अथ अर्जुनविषादयोगो नाम
प्रथमोऽध्यायः ।
==============================
भगवत्शङ्कराचार्यकृतभाष्यम्
उपोद्घातः
ॐ
नारायणः परोऽव्यक्तादण्डं अव्यक्तसम्भवं ।
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी । ।
स भगवान्सृष्ट्वेदं जगत् । तस्य च स्थितिं चिकीर्षुः मरीड्यादीनग्रे सृष्ट्वा प्रजापतीन्प्रवृत्तिलक्षणं धर्मं ग्राहयामास वेदोक्तं । ततोऽन्यान्च सनकसनन्दनादीनुत्पाद्य निवृत्तिलक्षणं धर्मं ज्ञानवैराग्यलक्षणं ग्राहयामास । द्विविधो हि वेदोक्तो धर्मः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च । जगतः स्थितिकारणं । प्राणिनां साक्षादभ्युदयनिःश्रेयसहेतुर्यः स धर्मो ब्राह्मणाद्यैर्वर्णिभिराश्रमिभिश्च श्रेयोऽर्थिभिरनुष्ठीयमानः । दीर्घेण कालेन अनुष्ठातॄणां कामोद्भवाद्धीयमानविवेकज्ञानहेतुकेन
अधर्मेण अभिभूयमाने धर्मे, प्रवर्धमाने च अधर्मे, जगतः स्थितिं परिपिपालयिषुः स आदिकर्ता नारायणाख्यो विष्णुर्भौमस्य ब्रह्मणो ब्राह्मणत्वस्य चाभिरक्षणार्थं देवक्यां वसुदेवादंशेन कृष्णः किल सम्बभूव । ब्राह्मणत्वस्य हि रक्षणेन रक्षितः स्याद्वैदिको धर्मः तदधीनत्वाद्वर्णाश्रमभेदानां ।
स च भगवान्ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा सम्पन्नस्त्रिगुणात्मिकां वैष्णवीं स्वां मायां मूलप्रकृतिं वशीकृत्य, अजोऽव्ययो भूतानां ईश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन्, स्वमायया देहवानिव जात इव च लोकानुग्रहं कुर्वन्लक्ष्यते । स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं हि धर्मद्वयं अर्जुनाय शोकमोहमहोदधौ निमग्नाय उपदिदेश गुणाधिकैर्हि गृहीतोऽनुष्ठीयमानश्च धर्मः प्रचयं गमिष्यतीति । तं धर्मं भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान्गीताख्यैः सप्तभिः श्लोकशतैरुपनिबबन्ध
।
तदिदं गीताशास्त्रं समस्तवेदार्थसारसङ्ग्रहभूतं दुर्विज्ञयार्थं तदर्थाविष्करणाय अनेकैर्विवृतपदपदार्थवाक्यवाक्यार्थन्यायं अपि अत्यन्तविरुद्धानेकार्थत्वेन लौकिकैर्गृह्यमाणं उपलभ्याहं विवेकतोऽर्थनिर्धारणार्थं संक्षेपतो विवरणं करिष्यामि ।
तस्य अस्य गीताशास्त्रस्य संक्षेपतः प्रयोजनं परं निःश्रेयसं सहेतुकस्य संसारस्य अत्यन्तोपरमलक्षणं । तच्च सर्वकर्मसन्न्यासपूर्वकादात्मज्ञाननिष्ठारूपाद्धर्माद्भवति । तथा इमं एव गीतार्थधर्मं उद्दिश्य भगवतैवोक्तं । स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने [म. भा. १४.१६.१२] इत्यनुगीतासु । तत्रैव चोक्तं नैव धर्मी न चाधर्मी न चैव हि शुभाशुभी [म. भा. १४.१९.७], यः स्यादेकायने लीनस्तूष्णीं किंचिदचिन्तयन्[म. भा. १४.१९.१], ज्ञानं संन्यासलक्षणं [म. भा. १४.४३.२६] इति च । इहापि चान्ते उक्तं अर्जुनाय सर्वधर्मान्परित्यज्य मां एकं शरणं
व्रज [गीता १८.६६] इति ।
अभ्युदयार्थोऽपि यः प्रवृत्तिलक्षणो धर्मो वर्णानाश्रमांश्चोद्दिश्य विहितः स देवादिस्थानप्राप्तिहेतुरपि सन्, ईश्वरार्पणबुद्ध्यानुष्ठीयमानः सत्त्वशुद्धये भवति फलाभिसन्धिवर्जितः । शुद्धसत्त्वस्य च ज्ञाननिष्ठायोग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुत्वेन च निःश्रेयसहेतुत्वं अपि प्रतिपद्यते । तथा चेमं एवार्थं अभिसन्धाय वक्ष्यति ब्रह्मण्याधाय कर्माणि [गीता ५.१०], योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये [गीता ५.११] इति ।
इमं द्विप्रकारं धर्मं निःश्रेयसप्रयोजनं । परमार्थतत्त्वं च वासुदेवाख्यं परब्रह्माभिधेयभूतं विशेषतः अभिव्यञ्जयद्विशिष्टप्रयोजनसम्बन्धाभिधेयवद्गीताशास्त्रं । यतस्तदर्थविज्ञानेन समस्तपुरुषार्थसिद्धिः । अतः तद्विवरणे यत्नः क्रियते मया । ।
भ्ङ्१
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किं अकुर्वत संजय । ।गीता १.१ । ।
संजय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यं उपसंगम्य राजा वचनं अब्रवीत् । ।गीता १.२ । ।
पश्यैतां पाण्डुपुत्राणां आचार्य महतीं चमूं ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता । ।गीता १.३ । ।
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः । ।गीता १.४ । ।
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः । ।गीता १.५ । ।
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः । ।गीता १.६ । ।
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते । ।गीता १.७ । ।
भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः । ।गीता १.८ । ।
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः । ।गीता १.९ । ।
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं ।
पर्याप्तं त्विदं एतेषां बलं भीमाभिरक्षितं । ।गीता १.१० । ।
अयनेषु च सर्वेषु यथाभागं अवस्थिताः ।
भीष्मं एवाभिरक्षन्तु भवन्तः सर्व एव हि । ।गीता १.११ । ।
तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् । ।गीता १.१२ । ।
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् । ।गीता १.१३ । ।
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः । ।गीता १.१४ । ।
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः । ।गीता १.१५ । ।
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ । ।गीता १.१६ । ।
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः । ।गीता १.१७ । ।
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् । ।गीता १.१८ । ।
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् । ।गीता १.१९ । ।
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः । ।गीता १.२० । ।
हृषीकेशं तदा वाक्यं इदं आह महीपते ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत । ।गीता १.२१ । ।
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यं अस्मिन्रणसमुद्यमे । ।गीता १.२२ । ।
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः । ।गीता १.२३ । ।
एवं उक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमं । ।गीता १.२४ । ।
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षितां ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति । ।गीता १.२५ । ।
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा । ।गीता १.२६ । ।
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् । ।गीता १.२७ । ।
कृपया परयाविष्टो विषीदन्निदं अब्रवीत् ।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितं । ।गीता १.२८ । ।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते । ।गीता १.२९ । ।
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः । ।गीता १.३० । ।
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनं आहवे । ।गीता १.३१ । ।
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । ।गीता १.३२ । ।
येषां अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च । ।गीता १.३३ । ।
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा । ।गीता १.३४ । ।
एतान्न हन्तुं इच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते । ।गीता १.३५ । ।
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापं एवाश्रयेदस्मान्हत्वैतानाततायिनः । ।गीता १.३६ । ।
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव । ।गीता १.३७ । ।
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकं । ।गीता १.३८ । ।
कथं न ज्ञेयं अस्माभिः पापादस्मान्निवर्तितुं ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन । ।गीता १.३९ । ।
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नं अधर्मोऽभिभवत्युत । ।गीता १.४० । ।
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः । ।गीता १.४१ । ।
संकरो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः । ।गीता १.४२ । ।
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः । ।गीता १.४३ । ।
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम । ।गीता १.४४ । ।
अहो बत महत्पापं कर्तुं व्यवसिता वयं ।
यद्राज्यसुखलोभेन हन्तुं स्वजनं उद्यताः । ।गीता १.४५ । ।
यदि मां अप्रतीकारं अशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् । ।गीता १.४६ । ।
एवं उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः । ।गीता १.४७ । ।
इति शङ्कराचार्यकृते गीताभाष्ये प्रथमोऽध्यायः
। ।१ । ।
__________________________________________________________
द्वितीयोऽध्यायः
संजय उवाच
तं तथा कृपयाविष्टं अश्रुपूर्णाकुलेक्षणं ।
विषीदन्तं इदं वाक्यं उवाच मधुसूदनः । ।गीता २.१ । ।
कुतस्त्वा कश्मलं इदं विषमे समुपस्थितं ।
अनार्यजुष्टं अस्वर्ग्यं अकीर्तिकरं अर्जुन । ।गीता २.२ । ।
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप । ।गीता २.३ । ।
कथं भीष्मं अहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन । ।गीता २.४ । ।
गुरूनहत्वा हि महानुभावाञ्
श्रेयो भोक्तुं भैक्ष्यं अपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान्रुधिरप्रदिग्धान् । ।गीता २.५ । ।
न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः । ।गीता २.६ । ।
कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नं । ।गीता २.७ । ।
न हि प्रपश्यामि ममापनुद्याद्
यच्छोकं उच्छोषणं इन्द्रियाणां ।
अवाप्य भूमावसपत्नं ऋद्धं
राज्यं सुराणां अपि चाधिपत्यं । ।गीता २.८ । ।
संजय उवाच
एवं उक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।
न योत्स्य इति गोविन्दं उक्त्वा तूष्णीं बभूव ह । ।गीता २.९ । ।
तं उवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तं इदं वचः । ।गीता २.१० । ।
अत्र च दृष्ट्वा तु पाण्डवानीकं इत्यारभ्य यावत्न योत्स्य इति गोविन्दं उक्त्वा तूष्णीं बभूव ह इत्येतदन्तः प्राणिनां शोकमोहादिसंसारबीजभूतदोषोद्भवकारणप्रदर्शनार्थत्वेन व्याख्येयो ग्रन्थः । तथा हि अर्जुनेन राज्यगुरुपुत्रमित्रसुहृत्स्वजनसंबन्धिबान्धवेषु अहं एतेषां ममैते इत्येवं भ्रान्तिप्रत्ययनिमित्तस्नेहविच्छेदादिनिमित्तौ आत्मनः शोकमोहौ प्रदर्शितौ । कथं भीष्मं अहं संख्ये इत्यादिना । शोकमोहाभ्यां ह्यभिभूतविवेकविज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धादुपरराम । परधर्मं च भिक्षाजीवनादिकं
कर्तुं प्रववृते । तथा च सर्वप्राणिनां शोकमोहादिदोषाविष्टचेतसां स्वभावत एव स्वधर्मपरित्यागः प्रतिषिद्धसेवा च स्यात् । स्वधर्मे प्रवृत्तानां अपि तेषां वाङ्मनःकायादीनां प्रवृत्तिः फलाभिसंधिपूर्विकैव साहंकारा च भवति । तत्रैवं सति धर्माधर्मोपचयादिष्टानिष्टजन्मसुखदुःखादिप्राप्तिलक्षणः संसारोऽनुपरतो भवति । इत्यतः संसारबीजभूतौ शोकमोहौ । तयोश्च सर्वकर्मसंन्यासपूर्वकादात्मज्ञानात्नान्यतो निवृत्तिरिति तदुपदिदिक्षुः सर्वलोकानुग्रहार्थं अर्जुनं
निमित्तीकृत्य आह भगवान्वासुदेवः अशोच्यानित्यादि ।
अत्र केचिदाहुःसर्वकर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठामात्रादेव केवलात्कैवल्यं न प्राप्यत एव । किं तर्हि ? अग्निहोत्रादिश्रौतस्मार्तकर्मसहितात्ज्ञानात्कैवल्यप्राप्तिरिति सर्वासु गीतासु निश्चितोऽर्थ इति । ज्ञापकं चाहुरस्यार्थस्य
अथ चेत्त्वं इमं धर्म्यं संग्रामं न करिष्यसि [गीता २.३३] कर्मण्येवाधिकारस्ते [गीता २.४७], कुरु कर्मैव तस्मात्त्वं [गीता ४.१५] इत्यादि । हिंसादियुक्तत्वात्वैदिकं कर्म अधर्माय इतीयं अप्याशङ्का न कार्या । कथं ? क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसालक्षणं अत्यन्तं क्रूरं अपि स्वधर्म इति कृत्वा नाधर्माय । तदकरणे च ततः स्वधर्मं कीर्तिं च हित्वा पापं अवाप्स्यसि [गीता २.३३] इति ब्रुवता यावज्जीवादिश्रुतिचोदितानां पश्वादिहिंसालक्षणानां च कर्मणां प्रागेव नाधर्मत्वं इति सुनिश्चितं उक्तं भवति इति ।
तदसत् । ज्ञानकर्मनिष्ठयोर्विभागवचनाद्बुद्धिद्वयाश्रययोः । अशोच्यानित्यादिना भगवता यावत्स्वधर्मं अपि चावेक्ष्य इत्येतदन्तेन ग्रन्थेन यत्परमार्थात्मतत्त्वनिरूपणं कृतम्, तत्सांख्यं । तद्विषया बुद्धिरात्मनो जन्मादिषड्विक्रियाभावादकर्ता आत्मेति प्रकरणार्थनिरूपणाद्या जायते, सा सांख्यबुद्धिः । सा येषां ज्ञानिनां उचिता भवति, ते सांख्याः । एतस्या बुद्धेर्जन्मनः प्राकात्मनो देहादिव्यतिरिक्तत्वकर्तृत्वभोक्तृत्वभोक्तृत्वाद्यपेक्षो धर्माधर्मविवेकपूर्वको मोक्षसाधनानुष्ठानलक्षणो योगः । तद्विषया बुद्धिः योगबुद्धिः
। सा येषां कर्मिणां उचिता भवति ते योगिनः । तथा च भगवता विभक्ते द्वे बुद्धी निर्दिष्टे एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु इति । तयोश्च सांख्यबुद्ध्याश्रयां ज्ञानयोगेन निष्ठां सांख्यानां विभक्तां वक्ष्यति पुरा वेदात्मना मया प्रोक्ता इति । तथा च योगबुद्ध्याश्रयां कर्मयोगेन निष्ठां विभक्तां वक्ष्यति कर्मयोगेन योगिनां इति । एवं सांख्यबुद्धिं योगबुद्धिं च आश्रित्य द्वे निष्ठे विभक्ते भगवतैव उक्ते ज्ञानकर्मणोः कर्तृत्वाकर्तृत्वैकत्वानेकत्वबुद्ध्याश्रययोः
युगपदेकपुरुषाश्रयत्वासंभवं पश्यता । यथा एतद्विभागवचनं तथैव दर्शितं शातपथीये ब्राह्मणे एतं एव प्रव्राजिनो लोकं इच्छन्तो ब्राह्मणाः प्रव्रजन्ति [Bाऊ ४.४.२२] इति सर्वकर्मसंन्यासं विधाय तच्छेषेण किं प्रजया करिष्यामो येषां नोऽयं आत्मायं लोकः [Bाऊ ४.४.२२] इति । तत्रैव च प्राग्दारपरिग्रहात्पुरुष आत्मो प्राकृतो धर्मजिज्ञासोत्तरकालं लोकत्रयसाधनं । पुत्रं, द्विप्रकारं च वित्तं मानुषं द्विप्रकारं च । तत्र मानुषं कर्मरूपं पितृलोकप्राप्तिसाधनं विद्यां
च दैवं वित्तं देवलोकप्राप्तिसाधनं । सोऽकामयत [Bाऊ १.४.१७] इति अविद्याकामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि । तेभ्यो व्युत्थाय, प्रव्रजन्ति [Bाऊ ४.४.२२] इति व्युत्थानं आत्मानं एव लोकं इच्छतोऽकामस्य विहितं । तदेतद्विभागवचनं अनुपपन्नं स्याद्यदि श्रौतकर्मज्ञानयोः समुच्चयोऽभिप्रेतः स्याद्भगवतः ।
न चार्जुनस्य प्रश्न उपपन्नो भवति ज्यायसी चेत्कर्मणस्ते [गीता ३.१] इत्यादिः । एकपुरुषानुष्ठेयत्वासंभवं बुद्धिकर्मणोः भगवता पूर्वं अनुक्तं कथं अर्जुनोऽश्रुतं बुद्धा च कर्मणो ज्यायस्त्वं भगवत्यध्यारोपयेन्मृषैव ज्यायसी चेत्कर्मणस्ते मता बुद्धिः इति ।
किं च यदि बुद्धिकर्मणोः सर्वेषां समुच्चय उक्तः स्यातर्जुनस्यापि स उक्त एवेति, यच्छ्राय एतयोरेकं तन्मे ब्रूहि सुनिश्चितं इति कथं उभयोरुपदेशे सति अन्यतरविषय एव प्रश्नः स्यात्? न हि पित्तप्रशमनार्थिनः वैद्येन मधुरं शीतलं च भोक्तव्यं इत्युपदिष्टे तयोरन्यतरत्पित्तप्रशमनकारणं ब्रूहि इति प्रश्नः संभवति ।
अथार्जुनस्य भगवदुक्तवचनार्थविवेकानवधारणनिमित्तः प्रश्नः कल्प्येत, तथापि भगवता प्रश्नानुरूपं प्रतिवचनं देयं मया बुद्धिकर्मणोः समुच्चय उक्तः किं अर्थं इत्थं त्वं भ्रान्तोऽसि इति । न तु पुनः प्रतिवचनं अननुरूपं पृष्टादन्यदेव द्वे निष्ठा मया पुरा प्रोक्ता इति वक्तुं युक्तं ।
नापि स्मार्तेनैव कर्मणा बुद्धेः समुच्चये अभिप्रेते विभागवचनादि सर्वं उपपननं । किं च क्षत्रियस्य युद्धं स्मार्तं कर्म स्वधर्म इति जानतः तत्किं कर्मणि घोरो मां नियोजयसि इत्युपालम्भोऽनुपपन्नः ।
तस्माद्गीताशास्त्रे ईषन्मात्रेणापि श्रौतेन स्मार्तेन वा कर्मणा आत्मज्ञानस्य समुच्चयो न केनचिद्दर्शयितुं शक्यः । यस्य त्वज्ञानात्रागादिदोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वा विशुद्धसत्त्वस्य ज्ञानं उत्पन्नं परमार्थतत्त्वविषयं एकं एवेदं सर्वं ब्रह्म अकर्तृ च इति, तस्य कर्मणि कर्मप्रयोजने च निवृत्तेऽपि लोकसंग्रहार्थं यत्नपूर्वं यथा प्रवृत्तिः, तथैव प्रवृत्तस्य यत्प्रवृत्तिरूपं दृश्यते न तत्कर्म येन बुद्धेः समुच्चयः स्यात् । यथा भगवतो वासुदेवस्य क्षत्रधर्मचेष्टितं न ज्ञानेन समुच्चीयते पुरुषार्थसिद्धये, तद्वत्तत्फलाभिसंध्यहंकाराभावस्य
तुल्यत्वाद्विदुषः । तत्त्वविन्नाहं करोमीति मन्यते, न च तत्फलं अभिसन्धत्ते । यथा च स्वर्गादिकामार्थिनोऽग्निहोत्रादिकर्मलक्षणधर्मानुष्ठानाय आहिताग्नेः काम्ये एव अग्निहोत्रादौ प्रवृत्तस्य सामि कृते विनष्टाऽपि कामे तदेव अग्निहोत्राद्यनुतिष्ठतोऽपि न तत्काम्यं अग्निहोत्रादि भवति । तथा च दर्शयति भगवान् कुर्वन्नपि न लिप्यते न करोति न लिप्यते इति तत्र तत्र । ।
यच्च पूर्वैः पूर्वतरं कृतं कर्मणैव हि संसिद्धिं आस्थिता जनकादयः इति, तत्तु प्रविभज्य विज्ञेयं । तत्कथं ? यदि तावत्पूर्वे जनकादयः तत्त्वविदोऽपि प्रवृत्तकर्माणः स्युः, ते लोकसंग्रहार्थं गुणा गुणेषु वर्तन्ते इति ज्ञानेनैव संसिद्धिं आस्थिताः, कर्मसंन्यासे प्राप्तेऽपि कर्मणा सहैव संसिद्धिं आस्थिताः, न कर्मसंन्यासं कृतवन्त इत्यर्थः ।
अथ न ते तत्त्वविदः । ईश्वरसमर्पितेन कर्मणा साधनभूतेन संसिद्धिं सत्त्वशुद्धिम्, ज्ञानोत्पत्तिलक्षणां वा संसिद्धिम्, आस्थिता जनकादय इति व्याख्येयं । एतं एवार्थं वक्ष्यति भगवान्सत्त्वशुद्धये कर्म कुर्वन्ति इति । स्वकर्मणा तं अभ्यर्च्य सिद्धिं विन्दति मानवः इत्युक्त्वा सिद्धिं प्राप्तस्य पुनर्ज्ञाननिष्ठां वक्ष्यति सिद्धिं प्राप्तो यथा ब्रह्म इत्यादिना । ।
तस्माद्गीताशास्त्रे केवलादेव तत्त्वज्ञानान्मोक्षप्राप्तिः न कर्मसमुच्चितातिति निश्चितोऽर्थः । यथा चायं अर्थः, तथा प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः । ।
तत्रैव धर्मसंमूढचेतसो मिथ्याज्ञानवतो महति शोकसागरे निमग्नस्य अर्जुनस्य अन्यत्रात्मज्ञानादुद्धरणं अपश्यन्भगवान्वासुदेवः ततः कृपया अर्जुनं उद्दिधारयिषुः आत्मज्ञानायावतारयन्नाह
श्रीभगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः । ।गीता २.११ । ।
न शोच्या अशोच्याः भीष्मद्रोणादयः । सद्वृत्तत्वात्परमार्थस्वरूपेण च नित्यत्वात्, तानशोच्यानन्वशोचोऽनुशोचितवानसि ते म्रियन्ते मन्निमित्तम्, अहं तैर्विनाभूतः किं करिष्यामि राज्यसुखादिना इति । त्वं प्रज्ञावादान्प्रज्ञावतां बुद्धिमतां वादांश्च वचनानि च भाषसे । तदेतत्मौढ्यं पाण्डित्यं च विरुद्धं आत्मनि दर्शयसि उन्मत्त इव इत्यभिप्रायः । यस्मात्गतासून्गतप्राणान्मृतान्, अगतासूनगतप्राणान्जीवतश्च
नानुशोचन्ति पण्डिताः आत्मज्ञाः । पण्डा आत्मविषया बुद्धिर्येषां ते हि पण्डिताः, पाण्डित्यं निर्विद्य [Bाऊ ३.५.१] इति श्रुतेः । परमार्थतस्तु तान्नित्यानशोच्याननुशोचसि, अतो मूढोऽसि इत्यभिप्रायः । ।टीका २.११ । ।
==============================
कुतस्ते अशोच्याः ? यतो नित्याः । कथं ?
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयं अतः परं । ।गीता २.१२ । ।
न त्वेव जातु कदाचिदहं नासं किन्त्वासं एव । अतीतेषु देहोत्पत्तिविनाशेषु घटादिषु वियदिव नित्य एव अहं आसं इत्यभिप्रायः । तथा न त्वं नासीः, किन्त्वासीरेव । तथा नेमे जनाधिपा आसन्किन्त्वासन्नेव । तथा न चैव न भविष्यामः, किन्तु भविष्याम एव, सर्वे वयं अतोऽस्माद्देहविनाशात्परं उत्तरकालेऽपि । त्रिष्वपि कालेषु नित्या आत्मस्वरूपेण इत्यर्थः । देहाभेदानुवृत्त्या बहुवचनम्, नात्मभेदाभिप्रायेण । ।टीका २.१२ । ।
==============================
तत्र कथं इव नित्य आत्मेति दृष्टान्तं आह
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति । ।गीता २.१३ । ।
देहोऽस्य अस्तीति देही, तस्य देहिनो देहवतः आत्मनोऽस्मिन्वर्तमाने देहा यथा येन प्रकारेण कौमारं कुमारभावो बाल्यावस्था, यौवनं यूनो भावो मध्यमावस्था, जरा वयोहानिः जीर्णावस्था, इत्येताः तिस्रोऽवस्थाः अन्योन्यविलक्षणाः । तासां प्रथमावस्थानाशे न नाशः, द्वितीयावस्थोपजने न उपजन आत्मनः । किं तर्हि ?अविक्रियस्यैव द्वितीयतृतीयावस्थाप्राप्तिः आत्मनो दृष्टा । तथा तद्वदेव देहादन्यो देहो देहान्तरम्, तस्य प्राप्तिः देहान्तरप्राप्तिः अविक्रियस्यैव आत्मन इत्यर्थः । धीरो धीमान्तत्रैवं सति न मुह्यति न मोहं आपद्यते । ।टीका २.१३ । ।
==============================
यद्यप्यात्मविनाशनिमित्तो मोहो न संभवति नित्य आत्मा इति विजानतः, तथापि शीतोष्णसुखदुःखप्राप्तिनिमित्तो मोहो लौकिको दृश्यते, सुखवियोगनिमित्तो मोहो दुःखसंयोगनिमित्त च शोकः । इत्येतदर्जुनस्य वचनं आशङ्कय भगवानाह
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत । ।गीता २.१४ । ।
मात्रा आभिः मीयन्ते शब्दादय इति श्रोत्रादीनि इन्द्रियाणि । मात्राणां स्पर्शाः शब्दादिभिः संयोगाः । ते शीतोष्णसुखदुःखदाः शीतं उष्णं सुखं दुःखं च प्रयच्छन्तीति । अथवा स्पृश्यन्त इति स्पर्शा विषयाः शब्दादयः । मात्राश्च स्पर्शाश्च शीतोष्णसुखदुःखदाः । शीतं कदाचित्सुखं कदाचित्दुःखं । तथा उष्णं अपि अनियतस्वरूपं । सुखदुःखे पुनः नियतरूपे यतो न व्यभिचरतः । अतस्ताभ्यां पृथक्शीतोष्णयोः ग्रहणं । यस्मात्ते मात्रास्पर्शादयः
आगमापायिनः आगमापायशीलाः तस्मातनित्याः । अतः तान्शीतोष्णादीन्तितिक्षस्व प्रसहस्व । तेषु हर्षं विषादं वा मा कार्षीः इत्यर्थः । ।टीका २.१४ । ।
==============================
शीतोष्णादीन्सहतः किं स्यादिति शृणु
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते । ।गीता २.१५ । ।
यं हि पुरुषं समे दुःखसुखे यस्य तं समदुःखसुखं सुखदुःखप्राप्तौ हर्षविषादरहितं धीरं धीमन्तं न व्यथयन्ति न चालयन्ति नित्यात्मदर्शनातेते यथोक्ताः शीतोष्णादयः, स नित्यात्मस्वरूपदर्शनिष्ठो द्वन्द्वसहिष्णुः अमृतत्वाय अमृतभावाय मोक्षायेत्यर्थः कल्पते समर्थो भवति । ।टीका २.१५ । ।
==============================
इतश्च शोकमोहौ अकृत्वा शीतोष्णादिसहनं युक्तम्, यस्मात्
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः । ।गीता २.१६ । ।
न असतो ऽविद्यमानस्य शीतोष्णादेः सकारणस्य न विद्यते नास्ति भावो भवनं अस्तिता । ।
न हि शीतोष्णादि सकारणं प्रमाणैर्निरूप्यमाणं वस्तु सम्भवति । विकारो हि सः, विकारश्च व्यभिचरति । यथा घटादिसंस्थानं चक्षुषा निरूप्यमाणं मृद्व्यतिरेकेणानुपलब्धेरसत् । तथा सर्वो विकारः कारणव्यतिरेकेणानुपलब्धेरसत् । जन्मप्रध्वंसाभ्यां प्रागूर्ध्वं चानुपलब्धेः । कार्यस्य घटादेः मृदादिकारणस्य च तत्कारणव्यतिरेकेणानुपलब्धेरसत्त्वं । ।
तदसत्त्वे सर्वाभावप्रसङ्ग इति चेत्, न । सर्वत्र बुद्धिद्वयोपलब्धेः, सद्बुद्धिरसद्बुद्धिरिति । यद्विषया बुद्धिर्न व्यभिचरति, तत्सत् । यद्विषया व्यभिचरति, तदसत् । इति सदसद्विभागे बुद्धितन्त्रे स्थिते । सर्वत्र द्वे बुद्धी सर्वैरुपलभ्येते समानाधिकरणे न नीलोत्पलवत्, सन्घटः सन्पटः, सन्हस्ती इति । एवं सर्वत्र । तयोर्बुद्ध्योः घटादिबुद्धिर्व्यभिचरति । तथा च दर्शितं । न तु सद्बुद्धिः । तस्मात्घटादिबुद्धिविषयोऽसन्, व्यभिचारात् । न तु सद्बुद्धिविषयः, अव्यभिचारात् । ।
घटे विनष्टे घटबुद्धौ व्यभिचरन्त्यां सद्बुद्धिरपि व्यभिचरतीति चेत्न । पटादेवपि सद्बुद्धिदर्शनात् । विशेषणविषयैव सा सद्बुद्धिः ।
सद्बुद्धिवत्घटबुद्धिरपि घटान्तरा दृश्यत इति चेत्, न । पटादौ अदर्शनात् । ।
सद्बुद्धिरपि नष्टे घटे न दृश्यत इति चेत्, न । विशेष्याभावात् । सद्बुद्धिर्विशेषणविषया सती विशेष्याभावे विशेषणानुपपत्तौ किंविषया स्यात्? न तु पुनः सद्बुद्धेः विषयाभावात् । ।
एकाधिकरणत्वं घटादिविशेष्याभावे न युक्तं इति चेत्, न । इदं उदकं इति मरीच्यादौ अन्यतराभावेऽपि सामानाधिकरण्यदर्शनात् । ।
तस्माद्देहादेर्द्वन्द्वस्य च सकारणस्य असतो न विद्यते भाव इति । तथा सतश्च आत्मनोऽभावोऽविद्यमानता न विद्यते, सर्वत्राव्यभिचारातित्यवोचाम । ।
एवं आत्मानात्मनोः सदसतोः उभयोरपि दृष्टः उपलब्धोऽन्तो निर्णयः सत्सदेव, असतसदेवेति, त्वनयोः यथोक्तयोः तत्त्वदर्शिभिः । तदिति सर्वनाम सर्वं च ब्रह्म, तस्य नाम तदिति, तद्भावस्तत्त्वम्, ब्रह्मणो याथात्म्यं । तद्द्रष्टुं शीलं येषां ते तत्त्वदर्शिनः, तैस्तत्त्वदर्शिभिः । त्वं अपि तत्त्वदर्शिनां दृष्टिं आश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि नियतानियतरूपाणि द्वन्द्वानि विकारोऽयं असन्नेव मरीचिजलवन्मिथ्यावभासते इति मनसि निश्चित्य तितिक्षस्व इत्यभिप्रायः । ।टीका २.१६ । ।
==============================
किं पुनस्तत्यत्सदेव सर्वदैव अस्तीति । उच्यते
अविनाशि तु तद्विद्धि येन सर्वं इदं ततं ।
विनाशं अव्ययस्यास्य न कश्चित्कर्तुं अर्हति । ।गीता २.१७ । ।
अविनाशि न विनष्टुं शीलं यस्येति । तुशब्दोऽसतो विशेषणार्थः । तत्विद्धि विजानीहि । किं ? येन सर्वं इदं जगत्ततं व्याप्तं सदाख्येन ब्रह्मणा साकाशम्, आकाशेनैव घटादयः । विनाशं अदर्शनं अभावं । अव्ययस्य न व्येति उपचयापचयौ न याति इति अव्ययं तस्य अव्ययस्य । नैतत्सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति, निरवयवत्वात्, देहादिवत् । नाप्यात्मीयेन, आत्मीयाभावात् । यथा देवदत्तो धनहान्या व्येति, न तु एवं ब्रह्म व्येति । अतोऽव्ययस्य अस्य ब्रह्मणः विनाशं न कश्चित्कर्तुं अर्हति, न कश्चितत्मानं विनाशयितुं शक्नोति ईश्वरोऽपि । आत्मा हि ब्रह्म, स्वात्मनि च क्रियाविरोधात् । ।टीका २.१७ । ।
==============================
किं पुनस्तदसत्यत्स्वात्मसत्तां व्यभिचरतीति, उच्यते
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत । ।गीता २.१८ । ।
अन्तः विनाशः विद्यते येषां ते अन्तवन्तः । यथा मृगतृष्णिकादौ सद्बुद्धिः अनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते, स तस्य अन्तः । तथा इमे देहाः स्वप्नमायादेहादिवच अन्तवन्तः नित्यस्य शरीरिणः शरीरवतोऽनाशिनोऽप्रमेयर्य आत्मनोऽन्तवन्त इति उक्ताः विवेकिभिरित्यर्थः । नित्यस्य अनाशिनः इति न पुनरुक्तं । नित्यत्वस्य द्विविधत्वात्लोका, नाशस्य च । यथा देहो भस्मीभूतोऽदर्शनं गतो नष्ट उच्यते । विद्यमानोऽपि यथा अन्यथा परिणतो व्याध्यादियुक्तो जातो नष्ट उच्यते । तत्र नित्यस्य ठनाशिनः इति द्विविधेनापि नाशेन असंबन्धोऽस्येत्यर्थः । अन्यथा पृथिव्यादिवदपि नित्यत्वं स्यात्
आत्मनः । तत्मा भूदिति नित्यस्य अनाशिनः इत्याह । अप्रमेयम्य न प्रमेयस्य प्रत्यक्षादिप्रमाणैः अपरिच्छाद्यस्येत्यर्थः । ।
ननु आगमेन आत्मा परिच्छिद्यते, प्रत्यक्षादिना च पूर्वं । न । आत्मनः स्वतःसिद्धत्वात् । सिरा हि आत्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति । न हि पूर्वं इत्थमहं इति आत्मानमप्रमाय प चात्प्रमेयपरिच्छादाय प्रवर्तते । न हि आत्मा नाम कस्यचितप्रसिद्धो भवति । शास्त्रं तु अन्त्यं प्रमाणं अतद्धर्माध्यारोपणमात्रनिवर्तकत्वेन प्रमाणत्वं आत्मनः प्रतिपद्यते, न ह्यज्ञातार्थज्ञापकत्वेन । तथा च श्रुतिः यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः [Bाऊ ३.४.१] इति । यस्मादेवं नित्योऽविक्रियश्चात्मा तस्माद्युध्यस्व, युद्धादुपरमं मा कार्षीः इत्यर्थः ।
न ह्यत्र युद्धकर्तव्यता विधीयते, युद्धे प्रवृत्त एव हि असौ शोकमोहप्रतिबद्धः तूष्णीं आस्ते । अतः तस्य प्रतिबन्धापनयनमात्रं भगवता क्रियते । तस्माद्युध्यस्व इति अनुवादमात्रम्, न विधिः । ।टीका २.१८ । ।
==============================
शोकमोहादिसंसारकारणनिवृत्त्यर्थं गीताशास्त्रम्, न प्रवर्तकं इत्येतस्यार्थस्य साक्षिभूते ऋचौ आनिनाय भगवान् । यत्तु मन्यसे युद्धा भीष्मादयो मया हन्यन्ते अहं एव तेषां हन्ता इति, एषा बुद्धिर्मृषैव ते । कथं ?
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतं ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते । ।गीता २.१९ । ।
य एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हननक्रियायाः कर्तारं य च एनं अन्यो मन्यते हतं देहहननेन हतोऽहं इति हननक्रियायाः कर्मभूतं । तौ उभौ न विजानीतः न ज्ञातवन्तौ अविवेकेन आत्मानं । हन्ता अहं, हतोऽस्म्यहं इति देहहननेन आत्मानं अहं प्रत्ययविषयं यौ विजानीतः तौ आत्मस्वरूपानभिज्ञौ इत्यर्थः । यस्मात्न अयं अत्मा हन्ति न हननक्रियायाः कर्ता भवति, न च हन्यते न च कर्म भवतीत्यर्थः, अविक्रियत्वात् । ।टीका २.१९ । ।
==============================
कथं अविक्रिय आत्मेति द्वितीयो मन्त्रः
न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे । ।गीता २.२० । ।
न जायते नोत्पद्यते, जनिलक्षणा वस्तुविक्रिया न आत्मनो विद्यते इत्यर्थः । तथा न म्रियते वा । वाशब्दः चार्थे । न म्रियते च इति अन्त्या विनाशलक्षणा विक्रिया प्रतिषिध्यते । कदाचिच्छब्दः सर्वविक्रियाप्रतिषेधैः संबध्यते न कदाचित्जायते, न कदाचित्म्रियते, इत्येवं । यस्मातयं आत्मा भूत्वा भवनक्रियां अनुभूय पश्चातभविता अभावं गन्ता न भूयः पुनः, तस्मात्न म्रियते । यो हि भूत्वा न भविता स म्रियत इत्युच्यते लोका । वाशब्दात्नशब्दाच्च अयं आत्मा अभूत्वा वा भविता देहवत्न भूयः । तस्मात्न जायते । यो हि अभूत्वा भविता स जायत इत्युच्यते । नैवं आत्मा । अतो न जायते । यस्मादेवं तस्मातजः, यस्मात्न म्रियते तस्मात्नित्यश्च ।
यद्यपि आद्यन्तयोर्विक्रिययोः प्रतिषेधे सर्वा विक्रियाः प्रतिषिद्धा भवन्ति, तथापि मध्यभाविनीनां विक्रियाणां स्वशब्दैरेव प्रतिषेधः कर्तव्योऽनुक्तानां अपि यौवनादिसमस्तविक्रियाणां प्रतिषेधो यथा स्यातित्याह शाश्वत इत्यादिना । शाश्वत इति अपक्षयलक्षणा विक्रिया प्रतिषिध्यते । शश्वद्भवः शाश्वतः । न अपक्षीयते स्वरूपेण, निरवयवत्वात् । नापि गुणक्षयेण अपक्षयः, निर्गुणत्वात् । अपक्षयविपरीतापि वृद्धिलक्षणा विक्रिया प्रतिषिध्यते पुराण इति । यो हि अवयवागमेन उपचीयते स वर्धते अभिनव इति च उच्यते । अयं तु आत्मा निरवयवत्वात्पुरापि
नव एवेति पुराणः न वर्धते इत्यर्थः । तथा न हन्यते । हन्तिः अत्र विपरिणामार्थे द्रष्टव्योऽपुनरुक्ततायै । न विपरिणम्यते इत्यर्थः ।
हन्यमाने विपरिणम्यमानेऽपि शरीराः । अस्मिन्मन्त्रे षड्भावविकारा लौकिकवस्तुविक्रिया आत्मनि प्रतिषिध्यन्ते । सर्वप्रकारविक्रियारहित आत्मा इति वाक्यार्थः । यस्मादेवं तस्मातुभौ तौ न विजानीतः इति पूर्वेण मन्त्रेण अस्य संबन्धः । ।टीका २.२० । ।
==============================
य एनं वेत्ति हन्तारं इत्यनेन मन्त्रेण हननक्रियायाः कर्ता कर्म च न भवति इति प्रतिज्ञाय, न जायते इत्यनेन अविक्रियत्वं हेतुं उक्त्वा प्रतिज्ञातार्थं उपसंहरति
वेदाविनाशिनं नित्यं य एनं अजं अव्ययं ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कं । ।गीता २.२१ । ।
वेद विजानाति अविनाशिनं अन्त्यभावविकाररहितं नित्यं विपरिणामरहितं यो वेद इति संबन्धः । एनं पूर्वेण मत्रेणोक्तलक्षणं अजं जन्मरहितं अव्ययं अपक्षयरहितं कथं केन प्रकारेण स विद्वान्पुरुषोऽधिकृतः हन्ति हननक्रियां करोति, कथं वा घातयति हन्तारं प्रयोजयति । न कथंचित्कंचित्हन्ति, न कथंचित्कंचित्घातयति इति उभयत्र आक्षेपः एवार्थः प्रश्नार्थासंभवात् । हेत्वर्थस्य च अविक्रियत्वस्य तुल्यत्वात्विदुषः सर्वकर्मप्रतिषेध एव प्रकरणार्थोऽभिप्रेतो भगवता । हन्तेस्
तु आक्षेपः उदाहरणार्थत्वेन कथितः । विदुषः कं कर्मासंभवे हेतुविशेषं पश्यन्कर्माण्याक्षिपति भगवान्कथं स पुरुषः इति ।
ननु उक्त एवात्मनोऽविक्रियत्वं सर्वकर्मासंभवकारणविशेषः । सत्यं उक्तः । न तु स कारणविशेषः, अन्यत्वात्विदुषोऽविक्रियादात्मनः । न हि अविक्रियं स्थाणुं विदितवतः कर्म न संभवति इति चेत्, न । विदुषः आत्मत्वात् । न देहादिसंघातस्य विद्वत्ता । अतः पारिशेष्यातसंहत आत्मा विद्वानविक्रियः इति तस्य विदुषः कर्मासंभवाताक्षेपो युक्तः कथं स पुरुषः इति । यथा बुद्ध्याद्याहृतस्य शब्दाद्यर्थस्य अविक्रिय एव सन्बुद्धिवृत्त्यविवेकविज्ञानेन अविद्यया उपलब्धा आत्मा कल्प्यते,
एवं एव आत्मानात्मविवेकज्ञानेन बुद्धिवृत्त्या विद्या असत्यरूपयैव परमार्थतोऽविक्रिय एव आत्मा विद्वानुच्यते । विदुषः कर्मासंभववचनात्यानि कर्माणि शास्त्रेण विधीयन्ते तानि अविदुषो विहितानि इति भगवतो निश्चयोऽवगम्यते । ।
ननु विद्यापि अविदुष एव विधीयते, विदितविद्यस्य पिष्टपेषणवत्विद्याविधानानर्थक्यात् । तत्र अविदुषः कर्माणि विधीयन्ते न विदुषः इति विशेषो नोपपद्यते इति चेत्, न । अनुष्ठेयस्य भावाभावविशेषोपपत्तेः । अग्निहोत्रादिविध्यर्थज्ञानोत्तरकालं अग्निहोत्रादिकर्म अनेकसाधनोपसंहारपूर्वकं अनुष्ठेयं कर्ता अहम्, मम कर्तव्यं इत्येवं प्रकारविज्ञानवतोऽविदुषः यथा अनुष्ठेयं भवति, न तु तथा न जायते इत्याद्यात्मस्वरुपविध्यर्थज्ञानोत्तरकालभावि किंचिदनुष्ठेयं भवति । किन्तु नाहं कर्ता, नाहं भोक्ता इत्याद्य्
आत्मैकत्वाकर्तृत्वादिविषयज्ञानात्नान्यदुत्पद्यते इति एष विशेष उपपद्यते । यः पुनः कर्ता अहं इति वेत्ति आत्मानम्, तस्य मम इदं कर्तव्यं इति अवश्यंभाविनी बुद्धिः स्यात् । तदपेक्षया सोऽधिक्रियते इति तं प्रति कर्माणि संभवन्ति । स च अविद्वानुभौ तौ न विजानीतः इति वचनात्विशेषितस्य च विदुषः कर्माक्षेपवचनात्कथं स पुरुषः इति ।
तस्मात्विशेषितस्य अविक्रियात्मदर्शिनः विदुषः मुमुक्षो च सर्वकर्मसंन्यासे एव अधिकारः । अत एव भगवान्नारायणः सांख्यान्विदुषोऽविदुष च कर्मिणः प्रविभज्य द्वे निष्ठे ग्राहयतिज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनां इति । तथा च पुत्राय आह भगवान्व्यासः द्वाविमावथ पन्थानौ [ंअहाशा २४१.६] इत्यादि । तथा च क्रियापथश्चैव पुरस्तात्पश्चात्संन्यासश्च इति । एतं एव विभागं पुनः पुनर्दर्शयिष्यति भगवान् अतत्त्ववितहंकारविमूढात्मा कर्ताहं इति मन्यते, तत्त्ववित्तु, नाहं करोमि इति । तथा च सर्वकर्माणि मनसा संन्यस्यास्ते
इत्यादि । ।
तत्र केचित्पण्डितंमन्या वदन्ति जन्मादिषड्भावविक्रियारहितोऽविक्रियोऽकर्ता एकोऽहं आत्मा इति न कस्यचित्ज्ञानं उत्पद्यते, यस्मिन्सति सर्वकर्मसंन्यासः उपदिश्यते इति । तन्न । न जायते इत्यादि शास्त्रोपदेशानर्थक्यप्रसङ्गात् । यथा च शास्त्रोपदेशसामर्थ्यात्धर्माधर्मास्तित्वविज्ञानं कर्तुश्च देहान्तरसंबन्धविज्ञानं उत्पद्यते, तथा शास्त्रात्तस्यैव आत्मनोऽविक्रियत्वाकर्तृत्वैकत्वादिविज्ञानं कस्मात्नोत्पद्यते इति प्रष्टव्याः ते । करणागोचरत्वातिति चेत्, न । मनसैवानुद्रष्टव्यं [Bाऊ ४.४.१९] इति श्रुतेः । शास्त्राचार्योपदेशशमदमादिसंस्कृतं मन आत्मदर्शने करणं । तथा च तदधिगमाय अनुमाने आगमे च सति ज्ञानं नोत्पद्यत इति साहसमात्रं एतत् । ज्ञानं
च उत्पद्यमानं तद्विपरीतं अज्ञानं अवश्यं बाधते इत्यभ्युपगन्तव्यं । तच्च अज्ञानं दर्शितं हन्ता अहम्, हतोऽस्मि इति उभौ तौ न विजानीत इति । अत्र च आत्मनः हननक्रियायाः कर्तृत्वं कर्मत्वं हेतुकर्तृत्वं च अज्ञानकृतं दर्शितं । तच्च सर्वक्रियास्वपि समानं कर्तृत्वादेः अविद्याकृतत्वं अविक्रियत्वातात्मनः । विक्रियावान्हि कर्ता आत्मनः कर्मभूतं अन्यं प्रयोजयति कुरु इति ।
तदेततविशेषेण विदुषः सर्वक्रियासु कर्तृत्वं हेतुकर्तृत्वं च प्रतिषेधति भगवान्वासुदेवो विदुषः कर्माधिकाराभावप्रदर्शनार्थं वेदाविनाशिनं, कथं स पुरुषः इत्यादिना । क्व पुनः विदुषोऽधिकार इति एतदुक्तं पूर्वं एव ज्ञानयोगेन सांख्यानां इति । तथा च सर्वकर्मसंन्यासं वक्ष्यति सर्वकर्माणि मनसा इत्यादिना । ।
ननु मनसा इति वचनात्न वाचिकानां कायिकाना च संन्यासः इति चेत्, न । सर्वकर्माणि इति विशेषितत्वात् । मानसानां एव सर्वकर्मणां इति चेत्, न । मनोव्यापारपूर्वकत्वाद्वाक्कायव्यापाराणां मनोव्यापाराभावे तदनुपपत्तेः । शास्त्रीयाणां वाक्कायकर्मणां कारणानि मानसानि कर्माणि वर्जयित्वा अन्यानि सर्वकर्माणि मनसा संन्यस्येदिति चेत्, न । नैव कुर्वन्न कारयनिति विशेषणात् । सर्वकर्मसंन्यासोऽयं भगवता उक्तः मरिष्यतो न जीवत इति चेत्, न । नवद्वारे पुरे देही आस्ते इति विशेणानुपपत्तेः । न हि सर्वकर्मसंन्यासेन मृतस्य तद्देहे आसनं संभवति ।
अकुर्वतोऽकारयत च देहे संन्यस्य इति संबन्धो न देहे आस्ते इति चेत्, न । सर्वत्र आत्मनोऽविक्रियत्वावधारणात् । आसनक्रियायाश्चाधिकरणापेक्षत्वात् । तदनपेक्षत्वाच्च संन्यासस्य । संपूर्वस्तु न्यासशब्दोऽत्र त्यागार्थः, न निक्षेपार्थः । तस्मात्गीताशास्त्रे आत्मज्ञानवतः संन्यास एव अधिकारो न कर्मणीति तत्र तत्र उपरिष्टातात्मज्ञानप्रकरणे दर्शयिष्यामः । ।टीका २.२१ । ।
==============================
प्रकृतं तु वक्ष्यामः । तत्र आत्मनोऽविनाशित्वं प्रतिज्ञातं । तत्किं इवेति, उच्यते
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही । ।गीता २.२२ । ।
वासांसि वस्त्राणि जीर्णानि दुर्बलतां गतानि यथा लोके विहाय परित्यज्य नवानि अभिनवानि गृह्णाति उपादत्ते नरः पुरुषोऽपराणि अन्यानि, तथा तद्वदेव शरीराणि विहाय जीर्णानि अन्यानि संयाति संगच्छति नवानि देही आत्मा पुरुषवतविक्रिय एवेत्यर्थः । ।टीका २.२२ । ।
==============================
कस्मातविक्रिय एवेति, आह
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः । ।गीता २.२३ । ।
एनं प्रकृतं देहिनं न छिन्दन्ति शस्त्राणि, निरवयवत्वात्नावयवविभागं कुर्वन्ति । शस्त्राणि अस्यादीनि । तथा नैनं दहति पावकः, अग्निरपि न भस्मीकरोति । तथा न चैनं क्लेदयन्ति आपः । अपां हि सावयवस्य वस्तुन आद्रीभावकरणेन अवयवविश्लेषापादने सामर्थ्यं । तन्न निरवयवे आत्मनि संभवति । तथा स्नेहवत्द्रव्यं स्नेहशोषणेन नाशयति वायुः । एनं त्वात्मानं न शोषयति मारुतोऽपि । ।टीका २.२३ । ।
==============================
यत एवं तस्मात्
अच्छेद्योऽयं अदाह्योऽयं अक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः । ।गीता २.२४ । ।
यस्मातन्योन्यनाशहेतुभूतानि एनं आत्मानं नाशयितुं नोत्सहन्ते अस्यादीनि तस्मात्नित्यः । नित्यत्वात्सर्वगतः । सर्वगतत्वात्स्थाणुरिव, स्थिर इत्येतत् । स्थिरत्वातचलोऽयं आत्मा । अतः सनातनश्चिरन्तनः, न कारणात्कुतश्चिन्निष्पन्नः, अभिनव इत्यर्थः ।
नैतेषां लोकानां पौनरुक्त्यं चोदनीयम्, यतः एकेनैव लोकानात्मनः नित्यत्वं अविक्रियत्वं चोक्तं न जायते म्रियते वा इत्यादिना । तत्र यदेव आत्मविषयं किंचिदुच्यते, तदेतस्मात्लोकार्थान्नातिरिच्यते । किंचिच्छब्दतः पुनरुक्तम्, किंचिदर्थतः इति । दुर्बोधत्वातात्मवस्तुनः पुनः पुनः प्रसङ्गं आपाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान्वासुदेवः कथं नु नाम संसारिणां असंसारित्वबुद्धिगोचरतां आपन्नं सतव्यक्तं तत्त्वं संसारनिवृत्तये स्यातिति । ।टीका २.२४ । ।
==============================
किं च
अव्यक्तोऽयं अचिन्त्योऽयं अविकार्योऽयं उच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुं अर्हसि । ।गीता २.२५ । ।
अव्यक्तः सर्वकरणाविषयत्वात्न व्यज्यत इति अव्यक्तोऽयं आत्मा । अतएव अचिन्त्योऽयं । यद्धि इन्द्रियगोचरस्तच्चिन्ताविषयत्वं आपद्यते । अयं त्वात्मा अनिन्द्रियगोचरत्वातचिन्त्यः । अतएव अविकार्यः, यथा क्षीरं दध्यातञ्चनादिना विकारि न तथा अयं आत्मा । निरवयवत्वाच्चाविक्रियः । न हि निरवयवं किंचित्विक्रियात्मकं दृष्टां । अविक्रियत्वातविकार्योऽयं आत्मा उच्यते । तस्मातेवं यथोक्तप्रकारेण एनं आत्मानं विदित्वा त्वं न अनुशोचितुं अर्हसि हन्ताहं एषाम्, मयैते हन्यन्त इति । ।टीका २.२५ । ।
==============================
आत्मनोऽनित्यत्वं अभ्युपगम्य इदं उच्यते
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतं ।
तथापि त्वं महाबाहो नैवं शोचितुं अर्हसि । ।गीता २.२६ । ।
अथ च इति अभ्युपगमार्थः । एनं प्रकृतं आत्मानं नित्यजातं लोकप्रसिद्धया प्रत्यनेकशरीरोत्पत्ति जातो जात इति मन्यसे । तथा प्रतितत्तद्विनाशं नित्यं वा मन्यसे मृतं मृतो मृत इति । तथापि तथाभावेऽप्यात्मनि त्वं महाबाहो, न एवं शोचितुं अर्हसि, जन्मवतो नाशो नाशवतो जन्म चेत्येताववश्यंभाविनाविति । ।टीका २.२६ । ।
==============================
तथा च सति
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुं अर्हसि । ।गीता २.२७ । ।
जातस्य हि लब्धजन्मनः ध्रुवोऽव्यभिचारी मृत्युर्मरणं ध्रुव जन्म मृतस्य च । तस्मादपरिहार्योऽयं जन्ममरणलक्षणोऽर्थः । तस्मिन्नपरिहार्येऽर्थे न त्वं शोचितुं अर्हसि । ।टीका २.२७ । ।
==============================
कार्यकरणसंघातात्मकान्यपि भूतान्युद्दिश्य शोको न युक्तः कर्तुम्, यतः
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना । ।गीता २.२८ । ।
अव्यक्तादीन्यव्यक्तं अदर्शनं अनुपलब्धिः आदिर्येषां भूतानां पुत्रमित्रादिकार्यकरणसंघातात्मकानां तानि अव्यक्तदीनि भूतानि प्रागुत्पत्तेः, उत्पन्नानि च प्राङ्मरणात्व्यक्तमध्यानि । अव्यक्तनिधनान्येव पुनरव्यक्तं अदर्शनं निधनं मरणं येषां तानि अव्यक्तनिधनानि । मरणादूर्ध्वं अप्यव्यक्ततां एव प्रतिपद्यन्ते इत्यर्थः । तथा चोक्तं
अदर्शनादापतितः पुनश्चादर्शनं गतः ।
नासौ तव न तस्य त्वं वृथा का परिदेवना । । [ंअहा. Sत्री. २.१३] इति ।
तत्र का परिदेवना को वा प्रलापोऽदृष्टदृष्टप्रनष्टभ्रान्तिभूतेषु भूतेष्वित्यर्थः । ।टीका २.२८ । ।
==============================
दुर्विज्ञेयोऽथं प्रकृत आत्मा । किं त्वामेवैकमुपालभे साधारणे भ्रान्तिनिमित्ते । कथं दुर्विज्ञेयोऽयमात्मा इत्यत आह
आश्चर्यवत्पश्यति कश्चिदेनम्
आश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनं अन्यः शृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित् । ।गीता २.२९ । ।
आश्चर्यवताश्चर्यं अदृष्टपूर्वं अद्भुतं अकस्माद्दृश्यमानं तेन तुल्यं आश्चर्यवताश्चर्यं इव एनं आत्मानं पश्यति कश्चित् । आश्चर्यवदेनं वदति तथैव चान्यः । आश्चर्यवच्च एनं अन्यः सृणोति । श्रुत्वा दृष्ट्वा उक्त्वापि एनं आत्मानं वेद न चैव कश्चित् । अथवा योऽयं आत्मानं पश्यति स आश्चर्यतुल्यः, यो वदति य च सृणोति सोऽनेकसहस्रेषु कश्चिदेव भवति । अतो दुर्बोध आत्मा इत्यभिप्रायः । ।टीका २.२९ । ।
==============================
अथेदानीं प्रकरणार्थं उपसंहरन्ब्रूते
देही नित्यं अवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुं अर्हसि । ।गीता २.३० । ।
देही शरीरी नित्यं सर्वदा सर्वावस्थासु अवध्यः निरवयवत्वान्नित्यत्वाच्च । तत्र अवध्योऽयं देहे शरीरे सर्वस्य सर्वगतत्वात्स्थावरादिषु स्थितोऽपि सर्वस्य प्राणिजातस्य देहे वध्यमानेऽप्ययं देही न वध्यो यस्मात्, तस्माद्भीष्मादीनि सर्वाणि भूतानि उद्दिश्य न त्वं शोचितुं अर्हसि । ।टीका २.३० । ।
==============================
इह परमार्थतत्त्वापेक्षायां शोको मोहो वा न संभवतीत्युक्तं । न केवलं परमार्थतत्त्वापेक्षायां एव, किं तु
स्वधर्मं अपि चावेक्ष्य न विकम्पितुं अर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते । ।गीता २.३१ । ।
स्वधर्मं अपि स्वो धर्मः क्षत्रियस्य युद्धं तं अपि अवेक्ष्य त्वं न विकम्पितुं प्रचलितुं नार्हसि क्षत्रियस्य स्वाभाविकाद्धर्मादात्मस्वाभाव्यादित्यभिप्रायः । तच्च युद्धं पृथिवीजयद्वारेण धर्मार्थं प्रजारक्षणार्थं चेति धर्मादनपेतं परं धर्म्यं । तस्माद्धर्म्याद्युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते हि यस्मात् । ।टीका २.३१ । ।
==============================
कुतश्च तत्युद्धं कर्तव्यं इति, उच्यते
यदृच्छया चोपपन्नं स्वर्गद्वारं अपावृतं ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धं ईदृशं । ।गीता २.३२ । ।
यदृच्छया च अप्रार्थिततया उपपन्नं आगतं स्वर्गद्वारं अपावृतं उद्घाटितं य एतदीदृशं युद्धं लभन्ते क्षत्रियाः हे पार्थ, किं न सुखिनस्ते ? । ।टीका २.३२ । ।
==============================
एतं कर्तव्यताप्राप्तं अपि
अथ चेत्त्वं इमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापं अवाप्स्यसि । ।गीता २.३३ । ।
अथ चेत्त्वं इमं धर्म्यं धर्मादनपेतं विहितं संग्रामं युद्धं न करिष्यसि चेत्, ततः तदकरणात्स्वधर्मं कीर्तिं च महादेवादिसमागमनिमित्तां हित्वा केवलं पापं अवाप्स्यसि । ।टीका २.३३ । ।
