह।

न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा॥ 1-23-1

ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम्।

शशाङ्ककिरणप्रख्यं कालवालमुभे तदा॥ 1-23-2

निशम्य च बहून्वालान्कृष्णान्पुच्छसमाश्रितान्।

विषण्णरूपां विनतां कद्रूर्दास्ये न्ययोजयत्॥ 1-23-3

ततः सा विनता तस्मिन्पणितेन पराजिता।

अभवद्दुःखसंतप्ता दासीभावं समास्थिता॥ 1-23-4

एतस्मिन्नन्तरे चापि गरुडः काल आगते।

विना मात्रा महातेजा विदार्याण्डमजायत॥ 1-23-5

महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः।

कामरूपः कामगमः कामवीर्यो विहंगमः॥ 1-23-6

अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः।

विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः॥ 1-23-7

प्रवृद्धः सहसा पक्षी महाकायो नभोगतः।

घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः॥ 1-23-8

तं दृष्ट्वा शरणं जग्मुर्देवा सर्वे विभावसुम्।

प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम्॥ 1-23-9

अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि।

असौ हि राशिः सुमहान्समिद्धस्तव सर्पति॥ 1-23-10

अग्निः उवाच

नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः।

गरुडो बलवानेष मम तुल्यश्च तेजसा॥ 1-23-11

जातः परमतेजस्वी विनतानन्दवर्धनः।

तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत्॥ 1-23-12

नागक्षयकरश्चैव काश्यपेयो महाबलः।

देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम्॥ 1-23-13

न भीः कार्या कथं चात्र पश्यध्वं सहिता मम।

एवमुक्तास्तदा गत्वा गरुडं वाग्भिरस्तुवन्।

ते दूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा॥ 1-23-14

@सूतः--

एवमुक्तास्ततो देवा गारुडं वाग्भिरस्तुवन्।

अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा।@

देवा ऊचुः

त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः।

त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः॥ 1-23-15

त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः।

त्वं मुखं पद्मजो विप्रस्त्वमग्निः पवनस्तथा॥ 1-23-16

त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः।

त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः॥ 1-23-17

त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम्।

बलोर्मिमान्साधुरदीनसत्त्वः समृद्धिमान्दुर्विषहस्त्वमेव॥ 1-23-18

त्वत्तः सृतं सर्वमहीनकीर्ते ह्यनागतं चोपगतं च सर्वम्।

त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभाससे॥ 1-23-19

समाक्षिपन्भानुमतः प्रभां मुहुस्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम्।