==============================
न केवलं स्वधर्मकीर्तिपरित्यागः
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययां ।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते । ।गीता २.३४ । ।
अकीर्तिं चापि युद्धा भूतानि कथयिष्यन्ति ते तव अव्ययां दीर्घकालां । धर्मात्मा शूर इत्येवं आदिभिः गुणैः संभावितस्य च अकीर्तिः मरणाततिरिच्यते, संभावितस्य च अकीर्तेः वरं मरणं इत्यर्थः । ।टीका २.३४ । ।
==============================
किं च
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवं । ।गीता २.३५ । ।
भयात्कर्णादिभ्यः रणात्युद्धातुपरतं निवृत्तं मंस्यन्ते चिन्तयिष्यन्ति न कृपयेति त्वां महारथाः दुर्योधनप्रभृतयः । येषां च त्वं दुर्योधनादीनां बहुमतो बहुभिर्गुणैर्युक्तः इत्येवं मतः बहुमतो भूत्वा पुनर्यास्यसि लाघवं लघुभावं । ।टीका २.३५ । ।
==============================
किं च
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किं । ।गीता २.३६ । ।
अवाच्यवादानवक्तव्यवादांश्च बहूननेकप्रकारान्वदिष्यन्ति तवाहिताः शत्रवः निन्दन्तः कुत्सयन्तः तव त्वदीयं सामर्थ्यं निवातकवचादियुद्धनिमित्तं । ततस्तस्मात्निन्दाप्राप्तेर्दुःखात्दुःखतरं नु किं ? ततः कष्टतरं दुःखं नास्तीत्यर्थः । ।टीका २.३६ । ।
==============================
युरा पुनः क्रियमाणे कर्णादिभिः
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीं ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः । ।गीता २.३७ । ।
हतो वा प्राप्स्यसि स्वर्गम्, हतः सन्स्वर्गं प्राप्स्यसि । जित्वा वा कर्णादीन्शूरान्भोक्ष्यसे महीं । उभयथापि तव लाभ एवेत्यभिप्रायः । यत एवं तस्मातुत्तिष्ठ कौन्तेय युद्धाय कृतानि च यः जेष्यामि शत्रून्, मरिष्यामि वा इति निश्चयं कृत्वेत्यर्थः । ।टीका २.३७ । ।
==============================
तत्र युद्धं स्वधर्म इत्येवं युध्यमानस्योपदेशं इमं सृणु
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापं अवाप्स्यसि । ।गीता २.३८ । ।
सुखदुःखे समे तुल्ये कृत्वा, रागद्वेषावप्यकृत्वेत्येतत् । तथा लाभालाभौ जयाजयौ च समौ कृत्वा ततो युद्धाय युज्यस्व घटास्व । न एवं युद्धं कुर्वन्पापं अवाप्स्यसि । इत्येष उपदेशः प्रासङ्गिकः । ।टीका २.३८ । ।
==============================
शोकमोहापनयनाय लौकिको न्यायः स्वधर्मं अपि चावेक्ष्य इत्याद्यैः लोकैरुक्तः, न तु तात्पर्येण । परमार्थदर्शनं इह प्रकृतं । तच्चोक्तं उपसंह्रियते एषा तेऽभिहिता इति शास्त्रविषयविभागप्रदर्शनाय । इह हि प्रदर्शिते पुनः शास्त्रविषयविभागे उपरिष्टात्ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनां इति निष्ठाद्वयविषयं शास्त्रं सुखं प्रवर्तिष्यते, श्रोतारश्च विषयविभागेन सुखं ग्रहीष्यन्ति इत्यत आह
एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि । ।गीता २.३९ । ।
एषा ते तुभ्यं अभिहिता उक्ता सांख्ये परमार्थवस्तुविवेकविषये बुद्धिर्ज्ञानं साक्षात्शोकमोहादिसंसारहेतुदोषनिवृत्तिकारणं । योगे तु तत्प्राप्त्युपाये निःसङ्गतया द्वन्द्वप्रहाणपूर्वकं ईश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे चेमां अनन्तरं एवोच्यमानां बुद्धिं शृणु । तां च बुद्धिं स्तौति प्ररोचनार्थं बुद्ध्या यया योगविषयया युक्तः । हे पार्थ, कर्मबन्धं कर्मैव धर्माधर्माख्यो बन्धः कर्मबन्धस्तं प्रहास्यसि ईश्वरप्रसादनिमित्तज्ञानप्राप्तेरित्यभिप्रायः । ।टीका २.३९ । ।
==============================
किं चान्यत्
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पं अप्यस्य धर्मस्य त्रायते महतो भयात् । ।गीता २.४० । ।
नेह मोक्षमार्गे कर्मयोगे अभिक्रमनाशोऽभिक्रमणं अभिक्रमः प्रारम्भस्तस्य नाशो नास्ति यथा कृष्यादेः । योगविषये प्रारम्भस्य न अनैकान्तिकफलत्वं इत्यर्थः । किं च नापि चिकित्सावत्प्रत्यवायो विद्यते भवति । किं तु स्वल्पं अपि अस्य धर्मस्य योगधर्मस्य अनुष्ठितं त्रायते रक्षति महतः भयात्संसारभयात्जन्ममरणादिलक्षणात् । ।टीका २.४० । ।
==============================
येयं सांख्ये बुद्धिरुक्ता योगे च, वक्ष्यमाणलक्षणा सा
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनां । ।गीता २.४१ । ।
व्यवसायात्मिका निश्चयस्वभावा एका एव बुद्धिरितरविपरीतबुद्धिशाखाभेदस्य वाधिका, सम्यक्प्रमाणजनितत्वात्, इह श्रेयोमार्गे । हे कुरुनन्दन ! याः पुनरितरा विपरीतबुद्धयः, यासां शाखाभेदप्रचारवशातनन्तोऽपारोऽनुपरतः
संसारो नित्यप्रततो विस्तीर्णो भवति, प्रमाणजनितविवेकबुद्धिनिमित्तवशाच्च उपरतास्वनन्तभेदबुद्धिषु संसारोऽप्युपरमते ता बुद्धयो बहुशाखाः बह्व्वयः शाखाः यासां ताः बहुशाखाः, बहुभेदा इत्येतत् । प्रतिशाखाभेदेन ह्यनन्ता च बुद्धयः । केषां ? अव्यवसायिनां प्रमाणजनितविवेकबुद्धिरहितानां इत्यर्थः । ।टीका २.४१ । ।
==============================
येषां व्यवसायात्मिका बुद्धिर्नास्ति ते
यां इमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः । ।गीता २.४२ । ।
यां इमां वक्ष्यमाणां पुष्पितां पुष्पित इव वृक्षः शोभमानां श्रूयमाणरमणीयां वाचं वाक्यलक्षणां प्रवदन्ति । के ? अविपश्चितोऽमेधसोऽविवेकिन इत्यर्थः । वेदवादरताः बह्व्यर्थवादफलसाधनप्रकाशकेषु वेदवाक्येषु रताः हे पार्थ, न अन्यत्स्वर्गप्राप्त्यादिफलसाधनेभ्यः कर्मभ्योऽस्ति इत्येवं वादिनः वदनशीलाः । ।टीका २.४२ । ।
==============================
ते च
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदां ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति । ।गीता २.४३ । ।
कामात्मानः कामस्वभावाः, कामपरा इत्यर्थः । स्वर्गपराः स्वर्गः परः पुरुषार्थः येषां ते स्वर्गपराः स्वर्गप्रधानाः । जन्मकर्मफलप्रदां कर्मणः फलं कर्मफलं जन्मैव कर्मफलं जन्मकर्मफलं तत्प्रददातीति जन्मकर्मफलप्रदा, तां वाचं । प्रवदन्ति इत्यनुषज्यते । क्रियाविशेषबहुलां क्रियाणां विशेषाः क्रियाविशेषाः ते बहुला यस्यां वाचि तां स्वर्गपशुपुत्राद्यर्थाः यया वाचा बाहुल्येन प्रकाश्यन्ते । भोगैश्वर्यगतिं
प्रति भोगश्च ऐश्वर्यं च भोगैश्वर्ये, तयोर्गतिः प्राप्तिः भोगैश्वर्यगतिः, तां प्रति साधनभूताः ये क्रियाविशेषाः तद्बहुलां तां वाचं प्रवदन्तः मूढाः संसारे परिवर्तन्ते इत्यभिप्रायः । ।टीका २.४३ । ।
==============================
तेषां च
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसां ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते । ।गीता २.४४ । ।
भोगैश्वर्यप्रसक्तानां भोगः कर्तव्यः चैश्वर्यं च इति भोगैश्वर्ययोरेव प्रणयवतां तदात्मभूतानां । तया क्रियाविशेषबहुलया वाचा अपहृतचेतसां आच्छादितविवेकप्रज्ञानां व्यवसायात्मिका सांख्ये योगे वा बुद्धिः समाधौ समाधीयते अस्मिन्पुरुषोपभोगाय सर्वं इति समाधिः अन्तःकरणं बुद्धिः तस्मिन्समाधौ, न विधीयते न भवति इत्यर्थः । ।टीका २.४४ । ।
==============================
य एवं विवेकबुद्धिरहिताः तेषां कामात्मनां यत्फलं तदाह
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् । ।गीता २.४५ । ।
त्रैगुण्यविषयाः त्रैगुण्यं संसारो विषयः प्रकाशयितव्यः येषां ते वेदाः त्रैगुण्यविषयाः । त्वं तु निस्त्रैगुण्यो भव अर्जुन, निष्कामो भव इत्यर्थः । निर्द्वन्द्वः सुखदुःखहेतू सप्रतिपक्षौ पदार्थौ द्वन्द्वशब्दवाच्यौ । ततः निर्गतः निर्द्वन्द्वो भव । नित्यसत्त्वस्थः सदा सत्त्वगुणाश्रितो भव । तथा निर्योगक्षेमोऽनुपात्तस्य उपादानं योगः, उपात्तस्य रक्षणं क्षेमः, योगक्षेमप्रधानस्य श्रेयसि प्रवृत्तिर्दुष्करा इत्यतः निर्योगक्षेमो
भव । आत्मवानप्रमत्तश्च भव । एष तव उपदेशः स्वधर्मं अनुतिष्ठतः । ।टीका २.४५ । ।
==============================
सर्वेषु वेदोक्तेषु कर्मसु यान्युक्तान्यनन्तानि फलानि तानि नापेक्ष्यन्ते चेत्, किं अर्थं तानि ईश्वरायेत्यनुष्ठीयन्ते इत्युच्यते । सृणु
यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः । ।गीता २.४६ । ।
यथा लोके कूपतडागाद्यनेकस्मिनुदपाने परिच्छिन्नोदके यावान्यावत्परिमाणः स्नानपानादिरर्थः फलं प्रयोजनं स सर्वोऽर्थः सर्वतः संप्लुतोदकेऽपि योऽर्थः तावानेव संपद्यते, तत्र अन्तर्भवतीत्यर्थः । एवं तावान्तावत्परिमाण एव संपद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु योऽर्थः यत्कर्मफलं सोऽर्थः ब्राह्मणस्य संन्यासिनः परमार्थतत्त्वं विजानतः योऽर्थः यत्विज्ञानफलं सर्वतः संप्लुतोदकस्थानीयं तस्मिन्तावानेव संपद्यते तत्रैवान्तर्भवतीत्यर्थः
। यथा कृताय विजितायाधरेयाः संयन्त्येवं एनं सर्वं तदभिसमेति यत्किंचित्प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद [छाऊ ४.१.२] इति श्रुतेः । सर्वं कर्माखिलं इति च वक्ष्यति । तस्मात्प्राक्ज्ञाननिष्ठाधिकारप्राप्तेः कर्मण्यधिकृतेन कूपतडागाद्यर्थस्थानीयं अपि कर्म कर्तव्यं । ।टीका २.४६ । ।
==============================
तव च
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि । ।गीता २.४७ । ।
कर्मण्येवाधिकारो न ज्ञाननिष्ठायां ते तव । तत्र च कर्म कुर्वतः मा फलेषु अधिकारोऽस्तु, कर्मफलतृष्णा मा भूत्कदाचन कस्यांचिदप्यवस्थायां इत्यर्थः । यदा कर्मफले तृष्णा ते स्यात्तदा कर्मफलप्राप्तेर्हेतुः स्याः, एवं मा कर्मफलहेतुः भूः । यदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि प्रवर्तते तदा कर्मफलस्यैव जन्मनो हेतुर्भवेत् । यदि कर्मफलं नेष्यते, किं कर्मणा दुःखरूपेण ? इति मा ते तव सङ्गोऽस्त्वकर्मणि अकरणे प्रीतिर्मा भूत् । ।टीका २.४७ । ।
==============================
यदि कर्मफलप्रयुक्तेन न कर्तव्यं कर्म, कथं तर्हि कर्तव्यं इति । उच्यते
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते । ।गीता २.४८ । ।
योगस्थः सन्कुरु कर्माणि केवलं ईश्वरार्थं । तत्रापीश्वरो मे तुष्यतु इति सङ्गं त्यक्त्वा धनंजय । फलतृष्णाशून्येन क्रियमाणे कर्मणि सत्त्वशुद्धिजा ज्ञानप्राप्तिलक्षणा सिद्धिः, तद्विपर्ययजा असिद्धिः, तयोः सिद्ध्यसिद्ध्योरपि समः तुल्यो भूत्वा कुरु कर्माणि । कोऽसौ योगो यत्रस्थः कुरु इत्युक्तं ? इदं एव तत् सिद्ध्यसिद्ध्योः समत्वं योग उच्यते । ।टीका २.४८ । ।
==============================
यत्पुनः समत्वबुद्धियुक्तं ईश्वराराधनार्थं कर्मोक्तम्, एतस्मात्कर्मणः
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय ।
बुद्धौ शरणं अन्विच्छ कृपणाः फलहेतवः । ।गीता २.४९ । ।
दूरेण अतिविप्रकर्षेण अत्यन्तं एव ह्यवरं अधमं निकृष्टं कर्म फलार्थिना क्रियमाणं बुद्धियोगात्समत्वबुद्धियुक्तात्कर्मणः, जन्ममरणादिहेतुत्वात् । हे धनंजय, यत एवं ततः योगविषयायां बुद्धौ तत्परिपाकजायां वा सांख्यबुद्धौ शरणं आश्रयं अभयप्राप्तिकारणं अन्विच्छ प्रार्थयस्व, परमार्थज्ञानशरणो भवेत्यर्थः । यतोऽवरं कर्म कुर्वाणाः कृपणाः दीनाः फलहेतवः फलतृष्णाप्रयुक्ताः सन्तः, यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः [Bाऊ ३.८.१०] इति श्रुतेः
। ।टीका २.४९ । ।
==============================
समत्वबुद्धियुक्तः सन्स्वधर्मं अनुतिष्ठन्यत्फलं प्राप्नोति तच्छृणु
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलं । ।गीता २.५० । ।
बुद्धियुक्तः कर्मसमत्वविषयया बुद्ध्या युक्तो बुद्धियुक्तः सः जहाति परित्यजति इह अस्मिन्लोके उभे सुकृतदुष्कृते पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यतः, तस्मात्समत्वबुद्धियोगाय युज्यस्व घटास्व । योगो हि कर्मसु कौशलं स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्ध्योः समत्वबुद्धिरीश्वरार्पितचेतस्तया तत्कौशलं कुशलभावः । तद्धि कौशलं यद्बन्धनस्वभावान्यपि कर्माणि समत्वबुद्ध्या स्वभावान्निवर्तन्ते । तस्मात्समत्वबुद्धियुक्तो भव त्वं । ।टीका २.५० । ।
==============================
यस्मात्
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयं । ।गीता २.५१ । ।
कर्मजं फलं त्यक्त्वा इति व्यवहितेन सम्बन्धः । इष्टानिष्टदेहप्राप्तिः कर्मजं फलं कर्मभ्यो जातं बुद्धियुक्ताः समत्वबुद्धियुक्ताः सन्तः हि यस्मात्फलं त्यक्त्वा परित्यज्य मनीषिणः ज्ञानिनो भूत्वा, जन्मबन्धविनिर्मुक्ताः जन्मैव बन्धः जन्मबन्धः तेन विनिर्मुक्ताः जीवन्त एव जन्मबन्धात्विनिर्मुक्ताः सन्तः, पदं परमं विष्णोः मोक्षाख्यं गच्छन्ति अनामयं सर्वोपद्रवरहितं इत्यर्थः । अथवा बुद्धियोगाद्धनंजय इत्यारभ्य
परमार्थदर्शनलक्षणैव सर्वतः संप्लुतोदकस्थानीया कर्मयोगजसत्त्वशुद्धजनिता बुद्धिर्दर्शिता, साक्षात्सुकृतदुष्कृतप्रहाणादिहेतुत्वश्रवणात् । ।टीका २.५१ । ।
==============================
योगानुष्ठानजनितसत्त्वशुद्धजा बुद्धिः कदा प्राप्स्यते इत्युच्यते
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च । ।गीता २.५२ । ।
यदा यस्मिन्काले ते तव मोहकलिलं मोहात्मकं अविवेकरूपं कालुष्यं येन आत्मानात्मविवेकबोधं कलुषीकृत्य विषयं प्रत्यन्तःकरणं प्रवर्तते, तत्तव बुद्धिः व्यतितरिष्यति व्यतिक्रमिष्यति, अतिशुद्धभावं आपात्र्यते इत्यर्थः । तदा तस्मिन्काले गन्तासि प्राप्स्यसि निर्वेदं वैराग्यं श्रोतव्यस्य श्रुतस्य च, तदा श्रोतव्यं श्रुतं च ते निष्फलं प्रतिभातीत्यभिप्रायः । ।टीका २.५२ । ।
==============================
मोहकलिलात्ययद्वारेण लब्धात्मविवेकजप्रज्ञः कदा कर्मयोगजं फलं परमार्थयोगं अवाप्स्यामीति चेत्, तत्सृणु
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगं अवाप्स्यस्यि । ।गीता २.५३ । ।
श्रुतिविप्रतिन्ना अनेकसाध्यसाधनसंबन्धप्रकाशनश्रुतिभिः श्रवणैः प्रवृत्तिनिवृत्तिलक्षणैः विप्रतिपन्ना नानाप्रतिन्ना विक्षिप्ता सती ते तव बुद्धिर्यदा यस्मिन्काले स्थास्यति स्थिरीभूता भविष्यति निश्चला विक्षेपचलनवर्जिता सती समाधौ, समाधीयते चित्तं अस्मिन्निति समाधिरात्मा, तस्मिनात्मनि इत्येतत् । अचला तत्रापि विकल्पवर्जिता इत्येतत् । बुद्धिरन्तःकरणं । तदा तस्मिन्काले योगं अवाप्स्यसि विवेकप्रज्ञां समाधिं प्राप्स्यसि । ।टीका २.५३ । ।
==============================
प्रश्नबीजं प्रतिलभ्य अर्जुन उवाचलब्धसमाधिप्रज्ञस्य लक्षणबुभुत्सया
अर्जुन उवाच
अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किं आसीत व्रजेत किं । ।गीता २.५४ । ।
स्थिता प्रतिष्ठिता अहं अस्मि परं ब्रह्म इति प्रज्ञा यस्य सः स्थितप्रज्ञस्तस्य स्थितप्रज्ञस्य का भाषा किं भाषणं वचनं कथं असौ परैर्भाष्यते समाधिस्थस्य समाधौ स्थितस्य हे केशव । स्थितधीः स्थितप्रज्ञः स्वयं वा किं प्रभाषेत । किं आसीत व्रजेत किं आसनं व्रजनं वा तस्य कथं इत्यर्थः । स्थितप्रज्ञस्य लक्षणं अनेन लोकेन पृच्छयते । ।टीका २.५४ । ।
==============================
यो ह्यादित एव संन्यस्य कर्माणि ज्ञानयोगनिष्ठायां प्रवृत्तः, यश्च कर्मयोगेन, तयोः प्रजहाति इत्यारभ्य आ अध्यायपरिसमाप्तेः स्थितप्रज्ञलक्षणं साधनं चोपदिश्यते । सर्वत्रैव हि अध्यात्मशास्त्रे कृतार्थलक्षणानि यानि तान्येव साधनानि उपदिश्यन्ते, यत्नसाध्यत्वात् । यानि यत्नसाध्यानि साधनानि लक्षणानि च भवन्ति तानि श्रीभगवानुवाच
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते । ।गीता २.५५ । ।
प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन्काले सर्वान्समस्तान्कामानिच्छाभेदान्हे पार्थ, मनोगतान्मनसि प्रविष्टाअन्हृदि प्रविष्टान् । सर्वकामपरित्यागे तुष्टिकारणाभावात्शरीरधारणनिमित्तशेषे च सति उन्मत्तप्रमत्तस्येव प्रवृत्तिः प्राप्ता, इत्यत उच्यते आत्मन्येव प्रत्यगात्मस्वरूपे एव आत्मना स्वेनैव बाह्यलाभनिरपेक्षस्तुष्टाः परमार्थदर्शनामृतरसलाभेन अन्यस्मादलंप्रत्ययवान्स्थितप्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य सः स्थितप्रज्ञः विद्वान्तदा उच्यते । त्यक्तपुत्रवित्तलोकैषणः संन्यासी आत्माराम आत्मक्रीडाः स्थितप्रज्ञ इत्यर्थः । ।टीका २.५५ । ।
==============================
किं च
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते । ।गीता २.५६ । ।
दुःखेष्वाध्यात्मिकादिषु प्राप्तेषु न उद्विग्नं न प्रक्षुभितं दुःखप्राप्तौ मनो यस्य सोऽयं अनुद्विग्नमनाः । तथा सुखेषु प्राप्तेषु विगता स्पृहा तृष्णा यस्य, न अग्निरिव इन्धनाद्याधाने सुखान्यनु विवर्धते स विगतस्पृहः । वीतरागभयक्रोधः राग च भयं च क्रोध च वीता विगता यस्मात्स वीतरागभयक्रोधः । स्थितधीः स्थितप्रज्ञो मुनिः संन्यासी तदा उच्यते । ।टीका २.५६ । ।
==============================
किं च
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभं ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता । ।गीता २.५७ । ।
यः मुनिः सर्वत्र देहजीवितादिष्वपि अनभिस्नेहोऽभिस्नेहवर्जितस्तत्तत्प्राप्य शुभाशुभं तत्तत्शुभं अशुभं वा लब्ध्वा नाभिनन्दति न द्वेष्टि शुभं प्राप्य न तुष्यति न हृष्यति, अशुभं च प्राप्य न द्वेष्टि इत्यर्थः । तस्य एवं हर्षविषादवर्जितस्य विवेकजा प्रज्ञा प्रतिष्ठिता भवति । ।टीका २.५७ । ।
==============================
किं च
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता । ।गीता २.५८ । ।
यदा संहरते सम्यगुपसंहरते चायं ज्ञाननिष्ठायां प्रवृत्तो यतिः कूर्मोऽङ्गानि इव यथा कूर्मो भयात्स्वान्यङ्गानि उपसंहरति सर्वशः सर्वतः, एवं ज्ञाननिष्ठः इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वविषयेभ्य उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता इत्युक्तार्थं वाक्यं । ।टीका २.५८ । ।
==============================
तत्र विषयाननाहरतः आतुरस्यापि इन्द्रियाणि कूर्माङ्गानीव संह्रियन्ते न तु तद्विषयो रागः स कथं संह्रियते इत्युच्यते
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते । ।गीता २.५९ । ।
यद्यपि विषयाः विषयोपलक्षितानि विषयशब्दवाच्यानि इन्द्रियाणि निराहारस्य अनाह्रियमाणविषयस्य कष्टे तपसि स्थितस्य मूर्खस्यापि विनिवर्तन्ते देहिनो देहवतः रसवर्जं रसो रागो विषयेषु यस्तं वर्जयित्वा । रसशब्दो रागे प्रसिद्धः, स्वरसेन प्रवृत्तः रसिकः रसज्ञः, इत्यादिदर्शनात् । सोऽपि रसो रञ्जनरूपः सूक्ष्मोऽस्य यतेः परं परमार्थतत्त्वं ब्रह्म दृष्ट्वा उपलभ्य अहं एव ततिति वर्तमानस्य निवर्तते निर्बीजं विषयविज्ञानं संपद्यते इत्यर्थः । नासति सम्यग्दर्शने रसस्य उच्छेदः
। तस्मात्सम्यग्दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं कर्तव्यं इत्यभिप्रायः । ।टीका २.५९ । ।
==============================
सम्यग्दर्शनलक्षणप्रज्ञास्थैर्यं चिकीर्षता आदौ इन्द्रियाणि स्ववशे स्थापयितव्यानि, यस्मात्तदनवस्थापने दोषं आह
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः । ।गीता २.६० । ।
यततः प्रयत्नं कुर्वतः हि यस्मात्कौन्तेय पुरुषस्य विपश्चितः मेधाविनोऽपि इति व्यवहितेन संबन्धः । इन्द्रियाणि प्रमाथीनि प्रमथनशीलानि विषयाभिमुखं हि पुरुषं विक्षोभयन्ति आकुलीकुर्वन्ति, आकुलीकृत्य च हरन्ति प्रसभं प्रसह्य प्रकाशं एव पश्यतो विवेकविज्ञानयुक्तं मनः । ।टीका २.६० । ।
==============================
यतस्तस्मात्
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता । ।गीता २.६१ । ।
तानि सर्वाणि संयम्य संयमनं वशीकरणं कृत्वा युक्तः समाहितः सनासीत मत्परोऽहं वासुदेवः सर्वप्रत्यगात्मा परो यस्य स मत्परः, नान्योऽहं तस्मातित्यासीत इत्यर्थः । एवं आसीनस्य यतेर्वशे हि यस्येन्द्रियाणि वर्तन्ते अभ्यासबलात्तस्य प्रज्ञा प्रतिष्ठिता । ।टीका २.६१ । ।
==============================
अथेदानीं पराभविष्यतः सर्वानर्थमूलं इदं उच्यते
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते । ।गीता २.६२ । ।
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति । ।गीता २.६३ । ।
ध्यायतश्चिन्तयतो विषयात्शब्दादीन्विषयविशेषानालोचयतः पुंसः पुरुषस्य सङ्गः आसक्तिः प्रीतिस्तेषु विषयेषु उपजायते उत्पद्यते । सङ्गात्प्रीतेः संजायते समुत्पद्यते कामस्तृष्णा । कामात्कुतश्चित्प्रतिहतात्क्रोधोऽभिजायते ।
क्रोधाद्भवति संमोहोऽविवेकः कार्याकार्यविषयः । क्रुद्धो हि संमूढः सन्गुरुं अप्याक्रोशति । संमोहात्स्मृतिविभ्रमः शास्त्राचार्योपदेशाहितसंस्कारजनितायाः स्मृते स्यात्विभ्रमो भ्रंशः स्मृत्युत्पत्तिनिमित्तप्राप्तौ अनुत्पत्तिः । ततः स्मृतिभ्रंशात्बुद्धिनाशः बुद्धिनाशः । कार्याकार्यविषयविवेकायोग्यता अन्तःकरणस्य बुद्धेर्नाश उच्यते । बुद्धेर्नाशात्प्रणश्यति । तावदेव हि पुरुषः यावदन्तःकरणं तदीयं कार्याकार्यविषयविवेकयोग्यं । तदयोग्यत्वे नष्ट एव पुरुषो भवति । अतः
तस्यान्तःकरणस्य बुद्धेर्नाशात्प्रणश्यति पुरुषार्थायोग्यो भवतीत्यर्थः । ।टीका २.६२६३ । ।
==============================
सर्वानर्थस्य मूलमुक्तं विषयाभिध्यानं । अथ इदानीं मोक्षकारणमिदमुच्यते
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादं अधिगच्छति । ।गीता २.६४ । ।
रागद्वेषवियुक्तै रागश्च द्वेषश्च रागद्वेषौ, तत्पुरःसरा हि इन्द्रियाणां प्रवृत्तिः स्वाभाविकी, तत्र यो मुमुक्षुः भवति सः ताभ्यां वियुक्तैः श्रोत्रादिभिरिन्द्रियैर्विषयानवर्जनीयान्चरनुपलभमानः आत्मवश्यैरात्मनो वश्यानि वशीभूतानि इन्द्रियाणि तैरात्मवश्यैर्विधेयात्मा इच्छातः विधेय आत्मा अन्तःकरणं यस्य सोऽयं प्रसादं अधिगच्छति । प्रसादः प्रसन्नता स्वास्थ्यं । ।टीका २.६४ । ।
==============================
प्रसादे सति किं स्यातित्युच्यते
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते । ।गीता २.६५ । ।
प्रसादे सर्वदुःखानां आध्यात्मिकादीनां हानिर्विनाशोऽस्य यतेरुपजायते । किं च प्रसन्नचेतसः स्वस्थान्तःकरणस्य हि यस्माताशु शीघ्रं बुद्धिः पर्यवतिष्ठते आकाशं इव परि समन्तातवतिष्ठते, आत्मस्वरूपेणैव निश्चलीभवतीत्यर्थः ।
एवं प्रसन्नचेतसोऽवस्थितबुद्धिः कृतकृत्यता यतः, तस्मात्रागद्वेषवियुक्तैरिन्द्रियैः शास्त्राविरुद्धेषु अवर्जनीयेषु युक्तः समाचरेतिति वाक्यार्थः । ।टीका २.६५ । ।
==============================
सेयं प्रसन्नता स्तूयते
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखं । ।गीता २.६६ । ।
नास्ति न विद्यते न भवतीत्यर्थः, बुद्धिः आत्मस्वरूपविषया अयुक्तस्य असमाहितान्तःकरणस्य । न च अस्ति अयुक्तस्य भावना आत्मज्ञानाभिनिवेशः । तथा न चास्त्यभावयत आत्मज्ञानाभिनिवेशं अकुर्वतः शान्तिरुपशमः । अशान्तस्य कुतः सुखं ? इन्द्रियाणां हि विषयसेवातृष्णातः निवृत्तिर्या तत्सुखम्, न विषयविषया तृष्णा । दुःखं एव हि सा । न तृष्णायां सत्यां सुखस्य गन्धमात्रं अप्युपपद्यते इत्यर्थः । ।टीका २.६६ । ।
==============================
अयुक्तस्य कस्माद्बुद्धिर्नास्ति इत्युच्यते
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावं इवाम्भसि । ।गीता २.६७ । ।
इन्द्रियाणां हि यस्मात्चरतां स्वस्वविषयेषु प्रवर्तमानानां यत्मनोऽनुविधीयते अनुप्रवर्तते ततिन्द्रियविषयविकल्पनेन प्रवृत्तं मनोऽस्य यतेः हरति प्रज्ञां आत्मानात्मविवेकजां नाशयति । कथं ? वायुः नावं इव अम्भसि उदके जिगमिषतां मार्गादुद्धृत्य उन्मार्गे यथा वायुः नावं प्रवर्तयति, एवं आत्मविषयां प्रज्ञां हृत्वा मनो विषयविषयां करोति । ।टीका २.६७ । ।
==============================
यततो हि इत्युपन्यस्तस्यार्थस्य अनेकधा उपपत्तिं उक्त्वा तं चार्थं उपपाद्य उपसंहरति
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता । ।गीता २.६८ । ।
इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात्तस्मात्यस्य यतेः हे महाबाहो, निगृहीतानि सर्वशः सर्वप्रकारैः मानसादिभेदैः इन्द्रियाणि इन्द्रियार्थेभ्यः शब्दादिभ्यस्तस्य प्रज्ञा प्रतिष्ठिता । ।टीका २.६८ । ।
==============================
योऽयं लौकिको वैदिक च व्यवहारः स उत्पन्नविवेकज्ञानस्य स्थितप्रज्ञस्य अविद्याकार्यत्वातविद्यानिवृत्तौ निवर्तते, अविद्याया च विद्याविरोधात्निवृत्तिः, इत्येतं अर्थं स्फुटीकुर्वन्नाह
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः । ।गीता २.६९ । ।
या निशा रात्रिः सर्वपदार्थानां अविवेककरी तमःस्वभावत्वात्सर्वभूतानां सर्वेषां भूतानां । किं तत्परमार्थतत्त्वं स्थितप्रज्ञस्य विषयः । यथा नक्तंचराणां अहरेव सदन्येषां निशा भवति, तद्वत्नक्तंचरस्थानीयानां अज्ञानां सर्वभूतानां निशेव निशा परमार्थतत्त्वम्, अगोचरत्वादतद्बुद्धीनां । तस्यां परमार्थतत्त्वलक्षणायां अज्ञाननिद्रायाः प्रबुद्धो जागर्ति संयमी संयमवान्, जितेन्द्रियो योगीत्यर्थः । यस्यां ग्राह्यग्राहकभेदलक्षणायां अविद्यानिशायां प्रसुप्तान्येव भूतानि जाग्रति इति उच्यन्ते, यस्यां
निशायां प्रसुप्ता इव स्वप्नदृशः, सा निशा अविद्यारूपत्वात्परमार्थतत्त्वं पश्यतो मुनेः ।
अतः कर्माणि अविद्यावस्थायां एव चोद्यन्ते, न विद्यावस्थायां । विद्यायां हि सत्यां उदिते सवितरि शार्वरं इव तमः प्रणाशं उपगच्छति अविद्या । प्राक्विद्योत्पत्तेः अविद्या प्रमाणबुद्ध्या गृह्यमाणा क्रियाकारकफलभेदरूपा सती सर्वकर्महेतुत्वं प्रतिपद्यते । न अप्रमाणबुद्ध्या गृह्यमाणायाः कर्महेतुत्वोपपत्तिः, प्रमाणभूतेन वेदेन मम चोदितं कर्तव्यं कर्म इति हि कर्मणि कर्ता प्रवर्तते, न अविद्यामात्रं इदं सर्वं भेदजातं इति ज्ञानं तस्य आत्मज्ञस्य सर्वकर्मसंन्यासे एव अधिकारो न प्रवृत्तौ । तथा च दर्शयिष्यति तद्बुद्धयस्तदात्मानः इत्यादिना ज्ञाननिष्ठायां एव तस्य अधिकारं ।
तत्रापि प्रवर्तकप्रमाणाभावे प्रवृत्त्यनुपपत्तिः इति चेत्, न । स्वात्मविषयत्वादात्मविज्ञानस्य । न ह्यात्मनः स्वात्मनि प्रवर्तकप्रमाणापेक्षता, आत्मत्वादेव । तदन्तत्वाच्च सर्वप्रमाणानां प्रमाणत्वस्य । न ह्यात्मस्वरूपाधिगमे सति पुनः प्रमाणप्रमेयव्यवहारः संभवति । प्रमातृत्वं ह्यात्मनः निवर्तयति अन्त्यं प्रमाणं । निवर्तयदेव चाप्रमाणीभवति, स्वप्नकालप्रमाणं इव प्रबोधे । लोके च वस्त्वधिगमे प्रवृत्तिहेतुत्वादर्शनात्प्रमाणस्य । तस्मान्नात्मविदः कर्मण्यधिकार इति सिद्धं । ।टीका २.६९ । ।
==============================
विदुषस्त्यक्तैषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षप्राप्तिः, न तु असंन्यासिनः कामकामिनः इत्येतं अर्थं दृष्टान्तेन प्रतिपादयिष्यनाह
आपूर्यमाणं अचलप्रतिष्ठं
समुद्रं आपः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिं आप्नोति न कामकामी । ।गीता २.७० । ।
आपूर्यमाणं अद्भिरचलप्रतिष्ठं अचलतया प्रतिष्ठा अवस्थितिः यस्य तं अचलप्रतिष्ठं समुद्रं आपः सर्वतो गताः प्रविशन्ति स्वात्मस्थं अविक्रियं एव सन्तं यद्वत्, तद्वत्कामाः विषयसंनिधावपि सर्वतः इच्छाविशेषाः यं पुरुषं समुद्रं इव आपः अविकुर्वन्तः प्रविशन्ति सर्वे आत्मन्येव प्रलीयन्ते न स्वात्मवशं कुर्वन्ति, स शान्तिर्मोक्षं आप्नोति, नेतरः कामकामी, काम्यन्त इति कामाः विषयाः तान्कामयितुं शीलं यस्य सः कामकामी, नैव प्राप्नोतीत्यर्थः । ।टीका २.७० । ।
==============================
यस्मादेवं तस्मात्
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहंकारः स शान्तिं अधिगच्छति । ।गीता २.७१ । ।
विहाय परित्यज्य कामान्यः संन्यासी पुमान्सर्वानशेषतः कार्त्स्न्येन चरति, जीवनमात्रचेष्टाशेषः पर्यटतीत्यर्थः । निःस्पृहः शरीरजीवनमात्रेऽपि निर्गता स्पृहा यस्य सः निःस्पृहः सन्निर्ममः शरीरजीवनमात्राक्षिप्तपरिग्रहेऽपि ममेदं इत्यभिनिवेशवर्जितः, निरहंकारः विद्यावत्त्वादिनिमित्तात्मसंभावनारहितः इत्येतत् । स एवंभूतः स्थितप्रज्ञः ब्रह्मवित्शान्तिं सर्वसंसारदुःखोपरमलक्षणां निर्वाणाख्यां अधिगच्छति प्राप्नोति ब्रह्मभूतो भवति इत्यर्थः
। ।टीका २.७१ । ।
==============================
सैषा ज्ञाननिष्ठा स्तूयते
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यां अन्तकालेऽपि ब्रह्मनिर्वाणं ऋच्छति । ।गीता २.७२ । ।
एषा यथोक्ता ब्राह्मी ब्रह्मणि भवा इयं स्थितिः सर्वं कर्म संन्यस्य ब्रह्मरूपेणैव अवस्थानं इत्येतत् । हे पार्थ, नैनां स्थितिं प्राप्य लब्ध्वा न विमुह्यति न मोहं प्राप्नोति । स्थित्वास्यां स्थितौ ब्राह्म्यां यथोक्तायां अन्तकालेऽपि अन्त्ये वयस्यपि ब्रह्मनिर्वाणं ब्रह्मनिर्वृतिं मोक्षं ऋच्छति गच्छति । किं उ वक्तव्यं ब्रह्मचर्यादेव संन्यस्य यावज्जीवं यो ब्रह्मण्येव अवतिष्ठते स ब्रह्मनिर्वाणं ऋच्छति इति । ।टीका २.७२ । ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये द्वितीयोऽध्यायः । ।
__________________________________________________________
भ्ङ्३
तृतीयोऽध्यायः शङ्करभाष्यं
शास्त्रस्य प्रवृत्तिनिवृत्तिविषयभूते द्वे बुद्धी भगवता निर्दिष्टे, साङ्ख्ये बुद्धिर्योगे बुद्धिरिति च । तत्र प्रजहाति यदा कामानित्यारभ्य आ अध्यायपरिसमाप्तेः साङ्ख्यबुद्ध्याश्रितानां संन्यासं कर्तव्यं उक्त्वा तेषां तन्निष्ठतयैव च कृतार्थता उक्ता एषा ब्राह्मी स्थितिः इति । अर्जुनाय च कर्मण्येवाधिकारस्ते, मा सङ्गोऽस्त्वकर्मणि इति कर्म एव कर्तव्यं उक्तवान्योगबुद्धिं आश्रित्य, न तत एव श्रेयःप्राप्तिं उक्तवान् । तदेतदालक्ष्य पर्याकुलीभूतबुद्धिरर्जुन उवाच कथं भक्ताय श्रेयोऽर्थिने यत्साक्षात्श्रेयःसाधनं साङ्ख्यबुद्धिनिष्ठां श्रावयित्वा मां कर्मणि दृष्टानेकानर्थयुक्ते
पारम्पर्येणापि अनैकान्तिकश्रेयःप्राप्तिफले नियुञ्ज्यादिति युक्तः पर्याकुलीभावोऽर्जुनस्य । तदनुरूपप्रश्नः ज्यायसी चेतित्यादिः । प्रश्नापाकरणवाक्यं च भगवता उक्तं यथोक्तविभागविषये शास्त्रे ।
केचित्तु अर्जुनस्य प्रश्नार्थं अन्यथा कल्पयित्वा तत्प्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति । यथा च आत्मना सम्बन्धग्रन्थे गीतार्थो निरूपितस्तत्प्रतिकूलं चेह पुनः प्रश्नप्रतिवचनयोरर्थं निरूपयन्ति । कथं ? तत्र सम्बन्धग्रन्थे तावत्सर्वेषां आश्रमिणां ज्ञानकर्मणोः समुच्चयो गीताशास्त्रे निरूपितोऽर्थ इत्युक्तं । पुनः विशेषितं च यावज्जीवश्रुतिचोदितानि कर्माणि परित्यज्य केवलादेव ज्ञानान्मोक्षः प्राप्यत इत्येतदेकान्तेनैव प्रतिषिद्धं इति ।
इह त्वाश्रमविकल्पं दर्शयता यावज्जीवश्रुतिचोदितानां एव कर्मणां परित्याग उक्तः । तत्कथं ईदृशं विरुद्धं अर्थं अर्जुनाय ब्रूयाद्भगवान्, श्रोता वा कथं विरुद्धं अर्थं अवधारयेत् । तत्रैतत्स्याद्गृहस्थानां एव श्रौतकर्मपरित्यागेन केवलादेव ज्ञानान्मोक्षः प्रतिषिध्यते न त्वाश्रमान्तराणां इति ।
एतदपि पूर्वोत्तर्विरुद्धं एव । कथं, सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयो गीताशास्त्रे निश्चितोऽर्थ इति प्रतिज्ञाय इह कथं तद्विरुद्धं केवलादेव ज्ञानान्मोक्षं ब्रूयादाश्रमान्तराणां ।
अथ मतं श्रौतकर्मापेक्षयैतद्वचनं केवलादेव ज्ञानात्श्रौतकर्मरहिताद्गृहस्थानां मोक्षः प्रतिषिध्यते इति । तत्र गृहस्थानां विद्यमानं अपि स्मार्तं कर्माविद्यमानवदुपेक्ष्य ज्ञानादेव केवलान्न मोक्ष इत्युच्यत इति । एतदपि विरुद्धं । कथं ? गृहस्थस्यैव स्मार्तकर्मणा समुच्चिताद्ज्ञानान्मोक्षः प्रतिषिध्यते न तु आश्रमान्तराणां इति कथं विवेकिभिः शक्यं अवधारयितुं ।
किं च, यदि मोक्षसाधनत्वेन स्मार्तानि कर्माणि ऊर्ध्वरेतसां समुच्चीयन्ते तथा गृहस्थस्यापि इष्यतां स्मार्तैरेव समुच्चयो न श्रौतैः ।
अथ श्रौतैः स्मार्तैश्च गृहस्थस्यैव समुच्चयो मोक्षाय ऊर्ध्वरेतसां तु स्मार्तकर्ममात्रसमुच्चिताज्ज्ञानान्मोक्ष इति । तत्रैवं सति गृहस्थस्यायासबाहुल्यं श्रौतं स्मार्तं च बहुदुःखरूपं कर्म शिरसि अरोपितं स्यात् ।
अथ गृहस्थस्यैवायासबाहुल्यकारणान्मोक्षः स्यान्नाश्रमान्तराणां श्रौतनित्यकर्मरहितत्वादिति । तदप्यसत् । सर्वोपनिषत्सु इतिहासपुराणयोगशास्त्रे च ज्ञानाङ्गत्वेन मुमुक्षोः सर्वकर्मसंन्यासविधानादाश्रमविकल्पसमुच्चयविधानाच्च श्रुतिस्मृत्योः ।
सिद्धस्तर्हि सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयः ? न, मुमुक्षोः सर्वकर्मसंन्यासविधानात् । व्युत्थायाथ भिक्षाचर्यं चरन्ति [Bाऊ ३.५.१], तस्मात्संन्यासं एषां तपसां अतिरिक्तं आहुः [णाऊ २.७९], न्यास एवात्यरेचयेत्[णाऊ २.७८], इति । न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वं आनशुः [णाऊ २.१२] इति च । ब्रह्मचर्यादेव प्रव्रजेत्[जावाऊ ४] इत्याद्याः श्रुतयः ।
त्यज धर्मं अधर्मं च उभे सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज । ।
संसारं एव निःसारं दृष्ट्वा सारदिदृक्षया ।
प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यं आश्रिताः । । इति बृहस्पतिरपि कचं प्रति ।
कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः । । [म. भा. १२.२४१.७] इति शुकानुशासनं ।
इहापि सर्वकर्माणि मनसा संन्यस्य इत्यादि । मोक्षस्य चाकार्यत्वान्मुमुक्षोः कर्मानर्थक्यं । नित्यानि प्रत्यवायपरिहारार्थं अनुष्ठेयानि इति चेत्, न । असंन्यासिविषयत्वात्प्रत्यवायप्राप्तेः । न हि अग्निकार्याद्यकरणात्संन्यासिनः प्रत्यवायः कल्पयितुं शक्यो यथा ब्रह्मचारिणां असंन्यासिनां अपि कर्मिणां । न तवन्नित्यानां कर्मणां अभावादेव भावरूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या कथं असतः सज्जायते [छाऊ ६.२.२] इति असतः सज्जन्मासम्भवश्रुतेः ।
यदि विहिताकरणादसम्भाव्यं अपि प्रत्यवायं ब्रूयाद्वेदस्तदा अनर्थकरो वेदः अप्रमाणं इत्युक्तं स्यात् । विहितस्य करणाकरणयोः दुःखमात्रफलत्वात् । तथा च कारकं शास्त्रं न ज्ञापकं इति अनुपपन्नार्थं कल्पितं स्यात् । न चैतदिष्टं । तस्मान्न संन्यासिनां कर्माणि अतो ज्ञानकर्मणोः समुच्चयानुपपत्तिः । ज्यायसी चेत्कर्मणस्ते मता बुद्धिरिति । अर्जुनस्य प्रश्नानुपपत्तेश्च ।
यदि हि भगवता द्वितीये अध्याये ज्ञानं कर्म च समुच्चयेन त्वयानुष्ठेयं इत्युक्तं स्यात्ततोऽर्जुनस्य प्रश्नोऽनुपपन्नो ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन इति । अर्जुनाय चेद्बुद्धिकर्मणी त्वयानुष्ठेये इति उक्ते या कर्मणो ज्यायसी बुद्धिः सा अप्युक्ता एवेति तत्किं कर्मणि घोरे मां नियोजयसि केशव इति प्रश्नो न कथंचन उपपद्यते ।
न चार्जुनस्यैव ज्यायसी बुद्धिर्नानुष्ठेयेति भगवतोक्तं पूर्वं इति कल्पयितुं युक्तम्, येन ज्यायसी चेदिति प्रश्नः स्यात् । यदि पुनरेकस्य पुरुषस्य ज्ञानकर्मणोर्विरोधाद्युगपदनुष्ठानं न सम्भवतीति भिन्नपुरुषानुष्ठेयत्वं भगवता पूर्वं उक्तं स्यात्ततोऽयं प्रश्न उपपन्नः ज्यायसी चेदित्यादिः ।
अविवेकतः प्रश्नकल्पनायां अपि भिन्नपुरुषानुष्ठेयत्वेन भगवतः प्रतिवचनं नोपपद्यते । न चाज्ञाननिमित्तं भगवत्प्रतिवचनं कल्प्यं । अस्माच्च भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयोर्भगवतः प्रतिवचनदर्शनात्, ज्ञानकर्मणोः समुच्चयानुपपत्तिः । तस्मात्केवलादेव ज्ञानान्मोक्ष इत्येषोऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च । ज्ञानकर्मणोरेकं वद निश्चित्य इति च एकविषयैव प्रार्थनानुपपन्नोभयोः समुच्चयसम्भवे ।
कुरु कर्मैव तस्मात्त्वं इति च ज्ञाननिष्ठासम्भवं अर्जुनस्यावधारणेन दर्शयिष्यति ।
अर्जुन उवाच
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव । ।गीता ३.१ । ।
ज्यायसी श्रेयसी चेत्यदि कर्मणः सकाशात्ते तव मता अभिप्रेता बुद्धिर्ज्ञानं । हे जनार्दन ! यदि बुद्धिकर्मणी समुच्चिते इष्टे तदैकं श्रेयःसाधनं इति कर्मणो ज्यायसी बुद्धिरिति कर्मणोऽतिरिक्तकरणं बुद्धेरनुपपन्नं अर्जुनेन कृतं स्यात् । न हि तदेव तस्मात्फलतोऽतिरिक्तं स्यात् । तथा च, कर्मणः श्रेयस्करी भगवतोक्ता बुद्धिः । अश्रेयस्करं च कर्म कुर्विति मां प्रतिपादयति, तत्किं नु कारणं इति भगवत उपालम्भं इव कुर्वन्तत्किं कस्मात्कर्मणि घोरे क्रूरे हिंसालक्षणे मां नियोजयसि केशव इति च यदाह, तच्च नोपपद्यते । अथ स्मार्तेनैव कर्मणा समुच्चयः सर्वेषां भगवतोक्तोऽर्जुनेन
चावधारित चेत्, तत्किं कर्मणि घोरे मां नियोजयसि इत्यादि कथं युक्तं वचनं । ।टीका ३.१ । ।
==============================
किं च
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहं आप्नुयां । ।गीता ३.२ । ।
व्यामिश्रेणेव, यद्यपि विवक्ताभिधायी भगवान्, तथापि मम मन्दबुद्धेर्व्यामिश्रं इव भगवद्वाक्यं प्रतिभाति । तेन मम बुद्धिं मोहयसीव, मम बुद्धिव्यामोहापनयाय हि प्रवृत्तस्त्वं तु कथं मोहयसि ? अतः ब्रवीमि । बुद्धिं मोहयसि इव मे मम इति । त्वं तु भिन्नकर्तृकयोः ज्ञानकर्मणोरेकपुरुषानुष्ठानासंभवं यदि मन्यसे, तत्रैवं सति तत्तयोरेकं बुद्धिं कर्म वा इदं एवार्जुनस्य योग्यं बुद्धिशक्त्यवस्थानुरूपं इति निश्चित्य वद ब्रूहि, येन ज्ञानेन कर्मणा वा अन्यतरेण श्रेयोऽहं आप्नुयां प्राप्नुयां ।
यदि हि कर्मनिष्ठायां गुणभूतं अपि ज्ञानं भगवतोक्तं स्यात् । तत्कथं तयोरेकं वद इत्येकविषयैवार्जुनस्य शुश्रूषा स्यात् । न हि भगवता पूर्वं उक्तं अन्यतरदेव ज्ञानकर्मणोः वक्ष्यामि, नैव द्वयं इति, येन उभयप्राप्त्यसंभवं आत्मनो मन्यमान एकं एव प्रार्थयेत् । ।टीका ३.२ । ।
==============================
प्रश्नानुरूपं एव प्रतिवचनं
श्रीभगवानुवाच
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनां । ।गीता ३.३ । ।
लोकेऽस्मिन्शास्त्रार्थानुष्ठानाधिकृतानां त्रैवर्णिकानां द्विविधा द्विप्रकारा निष्ठा स्थितिः अनुष्ठेयतात्पर्यं पुरा पूर्वं सर्गादौ प्रजाः सृष्ट्वा तासां अभ्युदयनिःश्रेयसप्राप्तिसाधनं वेदार्थसंप्रदायं आविष्कुर्वता प्रोक्ता मया सर्वज्ञेन ईश्वरेण हे अनघापाप । तत्र का सा द्विविधा निष्ठा इत्याह तत्र ज्ञानयोगेन ज्ञानं एव योगस्तेन सांख्यानां आत्मानात्मविषयविवेकविज्ञानवतां ब्रह्मचर्याश्रमादेव कृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां परमहंसपरिव्राजकानां ब्रह्मण्येवावस्थितानां निष्ठा
प्रोक्ता । कर्मयोगेन कर्म एव योगः कर्मयोगस्तेन कर्मयोगेन योगिनां कर्मिणां निष्ठा प्रोक्ता इत्यर्थः ।
यदि चैकेन पुरुषेण एकस्मै पुरुषार्थाय ज्ञानं कर्म च समुच्चित्यानुष्ठेयं भगवता इष्टं उक्तं वक्ष्यमाणं वा गीतासु वेदेषु चोक्तम्, कथं इहार्जुनाय उपसन्नाय प्रियाय विशिष्टाभिन्नपुरुषकर्तृके एव ज्ञानकर्मनिष्ठे ब्रूयात्? यदि पुनरर्जुनो ज्ञानं कर्म च द्वयं श्रुत्वा स्वयं एवानुष्ठास्यति अन्येषां तु भिन्नपुरुषानुष्ठेयतां वक्ष्यामि इति मतं भगवतः कल्प्येत, तदा रागद्वेषवानप्रमाणभूतो भगवान्कल्पितः स्यात् । तच्चायुक्तं । तस्मात्कयापि युक्त्या न समुच्चयो ज्ञानकर्मणोः
। ।
यदर्जुनेनोक्तं कर्मणो ज्यायस्त्वं बुद्धेस्तच्च स्थितं अनिराकरणात् । तस्याश्च ज्ञाननिष्ठायाः संन्यासिनां एवानुष्ठेयत्वं , भिन्नपुरुषानुष्ठेयत्ववचनात् । भगवत एवं एवानुमतं इति गम्यते । ।टीका ३.३ । ।
==============================
मां च बन्धकारणे कर्मण्येव नियोजयसि इति विषण्णमनसं अर्जुनं कर्म नारभे इत्येवं मन्वानं आलक्ष्य आह भगवान् न कर्मणामनारम्भादिति । अथवा ज्ञानकर्मनिष्ठयोः परस्परविरोधादेकेन पुरुषेण युगपदनुष्ठातुं अशक्यत्वे सति इतरेतरानपेक्षयोरेव पुरुषार्थहेतुत्वे प्राप्ते कर्मनिष्ठाया ज्ञाननिष्ठाप्राप्तिहेतुत्वेन पुरुषार्थहेतुत्वम्, न स्वातन्त्र्येण । ज्ञाननिष्ठा तु कर्मनिष्ठोपायलब्धात्मिका सती स्वातन्त्र्येण पुरुषार्थहेतुः अन्यानपेक्षा, इत्येतं अर्थं प्रदर्शयिष्यनाह भगवान्
न कर्मणां अनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति । ।गीता ३.४ । ।
न कर्मणा क्रियाणां यज्ञादीनां इह जन्मनि जन्मान्तरे वा अनुष्ठितानां उपात्तदुरितक्षयहेतुत्वेन सत्त्वशुद्धिकारणानां तत्कारणत्वेन च ज्ञानोत्पत्तिद्वारेण ज्ञाननिष्ठाहेतूनाम्,
ज्ञानं उत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ।
यथादर्शतलप्रख्ये पश्यत्यात्मानं आत्मनि । । [म. भा. १२ २०८.८] इत्यादि स्मरणात् ।
अनारम्भादननुष्ठानात्नैष्कर्म्यं निष्कर्मभावं कर्मशून्यतां ज्ञानयोगेन निष्ठां निष्क्रियात्मस्वरूपेणैवावस्थानं इति यावत् । पुरुषो नाश्नुते न प्राप्नोतीत्यर्थः ।
कर्मणां अनारम्भान्नैष्कर्म्यं नाश्नुत इति वचनात्तद्विपर्ययात्तेषां आरम्भान्नैष्कर्म्यं अश्नुत इति गम्यते । कस्मात्पुनः कारणात्कर्मणां अनारम्भान्नैष्कर्म्यं नाश्नुते इति ? उच्यते, कर्मारम्भस्यैव नैष्कर्म्योपायत्वात् । न ह्युपायं अन्तरेण उपेयप्राप्तिरस्ति । कर्मयोगोपायत्वं च नैष्कर्म्यलक्षणस्य ज्ञानयोगस्य, श्रुतौ इह च प्रतिपादनात् । श्रुतौ तावत्प्रकृतस्यात्मलोकस्य वेद्यस्य वेदनोपायत्वेन तं एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन [Bाऊ ४.४.२२] इत्यादिना कर्मयोगस्य ज्ञानयोगोपायत्वं प्रतिपादितं । इहापि च संन्यासस्तु महाबाहो दुःखं आप्तुं अयोगतः [क्रईता ५.६], योगिनः कर्म
कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये [क्रईता ५.११], यज्ञो दानं तपश्चैव पावनानि मनीषिणां [क्रईता १८.५] इत्यादि प्रतिपादयिष्यति ।
ननु चाभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यं आचरेतित्यादौ कर्तव्यकर्मसंन्यासादपि नैष्कर्म्यप्राप्तिं दर्शयति । लोके च कर्मणां अनारम्भान्नैष्कर्म्यं इति प्रसिद्धतरं । अतश्च नैष्कर्म्यार्थिनः किं कर्मारम्भेण ? इति प्राप्तं । अत आह न च संन्यसनादेवेति । नापि संन्यसनादेव केवलात्कर्मपरित्यागमात्रादेव ज्ञानरहितात्सिद्धिं नैष्कर्म्यलक्षणां ज्ञानयोगेन निष्ठां समधिगच्छति न प्राप्नोति । ।टीका ३.४ । ।
==============================
कस्मात्पुनः कारणात्कर्मसंन्यासमात्रादेव केवलात्ज्ञानरहितात्सिद्धिं नैष्कर्म्यलक्षणां पुरुषो नाधिगच्छति इति हेत्वाकाङ्क्षायां आह
न हि कश्चित्क्षणं अपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः । ।गीता ३.५ । ।
न हि यस्मात्क्षणं अपि कालं जातु कदाचित्कश्चित्तिष्ठत्यकर्मकृत्सन् । कस्मात्? कार्यते प्रवर्त्यते हि यस्मादवश एवास्वतन्त्र एव कर्म सर्वः प्राणी प्रकृतिजैः प्रकृतितो जातैः सत्त्वरजस्तमोभिः गुणैः । अज्ञ इति वाक्यशेषः, यतो वक्ष्यति गुणैर्यो न विचाल्यते इति । सांख्यानां पृथक्करणातज्ञानां एव हि कर्मयोगः, न ज्ञानिनां । ज्ञानिनां तु गुणैरचाल्यमानानां स्वतश्चलनाभावात्कर्मयोगो नोपपद्यते । तथा च व्याख्यातं वेदाविनाशिनं [क्रईता २.२१] इत्यत्र । ।टीका ३.५ । ।
==============================
यत्त्वनात्मज्ञः चोदितं कर्म नारभते इति तदसदेवेत्याह
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते । ।गीता ३.६ । ।
कर्मेन्द्रियाणि हस्तादीनि संयम्य संहृत्य य आस्ते तिष्ठति मनसा स्मरन्चिन्तयनिन्द्रियार्थान्विषयान्विमूढात्मा विमूढान्तःअरणो मिथ्याचारो मृषाचारः पापाचारः स उच्यते । ।टीका ३.६ । ।
==============================
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगं असक्तः स विशिष्यते । ।गीता ३.७ । ।
यस्तु पुनः कर्मण्यधिकृतोऽज्ञः बुद्धीन्द्रियाणि मनसा नियम्य आरभते अर्जुन कर्मेन्द्रियैः वाक्पाण्यादिभिः । किं आरभते इत्याहकर्मयोगं असक्तः सन्फलाभिसन्धिवर्जितः स विशिष्यते इतरस्मात्मिथ्याचारात् । ।टीका ३.७ । ।
==============================
यतः एवं अतः
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिध्येदकर्मणः । ।गीता ३.८ । ।
नियतं नित्यं शास्त्रोपदिष्टं । यो यस्मिन्कर्मण्यधिकृतः फलाय चाश्रुतं तन्नियतं कर्म, तत्कुरु त्वं हे अर्जुन ! यतः कर्म ज्यायोऽधिकतरं फलतः । हि यस्मादकर्मणोऽकरणातनारम्भात् । कथं ? शरीरयात्रा शरीरस्थितिरपि च ते तव न प्रसिध्येत्प्रसिद्धिं न गच्छेतकर्मणोऽकरणात् । अतो दृष्टः कर्माकर्मणोर्विशेषो लोके । ।टीका ३.८ । ।
==============================
यच्च मन्यसे बन्धार्थत्वात्कर्म न कर्तव्यं इति तदप्यसत् । कथं ?