दिवाकरः परिकुपितो यथा दहेत्प्रजास्तथा दहसि हुताशनप्रभ।

भयंकरः प्रलय इवाग्निरुत्थितो विनाशयन्युगपरिवर्तनान्तकृत्॥ 1-23-20

खगेश्वरं शरणमुपागता वयं महौजसं ज्वलनसमानवर्चसम्।

तडित्प्रभं वितिमिरमभ्रगोचरं महाबलं गरुडमुपेत्य खेचरम्॥ 1-23-21

परावरं वरदमजय्यविक्रमं तवौजसा सर्वमिदं प्रतापितम्।

जगत्प्रभो तप्तसुवर्णवर्चसा त्वं पाहि सर्वांश्च सुरान्महात्मनः॥ 1-23-22

भयान्विता नभसि विमानगामिनो विमानिता विपथगतिं प्रयान्ति ते।

ऋषेः सुतस्त्वमसि दयावतः प्रभो महात्मनः खगवर कश्यपस्य ह॥ 1-23-23

स मा क्रुधः कुरु जगतो दयां परां त्वमीश्वरः प्रशममुपैहि पाहि नः।

महाशनिस्फुरितसमस्वनेन ते दिशोऽम्बरं त्रिदिवमियं च मेदिनी॥ 1-23-24

चलन्ति नः खग हृदयानि चानिशं निगृह्यतां वपुरिदमग्निसंनिभम्।

तव द्युतिं कुपितकृतान्तसंनिभां निशम्य नश्चलति मनोऽव्यवस्थितम्।

प्रसीद नः पतगपते प्रयाचतां शिवश्च नो भव भगवन्सुखावहः॥ 1-23-25

एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा।

तेजसः प्रतिसंहारमात्मनः स चकार ह॥ 1-23-26

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रयोविंशोऽध्यायः॥ 23 ॥

चतुर्विंशोऽध्यायः

आस्तीकपर्व

गरुडेन स्वतेजःप्रतिसंहारः राहुपीडाकुपितस्य सूर्यस्य प्रचण्डतेजःशमनार्थमरुणेन तस्य सारथ्यकरणम्