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर । ।गीता ३.९ । ।
यज्ञो वै विष्णुः [ठैत्त्S १.७.४] इति श्रुतेर्यज्ञ ईश्वरः । तदर्थं यत्क्रियते तत्यज्ञार्थं कर्म । तस्मात्कर्मणोऽन्यत्रान्येन कर्मणा लोकोऽयं अधिकृतः कर्मकृत्कर्मबन्धनः [ठैत्त्.भा. ३.१.६] कर्म बन्धनं यस्य सोऽयं कर्मबन्धनो लोकः, न तु यज्ञार्थात् । अतस्तदर्थं यज्ञार्थं कर्म कौन्तेय, मुक्तसङ्गः कर्मफलसङ्गवर्जितः सन्समाचार निर्वर्तय । ।टीका ३.९ । ।
==============================
इतश्चाधिकृतेन कर्म कर्तव्यं
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वं एष वोऽस्त्विष्टकामधुक् । ।गीता ३.१० । ।
सहयज्ञाः यज्ञसहिताः प्रजास्त्रयो वर्णास्ताः सृष्ट्वोत्पाद्य पुरा पूर्वं सर्गादावुवाच उक्तवान्प्रजापतिः प्रजानां स्राष्टा । अनेन यज्ञेन प्रसविष्यध्वं प्रसवो वृद्धिरुत्पत्तिस्तां कुरुध्वं । एष यज्ञो वो युष्माकं अस्तु भवतु इष्टकामधुक् । इष्टानभिप्रेतान्कामान्फलविशेषान्दोग्धीति इष्टकामधुक् । ।टीका ३.१० । ।
==============================
कथं ?
देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परं अवाप्स्यथ । ।गीता ३.११ । ।
देवानिन्द्रादीन्भावयत वर्धयतानेन यज्ञेन । ते देवा भावयन्तु आप्याययन्तु वृष्ट्यादिना वो युष्मान् । एवं परस्परं अन्योन्यं भावयन्तः श्रेयः परं मोक्षलक्षणं विज्ञानप्राप्तिक्रमेणावाप्स्यथ । स्वर्गं वा परं श्रेयोऽवाप्स्यथ । ।टीका ३.११ । ।
==============================
किं च
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः । ।गीता ३.१२ । ।
इष्टानभिप्रेतान्भोगान्हि वो युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति । स्त्रीपशुपुत्रादीन्यज्ञभाविता यज्ञैर्वर्धितास्तोषिता इत्यर्थः । तैर्देवैर्दत्तान्भोगानप्रदायादत्त्वा, आनृण्यं अकृत्वेत्यर्थः । एभ्यो देवेभ्यः । यो भुङ्क्ते स्वदेहेन्द्रियाण्येव तर्पयति स्तेन एव तस्कर एव स देवादिस्वापहारी । ।टीका ३.१२ । ।
==============================
ये पुनः
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् । ।गीता ३.१३ । ।
देवयज्ञादीन्निर्वर्त्य तच्छिष्टं अशनं अमृताख्यं अशितुं शीलं येषां ते यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः सर्वपापैश्चुल्ल्यादिपञ्चसूनाकृतैः प्रमादकृतहिंसादिजनितैश्चान्यैः । ये त्वात्मंभरयो भुञ्जते ते त्वघं पापं स्वयं अपि पापा ये पचन्ति पाकं निर्वर्तयन्ति आत्मकारणातात्महेतोः । ।टीका ३.१३ । ।
==============================
इतश्चाधिकृतेन कर्म कर्तव्यं । जगच्चक्रप्रवृत्तिहेतुर्हि कर्म । कथं ? इत्युच्यते
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः । ।गीता ३.१४ । ।
अन्नाद्भुक्ताल्लोहितरेतःपरिणतात्प्रत्यक्षं भवन्ति जायन्ते भूतानि । पर्जन्याद्वृष्टेरन्नस्य संभवोऽन्नसंभवः । यज्ञाद्भवति पर्जन्यः ।
अग्नौ प्रास्ताहुतिः सम्यगादित्यं उपतिष्ठते ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । । [ंअनु ३.७६] इति स्मृतेः ।
यज्ञोऽपूर्वं । स च यज्ञः कर्मसमुद्भवः । ऋत्विग्यजमानयोश्च व्यापारः कर्म, तद्समुद्भवो यस्य यज्ञस्यापूर्वस्य स यज्ञः कर्मसमुद्भवः । ।टीका ३.१४ । ।
==============================
तच्चैवंविधं कर्म कुतो जातं इत्याह
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवं ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितं । ।गीता ३.१५ । ।
कर्म ब्रह्मोद्भवं । ब्रह्म वेदः । स उद्भवः कारणं प्रकाशको यस्य तत्कर्म ब्रह्मोद्भवं विद्धि विजानीहि । ब्रह्म पुनः वेदाख्यं अक्षरसमुद्भवं अक्षरं ब्रह्म परमात्मा समुद्भवो यस्य ततक्षरसमुद्भवं । ब्रह्म वेद इत्यर्थः । यस्मात्साक्षात्परमात्माख्यादक्षरात्पुरुषनिःश्वासवत्समुद्भूतं ब्रह्म तस्मात्सर्वार्थप्रकाशकत्वात्सर्वगतं । सर्वगतं अपि सत्नित्यं सदा यज्ञविधिप्रधानत्वात्यज्ञे प्रतिष्ठितं । ।टीका ३.१५ । ।
==============================
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति । ।गीता ३.१६ । ।
एवं इत्थं ईश्वरेण वेदयज्ञपूर्वकं जगच्चक्रं प्रवर्तितं नानुवर्तयतीह लोके यः कर्मण्यधिकृतः सन्नघायुरघं पापं आयुर्जीवनं यस्य सोऽघायुः पापजीवन इति यावत् । इन्द्रियारामः इन्द्रियैरारामः आरमणं आक्रीडा विषयेषु यस्य स इन्द्रियारामो मोघं वृथा हे पार्थ, स जीवति । तस्मादज्ञेनाधिकृतेन कर्तव्यं एव कर्मेति प्रकरणार्थः । प्रागात्मज्ञाननिष्ठायोग्यताप्राप्तेस्तादर्थ्येन कर्मयोगानुष्ठानं अधिकृतेनानात्मज्ञेन कर्तव्यं एवेत्येतन्न कर्मणां अनारम्भाद्[गीता ३.४] इत्यत आरभ्य शरीरयात्रापि च ते न प्रसिध्येदकर्मण [गीता ३.८] इत्येवं अन्तेन प्रतिपाद्य, यज्ञार्थात्कर्मणोऽन्यत्र [गीता ३.९] इत्यादिना मोघं
पार्थ स जीवति इत्येवं अन्तेनापि ग्रन्थेन प्रासङ्गिकं अधिकृतस्यानात्मविदः कर्मानुष्ठाने बहु कारणं उक्तं । तदकरणे च दोषसंकीर्तनं कृतं । ।टीका ३.१६ । ।
==============================
एवं स्थिते किं एवं प्रवर्तितं चक्त्रं सर्वेणानुवर्तनीयं ? आहो स्वित्पूर्वोक्तकर्मयोगानुष्ठानोपायप्राप्यां अनात्मविदा ज्ञानयोगेनैव निष्ठां आत्मविद्भिः सांख्यैरनुष्ठेयां अप्राप्तेनैव ? इत्येवं अर्थं अर्जुनस्य प्रश्नं आशङ्कय स्वयं एव वा शास्त्रार्थस्य विवेकप्रतिपत्त्यर्थं एतं वै तं आत्मानं विदित्वा निवृत्तमिथ्याज्ञानाः सन्तो ब्राह्मणा मिथ्याज्ञानवद्भ्योऽवश्यं कर्तव्येभ्यः पुत्रैषणादिभ्यो व्युत्थायाथ भिक्षाचर्यं शरीरस्थितिमात्रप्रयुक्तं चरन्ति । न तेषां आत्मज्ञाननिष्ठाव्यतिरेकेणान्यत्कार्यं अस्ति [Bाऊ ३.५.१] इत्येवं श्रुत्यर्थं इह गीताशास्त्रे
प्रतिपिपादयिषितं आविष्कुर्वन्नाह भगवान्
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते । ।गीता ३.१७ । ।
यस्तु सांख्य आत्मज्ञाननिष्ठ आत्मरतिः आत्मन्येव रतिर्न विषयेषु यस्य स आत्मरतिरेव स्याद्भवेदात्मतृप्तश्चात्मनैव तृप्तो नान्नरसादिना स मानवो मनुष्यः संन्यासी आत्मन्येव च सन्तुष्टः । सन्तोषो हि बाह्यार्थलाभे सर्वस्य भवति, तं अनपेक्ष्य आत्मन्येव च सन्तुष्टः सर्वतो वीततृष्ण इत्येतत् । य ईदृशः आत्मवित्तस्य कार्यं करणीयं न विद्यते नास्तीत्यर्थः । ।टीका ३.१७ । ।
==============================
किं च
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः । ।गीता ३.१८ । ।
नैव तस्य परमात्मरतेः कृतेन कर्मणार्थः प्रयोजनं अस्ति । अस्तु तर्ह्यकृतेनाकरणेन प्रत्यवायाख्योऽनर्थः । नाकृतेनेह लोके कश्चन कश्चिदपि प्रत्यवायप्राप्तिरूपः आत्महानिलक्षणो वा नैवास्ति । न चास्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चिदर्थव्यपाश्रयः प्रयोजननिमित्तक्रियासाध्यो व्यपाश्रयः । व्यपाश्रयणं आलम्बनं कंचित्भूतविशेषं आश्रित्य न साध्यः कश्चिदर्थोऽस्ति, येन तदर्था क्रिया अनुष्ठेया स्यात् । न त्वं एतस्मिन्सर्वतः संप्लुतोदकस्थानीये सम्यग्दर्शने वर्तसे । ।टीका ३.१८ । ।
==============================
यतः एवं
तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन्कर्म परं आप्नोति पूरुषः । ।गीता ३.१९ । ।
तस्मातसक्तः सङ्गवर्जितः सततं सर्वदा कार्यं कर्तव्यं नित्यं कर्म समाचर निर्वर्तय । असक्तो हि यस्मात्समाचरनीश्वरार्थं कर्म कुर्वन्परं मोक्षं आप्नोति पूरुषः सत्त्वशुद्धिद्वारेण इत्यर्थः । ।टीका ३.१९ । ।
==============================
यस्माच्च
कर्मणैव हि संसिद्धिं आस्थिता जनकादयः ।
लोकसंग्रहं एवापि संपश्यन्कर्तुं अर्हसि । ।गीता ३.२० । ।
कर्मणैव हि यस्मात्पूर्वे क्षत्रियाः विद्वांसः संसिद्धिं मोक्षं गन्तुं आस्थिताः प्रवृत्ताः । के ? जनकादयः जनका वपतिप्रभृतयः । यदि ते प्राप्तसम्यग्दर्शनाः, ततः लोकसंग्रहार्थं प्रारब्धकर्मत्वात्कर्मणा सहैवासंन्यस्यैव कर्म संसिद्धिमास्थिता इत्यर्थः । अथाप्राप्तसम्यगदर्शनाः जनकादयः, तदा कर्मणा सत्त्वशुद्धिसाधनभूतेन क्त्रमेण संसिद्धिमास्थिता इति व्याख्येयः लोकः । अथ मन्यसे पूर्वेरपि जनकादिभिः अजानद्भिरेव कर्तव्यं कर्म कृतं । तावता नावश्यमन्येन कर्तव्यं
सम्यग्दर्शनवता कृताथेनेति । तथापि प्रारब्धकर्मायत्तः त्वं लोकसंग्रहं एवापि लोकस्य उन्मार्गप्रवृत्तिनिवारणं लोकसंग्रहः, तमेवापि प्रयोजनं संपश्यन्कर्तुं अर्हसि । ।टीका ३.२० । ।
==============================
लोकसंग्रहः किं अर्थं कर्तव्य इत्युच्यते
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते । ।गीता ३.२१ । ।
यद्यत्कर्म आचरति करोति श्रेष्ठः प्रधानः तत्तदेव कर्म आचरति इतरोऽन्यः जनः तदनुगतः । किं च सः श्रेष्ठः यत्प्रमाणं कुरुते लौकिकं वैदिकं वा लोकः ततनुवर्तते तदेव प्रमाणीकरोति इत्यर्थः । ।टीका ३.२१ । ।
==============================
यद्यत्र ते लोकसंग्रहकर्तव्यतायां विप्रतिपत्तिस्तर्हि मां किं न पश्यसि ?
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तं अवाप्तव्यं वर्तैव च कर्मणि । ।गीता ३.२२ । ।
न मे मम पार्थ नास्ति न विद्यते कर्तव्यं त्रिष्वपि लोकेषु किंचन किंचिदपि । कस्मात्? नानवाप्तं अप्राप्तं अवाप्तव्यं प्रापणीयं । तथापि वर्त एव च कर्मण्यहं । ।टीका ३.२२ । ।
==============================
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः । ।गीता ३.२३ । ।
यदि हि पुनरहं न वर्तेय जातु कदाचित्कर्मण्यतन्द्रितोऽनलसः सन्मम श्रेष्ठस्य सतो वत्र्म मार्गं अनुवर्तन्ते मनुष्याः । हे पार्थ ! सर्वशः सर्वप्रकारैः । ।टीका ३.२३ । ।
==============================
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहं ।
संकरस्य च कर्ता स्यां उपहन्यां इमाः प्रजाः । ।गीता ३.२४ । ।
उत्सीदेयुर्विनश्येयुरिमे सर्वे लोकाः लोकस्थितिनिमित्तस्य कर्मणोऽभावात्न कुर्यां कर्म चेदहं । किं च, संकरस्य च कर्ता स्यां । तेन कारणेन उपहन्यां इमाः प्रजाः । प्रजानां अनुग्रहाय प्रवृत्त उपहतिं उपहननं कुर्यां इत्यर्थः । मम ईश्वरस्याननुरूपं आपद्यते । ।टीका ३.२४ । ।
==============================
यदि पुनरहं इव त्वं कृतार्थबुद्धिः, आत्मविदन्यो वा, तस्यापि आत्मनः कर्तव्याभावेऽपि परानुग्रह एव कर्तव्य इत्याह
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहं । ।गीता ३.२५ । ।
सक्ताः कर्मण्यस्य कर्मणः फलं मम भविष्यतीति केचिदविद्वांसो यथा कुर्वन्ति भारत, कुर्याद्विद्वानात्मवित्तथासक्तः सन् । तद्वत्किं अर्थं करोति ? तत्सृणु चिकीर्षुः कर्तुं इच्छुः लोकसंग्रहं । ।टीका ३.२५ । ।
==============================
एवं लोकसंग्रहं चिकीर्षेर्न ममात्मविदः कर्तव्यं अस्ति अन्यस्य वा लोकसंग्रहं मुक्त्वा । ततस्तस्य आत्मविदः इदं उपदिश्यते
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनां ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् । ।गीता ३.२६ । ।
बुद्धिभेदो बुद्धिभेदो मया इदं कर्तव्यं भोक्तव्यं चास्य कर्मणः फलं इति निश्चयरूपाया बुद्धेर्भेदनं चालनं बुद्धिभेदस्तं न जनयेन्नोत्पादयेदज्ञानां अविवेकिनां कर्मसङ्गिनां कर्मण्यासक्तानां आसङ्गवतां । किं नु कुर्यात्? जोषयेत्कारयेत्सर्वकर्माणि विद्वान्स्वयं तदेवाविदुषां कर्म युक्तोऽभियुक्तः समाचरन् । ।टीका ३.२६ । ।
==============================
अविद्वानज्ञः कथं कर्मसु सज्जते ? इत्याह
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहंकारविमूढात्मा कर्ताहं इति मन्यते । ।गीता ३.२७ । ।
प्रकृतेः प्रकृतिः प्रधानं सत्त्वरजस्तमसां गुणानां साम्यावस्था । तस्याः प्रकृतेः गुणैः विकारैः कार्यकरणरूपैः क्रियमाणानि कर्माणि लौकिकानि शास्त्रीयाणि च सर्वशः सर्वप्रकारैरहंकारविमूढात्मा कार्यकरणसंघातात्मप्रत्ययोऽहंकारस्तेन विविधं नानाविधं मूढ आत्मा अन्तःकरणं यस्य सोऽयं कार्यकरणधर्मा कार्यकरणाभिमानी अविद्यया कर्माणि आत्मनि मन्यमानः तत्तत्कर्मणां अहं कर्तेति मन्यते । ।टीका ३.२७ । ।
==============================
यः पुनर्विद्वान्
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते । ।गीता ३.२८ । ।
तत्त्ववित्तु महाबाहो । कस्य तत्त्ववित्? गुणकर्मविभागयोः गुणविभागस्य कर्मविभागस्य च तत्त्ववितित्यर्थः । गुणाः करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते न आत्मा इति मत्वा न सज्जते सक्तिं न करोति । ।टीका ३.२८ । ।
==============================
ये पुनः
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् । ।गीता ३.२९ । ।
प्रकृतेः गुणैः सम्यक्मूढाः संमोहिताः सन्तः सज्जन्ते गुणानां कर्मसु गुणकर्मसु वयं कर्म कुर्मः फलाय इति । तान्कर्मसङ्गिनोऽकृत्स्नविदः कर्मफलमात्रदर्शिनो मन्दान्मन्दप्रज्ञान्कृत्स्नवितात्मवित्स्वयं न विचालयेत्बुद्धिभेदकरणं एव चालनं तन्न कुर्यातित्यर्थः । ।टीका ३.२९ । ।
==============================
कथं पुनः कर्मण्यधिकृतेनाज्ञेन मुमुक्षुणा कर्म कर्तव्यं इति, उच्यते
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः । ।गीता ३.३० । ।
मयि वासुदेवे परमेश्वरे सर्वज्ञे सर्वात्मनि सर्वाणि कर्माणि संन्यस्य निक्षिप्याध्यात्मचेतसा विवेकबुद्ध्या, अहं कर्ता ईश्वराय भृत्यवत्करोमि इत्यनया बुद्ध्या । किं च, निराशीस्त्यक्ताशीः निर्ममो ममभावश्च निर्गतो यस्य तव स त्वं निर्ममो भूत्वा युध्यस्व विगतज्वरो विगतसन्तापो विगतशोकः सन्नित्यर्थः । ।टीका ३.३० । ।
==============================
यदेतन्मम मतं कर्म कर्तव्यं इति सप्रमाणं उक्तं तत्तथा
ये मे मतं इदं नित्यं अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः । ।गीता ३.३१ । ।
ये मे मदीयं इदं मतं नित्यं अनुतिष्ठन्ति अनुवर्तन्ते मानवा मनुष्याः श्रद्धावन्तः श्रद्दधाना अनसूयन्तोऽसूयां च मयि परमगुरौ वासुदेवेऽकुर्वन्तो, मुच्यन्ते तेऽप्येवंभूताः कर्मभिर्धर्माधर्माख्यैः । ।टीका ३.३१ । ।
==============================
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतं ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः । ।गीता ३.३२ । ।
ये तु तद्विपरीता एतन्मम मतं अभ्यसूयन्तो निन्दन्तो नानुतिष्ठन्ति नानुवर्तन्ते मे मतं । सर्वेषु ज्ञानेषु विविधं मूढास्ते । सर्वज्ञानविमूढांस्तान्विद्धि जानीहि नष्टान्नाशं गतानचेतसोऽविवेकिनः । ।टीका ३.३२ । ।
==============================
कस्मात्पुनः कारणात्त्वदीयं मतं नानुतिष्ठन्तः परधर्माननुतिष्ठन्ति ? स्वधर्मं च नानुवर्तन्ते ? त्वत्प्रतिकूलाः कथं न बिभ्यति त्वच्छासनातिक्रमदोषात्? तत्राह
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति । ।गीता ३.३३ । ।
सदृशं अनुरूपं चेष्टते चेष्टां करोति । कस्याः ? स्वस्याः स्वकीयायाः प्रकृतेः । प्रकृतिर्नाम पूर्वकृतधर्माधर्मादिसंस्कारा वर्तमानजन्मादावभिव्यक्ताः । सा प्रकृतिः । तस्याः सदृशं एव सर्वो जन्तुर्ज्ञानवानपि चेष्टते, किं पुनर्मूर्खः ? तस्मात्प्रकृतिं यान्त्यनुगच्छन्ति भूतानि प्राणिनः । निग्रहो निषेधरूपः किं करिष्यति मम वान्यस्य वा ? दुर्निग्रहा प्रकृतिरिति वाक्यशेषः । ।टीका ३.३३ । ।
==============================
यदि सर्वो जन्तुरात्मनः प्रकृतिसदृशं एव चेष्टते, न च प्रकृतिशून्यः कश्चिदस्ति, ततः पुरुषकारस्य विषयानुपपत्तेः शास्त्रानर्थक्यप्राप्ताविदं उच्यते
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशं आगच्छेत्तौ ह्यस्य परिपन्थिनौ । ।गीता ३.३४ । ।
इन्द्रियस्येन्द्रियस्यार्थे सर्वेन्द्रियाणां अर्थे शब्दादिविषये इष्टे रागोऽनिष्टे द्वेष इत्येवं प्रतीन्द्रियार्थं रागद्वेषाववश्यंभाविनौ तत्रायं पुरुषकारस्य शास्त्रार्थस्य च विषय उच्यते । शास्त्रार्थे प्रवृत्तः पूर्वं एव रागद्वेषयोर्वशं नागच्छेत् । या हि पुरुषस्य प्रकृतिः सा रागद्वेषपुरःसरैव स्वकार्ये पुरुषं प्रवर्तयति । तदा स्वधर्मपरित्यागः परधर्मानुष्ठानं च भवति । यदा पुना रागद्वेषौ तत्प्रतिपक्षेण नियमयति तदा शास्त्रदृष्टिरेव पुरुषो भवति, न प्रकृतिवशः
। तस्मात्तयो रागद्वेषयोर्वशं नागच्छेत् । यतस्तौ ह्यस्य पुरुषस्य परिपन्थिनौ श्रेयोमार्गस्य विघ्नकर्तारौ तस्कराविव पथीत्यर्थः । ।टीका ३.३४ । ।
==============================
तत्र रागद्वेषप्रयुक्तो मन्यते शास्रार्थं अप्यन्यथा परधर्मोऽपि धर्मत्वादनुष्ठेय एव इति, तदसत्
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः । ।गीता ३.३५ । ।
श्रेयान्प्रशस्यतरः स्वो धर्मः स्वधर्मो विगुणोऽपि विगतगुणोऽपि अनुष्ठीयमानः परधर्मात्स्वनुष्ठितात्साद्गुण्येन संपादितादपि । स्वधर्मे स्थितस्य निधनं मरणं अपि श्रेयः परधर्मे स्थितस्य जीवितात् । कस्मात्? परधर्मः भयावहः नरकादिलक्षणं भयं आवहतीति यतः । ।टीका ३.३५ । ।
==============================
यद्यपि अनर्थमूलं ध्यायतो विषयान्पुंस [गीता २.६२] इति रागद्वेषौ ह्यस्य परिपन्थिनौ [गीता ३.३४] इति चोक्तं । विक्षिप्तं अनवधारितं च तदुक्तं । तत्संक्षिप्तं निश्चितं च इदं एवेति ज्ञातुं इच्छनर्जुन उवाच ज्ञाते हि तस्मिन्तदुच्छेदाय यत्नं कुर्यां इति अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः । ।गीता ३.३६ । ।
अथ केन हेतुभूतेन प्रयुक्तः सन्राज्ञेव भृत्योऽयं पापं कर्म चरति आचरति पूरुषः पुरुषः स्वयं अनिच्छन्नपि हे वार्ष्णेय वृष्णिकुलप्रसूत ! बलादिव नियोजितो राज्ञेवेत्युक्तो दृष्टान्तः । ।टीका ३.३६ । ।
==============================
शृणु त्वं तं वैरिणं सर्वानर्थकरं यं त्वं पृच्छसीति भगवानुवाच
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनं इह वैरिणं । ।गीता ३.३७ । ।
ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना । । [विप् ६.५.७४]
इत्यैश्वर्यादिषट्कं यस्मिन्वासुदेवे नित्यं अप्रतिबद्धत्वेन सामस्त्येन च वर्तते,
उत्पत्तिं प्रलयं चैव भूतानां आगतिं गतिं ।
वेत्ति विद्यां अविद्यां च स वाच्यो भगवानिति । । [विप् ६.५.७८]
उत्पत्त्यादिविषयं च विज्ञानं यस्य स वासुदेवो वाच्यो भगवानिति ।
काम इति । काम एष सर्वलोकशत्रुर्यन्निमित्ता सर्वानर्थप्राप्तिः प्राणिनां । स एष कामः प्रतिहतः केनचित्क्रोधत्वेन परिणमते । अतः क्रोधोऽप्येष एव रजोगुणसमुद्भवो रजश्च तद्गुणश्च रजोगुणः स समुद्भवो यस्य स कामो रजोगुणसमुद्भवः । रजोगुणस्य वा समुद्भवः । कामो ह्युद्भूतो रजः प्रवर्तयन्पुरुषं प्रवर्तयति । तृष्णया ह्यहंकारित इति दुःखिनां रजःकार्ये सेवादौ प्रवृत्तानां प्रलापः श्रूयते । महाशनो महदशनं अस्येति महाशनः । अतएव महापाप्मा । कामेन हि प्रेरितो जन्तुः पापं करोति । अतो विद्ध्य्
एनं कामं इह संसारे वैरिणं । ।टीका ३.३७ । ।
==============================
कथं वैरी ? इति दृष्टान्तैः प्रत्याययति
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदं आवृतं । ।गीता ३.३८ । ।
धूमेन सहजेनाव्रियते वह्निः प्रकाशात्मकोऽप्रकाशात्मकेन, यथा वा आदर्शो मलेन च, यथोल्बेन च जरायुणा गर्भवेष्टनेन चावृत आच्छादितो गर्भस्तथा तेनेदं आवृतं । ।टीका ३.३८ । ।
==============================
किं पुनस्तदिदंशब्दवाच्यं यत्कामेनावृतं इत्युच्यते
आवृतं ज्ञानं एतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च । ।गीता ३.३९ । ।
आवृतं एतेन ज्ञानं ज्ञानिनो नित्यवैरिणा, ज्ञानी हि जानात्यनेनाहं अनर्थे प्रयुक्तः पूर्वं एवेति । दुःखी च भवति नित्यं एव । अतोऽसौ ज्ञानिनो नित्यवैरी, न तु मूर्खस्य । स हि कामं तृष्णाकाले मित्रं इव पश्यन्तत्कार्ये दुःखे प्राप्ते जानाति तृष्णयाहं दुःखित्वं आपादित इति, न पूर्वं एव । अतो ज्ञानिन एव नित्यवैरी । किंरूपेण ? कामरूपेण काम इच्छैव रूपं अस्येति कामरूपस्तेन दुष्पूरेण दुःखेन पूरणं अस्येति दुष्पूरस्तेनानलेन नास्यालं पर्याप्तिर्विद्यत इत्यनलस्तेन च । ।टीका ३.३९ । ।
==============================
किं अधिष्ठानः पुनः कामो ज्ञानस्यावरणत्वेन वैरी सर्वस्य लोकस्य ? इत्यपेक्षायां आह, ज्ञाते हि शत्रोरधिष्ठाने सुखेन निबर्हणं कर्तुं शक्यत इति
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानं उच्यते ।
एतैर्विमोहयत्येष ज्ञानं आवृत्य देहिनं । ।गीता ३.४० । ।
इन्द्रियाणि मनो बुद्धिश्चास्य कामस्याधिष्ठानं आश्रय उच्यते । एतैरिन्द्रियादिभिराश्रयैर्विमोहयति विविधं मोहयत्येष कामो ज्ञानं आवृत्य आच्छाद्य देहिनं शरीरिणं । ।टीका ३.४० । ।
==============================
यत एवं
तस्मात्त्वं इन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनं । ।गीता ३.४१ । ।
तस्मात्त्वं इन्द्रियाण्यादौ पूर्वं एव नियम्य वशीकृत्य भरतर्षभ पाप्मानं पापाचारं कामं प्रजहिहि परित्यज एनं प्रकृतं वैरिणं ज्ञानविज्ञाननाशनं ज्ञानं शास्त्रत आचार्यतश्चात्मादीनां अवबोधः । विज्ञानं विशेषतस्तदनुभवस्तयोर्ज्ञानविज्ञानयोः श्रेयःप्राप्तिहेत्वोर्नाशनं नाशकरं प्रजहिहि आत्मनः परित्यजेत्यर्थः । ।टीका ३.४१ । ।
==============================
इन्द्रियाण्यादौ नियम्य कामं शत्रुं जहिहि इत्युक्तं । तत्र किं आश्रयः कामं जह्यातित्युच्यते
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः । ।गीता ३.४२ । ।
इन्द्रियाणि श्रोत्रादीनि पञ्च । देहं स्थूलं बाह्यं परिच्छिन्नं चापेक्ष्य सौक्ष्म्यान्तरत्वव्यापित्वाद्यपेक्षया पराणि प्रकृष्टान्याहुः पण्डिताः । तथा इन्द्रियेभ्यः परं मनः संकल्पविकल्पात्मकं । तथा मनसस्तु परा बुद्धिर्निश्चयात्मिका । तथा यः सर्वदृश्येभ्यो बुद्ध्यन्तेभ्योऽभ्यन्तरो यं देहिनं इन्द्रियादिभिराश्रयैर्युक्तः कामो ज्ञानावरणद्वारेण मोहयतीत्युक्तं । बुद्धेः परतस्तु स । स बुद्धेर्द्रष्टा । पर आत्मा । ।टीका ३.४२ । ।
==============================
ततः किं
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानं आत्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदं । ।गीता ३.४३ । ।
एवं बुद्धेः परं आत्मानं बुद्ध्वा ज्ञात्वा संस्तभ्य सम्यक्स्तम्भनं कृत्वात्मानं स्वेनैवात्मना संस्कृतेन मनसा सम्यक्समाधायेत्यर्थः । जह्येनं शत्रुं हे महाबाहो ! कामरूपं दुरासदं दुःखेनासद आसादनं प्राप्तिर्यस्य तं दुरासदं दुर्विज्ञेयानेकविशेषं इति । ।टीका ३.४३ । ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
तृतीयोऽध्यायः
। ।३ । ।
__________________________________________________________
भ्ङ्४
अथ चतुर्थोऽध्यायः
(शङ्करभाष्यः)
योऽयं योगोऽध्यायद्वयेनोक्तो ज्ञाननिष्ठालक्षणः स सन्न्यासः कर्मयोगोपायः । यस्मिन्वेदार्थः परिसमाप्तः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च गीतासु च सर्वास्वयं एव योगो विवक्षितो भगवता । अतएव परिसमाप्तः प्रवृत्तिं वेदार्थं मन्वानस्तं वंशकथनेन स्तौति श्रीभगवान् ।
श्रीभगवानुवाच
इमं विवस्वते योगं प्रोक्तवानहं अव्ययं ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् । ।गीता ४.१ । ।
इमं अध्यायद्वयेनोक्तं योगं विवस्वते आदित्याय सर्गादौ प्रोक्तवानहं । जगत्परिपालयितॄणां क्षत्रियाणां बलाधानाय । तेन योगबलेन युक्ताः समर्था भवन्ति ब्रह्म परिरक्षितुं, ब्रह्मक्षत्रे परिपालिते जगत्परिपालयितुं अलं । अव्ययं अव्ययफलत्वात् । न ह्यस्य सम्यग्दर्शननिष्ठालक्षणस्य मोक्षाख्यं फलं व्येति । स च विवस्वान्मनवे प्राह । मनुरिक्ष्वाकवे स्वपुत्रायादिराजायाब्रवीत् । ।टीका ४.१ । ।
==============================
एवं परम्पराप्राप्तं इमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप । ।गीता ४.२ । ।
एवं क्षत्रियपरम्पराप्राप्तं इमं राजर्षयो राजानश्च ते ऋषयश्च राजर्षयो विदुरिमं योगं । स योगः कालेनेह महता दीर्घेण नष्टो विच्छिन्नसम्प्रदायः संवृत्तो हे परन्तप ! आत्मनो विपक्षभूताः पर उच्यन्ते तान्शौर्यतेजोगभस्तिभिर्भानुरिव तापयतीति परन्तपः शत्रुतापन इत्यर्थः । ।टीका ४.२ । ।
==============================
दुर्लभानजितेन्द्रियान्प्राप्य नष्टं योगं इमं उपलभ्य लोकं चापुरुषार्थसम्बन्धिनं
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमं । ।गीता ४.३ । ।
स एवायं मया ते तुभ्यं अद्य इदानीं योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चासीति । रहस्यं हि यस्मादेतदुत्तमं योगो ज्ञानं इत्यर्थः । ।टीका ४.३ । ।
==============================
भगवता विप्रतिषिद्धं उक्तं इति मा भूत्कस्यचिद्बुद्धिरिति परिहारार्थं चोद्यं इव कुर्वन्नर्जुन उवाच
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथं एतद्विजानीयां त्वं आदौ प्रोक्तवानिति । ।गीता ४.४ । ।
अपरं अर्वाग्वसुदेवगृहे भवतो जन्म परं पूर्वं सर्गादौ जन्म उत्पत्तिः विवस्वत आदित्यस्य । तत्कथं एतद्विजानीयां अविरुद्धार्थतया यस्त्वं एवादौ प्रोक्तवानिमं योगं । स एव त्वं इदानीं मह्यं प्रोक्तवानसीति । ।टीका ४.४ । ।
==============================
या वासुदेवे अनीश्वरासर्वज्ञाशङ्का मूर्खाणां तां परिहरन्श्रीभगवानुवाच पदर्थो ह्यर्जुनस्य प्रश्नः
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप । ।गीता ४.५ । ।
बहूनि मे मम व्यतीतानि अतिक्रान्तानि जन्मानि तव च हे अर्जुन तान्यहं वेद जाने सर्वाणि न त्वं वेत्थ जानीषे । धर्माधर्मादिप्रतिबद्धज्ञानशक्तित्वात् । अहं पुनर्नित्यशुद्धबुद्धमुक्तस्वभावत्वादनावरणज्ञानशक्तिरिति वेदाहं । हे परन्तप । ।टीका ४.५ । ।
==============================
कथं तर्हि तव नित्येश्वरस्य धर्माधर्माभावेऽपि जन्म ? इत्युच्यते
अजोऽपि सन्नव्ययात्मा भूतानां ईश्वरोऽपि सन् ।
प्रकृतिं स्वां अधिष्ठाय संभवाम्यात्ममायया । ।गीता ४.६ । ।
अजोऽपि जन्मरहितोऽपि सन्, तथाव्ययात्माक्षीणज्ञानशक्तिस्वभावोऽपि सन्, तथा भूतानां ब्रह्मादिस्तम्बपर्यन्तानां ईश्वर ईशनशीलोऽपि सन् । प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकां यस्या वशे सर्वं इदं जगद्वर्तते । यया मोहितं जगत्सत्स्वं आत्मानं वासुदेवं न जानाति । तां प्रकृतिं स्वां अधिष्ठाय वशीकृत्य संभवामि देहवानिव भवामि जात इवात्ममाययात्मनो मायया, न परमार्थतो लोकवत् । ।टीका ४.६ । ।
==============================
तच्च जन्म कदा किमर्थं च ? इत्युच्यते
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानं अधर्मस्य तदात्मानं सृजाम्यहं । ।गीता ४.७ । ।
यदा यदा हि धर्मस्य ग्लानिर्हानिर्वर्णाश्रमादिलक्षणस्य प्राणिनां अभ्युदयनिःश्रेयससाधनस्य भवति । भारत ! अभ्युत्थानं उद्भवोऽधर्मस्य तदात्मानं सृजाम्यहं मायया । ।टीका ४.७ । ।
==============================
किमर्थं ?
परित्राणाय साधूनां विनाशाय च दुष्कृतां ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे । ।गीता ४.८ । ।
परित्राणाय परिरक्षणाय साधूनां सन्मार्गस्थानां । विनाशाय च दुष्कृतां पापकारिणां । किं च धर्मसंस्थापनार्थाय धर्मस्य सम्यक्स्थापनं तदर्थं सम्भवामि । युगे युगे प्रतियुगं । ।टीका ४.८ । ।
==============================
जन्म कर्म च मे दिव्यं एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मां एति सोऽर्जुन । ।गीता ४.९ । ।
तज्जन्म मायारूपं, कर्म च साधुपरित्राणादि, मे मम दिव्यं अप्राकृतं ऐश्वरं एवं यथोक्तं यो वेत्ति तत्त्वतस्तत्त्वेन यथावत्त्यक्त्वा देहं इमं पुनर्जन्म पुनरुत्पत्तिं नैति न प्राप्नोति, मां एत्यागच्छति, स मुच्यते हेऽर्जुन । ।टीका ४.९ । ।
==============================
नैष मोक्षमार्ग इदानीं प्रवृत्तः । किं तर्हि ? पूर्वं अपि
वीतरागभयक्रोधा मन्मया मां उपाश्रिताः ।
बहवो ज्ञानतपसा पूता मद्भावं आगताः । ।गीता ४.१० । ।
वीतरागभयक्रोधाः रागश्च भयं च क्रोधश्च रागभयक्रोधाः, वीता विगता रागभयक्रोधा येभ्यस्ते वीतरागभयक्रोधाः । मन्मया ब्रह्मविद ईश्वराभेददर्शिनः । मां एव परमेश्वरं उपाश्रिताः । केवलज्ञाननिष्ठा इत्यर्थः । बहवोऽनेके ज्ञानतपसा ज्ञानं एव च परमात्मविषयं तपः । तेन ज्ञानतपसा । पूताः परां शुद्धिं गताः सन्तः । मद्भावं ईश्वरभावं मोक्षं आगताः समनुप्राप्ताः । इतरतपोनिरपेक्षा ज्ञाननिष्ठा इत्यस्य लिङ्गं ज्ञानतपसेति विशेषणं । ।टीका ४.१० । ।
==============================
तव तर्हि रागद्वेषौ स्तः । येन केभ्यश्चितेवात्मभावं प्रयच्छसि, न सर्वेभ्यः । इत्युच्यते
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः । ।गीता ४.११ । ।
ये यथा येन प्रकारेण येन प्रयोजनेन यत्फलार्थितया मां प्रपद्यन्ते तांस्तथैव तत्फलदानेन भजाम्यनुगृह्णाम्यहं इत्येतत् । तेषां मोक्षं प्रत्यनर्थित्वात् । न ह्येकस्य मुमुक्षुत्वं फलार्थित्वं च युगपत्सम्भवति । अतो ये यत्फलार्थिनस्तांस्तत्फलप्रदानेन, ये यथोक्तकारिणस्त्वफलार्थिनो मुमुक्षवश्च तान्ज्ञानप्रदानेन । ये ज्ञानिनः सन्न्यासिनो मुमुक्षवश्च तान्मोक्षप्रदानेन, तथार्तानार्तिहरणेन इत्येवं यथा प्रपद्यन्ते ये तांस्तथैव भजामीत्यर्थः । न पुनार्रागद्वेषनिमित्तं मोहनिमित्तं वा कंचिद्भजामि । सर्वथापि सर्वावस्थस्य ममेश्वरस्य
वर्त्म मार्गं अनुवर्तन्ते मनुष्याः । यत्फलार्थितया यस्मिन्कर्मण्यधिकृता ये प्रयतन्ते ते मनुष्या अत्र उच्यन्ते हे पार्थ सर्वशः सर्वप्रकारैः । ।टीका ४.११ । ।
==============================
यदि तवेश्वरस्य रागादिदोषाभावात्सर्वप्राणिष्वनुजिघृक्षायां तुल्यायां सर्वफलप्रदानसमर्थे च त्वयि सति वासुदेवः सर्वं [गीता ७.१९] इति ज्ञानेनैव मुमुक्षवः सन्तः कस्मात्त्वां एव सर्वे न प्रतिपद्यन्ते ? इति शृणु तत्र कारणं
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा । ।गीता ४.१२ । ।
काङ्क्षन्तोऽभीप्सन्तः कर्मणां सिद्धिं फलनिष्पत्तिं प्रार्थयन्तो यजन्त इहास्मिन्लोके देवता इन्द्राद्ग्न्याद्याः । अथ योऽन्यां देवतां उपास्तेऽन्योऽसावन्योऽहं अस्मीति न स वेद, यथा पशुः । एवं स देवानां [Bाऊ १.४.१०] इति श्रुतेः । तेषां हि भिन्नदेवतायाजिनां फलाकाङ्क्षिणां क्षिप्रं शीघ्रं हि यस्मान्मानुषे लोके । मनुष्यलोके हि शास्त्राधिकारः । क्षिप्रं हि मानुषे लोके इति विशेषणात् । अन्येष्वपि कर्मफलसिद्धिं दर्शयति भगवान् । मानुषे लोके वर्णाश्रमादिकर्माधिकार
इति विशेषः । तेषां च वर्णाश्रमाधिकारिणां कर्मिणां फलसिद्धिः क्षिप्रं भवति कर्मजा कर्मणो जाता । ।टीका ४.१२ । ।
==============================
मानुष एव लोके वर्णाश्रमादिकर्माधिकारः । नान्येषु लोकेष्विति नियमः किंनिमित्तः ? इति । अथवा वर्णाश्रमादिप्रविभागोपेता मनुष्या मम वर्त्मानुवर्तन्ते सर्वश [गीता ४.११] इत्युक्तं कस्मात्पुनः कारणान्नियमेन तवैव वर्त्मानुवर्तन्ते, नान्यस्य किं ? उच्यते
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारं अपि मां विद्ध्यकर्तारं अव्ययं । ।गीता ४.१३ । ।
चातुर्वर्ण्यं चत्वार एव वर्णाश्चातुर्वर्ण्यं मयेश्वरेण सृष्टं उत्पादितं ब्राह्मणोऽस्य मुखं आसीत्[èक्८.४.१९.२, य़जुः ३२.११] इत्यादि श्रुतेः । गुणकर्मविभागशो गुणविभागशः कर्मविभागशश्च । गुणाः सत्त्वरजस्तमांसि । तत्र सात्त्विकस्य सत्त्वप्रधानस्य ब्राह्मणस्य शमो दमस्तपः [गीता १८.४२] इत्यादीनि कर्माणि । सत्त्वोपसर्जनरजःप्रधानस्य क्षत्रियस्य शौर्यतेजःप्रभृतीनि कर्माणि । तमौपसर्जनरजःप्रधानस्य वैश्यस्य कृष्यादीनि कर्माणि । रजौपसर्जनतमःप्रधानस्य शूद्रस्य शुश्रूषैव कर्म । इत्येवं गुणकर्मविभागशश्चातुर्गुण्यं मया सृष्टं इत्यर्थः
। तच्चेदं चातुर्वर्ण्यं नान्येषु लोकेषु । अतो मानुषे लोके इति विशेषणं । हन्त तर्हि चातुर्वर्ण्यसर्गादेः कर्मणः कर्तृत्वात्तत्फलेन युज्यसेऽतो न त्वं नित्यमुक्तो नित्येश्वरश्चेति । उच्यते यद्यपि मायासंव्यवहारेण तस्य कर्मणः कर्तारं अपि सन्तं मां परमार्थतो विद्ध्यकर्तारं, अतएवाव्ययं असंसारिणं च मां विद्धि । ।टीका ४.१३ । ।
==============================
येषां तु कर्मणां कर्तारं मां मन्यसे परमार्थतस्तेषां अकर्तैवाहं । यतो
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते । ।गीता ४.१४ । ।
न मां तानि कर्माणि लिम्पन्ति देहाद्यारम्भकत्वेनाहङ्काराभावात् । न च तेषां कर्मणां फले मे मम स्पृहा तृष्णा । येषां तु संसारिणां अहं कर्तेत्याभिमानः कर्मसु स्पृहा तत्फलेषु च तान्कर्माणि लिम्पन्तीति युक्तं । तदभावान्न मां कर्माणि लिम्पन्तीति । एवं योऽन्येऽपि मां आत्मत्वेनाभिजानाति नाहं कर्ता न मे कर्मफले स्पृहेति न कर्मभिर्न बध्यते । तस्यापि न देहाद्यारम्भकानि कर्माणि भवन्तीत्यर्थः । ।टीका ४.१४ । ।
==============================
नाहं कर्ता, न मे कर्मफले स्पृहेति
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतं । ।गीता ४.१५ । ।
एवं ज्ञात्वा कृतं कर्म पूर्वैरप्यतिक्रान्तैर्मुमुक्षुभिः । कुरु तेन कर्मैव त्वं । न तुष्णीं आसनं नापि संन्यासः कर्तव्यः । तस्मात्त्वत्पूर्वैरप्यनुष्ठितत्वाद्यद्यनात्मज्ञस्त्वं तदात्मशुद्ध्यर्थं । तत्त्वविच्चेत्लोकसंग्रहार्थं । पूर्वे जनकादिभिः पूर्वतरं कृतं । नाधुनातनकृतं निवर्तितं । ।टीका ४.१५ । ।
==============================
तत्र कर्म चेत्कर्तव्यं त्वद्वचनादेव करोम्यहं । किं विशेषितेन ? पूर्वैः पूर्वतरं कृतं [गीता ४.१५] इति । उच्यते यस्मान्महद्वैषम्यं कर्मणि । कथं ?