सौतिरुवाच

स श्रुत्वाथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम्।

शरीरप्रतिसंहारमात्मनः सम्प्रचक्रमे॥ 1-24-1

सुपर्ण उवाच

न मे सर्वाणि भूतानि बिभियुर्देहदर्शनात्।

भीमरूपात्समुद्विग्नास्तस्मात्तेजस्तु संहरे॥ 1-24-2

सौतिरुवाच

ततः कामगमः पक्षी कामवीर्यो विहंगमः।

अरुणं चात्मनः पृष्टमारोप्य स पितुर्गृहात्॥ 1-24-3

मातुरन्तिकमागच्छत्परं तीरं महोदधेः।

तत्रारुणश्च निक्षिप्तो दिशं पूर्वां महाद्युतिः॥ 1-24-4

सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा।

रुरुरुवाच

किमथ भगवान्सूर्यो लोकान्दग्धुमनास्तदा॥ 1-24-5

किमस्यापहृतं देवैर्येनेमं मन्युराविशत्।

प्रमातिरुवाच

चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिवन्॥ 1-24-6

वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदानघ।

वध्यमाने ग्रहेणाथ आदित्ये मन्युराविशत्॥ 1-24-7

सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति।

बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम्॥ 1-24-8

सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते।

पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः॥ 1-24-9

तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः।

एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम्॥ 1-24-10

तस्माल्लोकविनाशाय संतापयत भास्करः।

ततो देवानुपागम्य प्रोचुरेवं महर्षयः॥ 1-24-11

अद्यार्धरात्रसमये सर्वलोकभयावहः।

उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः॥ 1-24-12

ततो देवाः सर्पिगणा उपगम्य पितामहम्।

अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्॥ 1-24-13

न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च।

उदिते भगवन्भानौ कथमेतद्भविष्यति॥ 1-24-14

पितामह उवाच

एष लोकविनाशाय रविरुद्यन्तुमुद्यतः।

दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति॥ 1-24-15

तस्य प्रतिविधानं च विहितं पूर्वमेव हि।

कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः॥ 1-24-16

महाकायो महातेजाः स स्थास्यति पुरो रवेः।

करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति।

लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम्॥ 1-24-17

प्रमतिरुवाच

ततः पितामहाज्ञातः सर्वं चक्रे तदारुणः।

उदितश्चैव सविता ह्यरुणेन समावृतः।

एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्॥ 1-24-18

अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः।

भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्॥ 1-24-19

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुर्विंशोऽध्यायः॥ 24 ॥

पञ्चविंशोऽध्यायः

आस्तीकपर्व

सूर्यतापमूर्छितानां सर्पाणां रक्षायै कद्रूकृतशक्रस्तवः

सौतिरुवाच

ततः कामगमः पक्षी महावीर्यो महाबलः।

@अरुणं चात्मनः पृष्ठमुपारोप्य पितुर्गृहात्।@

मातुरन्तिकमागच्छत्परं पारं महोदधेः॥ 1-25-1

यत्र सा विनता तस्मिन्पणितेन पराजिता।

अतीव दुखसंतप्ता दासीभावमुपागता॥ 1-25-2

ततः कदाचिद्विनतां प्रणतां पुत्रसंनिधौ।

काले चाहूय वचनं कद्रूरिदमभाषत॥ 1-25-3

नागानामालयं भद्रे सुरम्यं चारुदर्शनम्।

समुद्रकुक्षावेकान्ते तत्र मां विनते नय॥ 1-25-4

ततः सुपर्णमाता तामवहत्सर्पमातरम्।

पन्नगान्गरुडश्चापि मातुर्वचनचोदितः॥ 1-25-5

स सूर्यमभितो याति वैनतेयो विहंगमः।

सूर्यरश्मिप्रतप्ताश्च मूर्छिताः पन्नगाभवन्॥ 1-25-6

तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत्।

नमस्ते सर्वदेवेश नमस्ते बलसूदन॥ 1-25-7

नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते।

सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव॥ 1-25-8

त्वमेव परमं त्राणमस्माकममरोत्तम।

ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरन्दर॥ 1-25-9

त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे।

त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम्॥ 1-25-10

त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः।

स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः॥ 1-25-11

त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः।

त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः॥ 1-25-12

त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्।

त्वं सर्वममृतं देव त्वं सोमः परमार्चितः॥ 1-25-13

त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः।

शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा।

संवत्सरर्तवो मासा रजन्यश्च दिनानि च॥ 1-25-14

त्वमुत्तमा सगिरिवना वसुन्धरा सभास्करं वितिमिरमम्बरं तथा।

महोदधिः सतिमितिमिंगिलस्तथा महोर्मिमान्बहुमकरो झषाकुलः॥ 1-25-15

महायशास्त्वमिति सदाभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः।

अभिष्टुतः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये॥ 1-25-16

त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च।

त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः॥ 1-25-17

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे पञ्चविंशोऽध्यायः ॥ 25 ॥

षड्विंशोऽध्यायः

आस्तीकपर्व

इन्द्रकृतजलवर्षणेन सर्पाणां प्रहर्षः

सौतिरुवाच

एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः।

नीलजीमूतसंघातैः सर्वमम्बरमावृणोत्॥ 1-26-1

मेघानाज्ञापयामास वर्षध्वममृतं शुभम्।

ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः॥ 1-26-2

परस्परमिवात्यर्थं गर्जन्तः सततं दिवि।

संवर्तितमिवाकाशं जलदैः सुमहाद्भुतैः॥ 1-26-3

सृजद्भिरतुलं तोयमजस्रं सुमहारवैः।

सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः॥ 1-26-4

मेघस्तनितनिर्घोषैर्विद्युत्पवनकम्पितैः।

तैर्मेघैः सततासारं वर्षद्भिरनिशं तदा॥ 1-26-5

नष्टचन्द्रार्ककिरणमम्बरं समपद्यत।

नागानामुत्तमो हर्षस्तथा वर्षति वासवे॥ 1-26-6

आपूर्यत मही चापि सलिलेन समन्ततः।

रसातलमनुप्राप्तं शीतलं विमलं जलम्॥ 1-26-7

तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः।

रामणीयकमागच्छन्मात्रा सह भुजङ्गमाः॥ 1-26-8

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे षड्विंशोऽध्यायः॥ 26 ॥

सप्तविंशोऽध्याय

आस्तीकपर्व

रामणीयकद्वीपस्थकाननसौन्दर्यवर्णनं गरुडस्य सर्पान्प्रति तद्दास्यभावतो विमोक्षणोपायस्य जिज्ञासा च