किं कर्म किं अकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् । ।गीता ४.१६ । ।
किं कर्म किं चाकर्मेति कवयो मेधाविनोऽप्यत्रास्मिन्कर्मादिविषये मोहिता मोहं गताः । अतस्ते तुभ्यं अहं कर्माकर्म च प्रवक्ष्यामि यज्ज्ञात्वा विदित्वा कर्मादि मोक्ष्यसेऽशुभात्संसारात् । ।टीका ४.१६ । ।
==============================
न चैतत्त्वया मन्तव्यं, कर्म नाम देहादिचेष्टा लोकप्रसिद्धं, अकर्म नाम तदक्रिया तूष्णीं आसनं । किं तत्र बोद्धव्यं ? इति । कस्मात्? उच्यते
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः । ।गीता ४.१७ । ।
कर्मणः शास्त्रविहितस्य हि यस्मादप्यस्ति बोद्धव्यं । बोद्धव्यं चास्त्येव विकर्मणः प्रतिषिद्धस्य । तथाकर्मणश्च तूष्णीम्भावस्य बोद्धव्यं अस्तीति त्रिष्वप्यध्याहारः कर्तव्यः । यस्माद्गहना विषमा दुर्ज्ञाना कर्मण इत्युपलक्षणार्थं कर्मादीनां कर्माकर्मविकर्मणां गतिर्याथात्म्यं तत्त्वं इत्यर्थः । ।टीका ४.१७ । ।
==============================
किं पुनस्तत्त्वं कर्मादेर्यद्बोद्धव्यं वक्ष्यामीति प्रतिज्ञातं ? उच्यते
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् । ।गीता ४.१८ । ।
कर्मणि । कर्म क्रियत इति कर्म व्यापारमात्रं, तस्मिन्कर्मण्यकर्म कर्माभावं यः पश्येत् । अकर्मणि च कर्माभावे कर्तृतन्त्रत्वात्प्रवृत्तिनिवृत्त्योर्वस्त्वप्राप्यैव हि सर्व एव क्रियाकारकादिव्यवहारोऽविद्याभूमावेव कर्म यः पश्येत्पश्यति । स बुद्धिमान्मनुष्येषु, स युक्तो योगी च कृत्स्नकर्मकृत्समस्तकर्मकृच्च स इति स्तूयते कर्माकर्मणोरितरेतरदर्शी ।
ननु किं इदं विरुद्धं उच्यते कर्मण्यकर्म यः पश्येदिति । अकर्मणि च कर्म इति । न हि कर्माकर्म स्यादकर्म वा कर्म, तत्र विरुद्धं कथं पश्येद्द्रष्टा ? न । अकर्मैव परमार्थतः सत्कर्मवदवभासते मूढदृष्टेर्लोकस्य, तथा कर्मैवाकर्मवत् । तत्र यथाभूतदर्शनार्थं आह भगवान्कर्मण्यकर्म यः पश्येदित्यादि । अतो न विरुद्धं बुद्धिमत्त्वाद्युपपत्तेश्च । बोद्धव्यं इति च यथाभूतदर्शनं उच्यते । न च विपरीतज्ञानादशुभान्मोक्षणं स्यात्यज्ज्ञात्वा मोक्ष्यसेऽशुभात्[गीता ४.१६] इति चोक्तं । तस्मात्कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिस्तद्विपर्ययग्रहणनिवृत्त्यर्थं भगवतो वचनं कर्मण्यकर्म यः इत्यादि ।
न चात्र कर्माधिकरणकर्मास्ति, कुण्डे बदराणीव । नाप्यकर्माधिकरणं कर्मास्ति कर्माभावत्वादकर्मणः । अतो विपरीतगृहीते एव कर्माकर्मणी लौकिकैः, यथा मृगतृष्णिकायां उदकं शुक्तिकायां वा रजतं ।
ननु कर्म कर्मैव सर्वेषां न क्वचिद्व्यभिचरति । तन्न नौस्थस्य नावि गच्छन्त्यां तटस्थेस्वगतिषु नगेषु प्रतिकूलगतिदर्शनात् । दूरेषु चक्षुषासन्निकृष्टेषु गच्छत्सु गत्यभावदर्शनात् । एवं इहाप्यकर्मण्यहं करोमीति कर्मदर्शनं कर्मणि चाकर्मदर्शनं विपरीतदर्शनं येन, तन्निराकरणार्थं उच्यते कर्मण्यकर्म यः पश्येतित्यादि ।
तदेतदुक्तप्रतिवचनं अप्यसकृदत्यन्तविपरीतदर्शनभाविततया मोमुह्यमानो लोकः श्रुतं अप्यसकृत्तत्त्वं विस्मृत्य विस्मृत्य मिथ्याप्रसङ्गं अवतार्यावतार्य चोदयतीति पुनः पुनरुत्तरं आह भगवान् । दुर्विज्ञेयत्वं चालक्ष्य वस्तुनः । अव्यक्तोऽयं अचिन्त्योऽयं [गीता २.२५], न जायते म्रियते [गीता २.२७] इत्यादिनात्मनि कर्माभावः श्रुतिस्मृतिन्यायप्रसिद्ध उक्तो वक्ष्यमाणश्च । तस्मिन्नात्मनि कर्माभावेऽकर्मणि कर्मविपरीतदर्शनं अत्यन्तनिरूढं । यतः किं कर्म किं अकर्मेति कवयोऽप्यत्र मोहिताः [गीता ४.१६] देहाद्याश्रयं कर्मात्मन्यध्यारोप्य । अहं कर्ता ममैतत्कर्म, मयास्य कर्मणः फलं भोक्तव्यं इति च । तथा अहं
तूष्णीं भवामि, येनाहं निरायासोऽकर्मा सुखी स्यां इति कार्यकरणाश्रयव्यापारोपरमं तत्कृतं चसुखित्वं आत्मन्यध्यारोप्य न करोमि किंचित्तूष्णीं सुखं आसं इत्यभिमन्यते लोकः । तत्रेदं लोकस्य विपरीतदर्शनापनयनायाह भगवान्कर्मण्यकर्म यः पश्येदित्यादि ।
अत्र च कर्म कर्मैव सत्कार्यकरणाश्रयं कर्मरहितोऽविक्रिय आत्मनि सर्वैरध्यस्तं । यतः पण्डितोऽप्यहं करोमीति मन्यते । अथ आत्मसमवेततया सर्वलोकप्रसिद्धे कर्मणि नदीकुलस्थेष्विव गतिः प्रतिलौम्येन । अतोऽकर्म कर्माभावं यथाभूतं गत्यभावं इव वृक्षेषु यः पश्येत् । अकर्मणि च कार्यकरणव्यापारोपरमे कर्मवदात्मन्यध्यारोपिते तूष्णीं अकुर्वन्सुखं आसे इत्यहङ्काराभिसन्धिहेतुत्वात्तस्मिन्नकर्मणि च कर्म यः पश्येत् । य एवं कर्माकर्मविभागज्ञः स बुद्धिमान्पण्डितो मनुष्येषु । स युक्तो योगी कृत्स्नकर्मकृच्च । सोऽशुभान्मोक्षितः कृतकृत्यो भवतीत्यर्थः ।
अयं श्लोकोऽन्यथा व्याख्यातः कैश्चित् । कथं ? नित्यानां किल कर्मणां ईश्वरार्थेऽनुष्ठीयमानानां तत्फलाभावादकर्माणि तान्युच्यन्ते गौण्या वृत्त्या । तेषां चाकरणं अकर्म । तच्च प्रत्यवायफलत्वात्कर्मोच्यते गौण्यैव वृत्त्या । तत्र नित्ये कर्मण्यकर्म यः पश्येत्फलाभावात् । यथा धेनुरपि गौरगौरुच्यते क्षीराख्यं फलं न प्रयच्छतीति तद्वत् । तथा नित्याकरणे त्वकर्मणि कर्मः आश्येन्नरकादिप्रत्यवायफलं प्रयच्छतीति । नैतद्युक्तं व्याख्यानं । एवंज्ञानादशुभान्मोक्षानुपपत्तेः । यज्ज्ञात्वा मोक्ष्यसेऽशुभात्[गीता ४.१६] इति भगवतोक्तं वचनं बोध्येत । कथं ? नित्यानाम्
अनुष्ठानादशुभात्स्यान्नाम मोक्षणं । न तु तेषां फलाभावज्ञानात् । न हि नित्यानां फलाभावज्ञानं अशुभमुक्तिफलत्वेन चोदितं नित्यकर्मज्ञानं वा । न च भगवतिवेहोक्तं ।
एतेनाकर्मणि कर्मदर्शनं प्रत्युक्तं । न ह्यकर्मणि कर्मेति दर्शनं कर्तव्यतयेह चोद्यते, नित्यस्य तु कर्तव्यतामात्रं । न चाकरणान्नित्यस्य प्रत्यवायो भवतीति विज्ञानात्किंचित्फलं स्यात् । नापि नित्याकरणं ज्ञेयत्वेन चोदितं । नापि कर्माकर्मेति मिथादर्शनादशुभान्मोक्षणं । बुद्धिमत्त्वं, युक्तता, कृत्स्नकर्मकृत्त्वादि च फलं उपपद्यते स्तुतिर्वा । मिथ्याज्ञानं एव हि साक्षादशुभरूपं कुतोऽन्यस्मादशुभान्मोक्षणं ? न हि तमस्तमसो निवर्तकं भवति ।
ननु कर्मणि यदकर्मदर्शनं अकर्मणि वा कर्मदर्शनं, न तन्मिथ्याज्ञानं । किं तर्हि गौणं फलभावाभावनिमित्तं ? न, कर्माकर्मविज्ञानादपि गौणात्फलस्याश्रवणात् । नापि श्रुतहान्यश्रुतपरिकल्पनया कश्चिद्विशेषो लभ्यते । स्वशब्देनापि शक्यं वक्तुं नित्यकर्मणां फलं नास्त्यकरणाच्च तेषां नरकपातः स्यादिति । तत्र व्याजेन परव्यामोहरूपेण कर्मण्यकर्म यः पश्येदित्यादिना किं ? तत्रैव व्याचक्षाणेन भगवतोक्तं वाक्यं लोकव्यामोहार्थं इति व्यक्तं कल्पितं स्यात् । न चैतच्छद्मरूपेण वाक्येन रक्षणीयं वस्तु, नापि शब्दान्तरेण पुनः पुनरुच्यमानं
सुबोधं स्यादित्येवं वक्तुं युक्तं । कर्मण्येवाधिकारस्ते [गीता २.४७] इत्यत्र हि स्फुटतर उक्तोऽर्थो न पुनर्वक्तव्यो भवति । सर्वत्र च प्रशस्तं बोद्धव्यं च कर्तव्यं एव, न निष्प्रयोजनं बोद्धव्यं इत्युच्यते ।
न च मिथ्याज्ञानं बोद्धव्यं भवति तत्प्रत्युपस्थापितं वा वस्त्वाभासं । नापि नित्यानां अकरणादभावात्प्रयवायभावोत्पत्तिः । नासतो विद्यते भावो [गीता २.१६] इति वचनात् । तत्कथं असतः सज्जायते [छाऊ ६.२.२] इति च दर्शितं । असतः सज्जन्मप्रतिषेधादसतः सदुत्पत्तिं ब्रुवताऽसदेव सद्भवेत् । सच्चासद्भवेदित्युक्तं स्यात् । तच्चायुक्तं, सर्वप्रमाणविरोधात् । न च निष्फलं विदध्यात्कर्म शास्त्रं दुःखस्वरूपत्वात् । दुःखस्य च बुद्धिपूर्वकतया कार्यत्वानुपपत्तेः । तदकरणे च नरकपाताभ्युपगमेऽनर्थायैव । उभयथापि करणेऽकरणे च शास्त्रं निष्फलं कल्पितं
स्यात् । स्वाभ्युपगमविरोधश्च नित्यं निष्फलं कर्मेत्यभ्युपगम्य मोक्षफलायेति ब्रुवतः । तस्माद्यथाश्रुत एवार्थः कर्मण्यकर्म य इत्यादेः । तथा च व्याख्यातोऽस्माभिः श्लोकः । ।टीका ४.१८ । ।
==============================
तदेतत्कर्मण्यकर्मादिदर्शनं स्तूयते
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तं आहुः पण्डितं बुधाः । ।गीता ४.१९ । ।
यस्य यथोक्तदर्शिनः सर्वे यावन्तः समारम्भाः कर्माणि समारभ्यन्त इति समारम्भाः । कामसंकल्पवर्जिताः कामैस्तत्कारणैश्च सङ्कल्पवर्जिता मुधैव चेष्टामात्रा अनुष्ठीयन्ते । प्रवृत्तेन चेल्लोकसङ्ग्रहार्थं, निवृत्तेन चेज्जीवनमात्रार्थं, तं ज्ञानाग्निदग्धकर्माणं कर्मादावकर्मादिदर्शनं ज्ञानं, तदेवाग्निस्तेन ज्ञानाग्निना दग्धानि शुभाशुभलक्षणानि कर्माणि यस्य । तं आहुः परमार्थतः पण्डितं बुधाः ब्रह्मविदः । ।टीका ४.१९ । ।
==============================
यस्तु कर्मादावकर्मादिदर्शी सोऽकर्मादिदर्शनादेव निष्कर्मा सन्न्यासी जीवनमात्रार्थचेष्टः सन्कर्मणि न प्रवर्तते, यद्यपि प्राग्विवेकतः प्रवृत्तः । यस्तु प्रारब्धकर्मा सन्नुत्तरकालं उत्पन्नात्मसम्यग्दर्शनः स्यात्, स सर्वकर्मणि प्रयोजनं अपश्यन्ससाधनं कर्म परियजत्येव । स कुतश्चिन्निमित्तात्कर्मपरित्यागासम्भवे सति कर्मणि तत्फले च सङ्गरहिततया स्वप्रयोजनाभावाल्लोकसङ्ग्रहार्थं पूर्ववत्कर्मणि प्रवृत्तोऽपि नैव किंचित्करोति ज्ञानाग्निदग्धकर्मत्वात्तदीयं कर्माकर्मैव सम्पद्यत इत्येतं अर्थं दर्शयिष्यन्नाह
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः । ।गीता ४.२० । ।
त्यक्त्वा कर्मस्वभिमानं फलासङ्गं च यथोक्तेन ज्ञानेन नित्यतृप्तो निराकाङ्क्षो विषयेष्वित्यर्थः । निराश्रय आश्रयरहितः । आश्रयो नाम यदाश्रित्य पुरुषार्थं सिसाधयिषति । दृष्टादृष्टफलसाधनाश्रयरहित इत्यर्थः । विदुषा क्रियमाणं कर्म परमार्थतोऽकर्मैव । तस्य निष्क्रियात्मदर्शनसम्पन्नत्वात् । तेनैवम्भूतेन स्वप्रयोजनाभावात्ससाधनं कर्म परित्यक्तव्यं एवेति प्राप्ते, ततो निर्गमासम्भवाल्लोकसङ्ग्रहचिकीर्षया शिष्टविगर्हणापरिजिहीर्षया वा पूर्ववत्कर्मण्यभिप्रवृत्तोऽपि निष्क्र्यात्मदर्शनसम्पन्नत्वान्नैव किंचित्करोति सः
। ।टीका ४.२० । ।
==============================
यः पुनः पूर्वोक्तविपरीतः प्रागेव कर्माम्भाद्ब्रह्मणि सर्वान्तरे प्रत्यगात्मनि निष्क्रिये संजातात्मदर्शनः, स दृष्टादृष्टेष्टविषयाशीर्विवर्जिततया दृष्टादृष्टार्थे कर्मणि प्रयोजनं अप्यश्यन्ससाधनं कर्म संन्यस्य शरीरयात्रामात्रचेष्टो यतिर्ज्ञाननिष्ठो मुच्यत इति । एतदर्थं दर्शयितुं आह
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषं । ।गीता ४.२१ । ।
निराशीर्निर्गता आशिषो यस्मात्स निराशीः । यतचित्तात्मा चित्तं अन्तःकरणं । आत्मा बाह्यः कार्यकरणसंघातः । तावुभावपि यतौ संयतौ यस्य स यतचित्तात्मा । त्यक्तसर्वपरिग्रहः त्यक्तः सर्वः परिग्रहो येन स त्यक्तसर्वपरिग्रहः । शारीरं शरीरस्थितिमात्रप्रयोजनं केवलं तत्रापि अभिमानवर्जितं कर्म कुर्वन् । नाप्नोति न प्राप्नोति किल्बिषं अनिष्टरूपं पापं धर्मं च । धर्मोऽपि मुमुक्षोरनिष्टरूपं किल्बिषं एव । बन्धापादकत्वात् । तस्मात्ताभ्यां मुक्तो भवति, संसारान्मुक्तो भवतीत्यर्थः
।
किं च शारीरं केवलं कर्मेत्यत्र किं शरीरनिर्वर्त्यं शारीरं कर्माभिप्रेतं ? आहो स्विच्छरीरस्थितिमात्रप्रयोजनं शारीरं कर्म ? इति । किं चातो यदि शरीरनिर्वर्त्यं शारीरं कर्म यदि वा शरीरस्थितिमात्रप्रयोजनं शरीरं ? इति । उच्यते यदा शरीरनिर्वर्त्यं कर्म शारीरं अभिप्रेतं स्यात्तदा दृष्टादृष्टप्रयोजनं कर्म प्रतिषिद्धं अपि शरीरेण कुर्वन्नाप्नोति किल्बिषं इति ब्रुवतो विरुद्धाभिधानं प्रसज्येत । शास्त्रीयं च कर्म दृष्टादृष्टप्रयोजनं शरीरेण कुर्वन्नाप्नोति किल्बिषं इत्यपि ब्रुवतो
ऽप्राप्तप्रतिषेधप्रसङ्गः । शारीरं कर्म कुर्वनिति विशेषणात्केवलशब्दप्रयोगाच्च वाङ्मनसनिर्वर्त्यं कर्म विधिप्रतिषेधविषयं धर्माधर्मशब्दवाच्यं कुर्वन्प्राप्नोति किल्बिषं इत्युक्तं स्यात् ।
तत्रापि वाङ्मनसाभ्यां विहितानुष्ठानपक्षे किल्बिषप्राप्तिवचनं विरुद्धं आपद्येत । प्रतिषिद्धसेविपक्षेऽपि भूतार्थानुवादमात्रं अनर्थकं स्यात् । यदा तु शरीरस्थितिमात्रप्रयोजनं शारीरं कर्माभिप्रेतं भवेत्, तदा दृष्टादृष्टप्रयोजनं कर्म विधिप्रतिषेधगम्यं शरीरवाङ्मनसनिर्वर्त्यं अन्यदक्रुवंस्तैरेव शरीरादिभिः शरीरस्थितिमात्रप्रयोजनं केवलशब्दप्रयोगातहं करोमि इत्यभिमानवर्जितः शरीरादिचेष्टामात्रं लोकदृष्ट्या कुर्वन्नाप्नोति किल्बिषं । एवम्भूतस्य पापशब्दवाच्यकिल्बिषप्राप्त्यसम्भवात्
किल्बिषं संसारं नाप्नोति । ज्ञानाग्निदग्धसर्वकर्मत्वादप्रतिबन्धेन मुच्यते एवेति पूर्वोक्तसम्यग्दर्शनफलानुवाद एवैषः । एवं शरीरं केवलं कर्म इत्यस्यार्थस्य परिग्रहे निरवद्यं भवति । ।टीका ४.२१ । ।
==============================
त्यक्तसर्वपरिग्रहस्य यतेरन्नादेः शरीरस्थितिहेतोरः परिग्रहस्याभावाद्याचनादिना शरीरस्थितौ कर्तव्यतायां प्राप्तायां अयाचितं असंक्प्तं उपपन्नं यदृच्छया [म. भा. १४.४६.१९; Bौधयनधर्मसूत्र २१.८.१२] इत्यादिना वचनेनानुज्ञातं यतेः शरीरस्थितिहेतोरन्नादेः प्राप्तिद्वारं आविष्कुर्वन्नाह
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते । ।गीता ४.२२ । ।
यदृच्छालाभसन्तुष्टः प्रार्थितोपनतो लाभो यदृच्छालाभः, तेन सन्तुष्टः संजातालंप्रत्ययः । द्वन्द्वातीतो द्वन्द्वैः शीतोष्णादिभिर्हन्यमानोऽप्यविषण्णचित्तो द्वन्द्वातीत उच्यते । विमत्सरो विगतमत्सरो निर्वैरबुद्धिः । समस्तुल्यो यदृच्छालाभस्य सिद्धावसिद्धौ च, य एवम्भूतो यतिरन्नादेः शरीरस्थितिहेतोर्लाभालाभयोः समो हर्षविषादवर्जितः, कर्मादावकर्मादिदर्शी, यथाभूतात्मदर्शननिष्ठः सन्शरीरस्थितिमात्रप्रयोजने भिक्षाटनादिकर्मणि शरीरादिनिर्वर्त्ये नैव किंचित्करोमीति [गीता ५.८] गुणा गुणेषु वर्तन्त [गीता ३.२८] इत्येवं
सदा सम्परिचक्षाण आत्मनः कर्तृत्वाभावं पश्यन्नेव किंचिद्भिक्षाटनादिकं कर्म करोति । लोकव्यवहारसामान्यदर्शनेन तु लौकिकैरारोपितकर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता भवति । स्वानुभवेन तु शास्त्रप्रमाणादिजनितेनाकर्त्रैव । स एवं पराध्यारोपितकर्तृत्वं शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिकं कर्म कृत्वापि न निबध्यते, बन्धहेतोः कर्मणः सहेतुकस्य ज्ञानाग्निना दग्धत्वादित्युक्तानुवाद एवैषः । ।टीका ४.२२ । ।
==============================
त्यक्त्वा कर्मफलासङ्गं [गीता ४.२०] इत्यनेन श्लोकेन यः प्रारब्धकर्मा सन्यदा निष्क्रियब्रह्मात्मदर्शनसम्पन्नः स्यात्तदा तस्यात्मनः कर्तृकर्मप्रयोजनाभावदर्शिनः कर्मपरित्यागे प्राप्ते कुतश्चिन्निमित्तात्तदसम्भवे सति पूर्ववत्तस्मिन्कर्मण्यभिप्रवृत्तस्यापि नैव किंचित्करोति स [गीता ४.२०] इतिकर्माभावः प्रदर्शितः । यस्यैवं कर्माभावो दर्शितस्तस्यैव
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते । ।गीता ४.२३ । ।
गतसङ्गस्य सर्वतो निवृत्तासक्तेर्मुक्तस्य निवृत्तधर्माधर्मादिबन्धनस्य, ज्ञानावस्थितचेतसो ज्ञान एवावस्थितं चेतो यस्य सोऽयं ज्ञानावस्थितचेताः । तस्य यज्ञाय यज्ञनिर्वृत्त्यर्थं आचरतो निर्वर्तयतः कर्म समग्रं सहाग्रेण फलेन वर्तत इति समग्रं कर्म तत्समग्रं प्रविलीयते विनश्यतीत्यर्थः । ।टीका ४.२३ । ।
==============================
कस्मात्पुनः कारणात्क्रियमाणं कर्म स्वकार्यारम्भं अकुर्वत्समग्रं प्रविलीयत इत्युच्यते ? यतः
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतं ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना । ।गीता ४.२४ । ।
ब्रह्मार्पणं येन करणेन ब्रह्मविद्हविरग्नावर्पयति । तद्ब्रह्मैवेति पश्यति तस्यात्मव्यतिरेकेणाभावं पश्यति । यथा शुक्तिकायां रजताभावं पश्यति तदुच्यते ब्रह्मैवार्पणं इति । यथा यद्रजतं तच्छुक्तिकैवेति । ब्रह्म अर्पणं इत्यसमस्ते पदे यदर्पणबुद्ध्या गृह्यते लोके तदस्य ब्रह्मविदो ब्रह्मैवेत्यर्थः ।
ब्रह्म हविस्तथा यद्धविर्बुद्ध्या गृह्यमाणं तद्ब्रह्मैवासय् । तथा ब्रह्माग्नौ इति समस्तं पदं । अग्निरपि ब्रह्मैव । यत्र हूयते ब्रह्मणा कर्त्रा ब्रह्मैव कर्तेत्यर्थः । यत्तेन हुतं हवनक्रिया तद्ब्रह्मैव । यत्तेन गन्तव्यं फलं तदपि ब्रह्मैव । ब्रह्मकर्मसमाधिना ब्रह्मैव कर्म ब्रह्मकर्म तस्मिन्समाधिर्यस्य स ब्रह्मकर्मसमाधिस्तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यं ।
एवं लोकसङ्ग्रहं चिकीर्षुणापि क्रियमाणं करम्, परमार्थतोऽकर्म ब्रह्मबुद्ध्युपमृदित्वात् । एवं सति निवृत्तकर्मणोऽपि सर्वकर्मसन्न्यासिनः सम्यग्दर्शनस्तुत्यर्थं यज्ञत्वसम्पादनं ज्ञानस्य सुतरां उपपद्यते । यदर्पणाद्यधियज्ञे प्रसिद्धं तदस्याध्यात्मं ब्रह्मैव परमार्थदर्शिन इति । अन्यथा सर्वस्य ब्रह्मत्वेऽर्पणादीनां एव विशेषतो ब्रह्मत्वाभिधानं अनर्थकं स्यात् । तस्माद्ब्रह्मैवेदं सर्वं इत्यभिजानतो विदुषः सर्वकर्माभावः ।
कारकबुद्ध्यभावाच्च । नहि कारकबुद्धिरहितं यज्ञाख्यं कर्म दृष्टं । सर्वं एवाग्निहोत्रादिकं कर्म शब्दसमर्पितदेवताविशेषसम्प्रदानादिकारकबुद्धिमत्कर्त्रभिमानफलाभिसन्धिमच्च दृष्टं । नोपमृदितक्रियाकारकफलभेदबुद्धिमत्कर्तृत्वाभिमानफलाभिसन्धिरहितं वा । इदं तु ब्रह्मबुद्ध्युपमृदितार्पणादिकारकक्रियाफलभेदबुद्धि कर्मातोऽकर्मैव तत् ।
तथा च दर्शितं कर्मण्यकर्म यः पश्येत्[गीता ४.१८], कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः [गीता ४.२०], गुणा गुणेषु वर्तन्ते [गीता ३.२८], नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित्[गीता ५.८] इत्यादिभिः । तथा च दर्शयंस्तत्र तत्र क्रियाकारकफलभेदबुद्ध्युपमर्दं करोति । दृष्टा च काम्याग्निहोत्रादौ कामोपमर्देन काम्याग्निहोत्रादिहानिः । तथा मतिपूर्वकां अतिपूर्वकादीनां कर्मणां कार्यविशेषस्यारम्भकत्वं दृष्टं । तथेहापि ब्रह्मबुद्ध्युपमृदितार्पणादिकारकक्रियाफलभेदबुद्धेर्बाह्यचेष्टामात्रेण कर्मापि विदुषोऽकर्म सम्पद्यते । अत उक्तं समग्रं प्रविलीयते
[गीता ४.२३] इति ।
अत्र केचिदाहुः यद्ब्रह्म तदर्पणादीनि । ब्रह्मैव किलार्पणादिना पञ्चविधेन कारकात्मना व्यवस्थितं सत्तदेव कर्म करोति । तत्र नार्पणादिबुद्धिर्निवर्त्यते । किन्त्वर्पणादिषु ब्रह्मबुद्धिराधीयते । यथा प्रतिमादौ विष्ण्वादिबुद्धिः, यथा वा नामादौ ब्रह्मबुद्धिरिति । सत्यं एवं अपि स्याद्यदि ज्ञानयज्ञस्तुत्यर्थं प्रकरणं न स्यात् । अत्र तु सम्यग्दर्शनं ज्ञानयज्ञशब्दितं अनेकान्यज्ञशब्दितान्क्रियाविशेषानुपन्यस्य श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप [गीता ४.३३] इति ज्ञानं स्तौति । अत्र च समर्थं इदं वचनं ब्रह्मार्पणं इत्यादि ज्ञानस्य यज्ञत्वसम्पादने, अन्यथा सर्वस्य ब्रह्मत्वेऽर्पणादीनां एव विशेषतो ब्रह्मत्वाभिधानं अनर्थकं
स्यात् । ये त्वर्पणादिषु प्रतिमायां विष्णुदृष्टिवद्ब्रह्मदृष्टिः क्षिप्यते । नामादिष्विव चेति ब्रुवते, न तेषां ब्रह्मविद्योक्तेह विवक्षिता स्यात् । अर्पणादिविषयत्वाज्ज्ञानस्य । न च दृष्टिसम्पादनज्ञानेन मोक्षफलं प्राप्यते । ब्रह्मैव तेन गन्तव्यं इति चोच्यते ।
विरुद्धं च सम्यग्दर्शनं अन्तरेण मोक्षफलं प्राप्यत इति । प्रकृतिविरोधश्च । सम्यग्दर्शनं च प्रकृतं कर्मण्यकर्म यः पश्येत्[गीता ४.१८] इत्यत्रान्ते च सम्यग्दर्शनं तस्यैवोपसंहारात् । श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप [गीता ४.३३] ज्ञानं लब्ध्वा परां शान्तिं [गीता ४.३९] इत्यादिना सम्यग्दर्शनस्तुतिं एव कुर्वन्नुपक्षीणोऽध्यायः । तत्राकस्मादर्पणादौ ब्रह्मदृष्टिरप्रकरणे प्रतिमायां इव विष्णुदृष्टिरुच्यत इत्यनुपपन्नं । तस्माद्यथाव्याख्यातार्थ एवायं श्लोकः । ।टीका ४.२४ । ।
==============================
तत्राधुना सम्यग्दर्शनस्य यज्ञत्वं सम्पाद्य तत्स्तुत्यर्थं अन्येऽपि यज्ञा उपक्षिप्यन्ते
दैवं एवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति । ।गीता ४.२५ । ।
दैवं एव देवा इज्यन्ते येन यज्ञेनासौ दैवो यज्ञस्तं एवापरे यज्ञं योगिनः कर्मिणः पर्युपासते, कुर्वन्तीत्यर्थः । ब्रह्माग्नौ सत्यं ज्ञानं अनन्तं ब्रह्म [ठैत्तू २.१] विज्ञानं आनन्दं ब्रह्म [Bाऊ ३.९.२८], यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः [Bाऊ ३.४.१], इत्यादि वचनोक्तं अशनायापिपासादिसर्वसंसारधर्मवर्जितं नेति नेति [Bाऊ ४.४.२२] इति निरस्ताशेषविशेषं ब्रह्मशब्देनोच्यते । ब्रह्म च तदग्निश्च स होमाधिकरणत्वविवक्षया ब्रह्माग्निस्तस्मिन्ब्रह्माग्नावपरेऽन्ये ब्रह्मविदो यज्ञं यज्ञशब्दवाच्य आत्मा आत्मनामसु यज्ञशब्दस्य पाठात्[णिरुक्ति १४.११] तं आत्मानं यज्ञं परमार्थतः
परं एव ब्रह्म सन्तं बुद्ध्याद्युपाधिसंयुक्तं अध्यस्तसर्वोपाधिधर्मकं आहुतिरूपं यज्णिनैवात्मनैवोक्तलक्षणोपजुह्वति प्रक्षिपन्ति, सोपाधिकस्यात्मनो निरुपाधिकेन परब्रह्मस्वरूपेणैव यद्दर्शनं, स तस्मिन्होमस्तं कुर्वन्ति, ब्रह्मात्मैकत्वदर्शननिष्ठाः सन्न्यासिन इत्यर्थः । सोऽयं सम्यग्दर्शनलक्षणो यज्ञो दैवयज्ञादिषु यज्ञेषूपक्षिप्यन्ते ब्रह्मार्पणं इत्याद्श्लोकैः प्रस्तुतः श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप [गीता ४.३३] इत्यादिना स्तुत्यर्थं । ।टीका ४.२५ । ।
==============================
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति । ।गीता ४.२६ । ।
श्रोत्रादीनीन्द्रियाण्यन्ये योगिनः संयमाग्निषु प्रतीन्द्रियं संयमो भिद्यत इति बहुवचनं । संयमा एवाग्नयस्तेषु जुह्वति । इन्द्रियसंयमं एव कुर्वन्तीत्यर्थः । शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति, इन्द्रियाण्येवाग्नयस्तेष्विन्द्रियाग्निषु जुह्वति श्रोत्रादिभिरविरुद्धविषयग्रहणं होमं मन्यन्ते । ।टीका ४.२६ । ।
==============================
किं च
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते । ।गीता ४.२७ । ।
सर्वाणीन्द्रियकर्माणि इन्द्रियाणां कर्माणीन्द्रियकर्माणि । तथा प्राणकर्माणि प्राणो वायुराध्यात्मिकस्तत्कर्माण्याकुञ्चनप्रसारणादीनि तानि चापर आत्मसंयमयोगाग्नौ, आत्मनि संयम आत्मसंयमः । स एव योगाग्निस्तस्मिन्नात्मसंयमयोगाग्नौ जुह्वति प्रक्षिपन्ति । ज्ञानदीपिते स्नेहेनेव प्रदीपिते विवेकविज्ञानेनोज्ज्वलभावं आपादिते प्रविलापयन्तीत्यर्थः । ।टीका ४.२७ । ।
==============================
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः । ।गीता ४.२८ । ।
द्रव्ययज्ञास्तीर्थेषु द्रव्यविनियोगं यज्ञबुद्ध्या कुर्वन्ति ये ते द्रव्ययज्ञाः । तपोयज्ञास्तपो यज्ञो येषां तपस्विनां ते तपोयज्ञाः । योगयज्ञाः प्राणायामप्रत्याहारादिलक्षणो योगो यज्ञो येषां ते योगयज्ञाः । तथापरे स्वाध्यायज्ञानयज्ञाश्च स्वाध्यायो यथाविधि ऋगाद्यभ्यासो यज्ञो येषां ते स्वाध्याययज्ञाः । ज्ञानयज्ञा ज्ञानं शास्त्रार्थपरिज्ञानं यज्ञो येषां ते ज्ञानयज्ञाः । स्वाध्याययज्ञा ज्ञानयज्ञाश्च यतयो यतनशीलाः । शंसितव्रताः सम्यक्शितानि तनूकृतानि तीक्ष्णीकृतानि व्रतानि येषां ते
संशितव्रताः । ।टीका ४.२८ । ।
==============================
किं च
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः । ।गीता ४.२९ । ।
अपानेऽपानवृत्तौ जुह्वति प्रतिक्षिपन्ति प्राणं प्राणवृत्तिं, पूरकाख्यं प्राणायामं कुर्वन्तीत्यर्थः । प्राणेऽपानं तथापरे जुह्वति । रेचकाख्यं च प्राणायामं कुर्वन्तीत्येतत् । प्राणापानगती मुख्यनासिकाभ्यां वायोर्निर्गमनं प्राणस्य गतिस्तद्विपर्ययेणाधोगमनं अपानस्य गतिस्, ते प्राणापानगती । एते रुद्ध्वा निरुध्य प्राणायामपरायणाः प्राणायामतत्पराः कुम्भकाख्यं प्राणायामं कुर्वन्तीत्यर्थः । ।टीका ४.२९ । ।
==============================
किं च
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः । ।गीता ४.३० । ।
अपरे नियताहारा नियतः परिमित आहारो येषां ते नियताहाराः सन्तः, प्राणान्वायुभेदान्प्राणेष्वेव जुह्वति । यस्य यस्य वायोर्जयः क्रियत इतरान्वायुभेदान्तस्मिन्तस्मिन्जुह्वति, ते तत्र प्रविष्टा इव भवन्ति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषा यज्ञैर्यथोक्तैः क्षपितो नाशितः कल्मषो येषां ते यज्ञक्षपितकल्मषाः । ।टीका ४.३० । ।
==============================
एवं यथोक्तान्यज्ञान्निर्वत्र्य
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनं ।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम । ।गीता ४.३१ । ।
यज्ञशिष्टामृतभुजो यज्ञानां शिष्टं यज्ञशिष्टं यज्ञशिष्टं च तदमृतं च यज्ञशिष्टामृतं तद्भुञ्जत इति यज्ञशिष्टामृतभुजः । यथोक्तान्यज्ञान्कृत्वा तच्छिष्टेन कालेन यथाविधिचोदितं अन्नं अमृताख्यं भुञ्जते इति यज्ञशिष्टामृतभुजो यान्ति गच्छन्ति ब्रह्म सनातनं चिरन्तनं मुमुक्षवश्चेत् । कालातिक्रमापेक्षयेति सामर्थ्याद्गम्यते । नायं लोकः सर्वप्राणिसाधारणोऽप्यस्ति यथोक्तानां यज्ञानां एकोऽपि यज्ञो यस्य नास्ति सोऽयज्ञस्तस्य । कुतोऽन्यो विशिष्टसाधनसाध्यः कुरुसत्तम । ।टीका ४.३१ । ।
==============================
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे । ।गीता ४.३२ । ।
एवं यथोक्ता बहुविधा बहुप्रकारा यज्ञा वितता विस्तीर्णा ब्रह्मणो वेदस्य मुखे द्वारे वेदद्वारेण अवगम्यमाना ब्रह्मणो मुखे वितता उच्यन्ते । तद्यथा वाचि हि प्राणं जुहुमः इत्यादयः । कर्मजान्कायिकवाचिकमानसकर्मोद्भवान्विद्धि तान्सर्वाननात्मजान्, निर्व्यापारो ह्यात्मा । अत एवं ज्ञात्वा विमोक्ष्यसेऽशुभात् । न मद्व्यापारा इमे, निर्व्यापारोऽहं उदासीन इत्येवं ज्ञात्वास्मात्सम्यग्दर्शनान्मोक्ष्यसे संसारबन्धनादित्यर्थः । ।टीका ४.३२ । ।
==============================
ब्रह्मार्पणं [गीता ४.२४] इत्यादि लोकेन सम्यग्दर्शनस्य यज्ञत्वं संपादितं । यज्ञाश्चानेक उपदिष्टाः । तैः सिद्धपुरुषार्थप्रयोजनैर्ज्ञानं स्तूयते । कथं ?
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते । ।गीता ४.३३ । ।
श्रेयान्द्रव्यमयात्द्रव्यसाधनसाध्याद्यज्ञाज्ज्ञानयज्ञो हे परंतप । द्रव्यमयो हि यज्ञः फलस्यारम्भकः, ज्ञानयज्ञो न फलारम्भकः, अतः श्रेयान्प्रशस्यतरः । कथं ? यतः सर्वं कर्म समस्तं अखिलं अप्रतिबद्धं पार्थ ज्ञाने मोक्षसाधने सर्वतः संप्लुतोदकस्थानीये परिसमाप्यते अन्तर्भवतीत्यर्थः । यथा कृताय विजितायाधरेयाः संयन्त्येवं एनं सर्वं तदभिसमेति यत्किंचित्प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद [छाऊ ४.१.४] इति श्रुतेः । ।टीका ४.३३ । ।
==============================
तदेतद्विशिष्टां ज्ञानं तर्हि केन प्राप्यत इत्युच्यते
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः । ।गीता ४.३४ । ।
तत्विद्धि विजानीहि येन विधिना प्राप्यते इति । आचार्यानभिगम्य, प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातो दीर्घनमस्कारस्तेन । कथं बन्धः ? कथं मोक्षः ? का विद्या ? का चाविद्या ? इति परिप्रश्नेन, सेवया गुरुशुश्रूषया एवं आदिना । प्रश्रयेणावर्जिता आचार्या उपदेक्ष्यन्ति कथयिष्यन्ति ते ज्ञानं यथोक्तविशेषणं ज्ञानिनः । ज्ञानवन्तोऽपि केचिद्यथावत्तत्त्वदर्शनशीलाः, अपरे न । अतो विशिनष्टि तत्त्वदर्शिन इति । ये सम्यग्दर्शिनस्तैरुपदिष्टं ज्ञानं कार्यक्षमं भवति । नेतरदिति भगवतो मतं । ।टीका ४.३४ । ।
==============================
तथा च सतीदमपि समर्थं वचनं
यज्ज्ञात्वा न पुनर्मोहं एवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि । ।गीता ४.३५ । ।
यज्ज्ञात्वा यज्ज्ञानं तैरुपदिष्टं अधिगम्य प्राप्य पुनर्भूयो मोहं एवं यथेदानीं मोहं गतोऽसि पुनरेवं न यास्यसि हे पाण्डाव । किं च येन ज्ञानेन भूतान्यशेषेण ब्रह्मादीनि स्तम्बपर्यन्तानि द्रक्ष्यसि साक्षादात्मनि प्रत्यगात्मनि मत्संस्थानीमानि भूतानीत्यथो अपि मयि वासुदेवे परमेश्वरे चेमानीति । क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्धं द्रक्ष्यसीत्यर्थः । ।टीका ४.३५ । ।
==============================
किं चैतस्य ज्ञानस्य माहात्म्यं
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि । ।गीता ४.३६ । ।
अपि चेदसि पापेभ्यः पापकृद्भ्यः सर्वेभ्योऽतिशयेन पापकृत्पापकृत्तमः सर्वं ज्ञानप्लवेनैव ज्ञानं एव प्लवं कृत्वा वृजिनं वृजिनार्णवं पापसमुद्रं संतरिष्यसि । धर्मोऽपीह मुमुक्षोः पापं उच्यते । ।टीका ४.३६ । ।
==============================
ज्ञानं कथं नाशयति पापं ? इति सदृष्टान्तं उच्यते
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा । ।गीता ४.३७ । ।
यथैधांसि काष्ठानि समिद्धः सम्यगिद्धो दीप्तोऽग्निर्भस्मसात्भस्मीभावं कुरुते हे अर्जुन, ज्ञानं एव अग्निर्ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा निर्बीजीकरोतीत्यर्थः । न हि साक्षादेव ज्ञानाग्निः कर्माणीन्धनवत्भस्मीकर्तुं शक्नोति । तस्मात्सम्यग्दर्शनं सर्वकर्मणां निर्बीजत्वे कारणं इत्यभिप्रायः । सामर्थ्याद्येन कर्मणा अरीरं आरब्धं तत्प्रवृत्तफलत्वादुपभोगेनैव क्षीयते । तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये [छाऊ ६.१४.१] अतो यान्यप्रवृत्तफलानि ज्ञानोत्पत्तेः प्राक्कृतानि ज्ञानसहभावीनि चातीतानेकजन्मकृतानि च तान्येव सर्वाणि भस्मसात्कुरुते । ।टीका ४.३७ । ।
==============================
यतः एवं अतः
न हि ज्ञानेन सदृशं पवित्रं इह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति । ।गीता ४.३८ । ।
न हि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धिकरं इह विद्यते । तज्ज्ञानं स्वयं एव योगसंसिद्धो योगेन कर्मयोगेन समाधियोगेन च संसिद्धः संस्कृतो योग्यतां आपन्नः सन्मुमुक्षुः कालेन महता आत्मनि विन्दति लभते इत्यर्थः । ।टीका ४.३८ । ।
==============================
येनैकान्तेन ज्ञानप्राप्तिर्भवति स उपाय उपदिश्यते
श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिं अचिरेणाधिगच्छति । ।गीता ४.३९ । ।
श्रद्धावान्श्रद्धालुर्लभते ज्ञानं । श्रद्धालुत्वेऽपि भवति कश्चिन्मन्दप्रस्थानः, अत आह तत्परः । गुरूपासदनादावभियुक्तो ज्ञानलब्ध्युपाये श्रद्धावान् । तत्परोऽप्यजितेन्द्रियः स्यातित्यत आह संयतेन्द्रियः । संयतानि विषयेभ्यो निवर्तितानि यस्येन्द्रियाणि स संयतेन्द्रियः । य एवंभूतः श्रद्धावान्तत्परः संयतेन्द्रियश्च सोऽवश्यं ज्ञानं लभते । प्रणिपातादिस्तु बाह्योऽनैकान्तिकोऽपि भवति, मायावित्वादिसंभवात् । न तु तत्श्रद्धावत्त्वादौ इत्येकान्ततो ज्ञानलब्ध्युपायः । किं पुनर्ज्ञानलाभात्स्यादित्युच्यते ज्ञानं लब्ध्वा परं मोक्षाख्यां शान्तिम्
उपरतिं अचिरेण क्षिप्रं एवाधिगच्छति । सम्यग्दर्शनात्क्षिप्रं एव मोक्षो भवतीति सर्वशास्त्रन्यायप्रसिद्धः सुनिश्चितोऽर्थः । ।टीका ४.३९ । ।
==============================
अत्र संशयो न कर्तव्यः, पापिष्ठो हि संशयः । कथं इत्युच्यते
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः । ।गीता ४.४० । ।
अज्ञश्चानात्मज्ञश्चाश्रद्दधानश्च गुरुवाक्यशास्त्रेष्वविश्वासवांश्च संशयात्मा च संशयचित्तश्च विनश्यति । अज्ञाश्रद्दधानौ यद्यपि विनश्यतः, न तथा यथा संशयात्मा । संशयात्मा तु पापिष्ठः सर्वेषां । कथं ? नायं साधारणोऽपि लोकोऽस्ति । तथा न परो लोकः । न सुखम्, तत्रापि संशयोत्पत्तेः संशयात्मनः संशयचित्तस्य । तस्मात्संशयो न कर्तव्यः । ।टीका ४.४० । ।
==============================
कस्मात्?
योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयं ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय । ।गीता ४.४१ । ।
योगसंन्यस्तकर्माणं परमार्थदर्शनलक्षणेन योगेन संन्यस्तानि कर्माणि येन परमार्थदर्शिना धर्माधर्माख्यानि तं योगसंन्यस्तकर्माणं । कथं योगसंन्यस्तकर्मा ? इत्याह ज्ञानसंछिन्नसंशयं ज्ञानेनात्मेश्वरैकत्वदर्शनलक्षणेन संछिन्नः संशयो यस्य यो ज्ञानसंछिन्नसंशयः । य एवं योगसंन्यस्तकर्मा तं आत्मवन्तं अप्रमत्तं गुणचेष्टारूपेण दृष्टानि कर्माणि न निबध्नन्त्यनिष्टादिरूपं फलं नारभन्ते । हे धनंजय । ।टीका ४.४१ । ।
==============================
यस्मात्कर्मयोगानुष्ठानादशुद्धिक्षयहेतुकज्ञानसंछिन्नसंशयो न निबध्यते कर्मभिर्ज्ञानाग्निदग्धकर्मत्वादेव, यस्माच्च ज्ञानकर्मानुष्ठानविषये संशयवान्विनश्यति
तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगं आतिष्ठोत्तिष्ठ भारत । ।गीता ४.४२ । ।
तस्मात्पापिष्ठं अज्ञानसंभूतं अज्ञानादविवेकाज्जातं हृत्स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोकमोहादिदोषहरं सम्यग्दर्शनं ज्ञानं तदेवासिः खड्गस्तेन ज्ञानासिना आत्मनः स्वस्य, आत्मविषयत्वात्संशयस्य । न हि परस्य संशयः परेण च्छेत्तव्यतां प्राप्तः, येन स्वस्येति विशेष्येत । अत आत्मविषयोऽपि स्वस्यैव भवति । छित्त्वा एनं संशयं स्वविनाशहेतुभूतम्, योगं सम्यग्दर्शनोपायं कर्मानुष्ठानं आतिष्ठ कुर्वित्यर्थः । उत्तिष्ठ चेदानीं युद्धाय भारत
इति । ।टीका ४.४२ । ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
चतुर्थोऽध्यायः
। ।४ । ।
__________________________________________________________
भ्ङ्५
अथ पञ्चमोऽध्यायः
(शङ्करभाष्य)
अर्जुन उवाच
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितं । ।गीता ५.१ । ।
संन्यासं परित्यागं कर्मणां आस्त्रीयाणां अनुष्ठेयविशेषाणां शंससि प्रशंससि कथयसीत्येतत् । पुनर्योगं च तेषां एव अनुष्ठानं अवश्यकर्तव्यं शंससि । अतो मे कतरत्श्रेयः इति संशयः किं कर्मानुष्ठानं श्रेयः, किं वा तद्धानं इति । प्रशस्यतरं चानुष्ठेयं । अतश्च यत्श्रेयः प्रशस्यतरं एतयोः कर्मसंन्यासकर्मयोगयोर्यदनुष्ठानात्श्रेयोऽवाप्तिर्मम स्यादिति मन्यसे, तदेकं अन्यतरत्सह एकपुरुषानुष्ठेयत्वासंभवात्मे ब्रूहि सुनिश्चितं अभिप्रेतं
तवेति । ।टीका ५.१ । ।
ओ)O(ओ
स्वाभिप्रायं आचक्षाणो निर्णयाय श्रीभगवानुवाच
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते । ।गीता ५.२ । ।
संन्यासः कर्मणां परित्यागः कर्मयोगश्च तेषां अनुष्ठानं तावुभावपि निःश्रेयसकरौ मोक्षं कुर्वाते ज्ञानोत्पत्तिहेतुत्वेन । उभौ यद्यपि निःश्रेयसकरौ, तथापि तयोस्तु निःश्रेयसहेत्वोः कर्मसंन्यासात्केवलात्कर्मयोगो विशिष्यत इति कर्मयोगं स्तौति । ।टीका ५.२ । ।
ओ)O(ओ
कस्मातिति आह
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते । ।गीता ५.३ । ।
ज्ञेयो ज्ञातव्यः स कर्मयोगी नित्यसंन्यासी इति यो न द्वेष्टि किंचित्न काङ्क्षति दुःखसुखे तत्साधने च । एवंविधो यः, कर्मणि वर्तमानोऽपि स नित्यसंन्यासी इति ज्ञातव्य इत्यर्थः । निर्द्वन्द्वो द्वन्द्ववर्जितो हि यस्मात्महाबाहो सुखं बन्धादनायासेन प्रमुच्यते । ।टीका ५.३ । ।
ओ)O(ओ
संन्यासकर्मयोगयोर्भिन्नपुरुषानुष्ठेययोर्विरुद्धयोः फलेऽपि विरोधो युक्तः । न तूभयोर्निःश्रेयसकरत्वं एवेति प्राप्त इदं उच्यते
सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकं अप्यास्थितः सम्यगुभयोर्विन्दते फलं । ।गीता ५.४ । ।
सांख्ययोगौ पृथग्विरुद्धभिन्नफलौ बालाः प्रवदन्ति न पण्डिताः । पण्डितास्तु ज्ञानिन एकं फलं अविरुद्धं इच्छन्ति । कथं ? एकं अपि सांख्ययोगयोः सम्यगास्थितः सम्यगनुष्ठितवानित्यर्थः, उभयोर्विन्दते फलं । उभयोस्तदेव हि निःश्रेयसं फलं । अतो न फले विरोधोऽस्ति ।
ननु संन्यासकर्मयोगशब्देन प्रस्तुत्य सांख्ययोगयोः फलैकत्वं कथं इहाप्रकृतं ब्रवीति ? नैष दोषः यद्यप्यर्जुनेन संन्यासं कर्मयोगं च केवलं अभिप्रेत्य प्रश्नः कृतः । भगवांस्तु तदपरित्यागेनैव स्वाभिप्रेतं च विशेषं संयोज्य शब्दान्तरवाच्यतया प्रतिवचनं ददौ सांख्ययोगाविति । तावेव संन्यासकर्मयोगौ ज्ञानतदुपायसमबुद्धित्वादिसंयुक्तौ सांख्ययोगशब्दवाच्याविति भगवतो मतं । अतो न अप्रकृतप्रक्रियेति । ।टीका ५.४ । ।
ओ)O(ओ
एकस्यापि सम्यगनुष्ठानात्कथं उभयोः फलं विन्दते ? इत्युच्यते
यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं सांख्यं च योगं च यः पश्यति स पश्यति । ।गीता ५.५ । ।
यत्सांख्यैर्ज्ञाननिष्ठैः संन्यासिभिः प्राप्यते स्थानं मोक्षाख्यं तद्योगैरपि ज्ञानप्राप्त्युपायत्वेनेश्वरे समर्प्य कर्माण्यात्मनः फलं अनभिसंधायानुतिष्ठन्ति ये ते योगा योगिनः । तैरपि परमार्थज्ञानसंन्यासप्राप्तिद्वारेण गम्यत इत्यभिप्रायः । अत एकं साङ्ख्यं च योगं च यः पश्यति फलैकत्वात्स पश्यति सम्यक्पश्यतीत्यर्थः । ।टीका ५.५ । ।
ओ)O(ओ
एवं तर्हि योगात्संन्यास एव विशिष्यते । कथं तर्हीदं उक्तं तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते [गीता ५.२] इति ? सृणु तत्र कारणं त्वया पृष्टां केवलं कर्मसंन्यासं कर्मयोगं चाभिप्रेत्य तयोरन्यतरः कः श्रेयान्? इति । तदनुरूपं प्रतिवचनं मयोक्तं कर्मसंन्यासात्कर्मयोगो विशिष्यते इति ज्ञानं अनपेक्ष्य । ज्ञानापेक्षस्तु संन्यासः सांख्यं इति मयाभिप्रेतः । परमार्थयोगश्च स एव । यस्तु कर्मयोगो वैदिकः स च तादर्थ्यात्योगः संन्यास इति चोपचर्यते । कथं
तादर्थ्यं ? इत्युच्यते
संन्यासस्तु महाबाहो दुःखं आप्तुं अयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति । ।गीता ५.६ । ।
संन्यासस्तु पारमार्थिको दुःखं आप्तुं प्राप्तुं अयोगतो योगेन विना । योगयुक्तो वैदिकेन कर्मयोगेन वैदिकेन कर्मयोगेनेश्वरसमर्पितरूपेण फलनिरपेक्षेण युक्तो मुनिः । मननादीश्वरस्वरूपस्य मुनिः । ब्रह्म परमात्मज्ञाननिष्ठालक्षणत्वात्प्रकृतः संन्यासो ब्रह्मोच्यते । न्यास इति ब्रह्मा ब्रह्मा हि परः [ंअहानारू ७८] इति श्रुतेः । ब्रह्म परमार्थसंन्यासं परमार्थज्ञाननिष्ठालक्षणं न चिरेण क्षिप्रं एवाधिगच्छति प्राप्नोति । अतो मयोक्तं कर्मयोगो विशिष्यत इति । ।टीका ५.६ । ।
ओ)O(ओ
यदा पुनरयं सम्यग्दर्शनप्राप्त्युपायत्वेन
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते । ।गीता ५.७ । ।
योगेन युक्तो योगयुक्तो विशुद्धात्मा विशुद्धसत्त्वो विजितात्मा विजितदेहो जितेन्द्रियश्च सर्वभूतात्मभूतात्मा सर्वेषां ब्रह्मादीनां स्तम्बपर्यन्तानां भूतानां आत्मभूत आत्मा प्रत्यक्चेतनो यस्य स सर्वभूतात्मभूतात्मा सम्यग्दर्शीत्यर्थः । स तत्रैवं वर्तमानो लोकसंग्रहाय कर्म कुर्वन्नपि न लिप्यते न कर्मभिर्बध्यते इत्यर्थः । ।टीका ५.७ । ।
ओ)O(ओ
न चासौ परमार्थतः करोतीत्यतः
नैव किं चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ् शृण्वन्स्पृशञ् जिघ्रन्नश्नन्गच्छन्स्वपञ् श्वसन् । ।गीता ५.८ । ।
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् । ।गीता ५.९ । ।
युक्तः समाहितः सन्मन्येत चिन्तयेत् । तत्त्वविदात्मनो याथात्म्यं तत्त्वं वेत्तीति तत्त्ववित्परमार्थदर्शीत्यर्थः । कदा कथं वा तत्त्वं अवधारयन्मन्येत ? इत्युच्यते । मन्येतेति पूर्वेण संबन्धः । यस्यैवं तत्त्वविदः सर्वकार्यकरणचेष्टासु कर्मस्वकर्मैव पश्यतः सम्यग्दर्शिनस्तस्य सर्वकर्मसंन्यास एवाधिकारः कर्मणोऽभावदर्शनात् । न हि मृगतृष्णिकायां उदकबुद्ध्या पानाय प्रवृत्त उदकाभावज्ञानेऽपि तत्रैव पानप्रयोजनाय प्रवर्तते । ।टीका ५.८९ । ।
ओ)O(ओ
यस्तु पुनरतत्त्ववित्प्रवृत्तश्च कर्मयोगे
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रं इवाम्भसा । ।गीता ५.१० । ।
ब्रह्मणीश्वर आधाय निक्षिप्य तदर्थं कर्म करोमीति भृत्य इव स्वाम्यर्थं सर्वाणि कर्माणि । मोक्षेऽपि फले सङ्गं त्यक्त्वा करोति यः सर्वकर्माणि, लिप्यते न स पापेन न संबध्यते पद्मपत्रं इवाम्भसोदकेन । ।टीका ५.१० । ।
ओ)O(ओ
केवलं सत्त्वशुद्धिमात्रं एव फलं तस्य कर्मणः स्यात्, यस्मात्
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये । ।गीता ५.११ । ।
कायेन देहेन मनसा बुद्ध्या च केवलैर्ममत्ववर्जितैः ईश्वरायैव कर्म करोमि, न मम फलाय इति ममत्वबुद्धिशून्यैरिन्द्रियैरपि केवलशब्दः कायादिभिरपि प्रत्येकं संबध्यते, सर्वव्यापारेषु ममतावर्जनाय । योगिनः कर्मिणः कर्म कुर्वन्ति सङ्गं त्यक्त्वा फलविषयं आत्मशुद्धये सत्त्वशुद्धय इत्यर्थः । तस्मात्तत्रैव तवाधिकार इति कुरु कर्मैव । ।टीका ५.११ । ।
ओ)O(ओ
यस्माच्च
युक्तः कर्मफलं त्यक्त्वा शान्तिं आप्नोति नैष्ठिकीं ।
अयुक्तः कामकारेण फले सक्तो निबध्यते । ।गीता ५.१२ । ।
युक्त ईश्वराय कर्मणि करोमि न मम फलाय इत्येवं समाहितः सन्कर्मफलं त्यक्त्वा परित्यज्य शान्तिं मोक्षाख्यां आप्नोति नैष्ठिकीं निष्ठायां भवां सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेणेति वाक्यशेषः । यस्तु पुनरयुक्तोऽसमाहितः कामकारेण । करणं कारः कामस्य कारः कामकारः । तेन कामकारेण कामप्रेरिततयेत्यर्थः । मम फलाय इदं करोमि कर्म इत्येवं फले सक्तो निबध्यते । अतस्त्वं युक्तो भव इत्यर्थः । ।टीका ५.१२ । ।
ओ)O(ओ
यस्तु परमार्थदर्शी सः
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् । ।गीता ५.१३ । ।
सर्वाणि कर्माणि सर्वकर्माणि संन्यस्य परित्यज्य नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं च । तानि सर्वाणि कर्माणि मनसा विवेकबुद्ध्या, कर्मादावकर्मसन्दर्शनेन संत्यज्येत्यर्थः । आस्ते तिष्ठति सुखं । त्यक्तवाङ्मनःकायचेष्टो निरायासः प्रसन्नचित्त आत्मनोऽन्यत्र निवृत्तसर्वबाह्यप्रयोजन इति सुखं आस्ते इत्युच्यते । वशी जितेन्द्रिय इत्यर्थः । क्व कथं आस्ते ? इत्याह नवद्वारे पुरे । सप्त शीर्षाण्यान्यात्मन उपलब्धिद्वाराणि, अर्वाक्द्वे मूत्रपुरीषविसर्गार्थे, तैर्द्वारैर्नवद्वारं पुरं उच्यते शरीरं पुरं इव पुरं । आत्मैकस्वामिकम्, तदर्थप्रयोजनैश्च इन्द्रियमनोबुद्धिविषयैरनेकफलविज्ञानस्योत्पादकैः
पौरैरिवाधिष्ठितं । तस्मिन्नवद्वारे पुरे देही सर्वं कर्म संन्यस्यास्ते ।
किं विशेषणेन ? सर्वो हि देही संन्यास्यसंन्यासी वा देहे एवास्ते । तत्रानर्थकं विशेषणं इति । उच्यते यस्त्वज्ञो देही देहेन्द्रियसंघातमात्रात्मदर्शी स सर्वोऽपि गेहे भूमावासने वाऽऽस इति मन्यते । न हि देहमात्रात्मदर्शिनो गेह इव देहे आस इति प्रत्ययः संभवति । देहादिसंघातव्यतिरिक्तात्मदर्शिनस्तु देहे आसे इति प्रत्यय उपपद्यते । परकर्मणां च परस्मिन्नात्मन्यविद्यययाध्यारोपितानां विद्यया विवेकज्ञानेन मनसा संन्यास उपपद्यते । उत्पन्नविवेकज्ञानस्य सर्वकर्मसंन्यासिनोऽपि गेह इव देह एव नवद्वारे पुर आसनं । प्रारब्धफलकर्मसंस्कारशेषानुवृत्त्या देह एव विशेषविज्ञानोत्पत्तेः ।
देहे एवास्त इत्यस्त्येव विशेषणफलं विद्वदविद्वत्प्रत्ययभेदापेक्षत्वात् ।
यद्यपि कार्यकरणकर्माण्यविद्ययात्मन्यध्यारोपितानि संन्यस्यास्ते इत्युक्तम्, तथापि आत्मसमवायि तु कर्तृत्वं कारयितृत्वं च स्यातित्याशङ्क्याह नैव कुर्वन्स्वयं न कार्यकरणानि कारयन्क्रियासु प्रवर्तयन् । किं ? यत्तत्कर्तृत्वं कारयितृत्वं च देहिनः स्वात्मसमवायि सत्संन्यासान्न संभवति ? यथा गच्छतो गतिर्गमनव्यापारपरित्यागे न स्यात्तद्वत्? किं वा स्वत एव आत्मनो नास्ति इति ? अत्रोच्यते नास्त्यात्मनः स्वतः कर्तृत्वं कारयितृत्वं च । उक्तं हि अविकार्योऽयं उच्यते [गीता २.५५], शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते [गीता ३.२६] इति । ध्यायतीव लेलायतीव [Bाऊ ४.३.७] इति च श्रुतेः । ।टीका ५.१३ । ।
ओ)O(ओ
किं च
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते । ।गीता ५.१४ । ।
न कर्तृत्वं स्वतः कुर्विति नापि कर्माणि रथघटप्रासादादीनीप्सिततमानि लोकस्य सृजत्युत्पादयति प्रभुरात्मा । नापि रथादि कृतवतस्तत्फलेन संयोगं न कर्मफलसंयोगं । यदि किंचिदपि स्वतो न करोति न कारयति च देही, कस्तर्हि कुर्वन्कारयन्च प्रवर्तत इति, उच्यते स्वभावस्तु स्वो भावः स्वभावोऽविद्यालक्षणा प्रकृतिर्माया प्रवर्तते दैवी हि [गीता ७.१४] इत्यादिना वक्ष्यमाणा । ।टीका ५.१४ । ।
ओ)O(ओ
परमार्थतस्तु
नादत्ते कस्य चित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः । ।गीता ५.१५ । ।
नादत्ते न च गृह्णाति भक्तस्यापि कस्यचित्पापं । न चैवादत्ते सुकृतं भक्तैः प्रयुक्तं विभुः । किमर्थं तर्हि भक्तैः पूजादिलक्षणं यागदानहोमादिकं च सुकृतं प्रयुज्यते इत्याह अज्ञानेनावृतं ज्ञानं विवेकविज्ञानम्, तेन मुह्यन्ति करोमि कारयामि भोक्ष्ये भोजयामीत्येवं मोहं गच्छन्त्यविवेकिनः संसारिणो जन्तवः । ।टीका ५.१५ । ।
ओ)O(ओ
ज्ञानेन तु तदज्ञानं येषां नाशितं आत्मनः ।
तेषां आदित्यवज्ज्ञानं प्रकाशयति तत्परं । ।गीता ५.१६ । ।
ज्ञानेन तु येन अज्ञानेन आवृताः मुह्यन्ति जन्तवस्ततज्ञानं येषां जन्तूनां विवेकज्ञानेन आत्मविषयेण नाशितं आत्मनो भवति, तेषां जन्तूनां आदित्यवत्यथादित्यः समस्तं रूपजातं अवभासयति तद्वत्ज्ञानं ज्ञेयं वस्तु सर्वं प्रकाशयति तत्परं परमार्थतत्त्वं । ।टीका ५.१६ । ।
ओ)O(ओ
यत्परं ज्ञानं प्रकाशितं
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः । ।गीता ५.१७ । ।
तस्मिन्ब्रह्मणि गता बुद्धिर्येषां ते तद्बुद्धयः, तदात्मानस्तदेव परं ब्रह्म आत्मा येषां ते तदात्मनाः, तन्निष्ठाः निष्ठा अभिनिवेशस्तात्पर्यं सर्वाणि कर्माणि संन्यस्य तस्मिन्ब्रह्मण्येव अवस्थानं येषां ते तन्निष्ठाः, तत्परायणा च तदेव परं अयनं परा गतिर्येषां भवति ते तत्परायणाः केवलात्मरतय इत्यर्थः । येषां ज्ञानेन नाशितं आत्मनोऽज्ञानं ते गच्छन्ति एवंविद्याः अपुनरावृत्तिं अपुनर्देहसंबन्धं ज्ञाननिर्धूतकल्मषा यथोक्तेन
ज्ञानेन निर्धूतो नाशितः कल्मषः पापादिसंसारकारणदोषो येषां ते ज्ञाननिर्धूतकल्मषा यतयः इत्यर्थः । ।टीका ५.१७ । ।
ओ)O(ओ
येषां ज्ञानेन नाशितं आत्मनोऽज्ञानं ते पण्डिताः कथं तत्त्वं पयन्तीत्युच्यते
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः । ।गीता ५.१८ । ।
विद्याविनयसंपन्ने विद्या च विनयश्च विद्याविनयौ, विनय उपामः, ताभ्यां विद्याविनयाभ्यां संपन्नो विद्याविनयसंपन्नो विद्वान्विनीतश्च यो ब्राह्मणस्तस्मिन्ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः समदर्शिनः । विद्याविनयसंपन्ने उत्तमसंस्कारवति ब्राह्मणे सात्त्विके, मध्यमायां च राजस्यां गवि, संस्कारहीनायां अत्यन्तं एव केवलतामसे हस्त्यादौ च, सत्त्वादिगुणैस्तज्जैश्च संस्कारैस्तथा राजसैस्तथा तामसैश्च संस्कारैरत्यन्तं एवास्पृष्टां समं एकं अविक्रियं तद्ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः
समदर्शिनः । ।टीका ५.१८ । ।
ओ)O(ओ
नन्वभोज्यान्नास्ते दोषवन्तः, समासमाभ्यां विषमसमे पूजातः [ङौतमधर्मसूत्र २.८.२०] इति स्मृतेः । न ते दोषवन्तः । कथं ?
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः । ।गीता ५.१९ । ।
इहैव जीवद्भिरेव तैः समदर्शिभिः पण्डितैर्जितो वईकृतः सर्गो जन्म, येषां साम्ये सर्वभूतेषु ब्रह्मणि समभावे स्थितं नि चलीभूतं मनोऽन्तःकरणं । निर्दोषं यद्यपि दोषवत्सु वपाकादिषु मूढैस्तद्दोषैर्दोषवतिव विभाव्यते, तथापि तद्दोषैरस्पृष्टां इति निर्दोषं दोषवर्जितं हि यस्मात् । नापि स्वगुणभेदभिन्नम्, निर्गुणत्वात्चैतन्यस्य । वक्ष्यति च भगवानिच्छादीनां क्षेत्रधर्मत्वम्, अनादित्वान्निर्गुणत्वातिति च । नाप्यन्त्या विशेषाः आत्मनो भेदकाः सन्ति, प्रतिशरीरं तेषां
सत्त्वे प्रमाणानुपपत्तेः । अतः समं ब्रह्म एकं च । तस्मात्ब्रह्मणि एव ते स्थिताः । तस्मात्न दोषगन्धमात्रमपि तान्स्पृअति, देहादिसंघातात्मदर्शनाभिमानाभावात्तेषां । देहादिसंघातात्मदर्शनाभिमानवद्विषयं तु तत्सूत्रं समासमाभ्यां विषमसमे पूजातः इति, पूजाविषयत्वेन विशेषणात् । दृश्यते हि ब्रह्मवित्षडाङ्गवित्चतुर्वेदवितिति पूजादानादौ गुणविशेषसंबन्धः कारणं । ब्रह्म तु सर्वगुणदोषसंबन्धवर्जितमित्यतर्ब्रह्मणि ते स्थिताः इति युक्तं । कर्मविषयं च समासमाभ्यां इत्यादि । इदं
तु सर्वकर्मसंन्यासविषयं प्रस्तुतम्, सर्वकर्माणि मनसा इत्यारभ्य आध्यायपरिसमाप्तेः । ।टीका ५.१९ । ।
ओ)O(ओ
यस्मात्निर्दोषं समं ब्रह्मात्मा, तस्मात्
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियं ।
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः । ।गीता ५.२० । ।
न प्रहृषेयेत्प्रहर्षं न कुर्यात्प्रियं इष्टां प्राप्य लब्ध्वा । नोद्विजेत्प्राप्य चाप्रियं अनिष्टां लब्ध्वा । देहमात्रात्मदर्शिनां हि प्रियाप्रियप्राप्ती हर्षविषादौ कुर्वाते, न केवलात्मदर्शिनः, तस्य प्रियाप्रियप्राप्त्यसंभवात् । किं च सर्वभूतेष्वेकः समो निर्दोष आत्मेति स्थिरा निर्विचिकित्सा बुद्धिर्यस्य स स्थिरबुद्धिरसंमूढः संमोहवर्जितश्च स्यात्यथोक्तब्रह्मविद्ब्रह्मणि स्थितोऽकर्मकृत्सर्वकर्मसंन्यासीत्यर्थः । ।टीका ५.२० । ।
ओ)O(ओ
किं च, ब्रह्मणि स्थितः
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखं ।
स ब्रह्मयोगयुक्तात्मा सुखं अक्षयं अश्नुते । ।गीता ५.२१ । ।
बाह्यस्पर्शेषु बाह्या च ते स्पर्शाश्च बाह्यस्पर्शाः । स्पृश्यन्ते इति स्पर्शाः शब्दादयो विषयास्तेषु बाह्यस्पर्शेषु । असक्त आत्मा अन्तःकरणं यस्य सोऽयं असक्तात्मा विषयेषु प्रीतिवर्जितः सन्विन्दति लभते । आत्मनि यत्सुखं तद्विन्दतीत्येतत् । स ब्रह्मयोगयुक्तात्मा ब्रह्मणि योगः समाधिर्ब्रह्मयोगस्तेन ब्रह्मयोगेन युक्तः समाहितस्तस्मिन्व्यापृत आत्मा अन्तःकरणं यस्य स ब्रह्मयोगयुक्तात्मा । सुखं अक्षयं अश्नुते व्याप्नोति । तस्माद्बाह्यविषयप्रीतेः क्षणिकाया इन्द्रियाणि निवर्तयेदात्मन्यक्षयसुखार्थीत्यर्थः । ।टीका ५.२१ । ।
ओ)O(ओ
इतश्च निवर्तयेत्
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः । ।गीता ५.२२ । ।
ये हि यस्मात्संस्स्पर्शजा विषयेन्द्रियसंस्पर्शेभ्यो जाता भोगा भुक्तयो दुःखयोनय एव ते, अविद्याकृतत्वात् । दृश्यन्ते ह्याध्यात्मिकादीनि दुःखानि तन्निमित्तान्येव । यथा इहलोके तथा परलोकेऽपीति गम्यते एवशब्दात् । न संसारे सुखस्य गन्धमात्रं अप्यस्तीति बुद्ध्वा विषयमृगतृष्णिकाया इन्द्रियाणि निवर्तयेत् । न केवलं दुःखयोनय एव, आद्यन्तवन्तश्च, आदिर्विषयेन्द्रियसंयोगो भोगानां अन्तश्च तद्वियोग एव । अतः आद्यन्तवन्तोऽनित्याः, मध्यक्षणभावित्वातित्यर्थः । कौन्तेय, न तेषु भोगेषु रमते बुधो विवेक्यवगतपरमार्थतत्त्वः । अत्यन्तमूढानां एव हि विषयेषु
रतिर्दृश्यते, यथा पशुप्रभृतीनां । ।टीका ५.२२ । ।
ओ)O(ओ
अयं च श्रेयोमार्गप्रतिपक्षी कष्टतमो दोषः सर्वानर्थप्राप्तिहेतुर्दुर्निवारश्चेति तत्परिहारे यत्नाधिक्यं कर्तव्यं इत्याह भगवान्
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः । ।गीता ५.२३ । ।
शक्नोत्युत्सहत इहैव जीवन्नेव यः सोढुं प्रसहितुं प्राक्पूर्वं शरीरविमोक्षणाता मरणातित्यर्थः । मरणसीमाकरणं जीवतोऽवयंभावि हि कामक्रोधोद्भवो वेगः, अनन्तनिमित्तवान्हि सः इति यावत्मरणं तावत्न विस्राम्भणीय इत्यर्थः । कामः इन्द्रियगोचरप्राप्ते इष्टो विषये श्रूयमाणे स्मर्यमाणे वा अनुभूते सुखहेतौ या गðधस्तृष्णा स कामः । क्रोधश्चात्मनः प्रतिकूलेषु दुःखहेतुषु दृयमानेषु श्रूयमाणेषु स्मर्यमाणेषु वा यो द्वेषः स क्रोधः । तौ कामक्रोधावुद्भवो यस्य वेगस्य स
कामक्रोधोद्भवो वेगः । रोमाञ्चनप्रहृष्टनेत्रवदनादिलिङ्गोऽन्तःकरणप्रक्षोभरूपः कामोद्भवो वेगः । गात्रप्रकम्पप्रस्वेदसंदष्टौष्ठपुटरक्तनेत्रादिलिङ्गः क्रोधोद्भवो वेगः । तं कामक्रोधोद्भवं वेगं य उत्सहते प्रसहते सोढुं प्रसहितुम्, सो युक्तो योगी सुखी चेह लोके नरः । । । ।टीका ५.२३ । ।
ओ)O(ओ
कथंभूतश्च ब्रह्मणि स्थितो ब्रह्म प्राप्नोति ? इत्याह भगवान्
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति । ।गीता ५.२४ । ।
योऽन्तःसुखोऽन्तरात्मनि सुखं यस्य सोऽन्तःसुखः, तथान्तरेवात्मन्याराम आरमणं आक्रीडा यस्य सोऽन्तरारामः । तथैवान्तरेव आत्मन्येव ज्योतिः प्रकाशो यस्य सोऽन्तर्ज्योतिरेव, य ईदृशः सो योगी ब्रह्मनिर्वाणं ब्रह्मणि निर्वृतिं मोक्षं इह जीवन्नेव ब्रह्मभूतः सन्नधिगच्छति प्राप्नोति । ।टीका ५.२४ । ।
ओ)O(ओ
किं च
लभन्ते ब्रह्मनिर्वाणं ऋषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः । ।गीता ५.२५ । ।
लभन्ते ब्रह्मनिर्वाणं मोक्षं ऋषयः सम्यग्दर्शिनः संन्यासिनः क्षीणकल्मषाः क्षीणपापा निर्दोषाश्छिन्नद्वैधाः छिन्नसंशया यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषां भूतानां हिते आनुकूल्ये रता अहिंसका इत्यर्थः । ।टीका ५.२५ । ।
ओ)O(ओ
किं च
कामक्रोधवियुक्तानां यतीनां यतचेतसां ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनां । ।गीता ५.२६ । ।
कामक्रोधवियुक्तानां कामश्च क्रोधश्च कामक्रोधौ ताभ्यां वियुक्तानां यतीनां संन्यासिनां यतचेतसां संयतान्तःकरणानां अभित उभयतो जीवतां मृतानां च ब्रह्मनिर्वाणं मोक्षो वर्तते विदितात्मनां विदितो ज्ञात आत्मा येषां ते विदितात्मनां तेषां विदितात्मनां सम्यग्दर्शिनां इत्यर्थः । ।टीका ५.२६ । ।
ओ)O(ओ
सम्यग्दर्शननिष्ठानां संन्यासिनां सद्योमुक्तिरुक्ता । कर्मयोगश्च ईश्वरार्पितसर्वभावेनेश्वरे ब्रह्मण्याधाय क्रियमाणः सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासक्रमेण मोक्षाय इति भगवान्पदे पदेऽब्रवीत्, वक्ष्यति च । अथेदानीं ध्यानयोगं सम्यग्दर्शनस्य अन्तरङ्गं विस्तरेण वक्ष्यामीति तस्य सूत्रस्थानीयान्श्लोकानुपदिशति स्म
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ । ।गीता ५.२७ । ।
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः । ।गीता ५.२८ । ।
स्पर्शान्शब्दादीन्कृत्वा बहिर्बाह्यान्श्रोत्रादिद्वारेणान्तर्बुद्धौ प्रवेशिताः शब्दादयो विषयास्तानचिन्तयतो शब्दादयो बाह्या बहिरेव कृता भवन्ति । तानेवं बहिः कृत्वा चक्षुश्चैवान्तरे भ्रुवोः कृत्वेत्यनुषज्यते । तथा प्राणापानौ नासाभ्यन्तरचारिणौ समौ कृत्वा । यतेन्द्रियमनोबुद्धिर्यतानि संयतानीन्द्रियाणि मनो बुद्धिश्च यस्य स यतेन्द्रियमनोबुद्धिः । मननात्मुनिः संन्यासी । मोक्षपरायण एवं देहसंस्थानान्मोक्षपरायणो मोक्ष एव परं अयनं परा गतिर्यस्य सोऽयं मोक्षपरायणो मुनिर्भवेत् । विगतेच्छाभयक्रोध इच्छा च भयं च क्रोधश्चेच्छाभयक्रोधास्
ते विगताः यस्मात्स विगतेच्छाभयक्रोधः । य एवं वर्तते सदा संन्यासी, मुक्त एव सः । न तस्य मोक्षोऽन्यः कर्तव्योऽस्ति । ।
ओ)O(ओ
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरं ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिं ऋच्छति । ।गीता ५.२९ । ।
एवं समाहितचित्तेन किं विज्ञेयं इत्युच्यते । भोक्तारं यज्ञतपसां यज्ञानां तपसां च कर्तृरूपेण देवतारूपेण च, सर्वलोकमहेश्वरं सर्वेषां लोकानां महान्तं ईश्वरं सुहृदं सर्वभूतानां सर्वप्राणिनां प्रत्युपकारनिरपेक्षतया उपकारिणं सर्वभूतानां हृदयेशयं सर्वकर्मफलाध्यक्षं सर्वप्रत्ययसाक्षिणं मां नारायणं ज्ञात्वा शान्तिं सर्वसंसारोपरतिं ऋच्छति प्राप्नोति । ।टीका ५.२९ । ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये पञ्चमोऽध्यायः । ।
। ।५ । ।
__________________________________________________________
भ्ङ्६
अथ षष्ठोऽध्यायः
(शङ्कराचार्यभाष्यः)
अतीतानन्तराध्यायान्ते ध्यानयोगस्य सम्यग्दर्शनं प्रत्यन्तरङ्गस्य सूत्रभूताः श्लोकाः स्पर्शान्कृत्वा बहिः [गीता ५.२७] इत्यादय उपदिष्टः । तेषां वृत्तिस्थानीयोऽयं षष्ठोऽध्याय आरभ्यते । तत्र ध्यानयोगस्य बहिरङ्गं कर्मेति यावद्ध्यानयोगारोहणसमर्थस्तावद्गृहस्थेनाधिकृतेन कर्तव्यं कर्म इत्यतस्तत्स्तौति ।
ननु किमर्थं ध्यानयोगारोहणसीमाकरणम्, यावतानुष्ठेयं एव विहितं कर्म यावज्जीवं । न, आरुरुक्षोर्मुनेर्योगं कर्म कारणं उच्यते [गीता ३.३] इति विशेषणात् । आरूढस्य च शमेनैव संबन्धकरणात् । आरुरुक्षोरारूढस्य च शमः कर्मश्चोभयं कर्तव्यत्वेनाभिप्रेतं चेत्स्यात्तदारुरुक्षोरारूढस्य चेति शमकर्मविषयभेदेन विशेषणं विभागकरणं चानर्थकं स्यात् ।
तत्राश्रमिणां कश्चिद्योगं आरुरुक्षुर्भवति । आरूढश्च कश्चित् । अन्ये नारुरुक्षवः । न चारूढाः । तानपेक्ष्यारुरुक्षोरारूढस्य चेति विशेषणं विभागकरणं चोपपद्यत एवेति चेत्, न । तस्यैवेति वचनात् । पुनर्योगग्रहणाच्च योगारूढस्येति । य आसीत्पूर्वं योगं आरुरुक्षुस्तस्यैवारूढस्य शम एव कर्तव्यः । कारणं योगफलं प्रत्युच्यतेति । अतो न यावज्जीवं कर्तव्यत्वप्राप्तिः कस्यचिदपि कर्मणः । योगविभ्रष्टवचनाच्च ।
गृहस्थस्य चेत्कर्मिणो योगो विहितः षष्ठेऽध्याये, स योगविभ्रष्टोऽपि कर्मगतिं कर्मफलं प्राप्नोतीति तस्य नाशाशङ्कानुपपन्ना स्यात् । अवश्यं हि कृतं कर्म काम्यं नित्यं वा मोक्षस्य नित्यत्वादनारभ्यत्वे स्वं फलं आरभत एव । नित्यस्य च कर्मणो वेदप्रमाणावबुद्धत्वात्फलेन भवितव्यं इत्यवोचाम । अन्यथा वेदस्यानर्थार्थत्वप्रसङ्गादिति ।
न च कर्मणि सत्युभयविभ्रष्टवचनं अर्थवत् । कर्मणो विभ्रंशकारणानुपपत्तेः । कर्म कृतं ईश्वरे संन्यस्येत्यतः कर्तरि कर्म फलं नारभतेति चेन्, न । ईश्वरे संन्यासस्याधिकतरफलहेतुत्वोपपत्तेः । मोक्षायैवेति चेत्, स्वकर्मणां कृतानां ईश्वरे न्यासो मोक्षायैव, न फलान्तराय योगसहितः ।
योगाच्च विभ्रष्ट इत्यतस्तं प्रति नाशशङ्का युक्तैवेति चेत्, न । एकाकी यतचित्तात्मा निराशीरपरिग्रहः [गीता ६.१०] ब्रह्मचारिव्रते स्थितः [गीता ६.१४] इति कर्मसंन्यासविधानात् । न चात्र गृहस्थस्य निराशीरपरिग्रहः इत्यादिवचनं अनुकूलं । उभयविभ्रष्टप्रश्नानुपपत्तेश्च ।
अनाश्रित इत्यनेन कर्मिण एव संन्यासित्वं योगित्वं चोक्तम्, प्रतिषिद्धं च निरग्नेः अक्रियस्य च संन्यासित्वं योगित्वं चेति चेत्, न । ध्यानयोगं प्रति बहिरङ्गस्य सतः कर्मणः फलाकाङ्क्षासंन्यासस्तुतिपरत्वात् ।
न केवलं निरग्निरक्रिय एव संन्यासी योगी च । किं तर्हि ? कर्म्यपि, कर्मफलासङ्गं संन्यस्य कर्मयोगं अनुतिष्ठन्सत्त्वशुद्ध्यर्थं, स संन्यासी च योगी च भवतीति स्तूयते । न चैकेन वाक्येन कर्मफलासङ्गसंन्यासस्तुतिश्चतुर्थाश्रमप्रतिषेधश्चोपपद्यते । न च प्रसिद्धं निरग्नेरक्रियस्य परमार्थसंन्यासिनः श्रुतिस्मृतिपुराणेतिहासयोगशास्त्रेषु विहितं संन्यासित्वं योगित्वं च प्रतिषेधति भगवान् । स्ववचनविरोधाच्च सर्वकर्माणि मनसा संन्यस्य... नैव कुर्वन्न कारयनास्ते [गीता ५.१३] मौनी संतुष्टो येन केनचित्... अनिकेतः स्थिरमतिः
[गीता १२.१९] विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः [गीता २.७१] सर्वारम्भपरित्यागी [गीता १२.१६] इति च तत्र तत्र भगवता स्ववचनानि दर्शितानि । तैर्विरुध्येतश्चतुर्थाश्रमप्रतिषेधः । तस्मान्मुनेर्योगं आरुरुक्षोः प्रतिपन्नगार्हस्थ्यस्याग्निहोत्रादिकर्म फलनिरपेक्षं अनुष्ठीयमानं ध्यानयोगारोहणसाधनत्वं सत्त्वशुद्धिद्वारेण प्रतिपद्यत इति स संन्यासी च योगी चेति स्तूयते
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः । ।गीता ६.१ । ।
अनाश्रितो नाश्रितोऽनाश्रितः । किं ? कर्मफलं कर्मणां फलं कर्मफलं यत्तदनाश्रितः, कर्मफलतृष्णारहित इत्यर्थः । यो हि कर्मफले तृष्णावान्स कर्मफलं आश्रितो भवति । अयं तु तद्विपरीतः, अतोऽनाश्रितः कर्मफलं । एवंभूतः सन्कार्यं कर्तव्यं नित्यं काम्यविपरीतं अग्निहोत्रादिकं कर्म करोति निर्वर्तयति । यः कश्चिदीदृशः कर्मी स कर्म्यन्तरेभ्यो विशिष्यते । इत्येवं अर्थं आह स संन्यासी च योगी चेति । संन्यासः परित्यागः स यस्यास्ति स संन्यासी च योगी च । योगश्चित्तसमाधानं
स यस्यास्ति स योगी चेति एवंगुणसंपन्नोऽयं मन्तव्यः । न केवलं निरग्निरक्रिय एव संन्यासी योगी चेति मन्तव्यः । निर्गताः अग्नयः कर्माङ्गभूता यस्मात्स निरग्निः । अक्रियश्चानग्निसाधनाप्यविद्यमानाः क्रियास्तपोदानादिका यस्यासावक्रियः । ।टीका ६.१ । ।
==============================
ननु च निरग्नेः अक्रियस्यैव श्रुतिस्मृतियोगशास्त्रेषु संन्यासित्वं योगित्वं च प्रसिद्धं । कथं इह साग्नेः सक्रियस्य च संन्यासित्वं योगित्वं चाप्रसिद्धं उच्यत इति । नैष दोषः, कयाचिद्गुणवृत्त्या उभयस्य संपिपादयिषितत्वात् । तत्कथं ? कर्मफलसंकल्पसंन्यासात्संन्यासित्वम्, योगाङ्गत्वेन च कर्मानुष्ठानात्कर्मफलसंकल्पस्य च चित्तविक्षेपहेतोः परित्यागाद्योगित्वं चेति गौणं उभयं । न पुनर्मुख्यं संन्यासित्वं योगित्वं चाभिप्रेतं इत्येतं अर्थं दर्शयितुं आह
यं संन्यासं इति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन । ।गीता ६.२ । ।
यं सर्वकर्मतत्फलपरित्यागलक्षणं परमार्थसंन्यासं संन्यासं इति प्राहुः श्रुतिस्मृतिविदः, योगं कर्मानुष्ठानलक्षणं तं परमार्थसंन्यासं विद्धि जानीहि हे पाण्डाव । कर्मयोगस्य प्रवृत्तिलक्षणस्य तद्विपरीतेन निवृत्तिलक्षणेन परमार्थसंन्यासेन कीदृशं सामान्यं अङ्गीकृत्य तद्भाव उच्यते इत्यपेक्षायां इदं उच्यते अस्ति हि परमार्थसंन्यासेन सादृश्यं कर्तृद्वारकं कर्मयोगस्य । यो हि परमार्थसंन्यासी स त्यक्तसर्वकर्मसाधनतया सर्वकर्मतत्फलविषयं संकल्पं
प्रवृत्तिहेतुकामकारणं संन्यस्यति । अयं अपि कर्मयोगी कर्म कुर्वाण एव फलविषयं संकल्पं संन्यस्यतीति । एतं अर्थं दर्शयिष्यन्नाह न हि यस्मादसंन्यस्तसंकल्पोऽसंन्यस्तोऽपरित्यक्तः सङ्कल्पोऽभिसन्धिर्येन सोऽसंन्यस्तसङ्कल्पः कश्चन कश्चिदपि कर्मी योगी समाधानवान्भवति । न संभवतीत्यर्थः । फलसंकल्पस्य चित्तविक्षेपहेतुत्वात् । तस्माद्यः कश्चन कर्मी संन्यस्तफलसंकल्पो भवेत्स योगी समाधानवानविक्षिप्तचित्तो भवेत् । चित्तविक्षेपहेतोः फलसंकल्पस्य संन्यस्तत्वाद्
इत्यभिप्रायः । योगाङ्गत्वेन कर्मानुष्ठानात्कर्मफलसङ्कल्पस्य वा चित्तविक्षेपहेतोः परित्यागात्योगित्वं चेति संन्यासित्वं चेत्यभिप्रेतं उच्यते ।[*ण्Oठ्Eः थिस्लस्त्सेन्तेन्चे नोत्फ़ोउन्दिनल्लेदितिओन्स्.] । ।टीका ६.२ । ।
==============================
एवं परमार्थसंन्यासकर्मयोगयोः कर्तृद्वारकं संन्याससामान्यं अपेक्ष्य यं संन्यासं इति प्राहुर्योगं तं विद्धि पाण्डाव [गीता ६.२] इति कर्मयोगस्य स्तुत्यर्थं संन्यासत्वं उक्तं । ध्यानयोगस्य फलनिरपेक्षः कर्मयोगो बहिरङ्गं साधनं इति तं संन्यासत्वेन स्तुत्वाधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति
आरुरुक्षोर्मुनेर्योगं कर्म कारणं उच्यते ।
योगारूढस्य तस्यैव शमः कारणं उच्यते । ।गीता ६.३ । ।
आरुरुक्षोरारोढुं इच्छतः, अनारूढस्य, ध्यानयोगेऽवस्थातुं अशक्तस्यैवेत्यर्थः । कस्य तस्यारुरुक्षोः ? मुनेः, कर्मफलसंन्यासिन इत्यर्थः । किं आरुरुक्षोः ? योगं । कर्म कारणं साधनं उच्यते । योगारूढस्य पुनस्तस्यैव शमरुपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनं उच्यते इत्यर्थः । यावद्यावत्कर्मभ्य उपरमते, तावत्तावत्निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते । तथा सति स झटिति योगारूढो भवति । तथा चोक्तं व्यासेन
नैतादृशं ब्राह्मणस्यास्ति वित्तं
यथैकता समता सत्यता च ।
शीलं स्थितिर्दण्डनिधानं आर्जवं
ततस्ततश्चोपरमः क्रियाभ्यः । । [म. भा. १२.१७५.३७] इति । ।टीका ६.३ । ।
==============================
अथेदानीं कदा योगारूढो भवतीत्युच्यते
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते । ।गीता ६.४ । ।
यदा समाधीयमानचित्तो योगी हीन्द्रियार्थेष्विन्द्रियाणां अर्थाः शब्दादयस्तेष्विन्द्रियार्थेषु कर्मसु च नित्यनैमित्तिककाम्यप्रतिषिद्धेषु प्रयोजनाभावबुद्ध्या नानुषज्जतेऽनुषङ्गं कर्तव्यताबुद्धिं न करोतीत्यर्थः । सर्वसंकल्पसंन्यासी सर्वान्संकल्पानिहामुत्रार्थकामहेतून संन्यसितुं शीलं अस्येति सर्वसंकल्पसंन्यासी । योगारूढः प्राप्तयोग इत्येतत्, तदा तस्मिन्काल उच्यते । सर्वसंकल्पसंन्यासीति वचनात्सर्वांश्च कामान्सर्वाणि च कर्माणि संन्यस्येदित्यर्थः । संकल्पमूला हि सर्वे कामाः
संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः [ंअनु २.३]
काम जानामि ते मूलं संकल्पात्त्वं हि जायसे ।
न त्वां संकल्पयिष्यामि तेन मे न भविष्यसि । । [ंअभ्१२.१७७.२५] इत्यादिस्मृतेः ।
सर्वकामपरित्यागे च सर्वकर्मसंन्यासः सिद्धो भवति । स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते [Bाऊ ४.४.५] इत्यादि श्रुतिभ्यः । यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितं [ंअनु २.४] इत्यादिस्मृतिभ्यश्च । न्यायाच्च न हि सर्वसंकल्पसंन्यासे कश्चित्स्पन्दितुं अपि शक्तः । तस्मात्सर्वसंकल्पसंन्यासीति वचनात्सर्वान्कामान्सर्वाणि कर्माणि च त्याजयति भगवान् । ।टीका ६.४ । ।
==============================
यदैवं योगारूढः, तदा तेन आत्मा उद्भृतो भवति संसारादनर्थजातात् । अतः
उद्धरेदात्मनात्मानं नात्मानं अवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः । ।गीता ६.५ । ।
उद्धरेत्संसारसागरे निमग्नं आत्मनात्मानं तत उतूर्ध्वं हरेदुद्धरेत्, योगारूढतां आपादयेदित्यर्थः । नात्मानं अवसादयेत्नाधो नयेत, नाधो गमयेत् । आत्मैव हि यस्मादात्मनो बन्धुः । न ह्यन्यः कश्चित्बन्धुः, यः संसारमुक्तये भवति । बन्धुरपि तावत्मोक्षं प्रति प्रतिकूल एव, स्नेहादिबन्धनायतनत्वात् । तस्मात्युक्तं अवधारणं आत्मैव ह्यात्मनो बन्धुरिति । आत्मैव रिपुः शत्रुः । योऽन्योऽपकारी बाह्यः शत्रुः सोऽपि आत्मप्रयुक्त एवेति युक्तं एवावधारणं आत्मैव रिपुरात्मन इति । ।टीका ६.५ । ।
==============================
आत्मैव बन्धुरात्मैव रिपुरात्मन इत्युक्तं । तत्र किंलक्षण आत्मा आत्मनो बन्धुः, किंलक्षणो वा आत्मात्मनो रिपुरित्युच्यते
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् । ।गीता ६.६ । ।
बन्धुरात्मात्मनस्तस्य, तस्यात्मनः स आत्मा बन्धुर्येनात्मनात्मैव जितः । आत्मा कार्यकरणसंघातो येन वशीकृतः, जितेन्द्रिय इत्यर्थः । अनात्मनस्त्वजितात्मनस्तु शत्रुत्वे शत्रुभावे वर्तेत आत्मैव शत्रुवत्, यथानात्मा शत्रुरात्मनोऽपकारी, तथात्मा आत्मनोऽपकारे वर्तेत इत्यर्थः । ।टीका ६.६ । ।
==============================
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानापमानयोः । ।गीता ६.७ । ।
जितात्मनः कार्यकरणसंघात आत्मा जितो येन स जितात्मा तस्य जितात्मनः, प्रशान्तस्य प्रसन्नान्तःकरणस्य सतः संन्यासिनः परमात्मा समाहितः साक्षादात्मभावेन वर्तते इत्यर्थः । किं च शीतोष्णसुखदुःखेषु तथा मानेऽपमाने च मानापमानयोः पूजापरिभवयोः समः स्यात् । ।टीका ६.७ । ।
==============================
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः । ।गीता ६.८ । ।
ज्ञानविज्ञानतृप्तात्मा ज्ञानं शास्त्रोक्तपदार्थानां परिज्ञानम्, विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभवकरणम्, ताभ्यां ज्ञानविज्ञानाभ्यां तृप्तः संजातालंप्रत्ययः आत्मान्तःकरणं यस्य स ज्ञानविज्ञानतृप्तात्मा, कूटास्थोऽप्रकम्प्यः, भवतीत्यर्थः । विजितेन्द्रियश्च । य ईदृशः, युक्तः समाहित इति स उच्यते कथ्यते । स योगी समलोष्टाश्मकाञ्चनः लोष्टाश्मकाञ्चनानि समानि यस्य सः समलोष्टाश्मकाञ्चनः । ।टीका ६.८ । ।
==============================
किं च
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते । ।गीता ६.९ । ।
सुहृदित्यादि लोकार्धं एकं पदं । सुहृतिति प्रत्युपकारं अनपेक्ष्य उपकर्ता, मित्रं स्नेहवान्, अरिः शत्रुः, उदासीनो न कस्यचित्पक्षं भजते, मध्यस्थो यो विरुद्धयोरुभयोः हितैषी, द्वेष्य आत्मनोऽप्रियः, बन्धुः संबन्धी इत्येतेषु साधुषु शास्त्रानुवर्तिषु अपि च पापेषु प्रतिषिद्धकारिषु सर्वेष्वेतेषु समबुद्धिः । कः किंकर्मा इत्यव्यापृतबुद्धिरित्यर्थः । विशिष्यते, विमुच्यते इति वा पाठान्तरं । योगारूढानां सर्वेषां अयं उत्तम इत्यर्थः । ।टीका ६.९ । ।
==============================
अत एवं उत्तमफलप्राप्तये
योगी युञ्जीत सततं आत्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः । ।गीता ६.१० । ।
योगी ध्यायी युञ्जीत समादध्यात्सततं सर्वदात्मानं अन्तःकरणं रहसि एकान्ते गिरिगुहादौ स्थितः सनेकाकी असहायः । रहसि स्थितः एकाकी चेति विशेषणात्संन्यासं कृत्वा इत्यर्थः । यतचित्तात्मा चित्तं अन्तःकरणं आत्मा देहश्च संयतौ यस्य स यतचित्तात्मा, निराशीर्वीततृष्णोऽपरिग्रहः परिग्रहरहितश्चेत्यर्थः । संन्यासित्वेऽपि त्यक्तसर्वपरिग्रहः सन्युञ्जीत इत्यर्थः । ।टीका ६.१० । ।
==============================
अथेदानीं योगं युञ्जतः आसनाहारविहारादीनां योगसाधनत्वेन नियमो वक्तव्यः, प्राप्तयोगस्य लक्षणं तत्फलादि च, इत्यत आरभ्यते । तत्रासनं एव तावत्प्रथमं उच्यते
शुचौ देशे प्रतिष्ठाप्य स्थिरं आसनं आत्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरं । ।गीता ६.११ । ।
शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतो वा, देशे स्थाने प्रतिष्ठाप्य स्थिरं अचलं आत्मन आसनं नात्युच्छ्रितं नातीव उच्छ्रितं नाप्यतिनीचम्, तच्च चैलाजिनकुशोत्तरं चैलं अजिनं कुशाश्चोत्तरे यस्मिन्नासने तदासनं चैलाजिनकुशोत्तरं । पाठक्रमाद्विपरीतोऽत्र क्रमश्चैलादीनां । ।टीका ६.११ । ।
==============================
प्रतिष्ठाप्य, किं ?