सौतिरुवाच

सम्प्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा।

सुपर्णेनोह्यमानास्ते जग्मुस्तं द्वीपमाशु वै॥ 1-27-1

तं द्वीपं मकरावासं विहितं विश्वकर्मणा।

तत्र ते लवणं घोरं ददृशुः पूर्वमागताः॥ 1-27-2

सुपर्णसहिताः सर्पाः काननं च मनोरमम्।

सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम्॥ 1-27-3

विचित्रफलपुष्पाभिर्वनराजिभिरावृतम्।

भवनैरावृतं रम्यैस्तथा पद्माकरैरपि॥ 1-27-4

प्रसन्नसलिलैश्चापि ह्रदैर्दिव्यैर्विभूषितम्।

दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम्॥ 1-27-5

उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि।

शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः॥ 1-27-6

वायुविक्षिप्तकुसुमैस्तथान्यैरपि पादपैः।

किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः॥ 1-27-7

मनःसंहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम्।

मत्तभ्रमरसंघुष्टं मनोज्ञाकृतिदर्शनम्॥ 1-27-8

रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः।

नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम्॥ 1-27-9

तत्ते वनं समासाद्य विजह्रुः पन्नगास्तदा।

अब्रुवंश्च महावीर्यं सुपर्णं पतगेश्वरम्॥ 1-27-10

वहास्मानपरं द्वीपं सुरम्यं विमलोदकम्।

त्वं हि देशान्बहून्रम्यान्व्रजन्पश्यसि खेचर॥ 1-27-11

स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा।

किं कारणं मया मातः कर्तव्यं सर्पभाषितम्॥ 1-27-12

विनतोवाच

दासीभूतास्मि दुर्योगात्सपत्न्याः पतगोत्तम।

पणं वितथमास्थाय सर्पैरुपधिना कृतम्॥ 1-27-13

तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः।

उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः॥ 1-27-14

किमाहृत्य विदित्वा वा किं कृत्वेह पौरुषम्।

दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः॥ 1-27-15

सौतिरुवाच

श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा।

ततो दास्याद्विप्रमोक्षो भवति तव खेचर॥ 1-27-16

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे सप्तविंशोऽध्यायः॥ 27 ॥

अष्टाविंशोऽध्यायः

आस्तीकपर्व

अमृतमानेतुं गमिष्यतो गरुडस्य मातुराज्ञया निषादभक्षणम्

सौतिरुवाच

इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्।

गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्॥ 1-28-1

विनतोवाच

समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्।

निषादानां सहस्राणि तान्भुक्त्वामृतमानय॥ 1-28-2

न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन।

अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः॥ 1-28-3

अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः।

गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः॥ 1-28-4

एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः।

स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा॥ 1-28-5

ब्राह्मणानामभिद्रोहो न कर्तव्यः कथञ्चन।

न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ॥ 1-28-6

यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः।

तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्।

भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः॥ 1-28-7

गरुड उवाच

किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः।

किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः॥ 1-28-8

यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः।

तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि॥ 1-28-9

विनतोवाच

यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा।

दहेदङ्गारवत्पुत्रं तं विद्या ब्राह्मणर्षभम्॥ 1-28-10

विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा।

प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः॥ 1-28-11

जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम्।

पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः॥ 1-28-12

जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा।

प्रीता परमदुःखार्ता नागैर्विप्रकृता सती॥ 1-28-13

विनतोवाच

पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः।

शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम्॥ 1-28-14

अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा।

इहासीना भविष्यामि स्वस्तिकारे रता सदा।

अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये॥ 1-28-15

सौतिरुवाच

ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात।

ततो निषादान्बलवानुपागतो बुभुक्षितः काल इवान्तकोऽपरः॥ 1-28-17

स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभःस्पृशं महत्।

समुद्रकुक्षौ च विशोषयन्पयः समीपजान्भूधरजान्विचालयन्॥ 1-28-18

ततः स चक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट्।