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद्योगं आत्मविशुद्धये । ।गीता ६.१२ । ।
तत्र तस्मिन्नासन उपविश्य योगं युञ्ज्यात् । कथं ? सर्वविषयेभ्य उपसंहृत्य एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियश्चित्तं चेन्द्रियाणि च चित्तेन्द्रियाणि तेषां क्रियाः संयता यस्य स यतचित्तेन्द्रियक्रियः । स किमर्थं योगं युञ्ज्यादित्याह आत्मविशुद्धयेऽन्तःकरणस्य विशुद्ध्यर्थं इत्येतत् । ।टीका ६.१२ । ।
==============================
बाह्यं आसनं उक्तं । अधुना शरीरधारणं कथं इत्युच्यते
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् । ।गीता ६.१३ । ।
समं कायशिरोग्रीवं कायश्च शिरश्च ग्रीवा च कायशिरोग्रीवं तत्समं धारयनचलं च । समं धारयतश्चलनं संभवति । अतो विशिनष्टि अचलं इति । स्थिरः स्थिरो भूत्वा इत्यर्थः । स्वं नासिकाग्रं संप्रेक्ष्य सम्यक्प्रेक्षणं दर्शनं कृत्वैवेति । इवशब्दो लुप्तो द्रष्टव्यः । न हि स्वनासिकाग्रसंप्रेक्षणं इह विधित्सितं । किं तर्हि ? चक्षुषो दृष्टिसंनिपातः । स चान्तःकरणसमाधानापेक्षो विवक्षितः । स्वनासिकाग्रसंप्रेक्षणम्
एव चेद्विवक्षितम्, मनस्तत्रैव समाधीयेत, नात्मनि । आत्मनि हि मनसः समाधानं वक्ष्यति आत्मसंस्थं मनः कृत्वेति । तस्मादिवशब्दलोपेनाक्ष्णोर्दृष्टिसंनिपात एव संप्रेक्ष्य इत्युच्यते । दिशश्चानवलोकयन्दिशां चावलोकनं अन्तरा कुर्वनित्येतत् । ।टीका ६.१३ । ।
==============================
किं च
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः । ।गीता ६.१४ । ।
प्रशान्तात्मा प्रकर्षेण शान्तः आत्मान्तःकरणं यस्य सोऽयं प्रशान्तात्मा, विगतभीः विगतभयः, ब्रह्मचारिव्रते स्थितः । ब्रह्मचारिणो व्रतं ब्रह्मचर्यं गुरुशुश्रूषाभिक्षान्नभुक्त्यादि तस्मिन्स्थितः । तदनुष्ठाता भवेदित्यर्थः । किं च, मनः संयम्य मनसो वृत्तीरुपसंहृत्य इत्येतत्, मच्चित्तो मयि परमेश्वरे चित्तं यस्य सोऽयं मच्चित्तः, युक्तः समाहितः सन्नासीत उपविशेत् । मत्परोऽहं परो यस्य सोऽयं मत्परो भवति । कश्चित्रागी स्त्रीचित्तः, न तु स्त्रियं एव परत्वेन गृह्णाति । किं
तर्हि ? राजानं महादेवं वा । अयं तु मच्चित्तो मत्परश्च । ।टीका ६.१४ । ।
==============================
अथेदानीं योगफलं उच्यते
युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थां अधिगच्छति । ।गीता ६.१५ । ।
युजन्समाधानां कुर्वन्नेवं यथोक्तेन विधानेन सदात्मनां सर्वदा योगी नियतमानसो नियतं संयतं मानसं मनो यस्य सोऽयं नियतमानसः, शान्तिं उपरतिं निर्वाणपरमां निर्वाणं मोक्षस्तत्परमा निष्ठा यस्याः शान्तेः सा निर्वाणपरमा तां निर्वाणपरमाम्. मत्संस्थां मदधीनां अधिगच्छति प्राप्नोति । ।टीका ६.१५ । ।
==============================
इदानीं योगिनः आहारादिनियम उच्यते
नात्यश्नतस्तु योगोऽस्ति न चैकान्तं अनश्नतः ।
नश्चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन । ।गीता ६.१६ । ।
नात्यश्नत आत्मसंमितं अन्नपरिमाणं अतीत्याश्नतोऽत्यश्नतो न योगोऽस्ति । न चैकान्तं अनश्नतो योगोऽस्ति । यदु ह वा आत्मसंमितं अन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनीयोऽन्नं न तदवति [शतपथB् ९.२.१.२] इति श्रुतेः । तस्मात्योगी न आत्मसंमितादन्नादधिकं न्यूनं वाश्नीयात् । अथवा, योगिनो योगशास्त्रे परिपठितादन्नपरिमाणादतिमात्रं अश्नतो योगो नास्ति । उक्तं हि
अर्धं सव्यञ्जनान्नस्य तृतीयं उदकस्य च ।
वायोः संचरणार्थं तु चतुर्थं अवशेषयेत् । । इत्यादि परिमाणं ।
तथा न चातिस्वप्नशीलस्य योगो भवति नैव चातिमात्रं जाग्रतो भवति चार्जुन । ।
==============================
कथं पुनर्योगो भवतीत्युच्यते
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा । ।गीता ६.१७ । ।
युक्ताहारविहारस्य आह्रियत इत्याहारोऽन्नम्, विहरणं विहारः पादक्रमः, तौ युक्तौ नियतपरिमाणौ यस्य स युक्ताहारविहारस्तस्य, तथा युक्तचेष्टस्य युक्ता नियता चेष्टा यस्य कर्मसु तस्य । तथा युक्तस्वप्नावबोधस्य युक्तौ स्वप्नश्चावबोधश्च तौ नियतकालौ यस्य तस्य, युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगिनो योगो भवति दुःखहा दुःखानि सर्वाणि हन्तीति दुःखहा, सर्वसंसारदुःखक्षयकृद्योगो भवतीत्यर्थः । ।टीका ६.१७ । ।
==============================
अथाधुना कदा युक्तो भवति ? इत्युच्यते
यदा विनियतं चित्तं आत्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा । ।गीता ६.१८ । ।
यदा विनियतं विशेषेण नियतं संयतं एकाग्रतां आपन्नं चित्तं हित्वा बाह्यार्थचिन्तां आत्मन्येव केवलेऽवतिष्ठते, स्वात्मनि स्थितिं लभते इत्यर्थः । निःस्पृहः सर्वकामेभ्यो निर्गता दृष्टादृष्टविषयेभ्यः स्पृहा तृष्णा यस्य योगिनः स युक्तः समाहित इत्युच्यते तदा तस्मिन्काले । ।टीका ६.१८ । ।
==============================
तस्य योगिनः समाहितं यत्चित्तं तस्योपमोच्यते
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगं आत्मनः । ।गीता ६.१९ । ।
यथा दीपः प्रदीपो निवातस्थो निवाते वातवर्जिते देशे स्थितो नेङ्गते न चलति, सोपमा उपमीयतेऽनयेत्युपमा योगज्ञैश्चित्तप्रचारदर्शिभिः स्मृता चिन्तिता योगिनो यतचित्तस्य संयतान्तःकरणस्य युञ्जतो योगं अनुतिष्ठत आत्मनः समाधिं अनुतिष्ठत इत्यर्थः । ।टीका ६.१९ । ।
==============================
एवं योगाभ्यासबलादेकाग्रीभूतं निवातप्रदीपकल्पं सत्
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति । ।गीता ६.२० । ।
यत्र यस्मिन्काले उपरमते चित्तं उपरतिं गच्छति निरुद्धं सर्वतो निवारितप्रचारं योगसेवया योगानुष्ठानेन, यत्र चैव यस्मिंश्च काल आत्मना समाधिपरिशुद्धेनान्तःकरणेनात्मानं परं चैतन्यं ज्योतिःस्वरूपं पश्यन्नुपलभमानः स्व एवात्मनि तुष्यति तुष्टिं भजते । ।टीका ६.२० । ।
==============================
किं च
सुखं आत्यन्तिकं यत्तद्बुद्धिग्राह्यं अतीन्द्रियं ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः । ।गीता ६.२१ । ।
सुखं आत्यन्तिकं अत्यन्तं एव भवतीत्यात्यन्तिकं अनन्तं इत्यर्थः, यत्तत्बुद्धिग्राह्यं बुद्ध्यैव इन्द्रियनिरपेक्षया गृह्यते इति बुद्धिग्राह्यं अतीन्द्रियं इन्द्रियगोचरातीतं अविषयजनितं इत्यर्थः, वेत्ति तदीदृशं सुखं अनुभवति यत्र यस्मिन्काले, न चैवायं विद्वानात्मस्वरूपे स्थितस्तस्मान्नैव चलति तत्त्वतस्तत्त्वस्वरूपान्न प्रच्यवत इत्यर्थः । ।टीका ६.२१ । ।
==============================
किं च
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते । ।गीता ६.२२ । ।
यं लब्ध्वा यं आत्मलाभं लब्ध्वा प्राप्यश्चापरं अन्यल्लाभं लाभान्तरं ततोऽधिकं अस्तीति न मन्यते न चिन्तयति । किं च, यस्मिनात्मतत्त्वे स्थितो दुःखेन शस्त्रनिपातादिलक्षणेन गुरुणा महतापि न विचाल्यते । ।टीका ६.२२ । ।
==============================
यत्रोपरमते इत्याद्यारभ्य यावद्भिर्विशेषणैर्विशिष्ट आत्मावस्थाविशेषो योग उक्तः
तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितं ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा । ।गीता ६.२३ । ।
तं विद्याद्विजानीयाद्दुःखसंयोगवियोगं दुःखैः संयोगो दुःखसंयोगः, तेन वियोगो दुःखसंयोगवियोगः, तं दुःखसंयोगवियोगं योग इत्येव संज्ञितं विपरीतलक्षणेन विद्याद्विजानीयादित्यर्थः । योगफलं उपसंहृत्य पुनरन्वारम्भेण योगस्य कर्तव्यतोच्यते निश्चयानिर्वेदयोर्योगसाधनत्वविधानार्थं । स यथोक्तफलो योगो निश्चयेनाध्यवसायेन योक्तव्योऽनिर्विण्णचेतसा न निर्विण्णं अनिर्विण्णं । किं तत्? चेतस्तेन निर्वेदरहितेन चेतसा चित्तेनेत्यर्थः । ।टीका ६.२३ । ।
==============================
किं च
संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः । ।गीता ६.२४ । ।
संकल्पप्रभवान्संकल्पः प्रभवो येषां कामानां ते संकल्पप्रभवाः कामास्तान्त्यक्त्वा परित्यज्य सर्वानशेषतो निर्लेपेन । किं च, मनसैव विवेकयुक्तेन इन्द्रियग्रामं इन्द्रियसमुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात् । ।टीका ६.२४ । ।
==============================
शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् । ।गीता ६.२५ । ।
शनैः शनैर्न सहसोपरमेदुपरतिं कुर्यात् । कया ? बुद्ध्या । किंविशिष्टया ? धृतिगृहीतया धृत्या धैर्येण गृहीतया धृतिगृहीतया धैर्येण युक्तया इत्यर्थः । आत्मसंस्थं आत्मनि संस्थितं आत्मैव सर्वं न ततोऽन्यत्किंचिदस्तीत्येवं आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् । एष योगस्य परमो विधिः । ।टीका ६.२५ । ।
==============================
तत्र एवं आत्मसंस्थं मनः कर्तुं प्रवृत्तो योगी
यतो यतो निश्चरति मन चञ्चलं अस्थिरं ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् । ।गीता ६.२६ । ।
यतो यतो यस्माद्यस्मान्निमित्तात्शब्दादेर्निश्चरति निर्गच्छति स्वभावदोषान्मनश्चञ्चलं अत्यर्थं चलम्, अत एवास्थिरम्, ततस्ततस्तस्मात्तस्मात्शब्दादेर्निमित्तान्नियम्य तत्तन्निमित्तं याथात्म्यनिरूपणेन शब्दादेः निमित्तान्नियम्य तत्तन्नमित्तं याथात्म्यनिरूपणेन आभासीकृत्य वैराग्यभावनया च एतत्मन आत्मन्येव वशं नयेतात्मवश्यतां आपादयेत् । एवं योगाभ्यासबलात्योगिन आत्मन्येव प्रशाम्यति मनः । ।टीका ६.२६ । ।
==============================
प्रशान्तमनसं ह्येनं योगिनं सुखं उत्तमं ।
उपैति शान्तरजसं ब्रह्मभूतं अकल्मषं । ।गीता ६.२७ । ।
प्रशान्तमनसं प्रकर्षेण शान्तं मनो यस्य सः प्रशान्तमनास्तं प्रशान्तमनसं हि एनं योगिनं सुखं उत्तमं नितिशयं उपैति उपगच्छति शान्तरजसं प्रक्षीणमोहादिक्लेशरजसं इत्यर्थः, ब्रह्मभूतं जीवन्मुक्तं ब्रह्मैव सर्वं इत्येवं निश्चयवन्तं ब्रह्मभूतं अकल्मषं धर्माधर्मादिवर्जितं । ।टीका ६.२७ । ।
==============================
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शं अत्यन्तं सुखं अश्नुते । ।गीता ६.२८ । ।
युञ्जन्नेवं यथोक्तेन क्रमेण योगी योगान्तरायवर्जितः सदा सर्वदात्मानं विगतकल्मषो विगतपापः, सुखेनानायासेन ब्रह्मसंस्पर्शं ब्रह्मणा परेण संस्पर्शो यस्य तत्ब्रह्मसंस्पर्र्शं सुखं अत्यन्तं अन्तं अतीत्य वर्तत इत्यत्यन्तं उत्कृष्टं निरतिशयं अश्नुते व्याप्नोति । ।टीका ६.२८ । ।
==============================
इदानीं योगस्य यत्फलं ब्रह्मैकत्वदर्शनं सर्वसंसारविच्छेदकारणं तत्प्रदर्शयते
सर्वभूतस्थं आत्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः । ।गीता ६.२९ । ।
सर्वभूतस्थं सर्वेषु भूतेषु स्थितं स्वं आत्मानं सर्वभूतानि च आत्मनि ब्रह्मादीनि स्तम्बपर्यन्तानि च सर्वभूतानि आत्मन्येकतां गतानि ईक्षते पश्यति योगयुक्तात्मा समाहितान्तःकरणः सर्वत्र समदर्शनः सर्वेषु ब्रह्मादिस्थावरान्तेषु विषमेषु सर्वभूतेषु समं निर्विशेषं ब्रह्मात्मैकत्वविषयं दर्शनं ज्ञानं यस्य स सर्वत्र समदर्शनः । ।टीका ६.२९ । ।
==============================
एतस्यात्मैकत्वदर्शनस्य फलं उच्यते
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति । ।गीता ६.३० । ।
यो मां पश्यति वासुदेवं सर्वस्यात्मानं सर्वत्र सर्वेषु भूतेषु सर्वं च ब्रह्मादिभूतजातं मयि सर्वात्मनि पश्यति, तस्य एवं आत्मैकत्वदर्शिनोऽहं ईश्वरो न प्रणश्यामि न परोक्षतां गमिष्यामि । स च मे न प्रणश्यति स च विद्वान्मे मम वासुदेवस्य न प्रणश्यति न परोक्षो भवति, तस्य च मम चैकात्मकत्वात् । स्वात्मा हि नामात्मनः प्रिय एव भवति । यस्माच्चाहं एव सर्वात्मैकत्वदर्शी । ।टीका ६.३० । ।
==============================
इत्येतत्पूर्वलोकार्थं सम्यग्दर्शनं अनूद्य तत्फलं मोक्षोऽभिधीयते
सर्वभूतस्थितं यो मां भजत्येकत्वं आस्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते । ।गीता ६.३१ । ।
सर्वथा सर्वप्रकारैः वर्तमानोऽपि सम्यग्दर्शी योगी मयि वैष्णवे परमे पदे वर्तते, नित्यं उक्त एव सः, न मोक्षं प्रति केनचित्प्रतिबध्यते इत्यर्थः । ।टीका ६.३१ । ।
==============================
किं चान्यत्
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः । ।गीता ६.३२ । ।
आत्मौपम्येन आत्मा स्वयं एवोपमीयतेऽनयेत्युपमा । तस्या उपमाया भाव औपम्यं तेनात्मौपम्येन, सर्वत्र सर्वभूतेषु समं तुल्यं पश्यति योऽर्जुन, स च किं समं पश्यतीत्युच्यते यथा मम सुखं इष्टं तथा सर्वप्राणिनां सुखं अनुकूलं । वाशब्दश्चार्थे । यदि वा यच्च दुःखं मम प्रतिकूलं अनिष्टं यथा तथा सर्वप्राणिनां दुःखं अनिष्टं प्रतिकूलं इत्येवं आत्मौपम्येन सुखदुःखेऽनुकूलप्रतिकूले तुल्यतया सर्वभूतेषु समं पश्यति, न कस्यचित्प्रतिकूलं आचरति, अहिंसक इत्यर्थः । यः एवं अहिंसकः
सम्यग्दर्शननिष्ठः, स योगी परम उत्कृष्टो मतोऽभिप्रेतः सर्वयोगिनां मध्ये । ।टीका ६.३२ । ।
==============================
एतस्य यथोक्तस्य सम्यग्दर्शनलक्षणस्य योगस्य दुःखसंपाद्यतां आलक्ष्य शुश्रुषुर्ध्रुवं तत्प्राप्त्युपायं अर्जुन उवाच
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिरां । ।गीता ६.३३ । ।
योऽयं योगस्त्वया प्रोक्तः साम्येन समत्वेन हे मधुसूदन एतस्य योगस्याहं न पश्यामि नोपलभे, चञ्चलत्वान्मनसः । किं ? स्थिरां अचलां स्थितिं । ।टीका ६.३३ । ।
==============================
असिद्धं तत्
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढं ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करं । ।गीता ६.३४ । ।
चञ्चलं हि मनः । कृष्णेति कृषतेर्विलेखनार्थस्य रूपं । भक्तजनपापादिदोषाकर्षाणात्कृष्णः, तस्य संबुद्धिः हे कृष्ण । हि यस्मात्मनश्चञ्चलं न केवलं अत्यर्थं चञ्चलम्, प्रमाथि च प्रमथनशीलम्, प्रमथ्नाति शरीरं इन्द्रियाणि च विक्षिपत्सत्परवशीकरोति । किं च बलवत्प्रबलम्, न केनचित्नियन्तुं शक्यम्, दुर्निवारत्वात् । किं च दृढं तन्तुनागवदच्छेद्यं । तस्य एवंभूतस्य मनसोऽहं निग्रहं निरोधं मन्ये वायोरिव यथा वायोर्दुष्करो निग्रहस्ततोऽपि दुष्करं मन्ये इत्यभिप्रायः । ।टीका ६.३४ । ।
==============================
श्रीभगवानुवाच, एवं एतद्यथा ब्रवीषि
असंशयं महाबाहो मनो दुर्णिग्रहं चलं ।
अभ्यासेन तु कौन्तेय वैराग्येणश्च गृह्यते । ।गीता ६.३५ । ।
असंशयं नास्ति संशयो मनो दुर्निग्रहं चलं इत्यत्र हे महाबाहो । किंत्वभ्यासेन त्वभ्यासो नामश्चित्तभूमौ कस्यांचित्समानप्रत्ययावृत्तिश्चित्तस्य । वैराग्येण वैराग्यं नाम दृष्टादृष्टेष्टभोगेषु दोषदर्शनाभ्यासाद्वैतृष्ण्यं । तेन च वैराग्येण गृह्यते विक्षेपरूपः प्रचारश्चित्तस्य । एवं तन्मनो गृह्यते निगृह्यते निरुध्यत इत्यर्थः । ।टीका ६.३५ । ।
==============================
यः पुनरसंयतात्मा, तेन
असंयतात्मना योगो दुष्प्रापेति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुं उपायतः । ।गीता ६.३६ । ।
असंयतात्मनाभ्यासवैराग्याभ्यां असंयतः आत्मान्तःकरणं यस्य सोऽयं असंयतात्मा तेनासंयतात्मना योगो दुष्प्रापो दुःखेन प्राप्यतेति मे मतिः । यस्तु पुनर्वश्यात्माभ्यासवैराग्याभ्यां वश्यत्वं आपादितः आत्मा मनो यस्य सोऽयं वश्यात्मा तेन वश्यात्मना तु यतता भूयोऽपि प्रयत्नं कुर्वता शक्योऽवाप्तुं योगरुपायतो यथोक्तादुपायात् । ।टीका ६.३६ । ।
==============================
तत्र योगाभ्यासाङ्गीकरणेन इहलोकपरलोकप्राप्तिनिमित्तानि कर्माणि संन्यस्तानि, योगसिद्धिफलं च मोक्षसाधनं सम्यग्दर्शनं न प्राप्तं इति, योगी योगमार्गात्मरणकाले चलितचित्त इति तस्य नाशं आशङ्कयार्जुन उवाच
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति । ।गीता ६.३७ । ।
अयतिरप्रयत्नवान्योगमार्गे श्रद्धयास्तिक्यबुद्ध्या चोपेतो योगादन्तकाले च चलितं मानसं मनो यस्य स चलितमानसो भ्रष्टस्मृतिः सोऽप्राप्य योगसंसिद्धिं योगफलं सम्यग्दर्शनं कां गतिं हे कृष्ण गच्छति । ।टीका ६.३७ । ।
==============================
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रं इव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि । ।गीता ६.३८ । ।
कश्चित्किं न उभयविभ्रष्टः कर्ममार्गात्योगमार्गाच्च विभ्रष्टः सन्छिन्नाभ्रं इव नश्यति, किं वा न नश्यत्यप्रतिष्ठो निराश्रयो हे महाबाहो विमूढः सन्ब्रह्मणः पथि ब्रह्मप्राप्तिमार्गे । ।टीका ६.३८ । ।
==============================
एतन्मे संशयं कृष्णश्छेत्तुं अर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते । ।गीता ६.३९ । ।
एतन्मे मम संशयं कृष्णश्छेत्तुं अपनेतुं अर्हस्यशेषतः । त्वदन्यस्त्वत्तोऽन्यः ऋषिर्देवो वा च्छेत्ता नाशयिता संशयस्यास्य न हि यस्मादुपपद्यते न संभवति । अतस्त्वं एव च्छेत्तुं अर्हसीत्यर्थः । ।टीका ६.३९ । ।
==============================
श्रीभगवानुवाच
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति । ।गीता ६.४० । ।
हे पार्थ नैव इह लोके नामुत्र परस्मिन्वा लोके विनाशस्तस्य विद्यते नास्ति । नाशो नाम पूर्वस्मात्हीनजन्मप्राप्तिः स योगभ्रष्टस्य नास्ति । न हि यस्मात्कल्याणकृत्शुभकृत्कश्चित्दुर्गतिं कुत्सितां गतिं हे तात, तनोति आत्मानं पुत्ररूपेणेति पिता तात उच्यते । पितैव पुत्रेति पुत्रोऽपि तात उच्यते । शिष्योऽपि पुत्र उच्यते । यतो न गच्छति । ।टीका ६.४० । ।
==============================
किं त्वस्य भवति ?
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते । ।गीता ६.४१ । ।
योगमार्गे प्रवृत्तः संन्यासी सामर्थ्यात्प्राप्य गत्वा पुण्यकृतां अश्वमेधादियाजिनां लोकान्, तत्र चोषित्वा वासं अनुभूय शाश्वतीर्नित्याः समाः संवत्सरान्, तद्भोगक्षये शुचीनां यथोक्तकारिणां श्रीमतां विभूतिमतां गेहे गृहे योगभ्रष्टः अभिजायते । ।टीका ६.४१ । ।
==============================
अथ वा योगिनां एव कुले भवति धीमतां ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशं । ।गीता ६.४२ । ।
अथवा श्रीमतां कुलातन्यस्मिन्योगिनां एव दरिद्राणां कुले भवति जायते धीमतां बुद्धिमतां । एतत्हि जन्म, यत्दरिद्राणां योगिनां कुले, दुर्लभतरं दुःखलभ्यतरं पूर्वं अपेक्ष्य लोके जन्म यदीदृशं यथोक्तविशेषणे कुले । ।टीका ६.४२ । ।
==============================
यस्मात्
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकं ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन । ।गीता ६.४३ । ।
तत्र योगिनां कुले तं बुद्धिसंयोगं बुद्ध्या संयोगं बुद्धिसंयोगं लभते पौर्वदेहिकं पूर्वस्मिन्देहे भवं पौर्वदेहिकं । यतते च प्रयत्नं च करोति ततस्तस्मात्पूर्वकृतात्संस्कारात्भूयो बहुतरं संसिद्धौ संसिद्धिनिमित्तं हे कुरुनन्दन । ।टीका ६.४३ । ।
==============================
कथं पूर्वदेहबुद्धिसंयोगेति तदुच्यते
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते । ।गीता ६.४४ । ।
यः पूर्वजन्मनि कृतोऽभ्यासः स पूर्वाभ्यासः, तेनैव बलवता ह्रियते संसिद्धौ हि यस्मादवशोऽपि स योगभ्रष्टः । न कृतं चेद्योगाभ्यासजात्संस्कारात्बलवत्तरं अधर्मादिलक्षणं कर्म, तदा योगाभ्यासजनितेन संस्कारेण ह्रियते । अधर्मश्चेत्बलवत्तरः कृतः, तेन योगजोऽपि संस्कारोऽभिभूयत एव, तत्क्षये तु योगजः संस्कारः स्वयं एव कार्यं आरभते, न दीर्घकालस्थस्यापि विनाशस्तस्यास्तीत्यर्थः । अतो जिज्ञासुरपि योगस्य स्वरूपं ज्ञातुं इच्छन्नपि योगमार्गे प्रवृत्तः संन्यासी योगभ्रष्टः, सामर्थ्यात्सोऽपि शब्दब्रह्म
वेदोक्तकर्मानुष्ठानफलं अतिवर्ततेऽतिक्रामत्यपाकरिष्यति । किं उत बुद्ध्वा यो योगं तन्निष्ठोऽभ्यासं कुर्यात् । ।टीका ६.४४ । ।
==============================
कुतश्च योगित्वं श्रेय इति
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिं । ।गीता ६.४५ । ।
प्रयत्नाद्यतमानः, अधिकं यतमान इत्यर्थः । तत्र योगी विद्वान्संशुद्धकिल्बिषो विशुद्धकिल्बिषः संशुद्धपापोऽनेकजन्मसंसिद्धिरनेकेषु जन्मसु किंचित्किंचित्संस्कारजातं उपचित्य तेन उपचितेनानेकजन्मकृतेन संसिद्धोऽनेकजन्मसंसिद्धस्ततः लब्धसम्यग्दर्शनः सन्याति परां प्रकृष्टं गतिं । ।टीका ६.४५ । ।
==============================
यस्मादेवं तस्मात्
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन । ।गीता ६.४६ । ।
तपस्विभ्योऽधिको योगी, ज्ञानिभ्योऽपि ज्ञानं अत्र शास्त्रार्थपाण्डित्यम्, तद्वद्भ्योऽपि मतो ज्ञातोऽधिकः श्रेष्ठ इति । कर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भ्योऽधिको योगी विशिष्टो यस्मात्तस्माद्योगी भवार्जुन । ।टीका ६.४६ । ।
==============================
योगिनां अपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः । ।गीता ६.४७ । ।
योगिनां अपि सर्वेषां रूद्रादित्यादिध्यानपराणां मध्ये मद्गतेन मयि वासुदेवे समाहितेनान्तरात्मनान्तःकरणेन श्रद्धावान्श्रद्दधानः सन्भजते सेवते यो माम्, स मे मम युक्ततमोऽतिशयेन युक्तो मतोऽभिप्रेत इति । ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद
शिष्यस्य श्रीमच्छंकरभगवतः कृत श्रीमद्भगवद्गीताभाष्ये
षष्टोऽध्यायः । ।६ । ।
__________________________________________________________
भ्ङ्७
अथ ज्ञानविज्ञानयोगाख्यः सप्तमोऽध्यायः
(शङ्करभाष्यः)
योगिनां अपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः [गीता ६.४७]
इति प्रश्नबीजं उपन्यस्य, स्वयं एव ईदृशं मदीयं तत्त्वम्, एवं मद्गतान्तरात्मा स्यादित्येतत्विवक्षुः श्रीभगवानुवाच
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु । ।गीता ७.१ । ।
मयि वक्ष्यमाणविशेषणे परमेश्वरे आसक्तं मनो यस्य सः मय्यासक्तमनाः, हे पार्थ ! योगं युञ्जन्मनःसमाधानं कुर्वन्, मदाश्रयोऽहं एव परमेश्वरः आश्रयो यस्य सः मदाश्रयः । यो हि कश्चित्पुरुषार्थेन केनचितर्थी भवति स तत्साधनं कर्माग्निहोत्रादि तपो दानं वा किंचिदाश्रयं प्रतिपद्यते, अयं तु योगी मां एवाश्रयं प्रतिपद्यते, हित्वान्यत्साधनान्तरं मय्येव आसक्तमना भवति । यस्त्वं एवंभूतः सनसंशयं समग्रं समस्तं विभूतिबलशक्त्यैश्वर्यादिगुणसंपन्नं
मां यथा येन प्रकारेण ज्ञास्यसि संशयं अन्तरेणैवं एव भगवानिति, तत्सृणु उच्यमानं मया । ।टीका ७.१ । ।
==============================
तच्च मद्विषयं
ज्ञानं तेऽहं सविज्ञानं इदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यं अवशिष्यते । ।गीता ७.२ । ।
ज्ञानं ते तुभ्यं अहं सविज्ञानं विज्ञानसहितं स्वानुभवयुक्तं इदं वक्ष्यामि कथयिष्याम्यशेषतः कार्त्स्न्येन । तज्ज्ञानं विवक्षितं स्तौति श्रोतुः अभिमुखीकरणाय यज्ज्ञात्वा यज्ज्ञानं ज्ञात्वा नेह भूयः पुनरन्यत्ज्ञातव्यं पुरुषार्थसाधनं अवशिष्यते नावशिष्टं भवति । इति मत्तत्त्वज्ञो यः, स सर्वज्ञो भवतीत्यर्थः । अतो विशिष्टफलत्वात्दुर्लभं ज्ञानं । ।टीका ७.२ । ।
==============================
कथं इत्युच्यते
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततां अपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः । ।गीता ७.३ । ।
मनुष्याणां मध्ये सहस्रेषु अनेकेषु कश्चित्यतति प्रयत्नं करोति सिद्धये सिद्ध्यर्थं । तेषां यततां अपि सिद्धानाम्, सिद्धा एव हि ते ये मोक्षाय यतन्ते, तेषां कश्चिदेव हि मां वेत्ति तत्त्वतो यथावत् । ।टीका ७.३ । ।
==============================
श्रोतारं प्ररोचनेनाभिमुखीकृत्याह
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा । ।गीता ७.४ । ।
भूमिः पृथिवीतन्मात्रं उच्यते, न स्थूला । भिन्ना प्रकृतिरष्टधा इति वचनात् । तथाबादयोऽपि तन्मात्राण्येव उच्यन्ते आपोऽनलो वायुः खं । मन इति मनसः कारणं अहंकारो गृह्यते । बुद्धिरित्यहंकारकारणं महत्तत्त्वं । अहंकार इत्यविद्यासंयुक्तं अव्यक्तं । यथा विषसंयुक्तं अन्नं विषं इत्युच्यते, एवं अहंकारवासनावदव्यक्तं मूलकारणं अहंकार इत्युच्यते, प्रवर्तकत्वातहंकारस्य । अहंकार एव हि सर्वस्य प्रवृत्तिबीजं दृष्टं लोके । इतीयं यथोक्ता प्रकृतिर्मे ममैश्वरी मायाशक्तिरष्टधा भिन्ना भेदं आगता । ।टीका ७.४ । ।
==============================
अपरेयं इतस्त्वन्यां प्रकृतिं विद्धि मे परां ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् । ।गीता ७.५ । ।
अपरा न परा निकृष्टाशुद्धानर्थकरी संसारबन्धनात्मिकेयं । इतोऽस्याः यथोक्तायास्त्वन्यां विशुद्धां प्रकृतिं ममात्मभूतां विद्धि मे परां प्रकृष्टं जीवभूतां क्षेत्रज्ञलक्षणां प्राणधारणनिमित्तभूतां हे महाबाहो, यया प्रकृत्येदं धार्यते जगदन्तःप्रविष्टया । ।टीका ७.५ । ।
==============================
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । ।गीता ७.६ । ।
एतद्योनीनि एते परापरे क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिर्येषां भूतानां तानि एतद्योनीनि, भूतानि सर्वाणीति एवं उपधारय जानीहि । यस्मात्मम प्रकृति योनिः कारणं सर्वभूतानाम्, अतोऽहं कृत्स्नस्य समस्तस्य जगतः प्रभव उत्पत्तिः प्रलयो विनाशस्तथा । प्रकृतिद्वयद्वारेणाहं सर्वज्ञ ईश्वरो जगतः कारणं इत्यर्थः । ।टीका ७.६ । ।
==============================
यतस्तस्मात्
मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।
मयि सर्वं इदं प्रोतं सूत्रे मणिगणा इव । ।गीता ७.७ । ।
मत्तः परमेश्वरात्परतरं अन्यत्कारणान्तरं किंचित्नास्ति न विद्यते, अहं एव जगत्कारणं इत्यर्थः, हे धनंजय । यस्मादेवं तस्मात्मयि परमेश्वरे सर्वाणि भूतानि सर्वं इदं जगत्प्रोतं अनुस्यूतं अनुगतं अनुविद्धं ग्रथितं इत्यर्थः । दीर्घतन्तुषु पटवत्, सूत्रे च मणिगणा इव । ।टीका ७.७ । ।
==============================
केन केन धर्मेण विशिष्टो त्वयि सर्वं इदं प्रोतं इत्युच्यते
रसोऽहं अप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु । ।गीता ७.८ । ।
रसोऽहम्, अपां यः सारं स रसः, तस्मिन्रसभूते मयि आपः प्रोता इत्यर्थः । एवं सर्वत्र । यथाहं अप्सु रसः, एवं प्रभास्मि शशिसूर्ययोः । प्रणव ॐकारः सर्ववेदेषु, तस्मिन्प्रणवभूते मयि सर्वे वेदाः प्रोताः । तथा खे आकाशे शब्दः सारभूतः, तस्मिन्मयि खं प्रोतं । तथा पौरुषं पुरुषस्य भावः पौरुषं यतः पुंबुद्धिर्नृषु, तस्मिन्मयि पुरुषाः प्रोताः । ।टीका ७.८ । ।
==============================
गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु । ।गीता ७.९ । ।
पुण्यः सुरभिर्गन्धः पृथिव्यां चाहं । तस्मिन्मयि गन्धभूते पृथिवी प्रोता । पुण्यत्वं गन्धस्य स्वभावत एव पृथिव्यां दर्शितं अबादिषु रसादेः पुण्यत्वोपलक्षणार्थं । अपुण्यत्वं तु गन्धादीनां अविद्याधर्माद्यपेक्षं संसारिणां भूतविशेषसंसर्गनिमित्तं भवति । तेजश्च दीप्तिश्चास्मि विभावसौ अग्नौ । तथा जीवनं सर्वभूतेषु, येन जीवन्ति सर्वाणि भूतानि तत्जीवनं । तपश्चास्मि तपस्विषु, तस्मिन्तपसि मयि तपस्विनः प्रोताः । ।टीका ७.९ । ।
==============================
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनं ।
बुद्धिर्बुद्धिमतां अस्मि तेजस्तेजस्विनां अहं । ।गीता ७.१० । ।
बीजं प्ररोहकारणं मां विद्धि सर्वभूतानां हे पार्थ सनातनं चिरन्तनं । किं च, बुद्धिर्विवेकशक्तिरन्तःकरणस्य बुद्धिमतां विवेकशक्तिमतां अस्मि । तेजः प्रागल्भ्यं तद्वतां तेजस्विनां अहं । ।टीका ७.१० । ।
==============================
बलं बलवतां चाहं कामरागविवर्जितं ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ । ।गीता ७.११ । ।
बलं सामर्थ्यं ओजो बलवतां अहं । तच्च बलं कामरागविवर्जितं । कामश्च रागश्च कामरागौ । कामस्तृष्णासंनिकृष्टेषु विषयेषु, रागो रञ्जना प्राप्तेषु विषयेषु ताभ्यां कामरागाभ्यां विवर्जितं देहादिधारणमात्रार्थं बलं सत्त्वं अहं अस्मि । न तु यत्संसारिणां तृष्णारागकारणं । किं च धर्माविरुद्धः । धर्मेण शास्त्रार्थेनाविरुद्धो यः प्राणिषु भूतेषु कामः, यथा देहधारणमात्राद्यर्थोऽशनपानादिविषयः, स कामोऽस्मि । हे भरतर्षभ । ।टीका ७.११ । ।
==============================
किं च
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि । ।गीता ७.१२ । ।
ये चैव सात्त्विकाः सत्त्वनिर्वृत्ता भावाः पदार्थाः, राजसाः रजोनिर्वृत्तास्तामसास्तमोनिर्वृत्ताश्च, ये केचित्प्राणिनां स्वकर्मवशात्जायन्ते भावाः, तान्मत्त एव जायमानानिति एवं विद्धि सर्वान्समस्तानेव । एवं यद्यपि ते मत्तो जायन्ते, तथापि न त्वहं तेषु तदधीनस्तद्वशः, यथा संसारिणः । ते पुनर्मयि मद्वशाः मदधीनाः । ।टीका ७.१२ । ।
==============================
एवंभूतं अपि परमेश्वरं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वभूतात्मानं निर्गुणं संसारदोषबीजप्रदाहकारणं मां नाभिजानाति जगदित्यनुक्रोशं दर्शयति भगवान् । तच्च किंनिमित्तं जगतोऽज्ञानं ? इत्युच्यते
त्रिभिर्गुणमयैर्भावैरेभिः सर्वं इदं जगत् ।
मोहितं नाभिजानाति मां एभ्यः परं अव्ययं । ।गीता ७.१३ । ।
त्रिभिर्गुणमयैः गुणविकारैः रागद्वेषमोहादिप्रकारैर्भावैः पदार्थैरेभिर्यथोक्तैः सर्वं इदं प्राणिजातं जगन्मोहितं अविवेकितां आपादितं सन्नाभिजानानि मां । एभ्यो यथोक्तेभ्यो गुणेभ्यः परं व्यतिरिक्तं विलक्षणं चाव्ययं व्ययरहितं जन्मादिसर्वभावविकारवर्जितं इत्यर्थः । ।टीका ७.१३ । ।
==============================
कथं पुनर्दैवीं एतां त्रिगुणात्मिकां वैष्णवीं मायां अतिक्रामतीत्युच्यते
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मां एव ये प्रपद्यन्ते मायां एतां तरन्ति ते । ।गीता ७.१४ । ।
दैवी देवस्य ममेश्वरस्य विष्णोः स्वभावभूता हि यस्मादेषा यथोक्ता गुणमयी मम माया दुरत्यया दुःखेनात्ययोऽतिक्रमणं यस्याः सा दुरत्यया । तत्रैवं सति सर्वधर्मान्परित्यज्य मां एव मायाविनं स्वात्मभूतं सर्वात्मना ये प्रपद्यन्ते ते
मायां एतां सर्वभूतमोहिनीं तरन्त्यतिक्रामन्ति । ते संसारबन्धनान्मुच्यन्त इत्यर्थः । ।टीका ७.१४ । ।
==============================
यदि त्वां प्रपन्नाः मायां एतां तरन्ति, कस्मात्त्वां एव सर्वे न प्रपद्यन्ते ? इत्युच्यते
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावं आश्रिताः । ।गीता ७.१५ । ।
न मां परमेश्वरं नारायणं दुष्कृतिनः पापकारिणः मूढाः प्रपद्यन्ते नराधमा नराणां मध्येऽधमाः निकृष्टः । ते च माययापहृतज्ञानाः संमुषितज्ञाना आसुरं भावं हिंसानृतादिलक्षणं आश्रिताः । ।टीका ७.१५ । ।
==============================
ये पुनर्नरोत्तमाः पुण्यकर्माणः
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ । ।गीता ७.१६ । ।
चतुर्विधाश्चतुःप्रकारा भजन्ते सेवन्ते मां जनाः सुकृतिनः पुण्यकर्माणो हेऽर्जुन । आर्त आर्तिपरिगृहीतस्तस्करव्याघ्ररोगादिनाभिभूत आपन्नः । जिज्ञासुर्भगवत्तत्त्वं ज्ञातुं इच्छति यः । अर्थार्थी धनकामः । ज्ञानी विष्णोस्तत्त्वविच्च हे भरतर्षभ । ।टीका ७.१६ । ।
==============================
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थं अहं स च मम प्रियः । ।गीता ७.१७ । ।
तेषां चतुर्णां मध्ये ज्ञानी तत्त्ववित्तत्त्ववित्त्वान्नित्ययुक्तो भवति । एकभक्तिश्च, अन्यस्य भजनीयस्यादर्शनात् । अतः स एकभक्तिर्विशिष्यते विशेषं आधिक्यं आपद्यते, अतिरिच्यत इत्यर्थः । प्रियो हि यस्मादहं आत्मा ज्ञानिनोऽतस्तस्याहं अत्यर्थं प्रियः । प्रसिद्धं हि लोके आत्मा प्रियो भवतीति । तस्माज्ज्ञानिन आत्मत्वाद्वासुदेवः प्रियो भवतीत्यर्थः । स च ज्ञानी मम वासुदेवस्य आत्मैवेति ममात्यर्थं प्रियः । ।टीका ७.१७ । ।
==============================
न तर्ह्यार्तादयस्त्रयो वासुदेवस्य प्रियाः ? न । किं तर्हि ?
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतं ।
आस्थितः स हि युक्तात्मा मां एवानुत्तमां गतिं । ।गीता ७.१८ । ।
उदारा उत्कृष्टाः सर्व एवैते । त्रयोऽपि मम प्रिया एवेत्यर्थः । न हि कश्चिन्मद्भक्तो वासुदेवस्याप्रियो भवति । ज्ञानी त्वत्यर्थं प्रियो भवतीति विशेषः । तत्कस्मात्? इत्यत आह ज्ञानी त्वात्मैव, नान्यो मत्त इति मे मम मतं निश्चयः । आस्थित आरोढुं प्रवृत्तः स ज्ञानी हि यस्मादहं एव भगवान्वासुदेवो नान्योऽस्मीत्येवं युक्तात्मा समाहितचित्तः सन्मां एव परं ब्रह्म गन्तव्यं अनुत्तमां गतिं गन्तुं प्रवृत्त इत्यर्थः । ।टीका ७.१८ । ।
==============================
ज्ञानी पुनरपि स्तूयते
बहूनां जन्मनां अन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वं इति स महात्मा सुदुर्लभः । ।गीता ७.१९ । ।
बहूनां जन्मनां ज्ञानार्थसंस्काराश्रयाणां अन्ते समाप्तौ ज्ञानवान्प्राप्तपरिपाकज्ञानो मां वासुदेवं प्रत्यगात्मानं प्रत्यक्षतः प्रपद्यते । कथं ? वासुदेवः सर्वं इति । य एवं सर्वात्मानं मां नारायणं प्रतिपद्यते, स महात्मा । न तत्समोऽन्योऽस्ति, अधिको वा । अतः सुदुर्लभः, मनुष्याणां सहस्रेष्विति ह्युक्तं । ।टीका ७.१९ । ।
==============================
आत्मैव सर्वं वासुदेव इत्येवं अप्रतिपत्तौ कारणं उच्यते
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियमं आस्थाय प्रकृत्या नियताः स्वया । ।गीता ७.२० । ।
कामैस्तैस्तैः पुत्रपशुस्वर्गादिविषयैर्हृतज्ञानाः अपहृतविवेकविज्ञानाः प्रपद्यन्तेऽन्यदेवताः प्राप्नुवन्ति वासुदेवादात्मनोऽन्या देवताः । तं तं नियमं देवताराधने प्रसिद्धो यो यो नियमस्तं तं आस्थाय आश्रित्य प्रकृत्या स्वभावेन जन्मान्तरार्जितसंस्कारविशेषेण नियताः नियमिताः स्वयात्मीयया । ।टीका ७.२० । ।
==============================
तेषां च कामिनां
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुं इच्छति ।
तस्य तस्याचलां श्रद्धां तां एव विदधाम्यहं । ।गीता ७.२१ । ।
यो यः कामी यां यां देवतातनुं श्रद्धया संयुक्तो भक्तश्च सन्नर्चितुं पूजयितुं इच्छति, तस्य तस्य कामिनोऽचलां स्थिरां श्रद्धां तां एव विदधामि स्थिरीकरोमि । ।टीका ७.२१ । ।
==============================
ययैव पूर्वं प्रवृत्तः स्वभावतो यो यां देवतातनुं श्रद्धयार्चितुं इच्छति
स तया श्रद्धया युक्तस्तस्या राधनं ईहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् । ।गीता ७.२२ । ।
स तया मद्विहितया श्रद्धया युक्तः सन्तस्या देवतातन्वा राधनं आराधनं ईहते चेष्टते । लभते च ततस्तस्या आराधिताया देवतातन्वाः कामानीप्सितान्मयैव परमेश्वरेण सर्वज्ञेन कर्मफलविभागज्ञतया विहितान्निर्मितान्तान्, हि यस्मात्ते भगवता विहिताः कामास्तस्मात्तानवश्यं लभते इत्यर्थः । हितानिति पदच्छेदे हितत्वं कामानां उपचरितं कल्प्यं । न हि कामा हिताः कस्यचित् । ।टीका ७.२२ । ।
==============================
यस्मादन्तवत्साधनव्यापाराविवेकिनः कामिनश्च ते । अतः
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसां ।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मां अपि । ।गीता ७.२३ । ।
अन्तवद्विनाशि तु फलं तेषां तद्भवत्यल्पमेधसां अल्पप्रज्ञानां । देवान्देवयजो यान्ति देवान्यजन्तीति देवयजः, ते देवान्यान्ति । मद्भक्ता यान्ति मां अपि । एवं समानेऽप्यायासे मां एव न प्रपद्यन्तेऽनन्तफलाय । अहो खलु कष्टं वर्तत इत्यनुक्रोशं दर्शयति भगवान् । ।टीका ७.२३ । ।
==============================
किंनिमित्तं मां एव न प्रपद्यन्त इत्युच्यते
अव्यक्तं व्यक्तिं आपन्नं मन्यन्ते मां अबुद्धयः ।
परं भावं अजानन्तो ममाव्ययं अनुत्तमं । ।गीता ७.२४ । ।
अव्यक्तं अप्रकाशं व्यक्तिं आपन्नं प्रकाशं गतं इदानीं मन्यन्ते मां नित्यप्रसिद्धं ईश्वरं अपि सन्तं अबुद्धयोऽविवेकिनः परं भावं परं आत्मस्वरूपं अजानन्तोऽविवेकिनः ममाव्ययं व्ययरहितं अनुत्तमं निरतिशयं मदीयं भावं अजानन्तो मन्यन्त इत्यर्थः । ।टीका ७.२४ । ।
==============================
तदज्ञानं किंनिमित्तं इत्युच्यते
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मां अजं अव्ययं । ।गीता ७.२५ । ।
नाहं प्रकाशः सर्वस्य लोकस्य, केषांचिदेव मद्भक्तानां प्रकाशोऽहं इत्यभिप्रायः । योगमायासमावृतो योगो गुणानां युक्तिर्घटनं सैव माया योगमाया । तया योगमायया समावृतः, संछन्न इत्यर्थः । अत एव मूढो लोकोऽयं नाभिजानाति मां अजं अव्ययं । ।टीका ७.२५ । ।
==============================
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन । ।गीता ७.२६ । ।
यया योगमायया समावृतं मां लोको नाभिजानाति, नासौ योगमाया मदीया सती ममेश्वरस्य मायाविनो ज्ञानं प्रतिबध्नाति । यथान्यस्यापि मायाविनो माया ज्ञानं तद्वत् । यतः एवम्, अतः अहं तु वेद जाने समतीतानि समतिक्रान्तानि भूतानि, वर्तमानानि चार्जुन, भविष्याणि च भूतानि वेदाहं । मां तु वेद न कश्चन मद्भक्तं मच्छरणं एकं मुक्त्वा । मत्तत्त्ववेदनाभावादेव न मां भजते । ।टीका ७.२६ । ।
==============================
केन पुनर्मत्तत्त्ववेदनप्रतिबन्धेन प्रतिबद्धानि सन्ति जायमानानि सर्वभूतानि मां न विदन्ति ? इत्यपेक्षायां इदं आह
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप । ।गीता ७.२७ । ।
इच्छाद्वेषसमुत्थेन इच्छा च द्वेषश्चेच्छाद्वेषौ । ताभ्यां समुत्तिष्ठतीतीच्छाद्वेषसमुत्थस्तेनेच्छाद्वेषसमुत्थेन । केनेति विशेषापेक्षायां इदं आह द्वन्द्वमोहेन द्वन्द्वनिमित्तो मोहो द्वन्द्वमोहस्तेन । तावेव इच्छाद्वेषौ शीतोष्णवत्परस्परविरुद्धौ सुखदुःखतद्धेतुविषयौ यथाकालं सर्वभूतैः संबध्यमानौ द्वन्द्वशब्देनाभिधीयेते । तत्र यदेच्छाद्वेषौ सुखदुःखतद्धेतुसंप्राप्त्या लब्धात्मकौ भवतः, तदा तौ सर्वभूतानां प्रज्ञायाः स्ववशापादनद्वारेण परमार्थात्मतत्त्वविषयज्ञानोत्पत्तिप्रतिबन्धकारणं
मोहं जनयतः । न हीच्छाद्वेषदोषवशीकृतचित्तस्य यथाभूतार्थविषयज्ञानं उत्पद्यते बहिरपि । किं उ वक्तव्यं ताभ्यां आविष्टबुद्धेः संमूढस्य प्रत्यगात्मनि बहुप्रतिबन्धे ज्ञानं नोत्पद्यतेति । अतस्तेन इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन, भारत भरतान्वयज, सर्वभूतानि संमोहितानि सन्ति संमोहं संमूढतां सर्गे जन्मनि, उत्पत्तिकाले इत्येतत्, यान्ति गच्छन्ति हे परंतप । मोहवशान्येव सर्वभूतानि जायमानानि जायन्त इत्यभिप्रायः । यत एवं अतस्तेन द्वन्द्वमोहेन प्रतिबद्धप्रज्ञानानि सर्वभूतानि संमोहितानि मां आत्मभूतं न जानन्ति । अत एव आत्मभावेन
मां न भजन्ते । ।टीका ७.२७ । ।
==============================
के पुनरनेन द्वन्द्वमोहेन निर्मुक्ताः सन्तस्त्वां विदित्वा यथाशास्त्रं आत्मभावे भजन्त इत्यपेक्षितं अर्थं दर्शयितुं उच्यते
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणां ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः । ।गीता ७.२८ । ।
येषां तु पुनरन्तगतं समाप्तप्रायं क्षीणं पापं जनानां पुण्यकर्मणां पुण्यं कर्म येषां सत्त्वशुद्धिकारणं विद्यते ते पुण्यकर्माणस्तेषां पुण्यकर्मणाम्, ते द्वन्द्वमोहनिर्मुक्ता यथोक्तेन द्वन्द्वमोहेन निर्मुक्ता भजन्ते मां परमात्मनां दृढव्रताः । एवं एव परमार्थतत्त्वं नान्यथेत्येवं सर्वपरित्यागव्रतेन निश्चितविज्ञाना दृढव्रता उच्यन्ते । ।टीका ७.२८ । ।
==============================
ते किमर्थं भजन्ते ? इत्युच्यते
जरामरणमोक्षाय मां आश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नं अध्यात्मं कर्म चाखिलं । ।गीता ७.२९ । ।
जरामरणमोक्षाय जरामरणयोर्मोक्षार्थं मां परमेश्वरं आश्रित्य मत्समाहितचित्ताः सन्तो यतन्ति प्रयतन्ते ये, ते यद्ब्रह्म परं तद्विदुः कृत्स्नं समस्तं अध्यात्मं प्रत्यगात्मविषयं वस्तु तद्विदुः । कर्म चाखिलं समस्तं विदुः । ।टीका ७.२९ । ।
==============================
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः । ।गीता ७.३० । ।
साधिभूताधिदैवं अधिभूतं चाधिदैवं चाधिभूताधिदैवम्, सहाधिभूताधिदैवेन वर्तत इति साधिभूताधिदैवं च मां ये विदुः । साधियज्ञं च सहाधियज्ञेन साधियज्ञं ये विदुः, प्रयाणकाले मरणकालेऽपि च मां ते विदुः । युक्तचेतसः समाहितचित्ता इति । ।टीका ७.३० । ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
सप्तमोऽध्यायः । ।
__________________________________________________________
भ्ङ्८
अथ ब्रह्माक्षरनिर्देशो नाम
अष्टमोऽध्यायः
(श्रीमच्छङ्कराचार्यभगवत्पादविरचितभाष्यः)
==============================
ते ब्रह्म तद्विदुः कृत्स्नं इत्यादिना भगवतार्जुनस्य प्रश्नबीजानि उपदिष्टनि । अतस्तत्प्रश्नार्थं अर्जुन उवाच
किं तद्ब्रह्म किं अध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तं अधिदैवं किं उच्यते । ।गीता ८.१ । ।
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः । ।गीता ८.२ । ।
==============================
एषां प्रश्नानां यथाक्रमं निर्णयाय श्रीभगवानुवाच
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्मं उच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः । ।गीता ८.३ । ।
अक्षरं न क्षरतीत्यक्षरं पर आत्मा, एतस्य वाक्षरस्य प्रशासने गार्गि [Bाऊ ३.८.९] इति श्रुतेः । ॐकारस्य च ॐ इत्येकाक्षरं ब्रह्म [गीता ८.१३] इति परेण विशेषणादग्रहणं । परमं इति च निरतिशये ब्रह्मण्यक्षरे उपपन्नतरं विशेषणं । तस्यैव परस्य ब्रह्मणः प्रतिदेहं प्रत्यगात्मभावः स्वभावः । स्वो भावः स्वभावोऽध्यात्मं उच्यते । आत्मानं देहं अधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावोऽध्यात्मं उच्यतेऽध्यात्मशब्देनाभिधीयते । भूतभावोद्भवकरो भूतानां भावो भूतभावस्तस्य उद्भवो भूतभावोद्भवस्
तं करोतीति भूतभावोद्भवकरः, भूतवस्तूत्पत्तिकर इत्यर्थः । विसर्गो विसर्जनं देवतोद्देशेन चरुपुरोडाशादेर्द्रव्यस्य परित्यागः । स एष विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत् । एतस्मात्हि बीजभूताद्वृष्ट्यडादिक्रमेण स्थावरजङ्गमानि भूतान्युद्भवन्ति । ।टीका ८.३ । ।
==============================
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतं ।
अधियज्ञोऽहं एवात्र देहे देहभृतां वर । ।गीता ८.४ । ।
अधिभूतं प्राणिजातं अधिकृत्य भवतीति । कोऽसौ ? क्षरः क्षरतीति क्षरो विनाशी, भावो यत्किंचित्जनिमत्वस्त्वित्यर्थः । पुरुषः पूर्णं अनेन सर्वं इति, पुरि शयनात्वा, पुरुषः आदित्यान्तर्गतो हिरण्यगर्भः, सर्वप्राणिकरणानां अनुग्राहकः, सोऽधिदैवतं । अधियज्ञः सर्वयज्ञाभिमानिनी विष्ण्वाख्या देवता, यज्ञो वै विष्णुः [ठैत्त्S १.७.४] इति श्रुतेः । स हि विष्णुरहं एव । अत्रास्मिन्देहे यो यज्ञस्तस्याहं अधियज्ञः । यज्ञो हि देहनिर्वर्त्यत्वेन देहसमवायीति देहाधिकरणो भवति, देहभृतां वर ! । ।टीका ८.४ । ।
==============================
अन्तकाले च मां एव स्मरन्मुक्त्वा कलेवरं ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः । ।गीता ८.५ । ।
अन्तकाले मरणकाले च मां एव परमेश्वरं विष्णुं स्मरन्मुक्त्वा परित्यज्य कलेवरं शरीरं यः प्रयाति गच्छति । स मद्भावं वैष्णवं तत्त्वं याति । नास्ति न विद्यतेऽत्रास्मिन्नर्थे संशयः याति वा न वेति । ।
==============================
न मद्विषय एवायं नियमः । किं तर्हि ?
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरं ।
तं तं एवैति कौन्तेय सदा तद्भावभावितः । ।गीता ८.६ । ।
यं यं वापि यं यं भावं देवताविशेषं स्मरन्चिन्तयन्त्यजति परित्यजत्यन्तेऽन्तकाले प्राणवियोगकाले कलेवरं शरीरं तं तं एव स्मृतं भावं एव एति नान्यं कौन्तेय, सदा सर्वदा तद्भावभावितस्तस्मिन्भावस्तद्भावः स भावितः स्मर्यमाणतयाभ्यस्तो येन स तद्भावभावितः सन् । ।टीका ८.६ । ।
==============================
यस्मादेवं अन्त्या भावना देहान्तरप्राप्तौ कारणं
तस्मात्सर्वेषु कालेषु मां अनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मां एवैष्यस्यसंशयः । ।गीता ८.७ । ।
तस्मात्सर्वेषु कालेषु मां अनुस्मर यथाशास्त्रं । युध्यश्च युद्धं स्वधर्मं कुरु । मयि वासुदेवेऽर्पिते मनोबुद्धी यस्य तव स त्वं मय्यर्पितमनोबुद्धिः सन्मां एव यथास्मृतं एष्यस्यागमिष्यसि । असंशयो न संशयोऽत्र विद्यते । ।टीका ८.७ । ।
==============================
किं च
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् । ।गीता ८.८ । ।
अभ्यासयोगयुक्तेन मयि चित्तसमर्पणविषयभूत एकस्मिंस्तुल्यप्रत्ययावृत्तिलक्षणो विलक्षणप्रत्ययानन्तरितोऽभ्यासः स चाभ्यासो योगस्तेन युक्तं तत्रैव व्यापृतं योगिनश्चेतस्तेन । चेतसा नान्यगामिना नान्यत्र विषयान्तरे गन्तुं शीलं अस्येति नान्यगामि तेन नान्यगामिना, परमं निरतिशयं पुरुषं दिव्यं दिवि सूर्यमण्डाले भवं याति गच्छति हे पार्थानुचिन्तयन्शास्त्राचार्योपदेशं अनुध्यायनित्येतत् । ।टीका ८.८ । ।
==============================
किंविशिष्टं च पुरषं याति ? इत्युच्यते
कविं पुराणं अनुशासितारम्
अणोरणीयांसं अनुस्मरेद्यः ।
सर्वस्य धातारं अचिन्त्यरूपम्
आदित्यवर्णं तमसः परस्तात् । ।गीता ८.९ । ।
कविं क्रान्तदर्शिनं सर्वज्ञं पुराणं चिरन्तनं अनुशासितारं सर्वस्य जगतः प्रशासितारं अणोः सूक्ष्मादप्यणीयांसं सूक्ष्मतरं अनुस्मरेदनुचिन्तयेद्यः कश्चित्, सर्वस्य कर्मफलजातस्य धातारं विधातारं विचित्रतया प्राणिभ्यो विभक्तारम्, अचिन्त्यरूपं नास्य रूपं नियतं विद्यमानं अपि केनचित्चिन्तयितुं शक्यत इत्यचिन्त्यरूपस्तम्, आदित्यवर्णं आदित्यस्येव नित्यचैतन्यप्रकाशो वर्णो यस्य तं आदित्यवर्णम्, तमसः परस्तात्, अज्ञानलक्षणान्मोहान्धकारात्परं तं अनुचिन्तयद्यातीति पूर्वेण संबन्धः । ।टीका ८.९ । ।
==============================
किं च
प्रयाणकाले मनसाचलेन
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणं आवेश्य सम्यक्
स तं परं पुरुषं उपैति दिव्यं । ।गीता ८.१० । ।
प्रयाणकाले मरणकाले मनसाचलेन चलनवर्जितेन भक्त्या युक्तो भजनं भक्तिस्तया युक्तो योगबलेन चैव योगस्य बलं योगबलं समाधिजसंस्कारप्रचयजनितचित्तस्थैर्यलक्षणं योगबलं तेन च युक्त इत्यर्थः । पूर्वं हृदयपुण्डारीके वशीकृत्य चित्तं तत ऊर्ध्वगामिन्या नाड्या भूमिजयक्रमेण भ्रुवोर्मध्ये प्राणं आवेश्य स्थापयित्वा सम्यगाप्रमत्तः सन्, स एवं बुद्धिमान्योगी कविं पुराणं इत्यादिलक्षणं तं परं परतरं पुरुषं उपैति प्रतिपद्यते दिव्यं द्योतनात्मकं । ।टीका ८.१० । ।
==============================
[योगमार्गानुगमनेनैव ब्रह्मविद्यां अन्तरेणापि ब्रह्म प्राप्यत इत्येवं प्राप्तं इदं उच्यते ] पुनरपि वक्ष्यमाणेनोपायेन प्रतिपित्सितस्य ब्रह्मणो वेदविद्वदनादिविशेषणविशेष्यस्याभिधानं करोति भगवान्
यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं संग्रहेण प्रवक्ष्ये । ।गीता ८.११ । ।
यदक्षरं न क्षरतीत्यक्षरं अविनाशि वेदविदो वेदार्थज्ञाः वदन्ति । तद्वा एतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति [Bाऊ ३.८.८] इति श्रुतेः । सर्वविशेषनिवर्तकत्वेनाभिवदन्त्यस्थूलं अण्वित्यादि । किं च विशन्ति प्रविशन्ति सम्यग्दर्शनप्राप्तौ सत्यां यद्यतयो यतनशीलाः संन्यासिनो वीतरागाः वीतो विगतः रागो येभ्यस्ते वीतरागाः । यच्चाक्षरं इच्छन्तो ज्ञातुं इति वाक्यशेषः ब्रह्मचर्यं गुरौ चरन्ति आचरन्ति, तत्ते पदं तदक्षराख्यं पदं पदनीयं ते तव संग्रहेण, संग्रहः
संक्षेपस्तेन, संक्षेपेण प्रवक्ष्ये कथयिष्यामि । ।टीका ८.११ । ।
==============================
स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तं ॐकारं अभिध्यायीत । कतमं वाव स तेन लोकं जयतीति । तस्मै स होवाच एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः [प्रश्नऊ ५.१२] इत्युपक्रम्य, यः पुनरेतं त्रिमात्रेण ॐ इत्येतेनैवाक्षरेण परं पुरुषं अभिध्यायीत स सामभिरुन्नीयते ब्रह्मलोकं [प्रश्नऊ ५.५] इत्यादिना वचनेन, अन्यत्र धर्मादन्यत्राधर्माद्[कठू १.२.१४] इति चोपक्रम्य
सर्वे वेदा यत्पदं आमनन्ति
तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं संग्रहेण ब्रवीम्यों इत्येतद्[कठू १.२.१५]
इत्यादिभिश्च वचनैः परस्य ब्रह्मणो वाचकरूपेण, प्रतिमावत्प्रतीकरूपेण वा, परब्रह्मप्रतिपत्तिसाधनत्वेन मन्दमध्यमबुद्धीनां विवक्षितस्य ॐकारस्योपासनं कालान्तरे मुक्तिफलं उक्तं यत्, तदेवेहापि कविं पुराणं अनुशासितारं [गीता ८.९] यदक्षरं वेदविदो वदन्ति [गीता ८.११] इति चोपन्यस्तस्य परस्य ब्रह्मणः पूर्वोक्तरूपेण प्रतिपत्त्युपायभूतस्य ॐकारस्य कालान्तरमुक्तिफलं उपासनं योगधारणासहितं वक्तव्यं । प्रसक्तानुप्रसक्तं च यत्किंचिदित्येवं अर्थ उत्तरे ग्रन्थ आरभ्यते
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणं आस्थितो योगधारणां । ।गीता ८.१२ । ।
सर्वद्वाराणि सर्वाणि च तानि द्वाराणि च सर्वद्वाराण्युपलब्धौ, तानि सर्वाणि संयस्य संयमनं कृत्वा मनो हृदि हृदयपुण्डारीके निरूध्य निरोधं कृत्वा निष्प्रचारं आपाद्य, तत्र वशीकृतेन मनसा हृदयादूर्ध्वगामिन्या नाड्योर्ध्वं आरूह्य मूर्ध्न्याधाय आत्मनः प्राणं आस्थितः पृवृत्तो योगधारणां धारयितुं । ।टीका ८.१२ । ।
==============================
तत्रैव च धारयन्
ॐ इत्येकाक्षरं ब्रह्म व्याहरन्मां अनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिं । ।गीता ८.१३ । ।
ॐ इति एकाक्षरं ब्रह्म ब्रह्मणोऽभिधानभूतं ॐकारं व्याहरनुचारयन्, तदर्थभूतं मां ईश्वरं अनुस्मरननुचिन्तयन्यः प्रयाति म्रियते, स त्यजन्परित्यजन्देहं शरीरं त्यजन्देहं इति प्रयाणविशेषणार्थं देहत्यागेन प्रयाणं आत्मनः, न स्वरूपनाशेनेत्यर्थः स एवं याति गच्छति परमां प्रकृष्टां गतिं । ।टीका ८.१३ । ।
==============================
किं च
अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः । ।गीता ८.१४ । ।
अनन्यचेता नान्यविषये चेतो यस्य सोऽयं अनन्यचेताः । योगी सततं सर्वदा यो मां परमेश्वरं स्मरति । नित्यशः सततं इति नैरन्तर्यं उच्यते, नित्यशः इति दीर्घकालत्वं उच्यते । न षण्मासं संवत्सरं वा । किं तर्हि ? यावज्जीवं नैरन्तर्येण यो मां स्मरतीत्यर्थः । तस्य योगिनोऽहं सुलभः सुखेन लभ्यो हे पार्थ, नित्ययुक्तस्य सदा समाहितचित्तस्य योगिनः । यत एवम्, अतोऽनन्यचेताः सन्मयि सदा समाहितो भवेत् । ।टीका ८.१४ । ।
==============================
तव सौलभ्येन किं स्यात्? इत्युच्यते । सृणु तन्मम सौलभ्येन यद्भवति
मां उपेत्य पुनर्जन्म दुःखालयं अशाश्वतं ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः । ।गीता ८.१५ । ।
मां उपेत्य मां ईश्वरं उपेत्य मद्भावं आपद्य पुनर्जन्म पुनरुत्पत्तिं नाप्नुवन्ति न प्राप्नुवन्ति । किंविशिष्टं पुनर्जन्म न प्राप्नुवन्ति ? इति, तद्विशेषणं आह दुःखालयं दुःखानां आध्यात्मिकादीनां आलयं आश्रयं । आलीयन्ते यस्मिन्दुःखानीति दुःखालयं जन्म । न केवलं दुःखालयम्, अशाश्वतं अनवस्थितस्वरूपं च । नाप्नुवन्ति ईदृशं पुनर्जन्म महात्मानो यतयः संसिद्धिं मोक्षाख्यां परमां प्रकृष्टां गताः प्राप्ताः । ये पुनर्मां न प्राप्नुवन्ति ते पुनरावर्तन्ते । ।टीका ८.१५ । ।
==============================
किं पुनस्त्वत्तोऽन्यत्प्राप्ताः पुनरावर्तन्ते ? इत्युच्यते
आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मां उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते । ।गीता ८.१६ । ।
आ ब्रह्मभुवनात्भवन्त्यस्मिन्भूतानीति भुवनं । ब्रह्मणो भुवनं ब्रह्मभुवनम्, ब्रह्मलोक इत्यर्थः । आ ब्रह्मभुवनात्सह ब्रह्मभुवनेन लोकाः सर्वे पुनरावर्तिनः पुनरावर्तनस्वभावाः । हेऽर्जुन । मां एकं उपेत्य तु कौन्तेय पुनर्जन्म पुनरुत्पत्तिः न विद्यते । ।टीका ८.१६ । ।
==============================
ब्रह्मलोकसहिता लोकाः कस्मात्पुनरावर्तिनः ? कालपरिच्छिन्नत्वात् । कथं ?