ततो निषादास्त्वरिताः प्रवव्रजुः यतो मुखं तस्य भुजङ्गभोजिनः॥ 1-28-19

तदाननं विवृतमतिप्रमाणवत्समभ्ययुर्गगनमिवार्दिताः खगाः।

सहस्रशः पवनरजोविमोहिता यथानिलप्रचलितपादपे वने॥ 1-28-20

ततः खगो वदनममित्रतापनः समाहरत्परिचपलो महाबलः।

निषूदयन्बहुविधमत्स्यजीविनो बुभुक्षितो गगनचरेश्वरस्तदा॥ 1-28-21

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे अष्टाविंशोऽध्यायः॥ 28 ॥

एकोनत्रिंशोऽध्यायः

आस्तीकपर्व

कश्यपस्य गरुडं प्रति गजकच्छपयोः पूर्वजन्मवृत्तान्तवर्णनं गरुडस्य तावुभौ गृहीत्वा

दिव्यवटवृक्षशाखायामानयनं तच्छाखाया भङ्गश्च

सौतिरुवाच

तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया।

दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः॥ 1-29-1

द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात्।

न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा॥ 1-29-2

ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत।

निषादी मम भार्येयं निर्गच्छतु मया सह॥ 1-29-3

गरुड उवाच

एतामपि निषादीं त्वं परिगृह्याशु निष्पत।

तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा॥ 1-29-4

सौतिरुवाच

ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा।

वर्धयित्वा च गरुडमिष्टं देशं जगाम ह॥ 1-29-5

सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे च पक्षिराट्।

वितत्य पक्षावाकाशमुत्पपात मनोजवः॥ 1-29-6

ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः।

यथान्यायममेयात्मा तं चोवाच महानृषिः॥ 1-29-7

कश्यप उवाच

कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत।

कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु॥ 1-29-8

गरुड उवाच

माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम्।

न हि मे कुशलं तात भोजने बहुले सदा॥ 1-29-9

अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम्।

मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै॥ 1-29-10

मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह।

न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः॥ 1-29-11

तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे।

यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो।

क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान्॥ 1-29-12

कश्यप उवाच

इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम्।

यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः।

तयोर्जन्मान्तरे वैरं सम्प्रवक्ष्याम्यशेषतः॥ 1-29-13

तन्मे तत्त्वं निबोधस्व यत्प्रमाणौ च तावुभौ।

आसीद्विभावसुः नाम महर्षिः कोपनो भृशम्॥ 1-29-14

भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः।

स नेच्छति धनं भ्राता सहैकस्थं महामुनिः॥ 1-29-15

विभागं कीर्तयत्येव सुप्रतीको हि नित्यशः।

अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः॥ 1-29-16

विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः।

ततो विभक्तास्त्वन्योन्यं विक्रुध्यन्तेऽर्थमोहिताः॥ 1-29-17

ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः।

विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः॥ 1-29-18

विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ।

भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते॥ 1-29-19

तस्माद्विभागं भ्रातॄणां न प्रशंसन्ति साधवः।

@एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम्।

एवं निर्बध्यमानस्तु शशापैनं विभावसुः।@

गुरुशास्त्रे निबद्धानामन्योन्येनाभिशङ्किनाम्॥ 1-29-20

नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि।

यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि॥ 1-29-21

शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत्।

त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि॥ 1-29-22

एवमन्योन्यशापात्तौ सुप्रतीकविभावसू।

गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ॥ 1-29-23

रोषदोषानुषङ्गेण तिर्यग्योनिगतावुभौ।

परस्परद्वेषरतौ प्रमाणबलदर्पितौ॥ 1-29-24

सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ।

तयोरन्यतरः श्रीमान्समुपैति महागजः॥ 1-29-25

यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः।

उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः॥ 1-29-26

यं दृष्ट्वा वेष्टितकरः पतत्येष गजो जलम्।

दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान्॥ 1-29-27

विक्षोभयंस्ततो नागः सरो बहुझषाकुलम्।

कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान्॥ 1-29-28

षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः।

कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः॥ 1-29-29

तावुभौ युद्धसम्मत्तौ परस्परवधैषिणौ।

उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः॥ 1-29-30