सहस्रयुगपर्यन्तं अहर्यद्ब्रह्मणो विदुः ।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः । ।गीता ८.१७ । ।
सहस्रयुगपर्यन्तं सहस्राणि युगानि पर्यन्तः पर्यवसानं यस्याह्नस्ततहः सहस्रयुगपर्यन्तं । ब्रह्मणः प्रजापतेर्विराजो विदुः । रात्रिं अपि युगसहस्रान्तां अहःपरिमाणां एव । के विदुरित्याह तेऽहोरात्रविदः कालसंख्याविदो जना इत्यर्थः । यत एवं कालपरिच्छिन्नास्ते, अतः पुनरावर्तिनो लोकाः । ।टीका ८.१७ । ।
==============================
प्रजापतेरहनि यद्भवति रात्रौ च, तदुच्यते
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके । ।गीता ८.१८ । ।
अव्यक्तादव्यक्तं प्रजापतेः स्वापावस्था । तस्मादव्यक्ताद्व्यक्तयो व्यज्यन्त इति व्यक्तयः स्थावरजङ्गमलक्षणाः सर्वाः प्रजाः प्रभवन्त्यभिव्यज्यन्ते, अह्न आगमोऽहरागमस्तस्मिनहरागमे काले ब्रह्मणः प्रबोधकाले । तथा रात्र्यागमे ब्रह्मणः स्वापकाले प्रलीयन्ते सर्वा व्यक्तयस्तत्रैव पूर्वोक्तेऽव्यक्तसंज्ञके । ।टीका ८.१८ । ।
==============================
अकृताभ्यागमकृतविप्रणाशदोषपरिहारार्थं बन्धमोक्षशास्त्रप्रवृत्तिसाफल्यप्रदर्शनार्थं अविद्यादिक्लेशमूलकर्माशयवशाच्चावशो भूतग्रामो भूत्वा भूत्वा प्रलीयत इत्यतः संसारे वैराग्यप्रदर्शनार्थं चेदं आह
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे । ।गीता ८.१९ । ।
भूतग्रामो भूतसमुदायः स्थावरजङ्गमलक्षणो यः पूर्वस्मिन्कल्प आसीत्स एवायं नान्यः । भूत्वा भूत्वाहरागमे । प्रलीयते पुनः पुनः रात्र्यागमेऽह्नः क्षयेऽवशोऽस्वतन्त्र एव । हे पार्थ । प्रभवति जायतेऽवश एवाहरागमे । ।टीका ८.१९ । ।
==============================
यदुपन्यस्तं अक्षरम्, तस्य प्राप्त्युपायो निर्दिष्ट ॐ इत्येकाक्षरं ब्रह्म [गीता ८.१३] इत्यादिना । अथेदानीं अक्षरस्यैव स्वरूपनिर्दिदिक्षयेदं उच्यते, अनेन योगमार्गेणेदं गन्तव्यं इति
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति । ।गीता ८.२० । ।
परो व्यतिरिक्तो भिन्नः । कुतः ? तस्मात्पूर्वोक्तात् । तुशब्दोऽक्षरस्य विवक्षितस्याव्यक्ताद्वैलक्षण्यविशेषणार्थः । भावोऽक्षराख्यं परं ब्रह्म । व्यतिरिक्तत्वे सत्यपि सालक्षण्यप्रसङ्गोऽस्तीति तद्विनिवृत्त्यर्थं आह अन्य इति । अन्यो विलक्षणः । स चाव्यक्तोऽनिन्द्रियगोचरः । परस्तस्मादित्युक्तं । कस्मात्पुनः परः ? पूर्वोक्ताद्भूतग्रामबीजभूतादविद्यालक्षणादव्यक्तात् । अन्यो विलक्षणो भाव इत्यभिप्रायः । सनातनश्चिरन्तनो यः स भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु न विनश्यति । ।टीका ८.२० । ।
==============================
अव्यक्तोऽक्षर इत्युक्तस्तं आहुः परमां गतिं ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम । ।गीता ८.२१ । ।
योऽसावव्यक्तोऽक्षर इत्युक्तस्तं एवाक्षरसंज्ञकं अव्यक्तं भावं आहुः परमां प्रकृष्टां गतिं । यं परं भावं प्राप्य गत्वा न निवर्तन्ते संसाराय, तद्धाम स्थानं परमं प्रकृष्टं मम, विष्णोः परमं पदं इत्यर्थः । ।टीका ८.२१ । ।
==============================
तल्लब्धेरुपाय उच्यते
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वं इदं ततं । ।गीता ८.२२ । ।
पुरुषः पुरि शयनात्पूर्णत्वाद्वा । स परः पार्थ, परो निरतिशयः, यस्मात्पुरुषान्न परं किंचित् । स भक्त्या लभ्यस्तु ज्ञानलक्षणयानन्यया आत्मविषयया । यस्य पुरुषस्यान्तःस्थानि मध्यस्थानि भूतानि कार्यभूतानि । कार्यं हि कारणस्यान्तर्वर्ति भवति । येन पुरुषेण सर्वं इदं जगत्ततं व्याप्तं आकाशेनेव घटादि । ।टीका ८.२२ । ।
==============================
प्रकृतानां योगिनां प्रणवावेशितब्रह्मबुद्धीनां कालान्तरमुक्तिभाजां ब्रह्मप्रतिपत्तय उत्तरो मार्गो वक्तव्य इति यत्र काले इत्यादि विवक्षितार्थसमर्पणार्थं उच्यते, आवृत्तिमार्गोपन्यासः इतरमार्गस्तुत्यर्थं उच्यते
यत्र काले त्वनावृत्तिं आवृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ । ।गीता ८.२३ । ।
यत्र काले प्रयाता इति व्यवहितेन संबन्धः । यत्र यस्मिन्काले त्वनावृत्तिं अपुनर्जन्म आवृत्तिं तद्विपरीतां चैव । योगिन इति योगिनः कर्मिणश्चोच्यन्ते । कर्मिणस्तु गुणतः कर्मयोगेन योगिनां इति विशेषणाद्योगिनः । यत्र काले प्रयाता मृता योगिनोऽनावृत्तिं यान्ति, यत्र काले च प्रयाताः आवृत्तिं यान्ति, तं कालं वक्ष्यामि भरतर्षभ । ।
==============================
तं कालं आह
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणं ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः । ।गीता ८.२४ । ।
अग्निः कालाभिमानिनी देवता । तथा ज्योतिरपि देवतैव कालाभिमानिनी । अथवा, अग्निज्योतिषी यथा श्रुते एव देवते । भूयसा तु निर्देशो यत्र काले तं कालं इति आम्रवनवत् । तथाहर्देवताहरभिमानिनी । शुक्लः शुक्लपक्षदेवता । षण्मासा उत्तरायणम्, तत्रापि देवतैव मार्गभूता [Bाऊ ४.३.४] इति स्थितोऽन्यत्रायं न्यायः । तत्र तस्मिन्मार्गे प्रयाता मृता गच्छन्ति ब्रह्म ब्रह्मविदो ब्रह्मोपासका ब्रह्मोपासनपरा जनाः । क्रमेणेति वाक्यशेषः । न हि सद्योमुक्तिभाजां सम्यग्दर्शननिष्ठानां गतिरागतिर्वा क्वचिदस्ति । न तस्य प्राणा उत्क्रामन्ति [Bाऊ ४.४.६] इति श्रुतेः । ब्रह्मसंलीनप्राणैव ते ब्रह्ममया ब्रह्मभूतैव ते ।
==============================
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनं ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते । ।गीता ८.२५ । ।
धूमो रात्रिर्धूमाभिमानिनी रात्र्यभिमानिनी च देवता । तथा कृष्णः कृष्णपक्षदेवता । षण्मासा दक्षिणायनं इति च पूर्ववत्देवतैव । तत्र चन्द्रमसि भवं चान्द्रमसं ज्योतिः फलं इष्टादिकारी योगी कर्मी प्राप्य भुक्त्वा तत्क्षयादिह पुनर्निवर्तते । ।टीका ८.२५ । ।
==============================
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिं अन्ययावर्तते पुनः । ।गीता ८.२६ । ।
शुक्लकृष्णे शुक्ला च कृष्णा च शुक्लकृष्णे, ज्ञानप्रकाशकत्वात्शुक्ला, तदभावात्कृष्णा । एते शुक्लकृष्णे हि गती जगतः इत्यधिकृतानां ज्ञानकर्मणोः, न जगतः सर्वस्यैव एते गती संभवतः । शाश्वते नित्ये, संसारस्य नित्यत्वात्, मतेऽभिप्रेते । तत्रैकया शुक्लया यात्यनावृत्तिम्, अन्यया इतरया आवर्तते पुनर्भूयः । ।टीका ८.२६ । ।
==============================
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन । ।गीता ८.२७ । ।
न एते यथोक्ते सृती मार्गौ पार्थ जानन्संसाराय एका, अन्या मोक्षायेति । योगी न मुह्यति कश्चन कश्चिदपि । तस्मात्सर्वेषु कालेषु योगयुक्तः समाहितो भवार्जुन । ।टीका ८.२७ । ।
==============================
शृणु तस्य योगस्य माहात्म्यं
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टं ।
अत्येति तत्सर्वं इदं विदित्वा
योगी परं स्थानं उपैति चाद्यं । ।गीता ८.२८ । ।
वेदेषु सम्यगधीतेषु यज्ञेषु च साद्गुण्येनानुतिष्ठितेषु तपःसु च सुतप्तेषु दानेषु च सम्यग्दत्तेषु यदेतेषु पुण्यफलं पुण्यस्य फलं पुण्यफलं प्रदिष्टं शास्त्रेण, अत्येत्यतीत्य गच्छति सत्सर्वं फलजातं । इदं विदित्वा सप्तप्रश्ननिर्णयद्वारेणोक्तं अर्थं सम्यगवधार्यानुष्ठाय योगी परं प्रकृष्टं ऐश्वरं स्थानं उपैति च प्रतिपद्यते । आद्यं आदौ भवं कारणं ब्रह्मेत्यर्थः । ।टीका ८.२८ । ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
ब्रह्माक्षरनिर्देशो नाम अष्टमोऽध्यायः
। ।८ । ।
__________________________________________________________
भ्ङ्९
अथ राजविद्याराजगुह्ययोगो नाम
नवमोऽध्यायः
(शाङ्करभाष्यः)
अष्टमे नाड्यादिद्वारेण धारणायोगः सगुण उक्तः । तस्य च फलं अग्न्यर्चिरादिक्रमेण कालान्तरे ब्रह्मप्राप्तिलक्षणं एवानावृत्तिरूपं निर्दिष्टं । तत्रानेनैव प्रकारेण मोक्षप्राप्तिफलं अधिगम्यते, नान्यथा इति तदाशङ्काव्याविवर्तयिषया श्रीभगवानुवाच
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् । ।गीता ९.१ । ।
इदं ब्रह्मज्ञानं वक्ष्यमाणं उक्तं च पूर्वेषु अध्यायेषु, तत्बुद्धौ संनिधीकृत्य इदं इत्याह । तुशब्दो विशेषनिर्धारणार्थः । इदं एव तु सम्यग्ज्ञानं साक्षात्मोक्षप्राप्तिसाधनं वासुदेवः सर्वं इति [गीता ७.१२], आत्मैवेदं सर्वं [छाऊ ७.२५.२] एकं एवाद्वितीयं [छाऊ ६.२.१] इत्यादिश्रुतिस्मृतिभ्यः । नान्यत्, अथ ते येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति [छाऊ ७.२५.२] इत्यादिश्रुतिभ्यश्च । ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयिष्याम्यनसूयवेऽसूयारहिताय । किं तत्? ज्ञानं । किंविशिष्टं ? विज्ञानसहितम्
अनुभवयुक्तम्, यज्ज्ञात्वा प्राप्य मोक्ष्यसेऽशुभात्संसारबन्धनात् । ।टीका ९.१ । ।
==============================
तच्च
राजविद्या राजगुह्यं पवित्रं इदं उत्तमं ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुं अव्ययं । ।गीता ९.२ । ।
राजविद्या विद्यानां राजा, दीप्त्यतिशयवत्त्वात् । दीप्यते हीयं अतिशयेन ब्रह्मविद्या सर्वविद्यानां । तथा राजगुह्यं गुह्यानां राजा । पवित्रं पावनं इदं उत्तमं सर्वेषां पावनानां शुद्धिकारणं ब्रह्मज्ञानं उत्कृष्टतमं । अनेकजन्मसहस्रसंचितं अपि धर्माधर्मादि समूलं कर्म क्षणमात्रादेव भस्मीकरोतीत्यतः किं तस्य पावनत्वं वक्तव्यं ? किं च प्रत्यक्षावगमं प्रत्यक्षेण सुखादेरिवावगमो यस्य तत्प्रत्यक्षावगमं । अनेकगुणवतोऽपि धर्मविरुद्धत्वं दृष्टम्, न तथात्मज्ञानं धर्मविरोधि,
किंतु धर्म्यं धर्मादनपेतं । एवं अपि, स्याद्दुःखसंपाद्यं इत्यत आह सुसुखं कर्तुम्, यथा रत्नविवेकविज्ञानं । तत्राल्पायासानां अन्येषां कर्मणां सुखसंपाद्यानां अल्पफलत्वं दुष्कराणां च महाफलत्वं दृष्टं इति, इदं तु सुखसंपाद्यत्वात्फलक्षयात्व्येतीति प्राप्ते, आह अव्ययं इति । नास्य फलतः कर्मवत्व्ययोऽस्तीत्यव्ययं । अतः श्रद्धेयं आत्मज्ञानं । ।टीका ९.२ । ।
==============================
ये पुनः
अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि । ।गीता ९.३ । ।
अश्रद्दधानाः श्रद्धाविरहिता आत्मज्ञानस्य धर्मस्यास्य स्वरूपे तत्फले च नास्तिकाः पापकारिणः, असुराणां उपनिषदं देहमात्रात्मदर्शनं एव प्रतिपन्नाः । असुतृपः पापाः पुरुषा अश्रद्दधानाः । परंतप ! अप्राप्य मां परमेश्वरम्, मत्प्राप्तौ नैवाशङ्केति मत्प्राप्तिमार्गभेदभक्तिमात्रं अप्यप्राप्य इत्यर्थः । निवर्तन्ते निश्चयेन वर्तन्ते । क्व ? मृत्युसंसारवर्त्मनि मृत्युयुक्तः संसारो मृत्युसंसारस्, तस्य वर्त्म नरकतिर्यगादिप्राप्तिमार्गः, तस्मिन्नेव वर्तन्त इत्यर्थः । ।टीका ९.३ । ।
==============================
स्तुत्यार्जुनं अभिमुखीकृत्याह
मया ततं इदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । ।गीता ९.४ । ।
मया मम यः परो भावस्तेन ततं व्याप्तं सर्वं इदं जगदव्यक्तमूर्तिना । न व्यक्ता मूर्तिः स्वरूपं यस्य मम सोऽहं अव्यक्तमूर्तिस्तेन मयाव्यक्तमूर्तिना, करणागोचरस्वरूपेणेत्यर्थः । तस्मिन्मय्यव्यक्तमूर्तौ स्थितानि मत्स्थानि, सर्वभूतानि ब्रह्मादीनि स्तम्बपर्यन्तानि । न हि निरात्मकं किंचित्भूतं व्यवहारायावकल्पते । अतो मत्स्थानि मयात्मना आत्मवत्त्वेन स्थितानि । अतो मयि स्थितानीत्युच्यन्ते । तेषां भूतानां अहं एवात्मा इत्यतस्तेषु स्थित इति मूढबुद्धीनां अवभासते । अतो ब्रवीमि न चाहं तेषु भूतेष्ववस्थितः । मूर्तवत्संश्लेषाभावेन आकाशस्याप्यन्तरतमो ह्यहं । न ह्यसंसर्गि
वस्तु क्वचिताधेयभावेनावस्थितं भवति । ।टीका ९.४ । ।
==============================
अत एवासंसर्गित्वान्मम
न च मत्स्थानि भूतानि पश्य मे योगं ऐश्वरं ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः । ।गीता ९.५ । ।
न च मत्स्थानि भूतानि ब्रह्मादीनि । पश्य मे योगं युक्तिं घटानं मे मम ऐश्वरं ईश्वरस्येमं ऐश्वरम्, योगं आत्मनो याथात्म्यं इत्यर्थः । तथा च श्रुतिरसंसर्गित्वादसङ्गतां दर्शयति असङ्गो न हि सज्जते [Bाऊ ३.९.२६] इति । इदं चाश्चर्यं अन्यत्पश्य भूतभृदसङ्गोऽपि सन्भूतानि बिभर्ति । न च भूतस्थः । यथोक्तेन न्यायेन दर्शितत्वात्भूतस्थत्वानुपपत्तेः । कथं पुनरुच्यतेऽसौ ममात्मेति ? विभज्य देहादिसङ्घातं तस्मिन्नहंकारं अध्यारोप्य लोकबुद्धिं अनुसरन्व्यपदिशति ममात्मेति, न पुनरात्मन आत्मान्य इति लोकवदजानन् । तथा भूतभावनो भूतानि भावयत्युत्पादयति वर्धयतीति वा भूतभावनः । ।टीका ९.५ । ।
==============================
यथोक्तेन श्लोकद्वयेनोक्तं अर्थं दृष्टन्तेनोपपादयन्नाह
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय । ।गीता ९.६ । ।
यथा लोके आकाशस्थित आकाशे स्थितो नित्यं सदा वायुः सर्वत्र गच्छतीति सर्वत्रगो महान्परिमाणतः, तथा आकाशवत्सर्वगते मय्यसंश्लेषेणैव स्थितानीत्येवं उपधारय विजानीहि । ।टीका ९.६ । ।
==============================
एवं वायुराकाशे इव मयि स्थितानि सर्वभूतानि स्थितिकाले । तानि
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकां ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहं । ।गीता ९.७ । ।
सर्वभूतानि कौन्तेय प्रकृतिं त्रिगुणात्मिकां अपरां निकृष्टं यान्ति मामिकां मदीयां कल्पक्षये प्रलयकाले । पुनर्भूयस्तानि भूतानि उत्पत्तिकाले कल्पादौ विसृजामि उत्पादयाम्यहं पूर्ववत् । ।टीका ९.७ । ।
==============================
एवं अविद्यालक्षणां
प्रकृतिं स्वां अवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्रामं इमं कृत्स्नं अवशं प्रकृतेर्वशात् । ।गीता ९.८ । ।
प्रकृतिं स्वां स्वीयां अवष्टभ्य वशीकृत्य विसृजामि पुनः पुनः प्रकृतितो जातं भूतग्रामं भूतसमुदायं इमं वर्तमानं कृत्स्नं अवशं अस्वतन्त्रं । अविद्यादिदोषैः परवशीकृतं । प्रकृतेर्वशात्स्वभाववशात् । ।टीका ९.८ । ।
==============================
तर्हि तस्य ते परमेश्वरस्य भूतग्रामं इमं विषमं विदधतः, तन्निमित्ताभ्यां धर्माधर्माभ्यां संबन्धः स्यादितीदं आह भगवान्
न च मां तानि कर्माणि निबध्नन्ति धनंजय ।
उदासीनवदासीनं असक्तं तेषु कर्मसु । ।गीता ९.९ । ।
न च मां ईश्वरं तानि भूतग्रामस्य विषमसर्गनिमित्तानि कर्माणि निबध्नन्ति धनंजय । तत्र कर्मणां असंबन्धित्वे कारणं आह उदासीनवतासीनं यथा उदीसीन उपेक्षकः कश्चित्तद्वदासीनं आत्मनोऽविक्रियत्वात् । असक्तं फलासङ्गरहितम्, अभिमानवर्जितम्, अहं करोमीति तेषु कर्मसु । अतोऽन्यस्यापि कर्तृत्वाभिमानाभावः फलासङ्गाभावश्चासंबन्धकारणम्, अन्यथा कर्मभिर्बध्यते मूढः कोशकारवदित्यभिप्रायः । ।टीका ९.९ । ।
==============================
तत्र भूतग्रामं इमं विसृजाम्युदासीनवदासीनं इति च विरुद्धं उच्यते, इति तत्परिहारार्थं आह
मयाध्यक्षेण प्रकृतिः सूयते सचराचरं ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते । ।गीता ९.१० । ।
मयाध्यक्षेण सर्वतो दृशिमात्रस्वरुपेणाविक्रियात्मनाध्यक्षेण मया, मम माया त्रिगुणात्मिकाविद्यालक्षणा प्रकृतिः सूयते उत्पादयति सचराचरं जगत् । तथा च मन्त्रवर्णः
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च । । [श्वेतू ६.११] इति ।
हेतुना निमित्तेनानेनाध्यक्षत्वेन कौन्तेय जगत्सचराचरं व्यक्ताव्यक्तात्मकं विपरिवर्तते सर्वावस्थासु । दृशिकर्मत्वापत्तिनिमित्ता हि जगतः सर्वा प्रवृत्तिः अहं इदं भोक्ष्ये, पश्यामीदम्, शृणोमीदम्, सुखं अनुभवामि, दुःखं अनुभवामि, तदर्थं इदं करिष्ये, इदं ज्ञास्यामि, इत्याद्यावगतिनिष्ठावगत्यवसानैव । यो अस्याध्यक्षः परमे व्योमन्[èक्८.७.१७.७, ठैत्त्B् २.८.९] इत्यादयश्च मन्त्रा एतं अर्थं दर्शयन्ति । ततश्चैकस्य देवस्य सर्वाध्यक्षभूतचैतन्यमात्रस्य परमार्थतः सर्वभोगानभिसंबन्धिनोऽन्यस्य चेतनान्तरस्याभावे भोक्तुरन्यस्याभावात् । किंनिमित्तेयं सृष्टिर्
इत्यत्र प्रश्नप्रतिवचनेऽनुपपन्ने, को अद्धा वेद क इह प्रवोचत् । कुत आजाता कुत इयं विसृष्टिः [èक्८.७.१७.८] इत्यादिमन्त्रवर्णेभ्यः । दर्शितं च भगवता अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [गीता ५.१५] इति । ।टीका ९.१० । ।
==============================
एवं मां नित्यशुद्धबुद्धं उक्तस्वभावं सर्वज्ञं सर्वजन्तूनां आत्मानं अपि सन्तं
अवजानन्ति मां मूढा मानुषीं तनुं आश्रितं ।
परं भावं अजानन्तो मम भूतमहेश्वरं । ।गीता ९.११ । ।
अवजानन्त्यवज्ञां परिभवं कुर्वन्ति मां मूढा अविवेकिनः । मानुषीं मनुष्यसंबन्धिनीं तनुं देहं आश्रितम्, मनुष्यदेहेन व्यवहरन्तमित्येतत्, परं प्रकृष्टं भावं परं आत्मतत्त्वं आकाशकल्पं आकाशादप्यन्तरतमं अजानन्तो मम भूतमहेश्वरं सर्वभूतानां महान्तं ईश्वरं स्वात्मानं । ततश्च तस्य ममावज्ञानभावनेन आहतास्ते वराकाः । ।टीका ९.११ । ।
==============================
कथं ?
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीं आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः । ।गीता ९.१२ । ।
मोघाशा वृथा आशा आशिषो येषां ते मोघाशाः । तथा मोघकर्माणो यानि चाग्निहोत्रादीनि तैरनुष्ठीयमानानि कर्माणि तानि च, तेषां भगवत्परिभवात्, स्वात्मभूतस्यावज्ञानात्मोघान्येव निष्फलानि कर्माणि भवन्तीति मोघकर्माणः । तथा मोघज्ञाना मोघं निष्फलं ज्ञानं येषां ते मोघज्ञानाः, ज्ञानं अपि तेषां निष्फलं एव स्यात् । विचेतसो विगतविवेकाश्च ते भवन्तीत्यभिप्रायः । किं च ते भवन्ति राक्षसीं रक्षसां प्रकृतिं स्वभावं आसुरीं असुराणां च प्रकृतिं मोहिनीं
मोहकरीं देहात्मवादिनीं श्रिताः आश्रिताः, । छिन्धि, भिन्धि, पिब, खाद, परस्वं अपहर, इत्येवं वदनशीलाः क्रूरकर्माणो भवन्तीत्यर्थः । असुर्या नाम ते लोकाः [äशऊ ३] इति श्रुतेः । ।टीका ९.१२ । ।
==============================
ये पुनः श्रद्दधाना भगवद्भक्तिलक्षणे मोक्षमार्गे प्रवृत्ताः
महात्मानस्तु मां पार्थ दैवीं प्रकृतिं आश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिं अव्ययं । ।गीता ९.१३ । ।
महातमानस्त्वक्षुद्रचित्ताः मां ईश्वरं पार्थ दैवीं देवानां प्रकृतिं शमदमदयाश्रद्धादिलक्षणां आश्रिताः सन्तो भजन्ति सेवन्तेऽनन्यमनसोऽनन्यचित्ता ज्ञात्वा भूतादिं भूतानां वियदादीनां प्राणिनां चादिं कारणं अव्ययं । ।टीका ९.१३ । ।
==============================
कथं ?
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते । ।गीता ९.१४ । ।
सततं सर्वदा भगवन्तं ब्रह्मस्वरूपं मां कीर्तयन्तः, यतन्तश्च इन्द्रियोपसंहारशमदमदयाहिंसादिलक्षणैर्धर्मैः प्रयतन्तश्च, दृढव्रता दृढं स्थिरं अचाल्यं व्रतं येषां ते दृढव्रता नमस्यन्तश्च मां हृदयेशयं आत्मानं भक्त्या नित्ययुक्ताः सन्त उपासते सेवन्ते । ।टीका ९.१४ । ।
==============================
ते केन केन प्रकारेण उपासते इत्युच्यते
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मां उपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखं । ।गीता ९.१५ । ।
ज्ञानयज्ञेन ज्ञानं एव भगवद्विषयं यज्ञस्तेन ज्ञानयज्ञेन, यजन्तः पूजयन्तः मां ईश्वरं चाप्यन्येऽन्यां उपासनां परित्यज्योपासते । तच्च ज्ञानं एकत्वेनैकं एव परं ब्रह्मेति परमार्थदर्शनेन यजन्त उपासते । केचिच्च पृथक्त्वेन आदित्यचन्द्रादिभेदेन स एव भगवान्विष्णुरवस्थित इत्युपासते । केचित्बहुधावस्थितः स एव भगवान्सर्वतोमुखो विश्वरूप इति तं विश्वरूपं सर्वतोमुखं बहुधा बहुप्रकारेणोपासते । ।टीका ९.१५ । ।
==============================
यदि बहुभिः प्रकारैरुपासते, कथं त्वां एव उपासत इति । अत आह
अहं क्रतुरहं यज्ञः स्वधाहं अहं औषधं ।
मन्त्रोऽहं अहं एवाज्यं अहं अग्निरहं हुतं । ।गीता ९.१६ । ।
अहं क्रतुः श्रौतकर्मभेदोऽहं एव । अहं यज्ञः स्मार्तः । किं च स्वधान्नं अहम्, पितृभ्यो यद्दीयते । अहं औषधं सर्वप्राणिभिर्यतद्यते ततौषधशब्दशब्दितं व्रीहियवादिसाधारणं । अथवा स्वधेति सर्वप्राणिसाधारणं अन्नम्, औषधं इति व्याध्युपशमनार्थं भेषजं । मन्त्रोऽहम्, येन पितृभ्यो देवताभ्यश्च हविर्दीयते । अहं एव आज्यं हविश्च । अहं अग्निः, यस्मिन्हूते हविः सोऽग्निरहं । अहं हुतं हवनकर्मश्च । ।टीका ९.१६ । ।
==============================
किं च
पिताहं अस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रं ॐकार ऋक्साम यजुरेव च । ।गीता ९.१७ । ।
पिता जनयिताहं अस्य जगतः, माता जनयित्री, धाता कर्मफलस्य प्राणिभ्यो विधाता, पितामहः पितुः पिता, वेद्यं वेदितव्यम्, पवित्रं पावनं ॐकारः, ऋक्साम यजुए एव च । ।टीका ९.१७ । ।
==============================
किं च
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजं अव्ययं । ।गीता ९.१८ । ।
गतिः कर्मफलम्, भर्ता पोष्टा, प्रभुः स्वामी, साक्षी प्राणिनां कृताकृतस्य, निवासो यस्मिन्प्राणिनो निवसन्ति, शरणं आर्तानाम्, प्रपन्नानां आर्तिहरः । सुहृत्प्रत्युपकारानपेक्षः सन्नुपकारी, प्रभव उत्पत्तिर्जगतः, प्रलयः प्रलीयतेऽस्मिनिति, तथा स्थानं तिष्ठत्यस्मिन्निति, निधानं निक्षेपः कालान्तरोपभोग्यं प्राणिनाम्, बीजं प्ररोहकारणं प्ररोहधर्मिणाम्, अव्ययं यावत्संसारभावित्वातव्ययम्, न ह्यबीजं किंचित्प्ररोहति । नित्यं च प्ररोहदर्शनाद्बीजसंततिर्न व्येतीति गम्यते । ।टीका ९.१८ । ।
==============================
किं च
तपाम्यहं अहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहं अर्जुन । ।गीता ९.१९ । ।
तपाम्यहं आदित्यो भूत्वा कैश्चित्रश्मिभिरुल्बणैः । अहं वर्षं कैश्चिद्रश्मिभिरुत्सृजामि । उत्सृज्य पुनर्निगृह्णामि कैश्चिद्रश्मिभिरष्टभिर्मासैः पुनरुत्सृजामि प्रावृषि । अमृतं चैव देवानाम्, मृत्युश्च मर्त्यानां । सद्यस्य यत्संबन्धितया विद्यमानं तत्, तद्विपरीतं असच्चैवाहं अर्जुन । न पुनरत्यन्तं एवासद्भगवान्, स्वयं कार्यकारणे वा सदसती । ।टीका ९.१९ । ।
==============================
ये पूर्वोक्तैर्निवृत्तिप्रकारैरेकत्वपृथक्त्वादिविज्ञानैर्यज्ञैर्मां पूजयन्त उपासते ज्ञानविदः, ते यथाविज्ञानं मां एव प्राप्नुवन्ति । ये पुनरज्ञाः कामकामाः
त्रैविद्या मां सोमपाः पूतपापा
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यं आसाद्य सुरेन्द्रलोकम्
अश्नन्ति दिव्यान्दिवि देवभोगान् । ।गीता ९.२० । ।
त्रैविद्या ऋग्यजुःसामविदो मां वस्वादिदेवरूपिणं सोमपाः सोमं पिबन्तीति सोमपाः, तेनैव सोमपानेन पूतपापाः शुद्धकिल्बिषाः, यज्ञैरग्निष्टोमादिभिरिष्ट्वा पूजयित्वा स्वर्गतिं स्वर्गगमनं स्वरेव गतिः स्वर्गतिस्ताम्, प्रार्थयन्ते । ते च पुण्यं पुण्यफलं आसाद्य संप्राप्य सुरेन्द्रलोकं शतक्रतोः स्थानं अश्नन्ति भुञ्जते दिव्यान्दिवि भवानप्राकृतान्देवभोगान्देवानां भोगान् । ।टीका ९.२० । ।
==============================
ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्मं अनुप्रपन्ना
गतागतं कामकामा लभन्ते । ।गीता ९.२१ । ।
ते तं भुक्त्वा स्वर्गलोकं विशालं विस्तीर्णं क्षीणे पुण्ये मर्त्यलोकं विशन्ति आविशन्ति । एवं यथोक्तेन प्रकारेण त्रयीधर्मं केवलं वैदिकं कर्मानुप्रपन्ना गतागतं गतं चागतं च गतागतं गमनागमनं कामकामाः कामान्कामयन्त इति कामकामा लभन्ते गतागतं एव, न तु स्वातन्त्र्यं क्वचिल्लभन्त इत्यर्थः । ।टीका ९.२१ । ।
==============================
ये पुनर्निष्कामाः सम्यग्दर्शिनः
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहं । ।गीता ९.२२ । ।
अनन्या अपृथग्भूताः परं देवं नारायणं आत्मत्वेन गताः सन्तश्चिन्तयन्तो मां ये जनाः संन्यासिनः पर्युपासते, तेषां परमार्थदर्शिनां नित्याभियुक्तानां सतताभियोगिनां योगक्षेमं योगोऽप्राप्तस्य प्रापणं क्षेमस्तद्रक्षणं तदुभयं वहामि प्रापयाम्यहं । ज्ञानी त्वात्मैव मे मतं [गीता ७.१८] स च मम प्रियः [गीता ७.१७] यस्माद्तस्मात्ते ममात्मभूताः प्रियाश्चेति ।
नन्वन्येषां अपि भक्तानां योगक्षेमं वहत्येव भगवान् । सत्यं वहत्येव । किंत्वयं विशेषः अन्ये ये भक्तास्ते आत्मार्थं स्वयं अपि योगक्षेमं ईहन्ते । अनन्यदर्शिनस्तु नात्मार्थं योगक्षेमं ईहन्ते । न हि ते जीविते मरणे वात्मनो गृद्धिं कुर्वन्ति । केवलं एव भगवच्छरणास्ते । अतो भगवानेव तेषां योगक्षेमं वहतीति । ।टीका ९.२२ । ।
==============================
नन्वन्यापि देवतास्त्वं एव चेत्तद्भक्ताश्च त्वां एव यजन्ते । सत्यं एवं
येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मां एव कौन्तेय यजन्त्यविधिपूर्वकं । ।गीता ९.२३ । ।
येऽप्यन्यदेवताभक्ता अन्यासु देवतासु भक्ता अन्यदेवताभक्ताः सन्तो यजन्ते पूजयन्ति श्रद्धया आस्तिक्यबुद्ध्यान्विता अनुगताः, तेऽपि मां एव कौन्तेय यजन्त्यविधिपूर्वकं अविधिरज्ञानं तत्पूर्वकं यजन्त इत्यर्थः । ।टीका ९.२३ । ।
==============================
कस्मात्तेऽविधिपूर्वकं यजन्त इत्युच्यते । यस्मात्
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मां अभिजानन्ति तत्त्वेनातश्च्यवन्ति ते । ।गीता ९.२४ । ।
अहं हि सर्वयज्ञानां श्रौतानां स्मार्तानां च सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता च प्रभुरेव च । मत्स्वामिको हि यज्ञः, अधियज्ञोऽहं एवात्र [गीता ८.४] इति ह्युक्तं । तथा न तु मां अभिजानन्ति तत्त्वेन यथावत् । अतश्चाविधिपूर्वकं इष्ट्वा यागफलाच्च्यवन्ति प्रच्यवन्ते ते । ।टीका ९.२४ । ।
==============================
येऽप्यन्यदेवताभक्तिमत्त्वेनाविधिपूर्वकं यजन्ते, तेषां अपि यागफलं अवश्यंभावि । कथं ?
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि मां । ।गीता ९.२५ । ।
यान्ति गच्छन्ति देवव्रता देवेषु व्रतं नियमो भक्तिश्च येषां ते देवव्रता देवान्यान्ति । पितॄनग्निष्वात्तादीन्यान्ति पितृव्रताः श्राद्धादिक्रियापराः पितृभक्ताः । भूतानि विनायकमातृगणचतुर्भगिन्यादीनि यान्ति भूतेज्या भूतानां पूजकाः । यान्ति मद्याजिनो मद्यजनशीला वैष्णवा मां एव यान्ति । समानेऽप्यायासे मां एव न भजन्तेऽज्ञानात्, तेन तेऽल्पफलभाजो भवन्तीत्यर्थः । ।टीका ९.२५ । ।
==============================
न केवलं मद्भक्तानां अनावृत्तिलक्षणं अनन्तफलम्, सुखाराधनश्चाहं । कथं ?
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतं अश्नामि प्रयतात्मनः । ।गीता ९.२६ । ।
पत्रं पुष्पं फलं तोयं उदकं यः मे मह्यं भक्त्या प्रयच्छति, ततहं पत्रादि भक्त्या उपहृतं भक्तिपूर्वकं प्रापितं भक्त्युपहृतं अश्नामि गृह्णामि प्रयतात्मनः शुद्धबुद्धेः । ।टीका ९.२६ । ।
==============================
यतः एवम्, अतः
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणं । ।गीता ९.२७ । ।
यत्करोषि स्वतः प्राप्तम्, यदश्नासि, यच्च जुहोषि हवनं निर्वर्तयसि श्रौतं स्मार्तं वा, यद्ददासि प्रयच्छसि ब्राह्मणादिभ्यो हिरण्यान्नाज्यादि, यत्तपस्यसि तपश्चरसि कौन्तेय, तत्कुरुष्व मदर्पणं मत्समर्पणं । ।टीका ९.२७ । ।
==============================
एवं कुर्वतस्तव यत्भवति, तत्सृणु
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो मां उपैष्यसि । ।गीता ९.२८ । ।
शुभाशुभफलैः शुभाशुभे इष्टानिष्टे फले येषां तानि शुभाशुभफलानि कर्माणि तैः शुभाशुभफलैः कर्मबन्धनैः कर्माण्येव बन्धनानि कर्मबन्धनानि तैः कर्मबन्धनैरेवं मदर्पणं कुर्वन्मोक्ष्यसे । सोऽयं संन्यासयोगो नाम, संन्यासश्चासौ मत्समर्पणतया कर्मत्वाद्योगश्चासाविति, तेन संन्यासयोगेन युक्त आत्मान्तःकरणं यस्य तव स त्वं संन्यासयोगयुक्तात्मा सन्विमुक्तः कर्मबन्धनैर्जीवन्नेव पतिते चास्मिन्शरीरे मां उपैष्यसि आगमिष्यसि । ।टीका ९.२८ । ।
==============================
रागद्वेषवांस्तर्हि भगवान्, यतो भक्ताननुगृह्णाति, नेतरानिति तन्न
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहं । ।गीता ९.२९ । ।
समस्तुल्योऽहं सर्वभूतेषु । न मे द्वेष्योऽस्ति न प्रियः । अग्निवदहं दूरस्थानां यथाग्निः शीतं नापनयति, समीपं उपसर्पतां अपनयति । तथाहं भक्ताननुगृह्णामि, नेतरान् । ये भजन्ति तु मां ईश्वरं भक्त्या मयि ते स्वभावत एव, न मम रागनिमित्तं वर्तन्ते । तेषु चाप्यहं स्वभावत एव वर्ते, नेतरेषु । नैतावता तेषु द्वेषो मं । ।टीका ९.२९ । ।
==============================
सृणु मद्भक्तेर्माहात्म्यं
अपि चेत्सुदुराचारो भजते मां अनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः । ।गीता ९.३० । ।
अपि चेत्यद्यपि सुदुराचारः सुष्ठु दुराचारोऽतीव कुत्सिताचारोऽपि भजते मां अनन्यभाकनन्यभक्तिः सन्, साधुरेव सम्यग्वृत्त एव स मन्तव्यो ज्ञातव्यः । सम्यग्यथावद्व्यवसितो हि सः, यस्मात्साधुनिश्चयः सः । ।टीका ९.३० । ।
==============================
उत्सृज्यश्च बाह्यां दुराचारतां अन्तः सम्यग्व्यवसायसामर्थ्यात्
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति । ।गीता ९.३१ । ।
क्षिप्रं शीघ्रं भवति धर्मात्मा धर्मचित्त एव । शश्वन्नित्यं शान्तिं चोपशमं निगच्छति प्राप्नोति । सृणु परमार्थम्, कौन्तेय प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु, न मे मम भक्तो मयि समर्पितान्तरात्मा मद्भक्तो न प्रणश्यतीति । ।टीका ९.३१ । ।
==============================
किं च
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिं । ।गीता ९.३२ । ।
मां हि यस्मात्पार्थ व्यपाश्रित्य मां आश्रयत्वेन गृहीत्वा येऽपि स्युः पापयोनयः पापा योनिर्येषां ते पापयोनयः स्युर्भवेयुः । पापयोनयः पापा योनिर्येषां ते पापयोनयः पापजन्मानः । के ते ? इत्याह स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति गच्छन्ति परां प्रकृष्टां गतिं । ।टीका ९.३२ । ।
==============================
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यं असुखं लोकं इमं प्राप्य भजस्व मां । ।गीता ९.३३ । ।
किं पुनर्ब्राह्मणाः पुण्याः पुण्ययोनयो भक्ता राजर्षयस्तथा राजानश्च ते ऋषयश्चेति राजर्षयः । यत एवम्, अतोऽनित्यं क्षणभङ्गुरं असुखं च सुखवर्जितं इमं लोकं मनुष्यलोकं प्राप्य पुरुषार्थसाधनं दुर्लभं मनुष्यत्वं लब्ध्वा भजस्व सेवस्व मां । ।टीका ९.३३ । ।
==============================
कथं ?
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मां एवैष्यसि युक्त्वैवं आत्मानं मत्परायणः । ।गीता ९.३४ । ।
मयि वासुदेवे मनो यस्य तव स त्वं मन्मना भव । तथा मद्भक्तो भव । मद्याजी मद्यजनशीलो भव । मां एव च नमस्कुरु । मां एवेश्वरस्यागमिष्यसि युक्त्वा समाधाय चित्तं । एवं आत्मानं मां अहं हि सर्वेषां भूतानां आत्मा परा च गतिः परं अयनं तं मां एवम्भूतं एष्यस्तीत्यतीतेन पदेन सम्बन्धः । मत्परायणः सन्नित्यर्थः । ।टीका ९.३४ । ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः
। ।९ । ।
__________________________________________________________
भ्ङ्१०
अथ विभूतियोगो नाम दशमोऽध्यायः
(भगवत्पादश्रीमच्छङ्कराचार्यकृतभाष्यम्)
सप्तमेऽध्याये भगवतस्तत्त्वं विभूतयश्च प्रकाशिताः, नवमे च । अथेदानीं येषु येषु भावेषु चिन्त्यो भगवांस्ते ते भावा वक्तव्याः । तत्त्वं च भगवतो वक्तव्यं उक्तं अपि, दुर्विज्ञेयत्वात्, इत्यतः श्रीभगवानुवाच
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया । ।गीता १०.१ । ।
भूय एव भूयः पुनर्हे महाबाहो सृणु मे मदीयं परमं प्रकृष्टं निरतिशयवस्तुनः प्रकाशकं वचो वाक्यं यत्परमं ते तुभ्यं प्रीयमाणाय मद्वचनात्प्रीयसे त्वं अतीवामृतं इव पिबन्, ततः वक्ष्यामि हितकाम्यया हितेच्छया । ।टीका १०.१ । ।
==============================
किमर्थं अहं वक्ष्यामीत्यत आह
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहं आदिर्हि देवानां महर्षीणां च सर्वशः । ।गीता १०.२ । ।
न मे विदुर्न जानन्ति सुरगणा ब्रह्मादयः । किं ते न विदुः ? मम प्रभवं प्रभावं प्रभुशक्त्यतिशयम्, अथवा प्रभवं प्रभवनं उत्पत्तिं । नापि महर्षयो भृग्वादयो विदुः । कस्मात्ते न विदुरित्युच्यते अहं आदिः कारणं हि यस्माद्देवानां महर्षीणां च सर्वशः सर्वप्रकारैः । ।टीका १०.२ । ।
==============================
किं च
यो मां अजं अनादिं च वेत्ति लोकमहेश्वरं ।
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते । ।गीता १०.३ । ।
यः मां अजं अनादिं च, यस्मातहं आदिर्देवानां महर्षीणां च, न ममान्यः आदिः विद्यते । अतोऽहं अजोऽनादि च । अनादित्वं अजत्वे हेतुः, तं मां अजं अनादिं च यो वेत्ति विजानाति लोकमहेश्वरं लोकानां महान्तं ईश्वरं तुरीयं अज्ञानतत्कार्यवर्जितं असंमूढः संमोहवर्जितः सः मत्र्येषु मनुष्येषु, सर्वपापैः सर्वेः पापैर्मतिपूर्वामतिपूर्वकृतैः प्रमुच्यते प्रमोक्ष्यते । ।टीका १०.३ । ।
==============================
इतश्चाहं महेश्वरो लोकानां
बुद्धिर्ज्ञानं असंमोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयं एव च । ।गीता १०.४ । ।
बुद्धिरन्तःकरणस्य सूक्ष्माद्यर्थावबोधनसामर्थ्यम्, तद्वन्तं बुद्धिमानिति हि वदन्ति । ज्ञानं आत्मादिपदार्थानां अवबोधः । असंमोहः प्रत्युत्पन्नेषु बोद्धव्येषु विवेकपूर्विका प्रवृत्तिः । क्षमा आक्रुष्टस्य ताडितस्य वाविकृतचित्तता । सत्यं यथादृष्टस्य यथाश्रुतस्य चात्मानुभवस्य परबुद्धिसंक्रान्तये तथैवोउचार्यमाणा वाक्सत्यं उच्यते । दमो बाह्येन्द्रियोपशमः । शमोऽन्तःकरणस्योपशमः । सुखं आह्लादः । दुःखं सन्तापः । भव उद्भवः । अभावस्तद्विपर्ययः । भयं च त्रासः, अभयं एव च तद्विपरीतम्
। ।टीका १०.४ । ।
==============================
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः । ।गीता १०.५ । ।
अहिंसापीडा प्राणिनां । समता समचित्तता । तुष्टिः संतोषः पर्याप्तबुद्धिर्लाभेषु । तप इन्द्रियसंयमपूर्वकं शरीरपीडानं । दानं यथाशक्ति संविभागः । यशो धर्मनिमित्ता कीर्तिः । अयशस्त्वधर्मनिमित्ता कीर्तिः । भवन्ति भावा यथोक्ता बुद्ध्यादयो भूतानां प्राणिनां मत्त एवेश्वरात्पृथग्विधाः नानाविधाः स्वकर्मानुरूपेण । ।टीका १०.५ । ।
==============================
किं च
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः । ।गीता १०.६ । ।
महर्षयः सप्त भृग्वादयः पूर्वेऽतीतकालसंबन्धिनः, चत्वारो मनवस्तथा सावर्णा इति प्रसिद्धाः । ते च मद्भावा मद्गतभावना वैष्णवेन सामर्थ्येन उपेताः । मानसा मनसैवोत्पादिता मया जाता उत्पन्नाः । येषां मनूनां महर्षीणां च सृष्टिर्लोक इमाः स्थावरजङ्गमलक्षणाः प्रजाः । ।टीका १०.६ । ।
==============================
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः । ।गीता १०.७ । ।
एतां यथोक्तां विभूतिं विस्तारं योगं च युक्तिं चात्मनो घटनम्, अथवा योगैश्वर्यसामर्थ्यं सर्वज्ञत्वं योगजं योग उच्यते, मम मदीयं योगं यो वेत्ति तत्त्वतस्तत्त्वेन यथावदित्येतत्, सोऽविकम्पेनाप्रचलितेन योगेन सम्यग्दर्शनस्थैर्यलक्षणेन युज्यते संबध्यते । नात्र संशयो नास्मिन्नर्थे संशयोऽस्ति । ।टीका १०.७ । ।
==============================
कीदृशेनाविकम्पेन योगेन युज्यते ? इत्युच्यते
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः । ।गीता १०.८ । ।
अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्तिः । मत्त एव स्थितिनाशक्रियाफलोपभोगलक्षणं विक्रियारूपं सर्वं जगत्प्रवर्तते । इत्येवं मत्वा भजन्ते सेवन्ते मां बुधा अवगतपरमार्थतत्त्वाः । भावसमन्विता भावो भावना परमार्थतत्त्वाभिनिवेशस्तेन समन्विताः संयुक्ताः इत्यर्थः । ।टीका १०.८ । ।
==============================
किं च
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परं ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च । ।गीता १०.९ । ।
मच्चित्ताः, मयि चित्तं येषां ते मच्चित्ताः । मद्गतप्राणाः मां गताः प्राप्ताश्चक्षुरादयः प्राणा येषां ते मद्गतप्राणाः । मय्युपसंहृतकरणाः इत्यर्थः । अथवा, मद्गतप्राणाः मद्गतजीवना इत्येतत् । बोधयन्तोऽवगमयन्तः परस्परं अन्योन्यम्, कथयन्तश्च ज्ञानबलवीर्यादिधर्मैर्विशिष्टं मां । तुष्यन्ति च परितोषं उपयान्ति च रमन्ति च रतिं च प्राप्नुवन्ति प्रियसंगत्येव । ।टीका १०.९ । ।
==============================
ये यथोक्तैः प्रकारैर्भजन्ते मां भक्ताः सन्तः
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकं ।
ददामि बुद्धियोगं तं येन मां उपयान्ति ते । ।गीता १०.१० । ।
तेषां सततयुक्तानां नित्याभियुक्तानां निवृत्तसर्वबाह्यैषणानां भजतां सेवमानानां । किं अर्थित्वादिना कारणेन ? नेत्याह प्रीतिपूर्वकं प्रीतिः स्नेहस्तत्पूर्वकं मां भजतां इत्यर्थः । ददामि प्रयच्छामि बुद्धियोगं बुद्धिः सम्यग्दर्शनं मत्तत्त्वविषयं तेन योगो बुद्धियोगस्तं बुद्धियोगम्, येन बुद्धियोगेन सम्यग्दर्शनलक्षणेन मां परमेश्वरं आत्मभूतं आत्मत्वेन उपयान्ति प्रतिपद्यन्ते । के ? ते ये मच्चित्तत्वादिप्रकारैर्मां भजन्ते । ।टीका १०.१० । ।
==============================
किमर्थं कस्य वा त्वत्प्राप्तिप्रतिबन्धहेतोर्नाशकं बुद्धियोगं तेषां त्वद्भक्तानां ददासि ? इत्यपेक्षायां आह
तेषां एवानुकम्पार्थं अहं अज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता । ।गीता १०.११ । ।
तेषां एव कथं नु नाम श्रेयः स्यातित्यनुकम्पार्थं दयाहेतोरहं अज्ञानजं अविवेकतो जातं मिथ्याप्रत्ययलक्षणं मोहान्धकारं तमो नाशयामि, आत्मभावस्थ आत्मनो भावोऽन्तःकरणाशयस्तस्मिन्नेव स्थितः सन्ज्ञानदीपेन विवेकप्रत्ययरूपेण भक्तिप्रसादस्नेहाभिषिक्तेन मद्भावनाभिनिवेशवातेरितेन ब्रह्मचर्यादिसाधनसंस्कारवत्प्रज्ञावर्तिना विरक्तान्तःकरणाधारेण विषयव्यावृत्तचित्तरागद्वेषाकलुषितनिवातापवरकस्थेन नित्यप्रवृत्तैकाग्र्यध्यानजनितसम्यग्दर्शनभास्वता ज्ञानदीपेनेत्यर्थः । ।टीका १०.११ । ।
==============================
यथोक्तां भगवतो विभूतिं योगं च श्रुत्वार्जुन उवाच
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यं आदिदेवं अजं विभुं । ।गीता १०.१२ । ।
परं ब्रह्म परमात्मा परं धाम परं तेजः पवित्रं पावनं परमं प्रकृष्टं भवान् । पुरुषं शाश्वतं नित्यं दिव्यं दिवि भवं आदिदेवं सर्वदेवानां आदौ भवं आदिदेवं अजं विभुं विभवनशीलं । ।टीका १०.१२ । ।
==============================
ईदृशं
आहुस्त्वां ऋषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे । ।गीता १०.१३ । ।
आहुः कथयन्ति त्वां ऋषयो वसिष्ठादयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलोऽपि एवं एवाह, व्यासश्च, स्वयं चैव त्वं च ब्रवीषि मे । ।टीका १०.१३ । ।
==============================
सर्वं एतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः । ।गीता १०.१४ । ।
सर्वं एतद्यथोक्तं ऋषिभिस्त्वया चैतदृतं सत्यं एव मन्ये, यन्मां प्रति वदसि भाषसे हे केशव । न हि ते तव भगवन्व्यक्तिं प्रभवं विदुर्न देवा न दानवाः । ।टीका १०.१४ । ।
==============================
यतस्त्वं देवादीनां आदिः, अतः
स्वयं एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते । ।गीता १०.१५ । ।
स्वयं एव आत्मनात्मानं वेत्थ जानासि त्वं निरतिशयज्ञानैश्वर्यबलादिशक्तिमन्तं ईश्वरं । पुरुषोत्तम ! भूतानि भावयतीति भूतभावनः । हे भूतभावन ! भूतेश ! भूतानां ईशितः ! हे देवदेव ! जगत्पते ! । ।टीका १०.१५ । ।
==============================
वक्तुं अर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि । ।गीता १०.१६ । ।
वक्तुं कथयितुं अर्हस्यशेषेण । दिव्या ह्यात्मविभूतयः । आत्मनो विभूतयो यास्ताः वक्तुं अर्हसि । याभिर्विभूतिभिरात्मनो माहात्म्यविस्तरैरिमान्लोकान्त्वं व्याप्य तिष्ठसि । ।टीका १०.१६ । ।
==============================
कथं विद्यां अहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया । ।गीता १०.१७ । ।
कथं विद्यां विजानीयां अहं हे योगिन्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु वस्तुषु चिन्त्योऽसि ध्येयोऽसि भगवन्मया । ।टीका १०.१७ । ।
==============================
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतं । ।गीता १०.१८ । ।
विस्तरेणात्मनो योगं योगैश्वर्यशक्तिविशेषं विभूतिं च विस्तरं ध्येयपदार्थानां हे जनार्दन, अर्दतेर्गतिकर्मणो रूपम्, असुराणां देवप्रतिपक्षभूतानां जनानां नरकादिगमयितृत्वात्जनार्दनोऽभ्युदयनिःश्रेयसपुरुषार्थप्रयोजनं सर्वैर्जनैर्याच्यते इति वा । भूयः पूर्वं उक्तं अपि कथय । तृप्तिः परितोषो हि यस्मान्नास्ति मे मम शृण्वतस्त्वन्मुखनिःसृतवाक्यामृतं । ।टीका १०.१८ । ।
==============================
श्रीभगवानुवाच
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे । ।गीता १०.१९ । ।
हन्त इदानीं ते तव दिव्या दिवि भवा आत्मविभूतयोऽत्मनो मम विभूतयो यास्ताः कथयिष्यामीत्येतत् । प्राधान्यतो यत्र यत्र प्रधाना या या विभूतिस्तां तां प्रधानां प्राधान्यतः कथयिष्याम्यहं कुरुश्रेष्ठ ! अशेषतस्तु वर्षशतेनापि न शक्या वक्तुम्, यतो नास्त्यन्तो विस्तरस्य मे मम विभूतीनां इत्यर्थः । ।टीका १०.१९ । ।
==============================
तत्र प्रथमं एव तावत्सृणु
अहं आत्मा गुडाकेश सर्वभूताशयस्थितः ।
अहं आदिश्च मध्यं च भूतानां अन्त एव च । ।गीता १०.२० । ।
अहं आत्मा प्रत्यगात्मा गुडाकेश, गुडाका निद्रा तस्याः ईशो गुडाकेशः, जितनिद्र इत्यर्थः । घनकेशेति वा । सर्वभूताशयस्थितः सर्वेषां भूतानां आशयेऽन्तर्हृदि स्थितोऽहं आत्मा प्रत्यगात्मा नित्यं ध्येयः । तदशक्तेन चोत्तरेषु भावेषु चिन्त्योऽहं । यस्मादहं एव आदिर्भूतानां कारणं तथा मध्यं च स्थितिरन्तः प्रलयश्च । ।टीका १०.२० । ।
==============================
एवं च ध्येयोऽहं
आदित्यानां अहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतां अस्मि नक्षत्राणां अहं शशी । ।गीता १०.२१ । ।
आदित्यानां द्वादशानां विष्णुर्नाम आदित्योऽहं । ज्योतिषां रविः प्रकाशयितॄणां अंशुमान्रश्मिमान् । मरीचिर्नाम मरुतां मरुद्देवताभेदानां अस्मि । नक्षत्राणां अहं शशी चन्द्रमाः । ।टीका १०.२१ । ।
==============================
वेदानां सामवेदोऽस्मि देवानां अस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानां अस्मि चेतना । ।गीता १०.२२ । ।
वेदानां मध्ये सामवेदोऽस्मि । देवानां रूद्रादित्यादीनां वासव इन्द्रोऽस्मि । इन्द्रियाणां एकादशानां चक्षुरादीनां मनश्चास्मि संकल्पविकल्पात्मकं मनश्चास्मि । भूतानां अस्मि चेतना कार्यकरणसंघाते नित्याभिव्यक्ता बुद्धिवृत्तिश्चेतना । ।टीका १०.२२ । ।
==============================
रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसां ।
वसूनां पावकश्चास्मि मेरुः शिखरिणां अहं । ।गीता १०.२३ । ।
रुद्राणां एकादशानां शंकरश्चास्मि । वित्तेशः कुवेरो यक्षरक्षसां यक्षाणां रक्षसां च । वसूनां अष्टनां पावकश्चास्म्यग्निः । मेरुः शिखरिणां शिखरवतां अहं । ।टीका १०.२३ । ।
==============================
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिं ।
सेनानीनां अहं स्कन्दः सरसां अस्मि सागरः । ।गीता १०.२४ । ।
पुरोधसां च राजपुरोहितानां च मुख्यं प्रधानं मां विद्धि हे पार्थ बृहस्पतिं । स हीन्द्रस्येति मुख्यः स्यात्पुरोधाः । सेनानीनां सेनापतीनां अहं स्कन्दो देवसेनापतिः । सरसां यानि देवखातानि सरांसि तेषां सरसां सागरोऽस्मि भवामि । ।टीका १०.२४ । ।
==============================
महर्षीणां भृगुरहं गिरां अस्म्येकं अक्षरं ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः । ।गीता १०.२५ । ।
महर्षीणां भृगुरहं । गिरां वाचां पदलक्षणानां एकं अक्षरं ॐकारोऽस्मि । यज्ञानां जपयज्ञोऽस्मि, स्थावराणां स्थितिमतां हिमालयः । ।टीका १०.२५ । ।
==============================
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः । ।गीता १०.२६ । ।
अश्वत्थः सर्ववृक्षाणाम्, देवर्षीणां च नारदो देवाः एव सन्तः ऋषित्वं प्राप्ताः मन्त्रदर्शित्वात्ते देवर्षयः । तेषां नारदोऽस्मि । गन्धर्वाणां चित्ररथो नाम गन्धर्वोऽस्मि । सिद्धानां जन्मनैव धर्मज्ञानवैराग्यैश्वर्यातिशयं प्राप्तानां कपिलो मुनिः । ।टीका १०.२६ । ।
==============================
उच्चैःश्रवसं अश्वानां विद्धि मां अमृतोद्भवं ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपं । ।गीता १०.२७ । ।
उचैःश्रवसं अ वानां उचैःश्रवाः नामा वराजस्तं मां विद्धि विजानीह्यमृतोद्भवं अमृतनिमित्तमथनोद्भवं । ऐरावतं इरावत्याः अपत्यं गजेन्द्राणां हस्तीश्वराणाम्, तं मां विद्धीत्यनुवर्तते । नराणां च मनुष्याणां नराधिपं राजानं मां विद्धि जानीहि । ।टीका १०.२७ । ।
==============================
आयुधानां अहं वज्रं धेनूनां अस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणां अस्मि वासुकिः । ।गीता १०.२८ । ।
आयुधानां अहं वज्रं दधीच्यस्थिसंभवं । धेनूनां दोग्ध्रीणां अस्मि कामधुक्वसिष्ठस्य सर्वकामानां दोग्ध्री, सामान्या वा कामधुक् । प्रजनः प्रजनयितास्मि कन्दर्पः कामः । सर्पाणां सर्पभेदानां अस्मि वासुकिः सर्पराजः । ।टीका १०.२८ । ।
==============================
अनन्तश्चास्मि नागानां वरुणो यादसां अहं ।
पितॄणां अर्यमा चास्मि यमः संयमतां अहं । ।गीता १०.२९ । ।
अनन्तश्चास्मि नागानां नागविशेषाणां नागराजश्चास्मि । वरुणो यादसां अहं अब्देवतानां राजाहं । पितॄणां अर्यमा नाम पितृराजश्चास्मि । यमः संयमतां संयमनं कुर्वतां अहं । ।टीका १०.२९ । ।
==============================
प्रह्लादश्चास्मि दैत्यानां कालः कलयतां अहं ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणां । ।गीता १०.३० । ।
प्रह्लादो नामश्चास्मि दैत्यानां दितिवंश्यानां । कालः कलयतां कलनं गणनं कुर्वतां अहं । मृगाणां च मृगेन्द्रः सिंहो व्याघ्रो वाहं । वैनतेयश्च गरुत्मान्विनतासुतः पक्षिणां पतत्रिणां । ।टीका १०.३० । ।
==============================
पवनः पवतां अस्मि रामः शस्त्रभृतां अहं ।
झषाणां मकरश्चास्मि स्रोतसां अस्मि जाह्नवी । ।गीता १०.३१ । ।
पवनो वायुः पवतां पावयितॠणां अस्मि । रामः शस्त्रभृतां अहं शस्त्राणां धारयितॄणां दाशरथिः रामोऽहं । झषाणां मत्स्यादीनां मकरो नाम जातिविशेषोऽहं । स्रोतसां स्रवन्तीनां अस्मि जाह्नवी गङ्गा । ।टीका १०.३१ । ।
==============================
सर्गाणां आदिरन्तश्च मध्यं चैवाहं अर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतां अहं । ।गीता १०.३२ । ।
सर्गाणां सृष्टीनां आदिरन्तश्च मध्यं चैवाहं उत्पत्तिस्थितिलया अहं अर्जुन । भूतानां जीवाधिष्ठितानां एव आदिरन्तश्चेत्याद्युक्तं उपक्रमे, इह तु सर्वस्यैव सर्गमात्रस्येति विशेषः । अध्यात्मविद्या विद्यानां मोक्षार्थत्वात्प्रधानं अस्मि । वादोऽर्थनिर्णयहेतुत्वात्प्रवदतां प्रधानम्, अतः सोऽहं अस्मि । प्रवक्तृद्वारेण वदनभेदानां एव वादजल्पवितण्डानां इह ग्रहणं प्रवदतां इति । ।टीका १०.३२ । ।
==============================
अक्षराणां अकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहं एवाक्षयः कालो धाताहं विश्वतोमुखः । ।गीता १०.३३ । ।
अक्षराणां वर्णानां अकारो वर्णोऽस्मि । द्वन्द्वः समासोऽस्मि सामासिकस्य च समाससमूहस्य । किं चाहं एवाक्षयः कालः प्रसिद्धः क्षणाद्याख्यः, अथवा परमेश्वरः कालस्यापि कालोऽस्मि । धाताहं कर्मफलस्य विधाता सर्वजगतो विश्वतोमुखः सर्वतोमुखः । ।टीका १०.३३ । ।
==============================
मृत्युः सर्वहरश्चाहं उद्भवश्च भविष्यतां ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा । ।गीता १०.३४ । ।
मृत्युर्द्विविधो धनादिहरः प्राणहरश्च । तत्र यः प्राणहरः, स सर्वहर उच्यते । सोऽहं इत्यर्थः । अथवा, पर ईश्वरः प्रलये सर्वहरणात्सर्वहरः, सोऽहं । उद्भव उत्कर्षः अभ्युदयस्तत्प्राप्तिहेतुश्चाहं । केषां ? भविष्यतां भाविकल्याणानाम्, उत्कर्षप्राप्तियोग्यानां इत्यर्थः । कीर्तिः श्रीः वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा इत्येता उत्तमाः स्त्रीणां अहं अस्मि, यासां आभासमात्रसंबन्धेनापि लोकः कृतार्थं आत्मानं मन्यते । ।टीका १०.३४ । ।
==============================
बृहत्साम तथा साम्नां गायत्री छन्दसां अहं ।
मासानां मार्गशीर्षोऽहं ऋतूनां कुसुमाकरः । ।गीता १०.३५ । ।
बृहत्साम तथा साम्नां प्रधानं अस्मि । गायत्री च्छन्दसां अहं गायत्र्यादिच्छन्दोविशिष्टानां ऋचां गायत्री ऋगहं अस्मीत्यर्थः । मासानां मार्गशीर्षोऽहम्, ऋतूनां कुसुमाकरो वसन्तः । ।टीका १०.३५ । ।
==============================
द्यूतं छलयतां अस्मि तेजस्तेजस्विनां अहं ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतां अहं । ।गीता १०.३६ । ।
द्यूतं अक्षदेवनादिलक्षणं छलयतां छलस्य कर्तॄणां अस्मि । तेजस्विनां तेजोऽहं । जयोऽस्मि जेतॄणां । व्यवसायोऽस्मि व्यवसायिनां । सत्त्वं सत्त्ववतां सात्त्विकानां अहं । ।टीका १०.३६ । ।
==============================
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः ।
मुनीनां अप्यहं व्यासः कवीनां उशना कविः । ।गीता १०.३७ । ।
वृष्णीनां यादवानां वासुदेवोऽस्म्ययं एवाहं त्वत्सखः । पाण्डावानां धनंजयस्त्वं एव । मुनीनीं मननशीलानां सर्वपदार्थज्ञानिनां अप्यहं व्यासः, कवीनां क्त्रान्तदर्शिनां उशना कविरस्मि । ।टीका १०.३७ । ।
==============================
दण्डो दमयतां अस्मि नीतिरस्मि जिगीषतां ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतां अहं । ।गीता १०.३८ । ।
दण्डो दमयतां दमयितॄणां अस्म्यदान्तानां दमनकारः । नीतिरस्मि जिगीषतां जेतुं इच्छतां । मौनं चैवास्मि गुह्यानां गोप्यानां । ज्ञानं ज्ञानवतां अहं । ।टीका १०.३८ । ।
==============================
यच्चापि सर्वभूतानां बीजं तदहं अर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरं । ।गीता १०.३९ । ।
यच्चापि सर्वभूतानां बीजं प्ररोहकारणम्, तदहं अर्जुन । प्रकरणोपसंहारार्थं विभूतिसंक्षेपं आह न तदस्ति भूतं चराचरं चरं अचरं वा, मया विना यत्स्यात्भवेत् । मयापकृष्टं परित्यक्तं निरात्मकं शून्यं हि तत्स्यात् । अतो मदात्मकं सर्वं इत्यर्थः । ।टीका १०.३९ । ।
==============================
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया । ।गीता १०.४० । ।
नान्तोऽस्ति मम दिव्यानां विभूतीनां विस्तराणां परन्तप । न हीश्वरस्य सर्वात्मनो दिव्यानां विभूतीनां इयत्ता शक्या वक्तुं ज्ञातुं वा केनचित् । एष तूद्देशत एकदेशेन प्रोक्तो विभूतेर्विस्तरः मया । ।टीका १०.४० । ।
==============================
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितं एव वा ।
तत्तदेवावगच्छ त्वं मम तेजोऽंशसंभवं । ।गीता १०.४१ । ।
यद्यल्लोके विभूतिमद्विभूतियुक्तं सत्त्वं वस्तु श्रीमदूर्जितं एव वा श्रीर्लक्ष्मीस्तया सहितं उत्साहोपेतं वा । तत्तदेवावगच्छ त्वं जानीहि ममेश्वरस्य तेजोऽंशसंभवं तेजसोऽंश एकदेशः संभवो यस्य तत्तेजोऽंशसंभवं इत्यवगच्छ त्वं । ।टीका १०.४१ । ।
==============================
अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहं इदं कृत्स्नं एकांशेन स्थितो जगत् । ।गीता १०.४२ । ।
अथवा बहुनैतेन एवं आदिना किं ज्ञातेन तवार्जुन स्यात्सावशेषेण । अशेषतस्त्वं उच्यमानं अर्थं सृणु विष्टभ्य विशेषतः स्तम्भनं दृढं कृत्वेदं कृत्स्नं जगदेकांशेनैकावयवेनैकपादेन, सर्वभूतस्वरूपेणेत्येतत् । तथा च मन्त्रवर्णः पादोऽस्य विश्वा भूतानि [èक्८.४.१७.३] इति । स्थितोऽहं इति । ।टीका १०.४२ । ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोवन्दिभगवत्पूज्यपाद
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
दशमोऽध्यायः । ।
__________________________________________________________
भ्ङ्११
अथैकादशोऽध्यायः
विश्वरूपदर्शनयोगः
(श्रीशङ्कराचार्यभगवत्पादकृतभाष्यम्)
भगवतो विभूतय उक्ताः । तत्र च विष्टभ्याहं इदं कृत्स्नं एकांशेन स्थितो जगत्[गीता १०.४२] इति भगवताभिहितं श्रुत्वा यत्जगदात्मरूपम्, आद्यं ऐश्वरं तत्साक्षात्कर्तुं इच्छन्नर्जुन उवाच
मदनुग्रहाय परमं गुह्यं अध्यात्मसंज्ञितं ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम । ।गीता ११.१ । ।
मदनुग्रहाय ममानुग्रहार्थं परमं निरतिशयं गुह्यं गोप्यं अध्यात्मसंज्ञितं आत्मानात्मविवेकविषयं यत्त्वयोक्तं वचो वाक्यं तेन ते वचसा मोहोऽयं विगतो मम । अविवेकबुद्धिरपगतेत्यर्थः । ।टीका ११.१ । ।
==============================
किं च
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यं अपि चाव्ययं । ।गीता ११.२ । ।
भव उत्पत्तिरप्ययः प्रलयस्तौ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशः मया, न संक्षेपतः । त्वत्तस्त्वत्सकाशात् । कमलपत्राक्ष कमलस्य पत्रं कमलपत्रं तद्वदक्षिणी यस्य तव स त्वं कमलपत्राक्षो, हे कमलपत्राक्ष ! महात्मनो भावो माहात्म्यं अपि चाव्ययं अक्षयं । श्रुतं इत्यनुवर्तते । ।टीका ११.२ । ।
==============================
एवं एतद्यथात्थ त्वं आत्मानं परमेश्वर ।
द्रष्टुं इच्छामि ते रूपं ऐश्वरं पुरुषोत्तम । ।गीता ११.३ । ।
एवं एतन्नान्यथा यथा येन प्रकारेण आत्थ कथयसि त्वं आत्मानं परमेश्वर । तथापि द्रष्टुं इच्छामि ते तव ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः संपन्नं ऐश्वरं वैष्णवं रूपं पुरुषोत्तम । ।टीका ११.३ । ।
==============================
मन्यसे यदि तच्छक्यं मया द्रष्टुं इति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानं अव्ययं । ।गीता ११.४ । ।
मन्यसे चिन्तयसि यदि मयार्जुनेन तच्छक्यं द्रष्टुं इति प्रभो ! स्वामिन्! योगेश्वर योगिनो योगास्तेषां ईश्वरो योगेश्वरः, हे योगेश्वर ! यस्मादहं अतीवार्थी द्रष्टुम्, ततस्तस्मान्मे मदर्थं त्वं आत्मानं अव्ययं । ।टीका ११.४ । ।
==============================
एवं चोदितोऽर्जुनेन भगवानुवाच
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च । ।गीता ११.५ । ।
पश्य मे पार्थ ! रूपाणि शतशोऽथ सहस्रशः । अनेकश इत्यर्थः । तानि च नानाविधान्यनेकप्रकाराणि दिवि भवानि दिव्यान्यप्राकृतानि नानावर्णाकृतीनि च नाना विलक्षणा नीलपीतादिप्रकारा वर्णास्तथाकृतयश्चावयवसंस्थानविशेषो येषां रूपाणां तानि नानावर्णाकृतीनी च । ।टीका ११.५ । ।
==============================
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत । ।गीता ११.६ । ।
पश्यादित्यान्द्वादश । वसूनष्टौ । रुद्रानेकादश । अश्विनौ द्वौ । मरुतः सप्तसप्तगणा ये तान् । तथा च बहून्यन्यान्यप्यदृष्टपूर्वाणि मनुष्यलोके त्वया त्वत्तोऽन्येन वा केनचित् । पश्याश्चर्याण्यद्भुतानि भारत । ।टीका ११.६ । ।
==============================
न केवलं एतावदेव
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरं ।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुं इच्छसि । ।गीता ११.७ । ।
इहैकस्थं एकस्मिन्नेव स्थितं जगत्कृत्स्नं समस्तं पश्याद्य इदानीं सचराचरं सह चरेणाचरेण च वर्तते मम देहे गुडाकेश । यच्चान्यत्जयपराजयादि । यत्शङ्कसे, यद्वा जयेम यदि वा नो जयेयुर्[गीता २.६] इति यतवोचः, तदपि द्रष्टुं यदीच्छसि । ।टीका ११.७ । ।
==============================
किं तु
न तु मां शक्यसे द्रष्टुं अनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगं ऐश्वरं । ।गीता ११.८ । ।
न तु मां विश्वरूपधरं शक्यसे द्रष्टुं अनेनैव प्राकृतेन स्वचक्षुषा स्वकीयेन चक्षुषा । येन तु शक्यसे द्रष्टुं दिव्येन, तद्दिव्यं ददामि ते तुभ्यं चक्षुः । तेन पश्य मे योगं ऐश्वरं ईश्वरस्य मम ऐश्वरं योगं योगशक्त्यतिशयं इत्यर्थः । ।टीका ११.८ । ।
==============================
संजय उवाच
एवं उक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयां आस पार्थाय परमं रूपं ऐश्वरं । ।गीता ११.९ । ।
एवं यथोक्तप्रकारेणोक्त्वा ततोऽनन्तरं राजन्धृतराष्ट्र ! महायोगेश्वरो महांश्चासौ योगेश्वरश्महायोगेश्वरो हरिर्नारायणो दर्शयामास दर्शितवान्पार्थाय पृथासुताय परमं रूपं विश्वरूपं ऐश्वरं । ।टीका ११.९ । ।
==============================
अनेकवक्त्रनयनं अनेकाद्भुतदर्शनं ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधं । ।गीता ११.१० । ।
अनेकवक्त्रनयनं अनेकानि वक्त्राणि नयनानि च यस्मिन्रूपे तदनेकवक्त्रनयनम्, अनेकाद्भुतदर्शनं अनेकान्यद्भुतानि विस्मापकानि दर्शनानि यस्मिन्रूपे तदनेकाद्भुतदर्शनं रूपं । तथानेकदिव्याभरणं अनेकानि दिव्यान्याभरणानि यस्मिन्तदनेकदिव्याभरणं । तथा दिव्यानेकोद्यतायुधं दिव्यान्यनेकान्यस्यादीनि उद्यतान्यायुधानि यस्मिन्तद्दिव्यानेकोद्यतायुधं । दर्शयामासेति पूर्वेण संबन्धः । ।टीका ११.१० । ।
==============================
किं च
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनं ।
सर्वाश्चर्यमयं देवं अनन्तं विश्वतोमुखं । ।गीता ११.११ । ।
दिव्यमाल्याम्बरधरं दिव्यानि माल्यानि पुष्पाण्यम्बराणि वस्राणि च ध्रियन्ते येनेश्वरेण तं दिव्यमाल्याम्बरधरम्, दिव्यगन्धानुलेपनं दिव्यं गन्धानुलेपनं यस्य तं दिव्यगन्धानुलेपनम्, सर्वाश्चर्यमयं सर्वाश्चर्यप्रायं देवं अनन्तं नास्यान्तोऽस्तीत्यनन्तस्तम्, विश्वतोमुखं सर्वतोमुखं सर्वभूतात्मभूतत्वात्, तं दर्शयामास । अर्जुनो ददर्शेति वाध्याह्रियते । ।टीका ११.११ । ।
==============================
या पुनर्भगवतो विश्वरूपस्य भाः, तस्या उपमोच्यते
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः । ।गीता ११.१२ । ।
अन्तरिक्षे वा दिवि सूर्याणां सहस्रं सूर्यसहस्रं तस्य युगपदुत्थितस्य सूर्यसहस्रस्य या युगपदुत्थिता भाः, सा यदि, सदृशी स्यात्तस्य महात्मनो विश्वरूपस्यैव भासः । यदि वा न स्यात्, ततो विश्वरूपस्यैव भा अतिरिच्यते इत्यभिप्रायः । ।टीका ११.१२ । ।
==============================
किं च
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तं अनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा । ।गीता ११.१३ । ।
तत्र तस्मिन्विश्वरूप एकस्मिन्स्थितं एकस्थं जगत्कृत्स्नं प्रविभक्तं अनेकधा देवपितृमनुष्यादिभेदैरपश्यद्दृष्टवान्देवदेवस्य हरेः शरीरे पाण्डावोऽर्जुनस्तदा । ।टीका ११.१३ । ।
==============================
ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत । ।गीता ११.१४ । ।
ततस्तं दृष्ट्वा स विस्मयेनाविष्टो विस्मयाविष्टो हृष्टानि रोमाणि यस्य सोऽयं हृष्टरोमा चाभवद्धनञ्जयः । प्रणम्य प्रकर्षेण नमनं कृत्वा प्रह्वीभूतः सन्शिरसा देवं विश्वरूपधरं कृताञ्जलिः नमस्कारार्थं संपुटीकृतहस्तः सन्नभाषत उक्तवान् । ।टीका ११.१४ । ।
==============================
कथं ? यत्त्वया दर्शितं विश्वरूपम्, तदहं पश्यामीति स्वानुभवं आविष्कुर्वन्नर्जुन उवाच
पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसंघान् ।
ब्रह्माणं ईशं कमलासनस्थम्
ऋषींश्च सर्वानुरगांश्च दिव्यान् । ।गीता ११.१५ । ।
पश्याम्युपलभे हे देव, तव देहे देवान्सर्वान्, तथा भूतविशेषसंघान्भूतविशेषाणां स्थावरजङ्गमानां नानासंस्थानविशेषाणां संघा भूतविशेषसंघास्तान्, किं च ब्रह्माणं चतुर्मुखं ईशं ईशितारं प्रजानां कमलासनस्थं पृथिवीपद्ममध्ये मेरुकर्णिकासनस्थं इत्यर्थः । ऋषींश्च वसिष्ठादीन्सर्वान्, उरगांश्च वासुकिप्रभृतीन्दिव्यान्दिवि भवान् । ।टीका ११.१५ । ।
==============================
अनेकबाहूदरवक्त्रनेत्रं
पश्यामि त्वा सर्वतोऽनन्तरूपं ।
नान्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप । ।गीता ११.१६ । ।
अनेकबाहूदरवक्त्रनेत्रं अनेके बाहवरुदराणि वक्त्राणि नेत्राणि च यस्य तव स त्वं अनेकबाहूदरवक्त्रनेत्रस्तं अनेकबाहूदरवक्त्रनेत्रं । पश्यामि त्वा त्वां सर्वतः सर्वत्रानन्तरूपं अनन्तानि रूपाण्यस्य इत्यनन्तरूपस्तं अनन्तरूपं । नान्तम्, अन्तोऽवसानम्, न मध्यम्, मध्यं नाम द्वयोः कोट्योरन्तरं । न पुनस्तवादिं न देवस्यान्तं पश्यामि, न मध्यं पश्यामि, न पुनरादिं पश्यामि । हे विश्वेश्वर विश्वरूप । ।टीका ११.१६ । ।
==============================
किं च
किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमन्तं ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
दीप्तानलार्कद्युतिं अप्रमेयं । ।गीता ११.१७ । ।
किरीटिआनं किरीटां नाम शिरोभूषणविशेषस्तत्यस्यास्ति सः किरीटी तं किरीटिआनम्, तथा गदिनं गदास्य विद्यते इति गदी तं गदिनम्, तथा चक्रिणं चक्त्रं अस्यास्तीति चक्री तं चक्रिणं च, तेजोराशिं तेजःपुजं सर्वतोदीप्तिमन्तं सर्वतोदीप्तिरस्यास्तीति सर्वतोदीप्तिमान्, तं सर्वतोदीप्तिमन्तं पश्यामि त्वां दुर्निरीक्ष्यं समन्तात्समन्ततः सर्वत्र दीप्तानलार्कद्युतिं अनलश्चार्कश्चानलार्कौ दीप्तौ अनलार्कौ दीप्तानलार्कौ तयोः दीप्तानलार्कयोः द्युतिरिव द्युतिस्तेजो यस्य तव स त्वं दीप्तानलार्कद्युतिस्तं त्वां दीप्तानलार्कद्यतिम्
अप्रमेयं न प्रमेयं अशक्यपरिच्छेदं इत्येतत् । ।टीका ११.१७ । ।
==============================
इत एव ते योगशक्तिदर्शनातनुमिनोमि
त्वं अक्षरं परमं वेदितव्यं
त्वं अस्य विश्वस्य परं निधानं ।
त्वं अव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे । ।गीता ११.१८ । ।
त्वं अक्षरं न क्षरतीति, परमं ब्रह्म वेदितव्यं ज्ञातव्यं मुमुक्षुभिः । त्वं अस्य विश्वस्य समस्तस्य जगतः परं प्रकृष्टं निधानं निधीयतेऽस्मिन्निति निधानं पर आश्रय इत्यर्थः । किं च, त्वं अव्ययो न तव व्ययो विद्यत इत्यव्ययः । शाश्वतधर्मगोप्ता शश्वद्भवः शाश्वतो नित्यो धर्मस्तस्य गोप्ता शाश्वतधर्मगोप्ता । सनातनश्चिरन्तनस्त्वं पुरुषः परमः मतोऽभिप्रेतः मे मम । ।टीका ११.१८ । ।
==============================
किं च
अनादिमध्यान्तं अनन्तवीर्यम्
अनन्तबाहुं शशिसूर्यनेत्रं ।
पश्यामि त्वां दीप्तहुताशवक्त्रं
स्वतेजसा विश्वं इदं तपन्तं । ।गीता ११.१९ । ।
अनादिमध्यान्तं आदि च मध्यं चान्तश्च न विद्यते यस्य सोऽयं अनादिमध्यान्तस्, तं त्वां अनादिमध्यान्तं । अनन्तवीर्यं न तव वीर्यस्यान्तोऽस्तीत्यनन्तवीर्यस्, तं त्वां अनन्तवीर्यं । तथानन्तबाहुं अनन्ता बाहवो यस्य तव स त्वम्, अनन्तबाहुस्तं त्वां अनन्तबाहुं । शशिसूर्यनेत्रं शशिसूर्यौ नेत्रे यस्य तव स त्वं शशिसूर्यनेत्रस्, तं त्वां शशिसूर्यनेत्रं चन्द्रादित्यनयनं । पश्यामि त्वां दीप्तहुताशवक्त्रं दीप्तश्चासौ हुताशश्च वक्त्रं यस्य तव स त्वं दीप्तहुताशवक्त्रस्, तं त्वां दीप्तहुताशवक्त्रं । स्वतेजसा विश्वं इदं समस्तं तपन्तं । ।
==============================
द्यावापृथिव्योरिदं अन्तरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपं इदं तवोग्रं
लोकत्रयं प्रव्यथितं महात्मन् । ।गीता ११.२० । ।
द्यावापृथिव्योरिदं अन्तरं ह्यन्तरिक्षं व्याप्तं त्वयैकेन विश्वरूपधरेण दिशश्च सर्वा व्याप्ताः । दृष्ट्वा उपलभ्याद्भुतं विस्मापकं रूपं इदं तवोग्रं क्रूरं लोकानां त्रयं लोकत्रयं प्रव्यथितं भीतं प्रचलितं वा । हे महात्मन्! अक्षुद्रस्वभाव । ।टीका ११.२० । ।
==============================
अथाधुना पुरा यद्वा जयेम यदि वा नो जयेयुः [गीता २.६] इत्यर्जुनस्य यः संशय आसीत्, तन्निर्णयाय पाण्डवजयं ऐकान्तिकं दर्शयामीति प्रवृत्तो भगवान् । तं पश्यन्नाह । किं च
अमी हि त्वा सुरसंघा विशन्ति
केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः । ।गीता ११.२१ । ।
अमी हि युध्यमाना योद्धारस्त्वा त्वां सुरसंघाः येऽत्र भूभारावतारायावतीर्णा वस्वादिदेवसंघा मनुष्यसंस्थानास्त्वां विशन्ति प्रविशन्तो दृश्यन्ते । तत्र केचित्भीताः प्राञ्जलयः सन्तो गृणन्ति स्तुवन्ति त्वां अन्ये पलायनेऽप्यशक्ताः सन्तः । युद्धे प्रत्युपस्थित उत्पातादिनिमित्तानि उपलक्ष्य स्वस्त्यस्तु जगत इति उक्त्वा महर्षिसिद्धसंघाः महर्षीणां सिद्धानां च संघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः संपूर्णाभिः । ।टीका ११.२१ । ।
==============================
किं चान्यत्
रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसंघा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे । ।गीता ११.२२ । ।
रुद्रादित्याः वसवो ये च साध्याः रुद्रादयो गणाः विश्वेदेवा अश्विनौ च देवौ मरुतश्च ऊष्मपा च पितरः, गन्धर्वयक्षासुरसिद्धसंघाः गन्धर्षः हाहाहूहूप्रभृतयो यक्षाः कुबेरप्रभृतयोऽसुराः विरोचनप्रभृतयः सिद्धाः कपिलादयस्तेषां संघाः गन्धर्वयक्षासुरसिद्धसंघाः, ते वीक्षन्ते पश्यन्ति त्वां विस्मिताः विस्मयमापन्नाः सन्तस्ते एव सर्वे । ।टीका ११.२२ । ।
==============================
यस्मात्
रूपं महत्ते बहुवक्त्रनेत्रं
महाबाहो बहुबाहूरुपादं ।
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास्तथाहं । ।गीता ११.२३ । ।
रूपं महदतिप्रमाणं ते तव बहुवक्त्रनेत्रं बहूनि वक्त्राणि मुखानि चक्षूंषि च यस्मिन्तद्रूपं बहुवक्त्रनेत्रं । हे महाबाहो ! बहुबाहूरुपादं बहवो बाहव ऊरवः पादाश्च यस्मिन्रूपे तद्बहुबाहूरुपादं । किं च, बहूदरं बहूनि उदराणि यस्मिन्निति बहूदरं । बहुदंष्ट्राकरालं बह्वीभिर्दंष्ट्राभिः करालं विकृतं तद्बहुदंष्ट्राकरालं । दृष्ट्वा रूपं ईदृशं लोका लौकिकाः प्राणिनः प्रव्यथिताः प्रचलिता भयेन । तथाहं अपि । ।टीका ११.२३ । ।
==============================
तत्रेदं कारणं
नभःस्पृशं दीप्तं अनेकवर्णं
व्यात्ताननं दीप्तविशालनेत्रं ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो । ।गीता ११.२४ । ।
नभःस्पृशं द्युस्पर्शं इत्यर्थः । दीप्तं प्रज्वलितं । अनेकवर्णं अनेके वर्णा भयङ्कराः नानासंस्थाना यस्मिन्त्वयि तं त्वां अनेकवर्णं । व्यात्ताननं व्यात्तानि विवृतानि आननानि मुखानि यस्मिन्त्वयि तं त्वां व्यात्ताननं । दीप्तविशालनेत्रं दीप्तानि प्रज्वलितानि विशालानि विस्तीर्णानि नेत्राणि यस्मिन्त्वयि तं त्वां दीप्तविशालनेत्रं दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा प्रव्यथितः प्रभीतोऽन्तरात्मा मनो यस्य मम सोऽहं प्रव्यथितान्तरात्मा सन्धृतिं धैर्यं न विन्दामि न लभे शमं चोपशमनं मनस्तुष्टिं । हे विष्णो । ।टीका ११.२४ । ।
==============================
कस्मात्?
दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव कालानलसंनिभानि ।
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्निवास । ।गीता ११.२५ । ।
दंष्ट्राकरालानि दंष्ट्राभिः करालानि विकृतानि ते तव मुखानि दृष्ट्वैवोपलभ्य कालानलसंनिभानि प्रलयकाले लोकानां दाहकोऽग्निः कालानलस्तत्सदृशानि कालानलसंनिभानि मुखानि दृष्ट्वेत्येतत् । दिशः पूर्वापरविवेकेन न जाने दिङ्मूढो जातोऽस्मि । अतो न लभे च नोपलभे च शर्म सुखं । अतः प्रसीद प्रसन्नो भव हे देवेश, जगन्निवास । ।टीका ११.२५ । ।
==============================
येभ्यो मम पराजयाशङ्का यासीत्सा चापगता । यतः
अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसंघैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः । ।गीता ११.२६ । ।
अमी च त्वां धृतराष्ट्रस्य पुत्राः दुर्योधनप्रभृतयः त्वरमाणाः विशन्तीति व्यवहितेन संबन्धः सर्वे सहैव सहिताः अवनिपालसंघैरवनिं पृथ्वीं पालयन्तीत्यवनिपालास्तेषां संघैः, किं च भीष्मो द्रोणः सूतपुत्रः कर्णस्तथासौ सहास्मदीयैरपि धृष्टद्युम्नप्रभृतिभिर्योधमुख्यैर्योधानां मुख्यैः प्रधानैः सह । ।टीका ११.२६ । ।
==============================
किं च
वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु
सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः । ।गीता ११.२७ । ।
वक्त्राणि मुखानि ते तव त्वरमाणास्त्वरायुक्ताः सन्तो विशन्ति । किंविशिष्टनि मुखानि ? दंष्ट्राकरालानि भयानकानि भयङ्कराणि । किं च, केचित्मुखानि प्रविष्टानां मध्ये विलग्ना दशनान्तरेषु मांसं इव भक्षितं संदृश्यन्त उपलभ्यन्ते चूर्णितैश्चूर्णीकृतैरुत्तमाङ्गैः शिरोभिः । ।टीका ११.२७ । ।
==============================
कथं प्रविशन्ति मुखानि ? इत्याह
यथा नदीनां बहवोऽम्बुवेगाः
समुद्रं एवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति । ।गीता ११.२८ । ।
यथा नदीनां स्रवन्तीनां बहवोऽनेकेऽम्बूनां वेगा अम्बुवेगास्त्वराविशेषाः समुद्रं एवाभिमुखाः प्रतिमुखा द्रवन्ति प्रविशन्ति । तथा तद्वत्तवामी भीष्मादयो नरलोकवीरा मनुष्यलोके शूराः विशन्ति वक्त्राण्यभिविज्वलन्ति प्रकाशमानानि । ।टीका ११.२८ । ।
==============================
ते किमर्थं प्रविशन्ति कथं च ? इत्याह
यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास्
तवापि वक्त्राणि समृद्धवेगाः । ।गीता ११.२९ । ।
यथा प्रदीप्तं ज्वलनं अग्निं पतङ्गाः पक्षिणो विशन्ति नाशाय विनाशाय समृद्धवेगाः समृद्ध उद्भूतो वेगो गतिर्येषां ते समृद्धवेगाः । तथैव नाशाय विशन्ति लोकाः प्राणिनस्तवापि वक्त्राणि समृद्धवेगाः । ।टीका ११.२९ । ।
==============================
त्वं पुनः
लेलिह्यसे ग्रसमानः समन्ताल्
लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपन्ति विष्णो । ।गीता ११.३० । ।
लेलिह्यसे आस्वादयसि ग्रसमानोऽन्तः प्रवेशयन्समन्तात्समन्ततः लोकान्समग्रान्समस्तान्वदनैर्वक्त्रैर्ज्वलद्भिर्दीप्यमानैस्तेजोभिरापूर्य संव्याप्य जगत्समग्रं सहाग्रेण समस्तं इत्येतत् । किं च, भासो दीप्तयस्तवोग्राः क्रूराः प्रतपन्ति प्रतापं कुर्वन्ति हे विष्णो व्यापनशील । ।टीका ११.३० । ।
==============================
यतः एवं उग्रस्वभावः, अतः
आख्याहि मे को भवानुग्ररूपो
नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुं इच्छामि भवन्तं आद्यं
न हि प्रजानामि तव प्रवृत्तिं । ।गीता ११.३१ । ।
आख्याहि कथय मे मह्यं को भवानुग्ररूपः क्रूराकारः । नमोऽस्तु ते तुभ्यं हे देववर देवानां प्रधान, प्रसीद प्रसादं कुरु । विज्ञातुं विशेषेण ज्ञातुं इच्छामि भवन्तं आद्यं आदौ भवं आद्यम्, न हि यस्मात्प्रजानामि तव त्वदीयां प्रवृत्तिं चेष्टं । ।टीका ११.३१ । ।
==============================
श्रीभगवानुवाच
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
लोकान्समाहर्तुं इह प्रवृत्तः ।
ऋतेऽपि त्वा न भविष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः । ।गीता ११.३२ । ।
कालोऽस्मि लोकक्षयकृत्लोकानां क्षयं करोतीति लोकक्षयकृत्प्रवृद्धो वृद्धिं गतः । यदर्थं प्रवृद्धस्तच्छृणु लोकान्समाहर्तुं संहर्तुं इहास्मिन्काले प्रवृत्तः । ऋतेऽपि विनापि त्वा त्वां न भविष्यन्ति भीष्मद्रोणकर्णप्रभृतयः सर्वे, येभ्यस्तव आशङ्का, येऽवस्थिताः प्रत्यनीकेषु अनीकं अनीकं प्रति प्रत्यनीकेषु प्रतिपक्षभूतेषु अनीकेषु योधा योद्धारः । ।टीका ११.३२ । ।
==============================
यस्मादेवं
तस्मात्त्वं उत्तिष्ठ यशो लभस्व
जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धं ।
मयैवैते निहताः पूर्वं एव
निमित्तमात्रं भव सव्यसाचिन् । ।गीता ११.३३ । ।
तस्मात्त्वं उत्तिष्ठ भीष्मप्रभृतयोऽतिरथा अजेया देवैरप्यर्जुनेन जिता इति यशः लभस्व । केवलं पुण्यैर्हि तत्प्राप्यते । जित्वा शत्रून्दुर्योधनप्रभृतीन्भुङ्क्ष्व राज्यं समृद्धं असपत्नं अकण्टकं । मयैवैते निहता निश्चयेन हताः प्राणैर्वियोजिताः पूर्वं एव । निमित्तमात्रं भव त्वं । हे सव्यसाचिन्! सव्येन वामेनापि हस्तेन शराणां क्षेपात्सव्यसाचीत्युच्यतेऽर्जुनः । ।टीका ११.३३ । ।
==============================
द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान् । ।गीता ११.३४ । ।
द्रोणं च, येषु येषु योधेष्वर्जुनस्याशङ्का तांस्तान्व्यपदिशति भगवान्मया हतानिति । तत्र द्रोणभीष्मयोस्तावत्प्रसिद्धं आशङ्काकारणं । द्रोणस्तु धनुर्वेदाचार्यो दिव्यास्त्रसंपन्नः । आत्मनश्च विशेषतो गुरुर्गरिष्ठः । भीष्मश्च स्वच्छन्दमृत्युर्दिव्यास्त्रसंपन्नश्च परशुरामेण द्वन्द्वयुद्धं अगमत्, न च पराजितः । तथा जयद्रथः । यस्य पिता तपश्चरति मम पुत्रस्य शिरो भूमौ निपातयिष्यति यः, तस्यापि शिरः पतिष्यतीति । कर्णोऽपि वासवदत्तया शक्त्या त्वमोघया संपन्नः सूर्यपुत्रः कानीनो यतः, अतस्तन्नाम्नैव निर्देशः
। मया हतान्त्वं जहि निमित्तमात्रेण । मा व्यथिष्ठास्तेभ्यो भयं मा कार्षीः । युध्यस्व जेतासि दुर्योधनप्रभृतीन्रणे युद्धे सपत्नान्शत्रून् । ।टीका ११.३४ । ।
==============================
संजय उवाच
एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं
सगद्गदं भीतभीतः प्रणम्य । ।गीता ११.३५ । ।
एतत्श्रुत्वा वचनं केशवस्य पूर्वोक्तं कृताञ्जलिः सन्वेपमानः कम्पमानः किरीटी नमस्कृत्वा । भूयः पुनरेवाहोक्तवान्कृष्णं सगद्गदं भयाविष्टस्य दुःखाभिघातात्स्नेहाविष्टस्य च हर्षोद्भवात्, अश्रुपूर्णनेत्रत्वे सति श्लेष्मणा कण्ठावरोधः । ततश्च वाचोऽपाटवं मन्दशब्दत्वं यत्सगद्गदस्तेन सह वर्ततेति सगद्गदं वचनं आहेति वचनक्रियाविशेषणं एतत् । भीतभीतः पुनः पुनर्भयाविष्टचेताः सन्प्रणम्य प्रह्वो भूत्वा । आहेति व्यवहितेन संबन्धः । ।टीका ११.३५ । ।
==============================
अर्जुन उवाच
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसंघाः । ।गीता ११.३६ । ।
स्थाने युक्तं । किं तत्? तव प्रकीत्र्या त्वन्माहात्म्यकीर्तनेन श्रुतेन । हे हृषीकेश ! यत्जगत्प्रहृष्यति प्रहर्षं उपैति, तत्स्थाने युक्तं इत्यर्थः । अथवा विषयविशेषणं स्थान इति । युक्तो हर्षादिविषयो भगवान्, यत ईश्वरः सर्वात्मा सर्वभूतसुहृच्चेति । तथानुरज्यतेऽनुरागं चोपैति । तच्च विषय इति व्याख्येयं । किं च, रक्षांसि भीतानि भयाविष्टनि दिशो द्रवन्ति गच्छन्ति । तच्च स्थाने विषये । सर्वे नमस्यन्ति नमस्कुर्वन्ति च सिद्धसंघाः सिद्धानां समुदायाः कपिलादीनाम्, तच्च स्थाने । ।टीका ११.३६ । ।
==============================
भगवतो हर्षादिविषयत्वे हेतुं दर्शयति
कस्माच्च ते न नमेरन्महात्मन्
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास
त्वं अक्षरं सदसत्तत्परं यत् । ।गीता ११.३७ । ।
कस्माच्च हेतोस्ते तुभ्यं न नमेरन्नमस्कुर्युर्हे महात्मन्! गरीयसे गुरुतराय । यतो ब्रह्मणो हिरण्यगर्भस्यापि आदिकर्ता कारणं अतस्तस्मादादिकर्त्रे । कथं एते न नमस्कुर्युः ? अतो हर्षादीनां नमस्कारस्य च स्थानं त्वं अर्हो विषय इत्यर्थः । हेऽनन्त देवेश हे जगन्निवास त्वं अक्षरं तत्परम्, यद्वेदान्तेषु श्रूयते । किं तत्? सदसदिति । सद्विद्यमानम्, असच्च यत्र नास्तीति बुद्धिः । त उपधानभूते सदसती यस्याक्षरस्य, यद्द्वारेण सदसदित्युपचर्यते । परमार्थतस्तु सदसतोः परं ततक्षरं यदक्षरं वेदविदो वदन्ति [गीता ८.११] । तत्त्वं एव, नान्यदित्यभिप्रायः । ।टीका ११.३७ । ।
==============================
पुनरपि स्तौति
त्वं आदिदेवः पुरुषः पुराणस्
त्वं अस्य विश्वस्य परं निधानं ।
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वं अनन्तरूप । ।गीता ११.३८ । ।
त्वं आदिदेवो जगतः स्रष्टृत्वात् । पुरुषः, पुरि शयनात्पुराणश्चिरन्तनस्त्वं एवास्य विश्वस्य परं प्रकृष्टं निधानं निधीयतेऽस्मिन्जगत्सर्वं महाप्रलयादाविति । किं च, वेत्तासि, वेदितासि सर्वस्यैव वेद्यजातस्य । यच्च वेद्यं वेदनार्हं तच्चासि परं च धाम परमं पदं वैष्णवं । त्वया ततं व्याप्तं विश्वं समस्तं । हेऽनन्तरूप ! अन्तो न विद्यते तव रूपाणां । ।टीका ११.३८ । ।
==============================
किं च
वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते । ।गीता ११.३९ । ।
वायुस्त्वं यमश्चाग्निः वरुणोऽपां पतिः शशाङ्कश्चन्द्रमाः प्रजापतिस्त्वं कश्यपादिः प्रपितामहश्च पितामहस्यापि पिता प्रपितामहः, ब्रह्मणोऽपि पिता इत्यर्थः । नमो नमस्ते तुभ्यं अस्तु सहस्रकृत्वः । पुनश्च भूयोऽपि नमो नमस्ते । बहुशो नमस्कारक्रियाभ्यासावृत्तिगणनं कृत्वसुचोच्यते । पुनश्च भूयोऽपीति श्रद्धाभक्तयतिशयादपरितोषं आत्मनो दर्शयति । ।टीका ११.३९ । ।
==============================
तथा
नमः पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्नोषि ततोऽसि सर्वः । ।गीता ११.४० । ।
नमः पुरस्तात्पूर्वस्यां दिशि तुभ्यम्, अथ पृष्ठतस्ते पृष्ठतोऽपि च ते नमोऽस्तु ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय । हे सर्व ! अनन्तवीर्यामितविक्रमोऽनन्तं वीर्यं अस्य, अमितो विक्रमोऽस्य । वीर्यं सामर्थ्यं विक्रमः पराक्रमः । वीर्यवानपि कश्चित्शत्रुवधादिविषये न पराक्रमते, मन्दपराक्रमो वा । त्वं त्वनन्तवीर्योऽमितविक्रमश्चेत्यनन्तवीर्यामितविक्रमः । सर्वं समस्तं जगत्समाप्नोषि सम्यगेकेनात्मना व्याप्नोषि यतः, ततस्तस्मादसि भवसि सर्वस्त्वं । त्वया विनाभूतं न किंचिदस्तीत्यभिप्रायः । ।टीका ११.४० । ।
==============================
यतोऽहं त्वन्माहात्म्यापरिज्ञानादपराद्धः । अतः
सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि । ।गीता ११.४१ । ।
सखा समानवया इति मत्वा ज्ञात्वा विपरीतबुद्ध्या प्रसभं अभिभूय प्रसह्य यदुक्तं हे कृष्ण हे यादव हे सखेति चाजानताज्ञानिना मूढेन । किं अजानता ? इत्याह महिमानं माहात्म्यं तवेदं ईश्वरस्य विश्वरूपं । तवेदं महिमानं अजानतेति वैयधिकरण्येन संबन्धः । तवेमं इति पाठो यद्यस्ति, तदा सामानाधिकरण्यं एव । मया प्रमादात्विक्षिप्तचित्ततया, प्रणयेन वापि । प्रणयो नाम स्नेहनिमित्तो विस्रम्भः । तेनापि कारणेन यदुक्तवानस्मि । ।टीका ११.४१ । ।
==============================
यच्चावहासार्थं असत्कृतोऽसि
विहारशय्यासनभोजनेषु ।
एकोऽथ वाप्यच्युत तत्समक्षं
तत्क्षामये त्वां अहं अप्रमेयं । ।गीता ११.४२ । ।
यच्चावहासार्थं परिहासप्रयोजनायासत्कृतः परिभूतोऽसि भवसि । क्व ? विहारशय्यासनभोजनेषु । विहरणं विहारः पादव्यायामः, शयनं शय्या, आसनं आस्थायिका, भोजनं अदनम्, इत्येतेषु विहारशय्यासनभोजनेषु, एकः परोक्षः सन्नसत्कृतोऽसि परिभूतोऽसि । अथवापि हेऽच्युत ! तत्समक्षम्, तच्छब्दः क्रियाविशेषणार्थः, प्रत्यक्षं वासत्कृतोऽसि तत्सर्वं अपराधजातं क्षामये क्षमां कारये त्वां अहं अप्रमेयं प्रमाणातीतं । ।टीका ११.४२ । ।
==============================
यतस्त्वं
पितासि लोकस्य चराचरस्य
त्वं अस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव । ।गीता ११.४३ । ।
पितासि जनयितासि लोकस्य प्राणिजातस्य चराचरस्य स्थावरजङ्गमस्य । न केवलं त्वं अस्य जगतः पिता । पूज्यश्च पूजार्हः, यतो गुरुर्गरीयान्गुरुतरः । कस्माद्गुरुतरस्त्वं इत्याह न त्वत्समस्त्वत्तुल्योऽस्ति । न हीश्वरद्वयं संभवति, अनेके वरत्वे व्यवहारानुपपत्तेः । त्वत्सम एव तावदन्यो न संभवति । कुत एवान्योऽभ्यधिकः स्यात्लोकत्रयेऽपि सर्वस्मिन्? अप्रतिमप्रभाव ! प्रतिमीयते यया सा प्रतिमा, न विद्यते प्रतिमा यस्य तव प्रभावस्य स त्वं अप्रतिमप्रभावो हेऽप्रतिमप्रभाव निरतिशयप्रभाव इत्यर्थः । ।टीका ११.४३ । ।
==============================
यत एवं
तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वां अहं ईशं ईड्यं ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुं । ।गीता ११.४४ । ।
तस्मात्प्रणम्य नमस्कृत्य, प्रणिधाय प्रकर्षेण नीचैर्धृत्वा कायं शरीरम्, प्रसादये प्रसादं कारये त्वां अहं ईशं ईशितारम्, ईड्यं स्तुत्यं । त्वं पुनः पुत्रस्यापराधं पिता यथा क्षमते, सर्वं सखेव सख्युरपराधम्, यथा वा प्रियः प्रियाया अपराधं क्षमते । एवं अर्हसि हे देव ! सोढुं प्रसहितुं क्षन्तुं इत्यर्थः । ।टीका ११.४४ । ।
==============================
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास । ।गीता ११.४५ । ।
अदृष्टपूर्वं न कदाचिदपि दृष्टपूर्वं इदं विश्वरूपं तव मयान्यैर्वा, ततहं दृष्ट्वा हृषितोऽस्मि । भयेन च प्रव्यथितं मनः मे । अतस्तदेव मे मम दर्शय हे देव रूपं यत्मत्सखं । प्रसीद देवेश, जगन्निवास जगतो निवासो जगन्निवासः, हे जगन्निवास । ।टीका ११.४५ । ।
==============================
किरीटिनं गदिनं चक्रहस्तम्
इच्छामि त्वां द्रष्टुं अहं तथैव ।
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते । ।गीता ११.४६ । ।
किरीटिनं किरीटवन्तं तथा गदिनं गदावन्तं चक्रहस्तं इच्छामि त्वां प्रार्थये त्वां द्रष्टुं अहम्, तथैव पूर्ववदित्यर्थः । यत एवम्, तस्मात्तेनैव रूपेण वसुदेवपुत्ररूपेण चतुर्भुजेन, सहस्रबाहो ! वार्तमानिकेन विश्वरूपेण, भव विश्वमूर्ते । उपसंहृत्य विश्वरूपम्, तेनैव रूपेण भवेत्यर्थः । ।टीका ११.४६ । ।
==============================
अर्जुनं भीतं उपलभ्य, उपसंहृत्य विश्वरूपम्, प्रियवचनेन आश्वासयन्श्रीभगवानुवाच
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितं आत्मयोगात् ।
तेजोमयं विश्वं अनन्तम्
आद्यं यन्मे त्वदन्येन न दृष्टपूर्वं । ।गीता ११.४७ । ।
मया प्रसन्नेन, प्रसादो नाम त्वय्यनुग्रहबुद्धिः, तद्वता प्रसन्नेन मया तव । हेऽर्जुन ! इदं परं रूपं विश्वरूपं दर्शितं आत्मयोगादात्मन ऐश्वर्यस्य सामर्थ्यात् । तेजोमयं तेजःप्रायं विश्वं समस्तं अनन्तं अन्तरहितं आदौ भवं आद्यं, यद्रूपं मे मम त्वदन्येन त्वत्तोऽन्येन केनचिन्न दृष्टपूर्वं । ।टीका ११.४७ । ।
==============================
आत्मनो मम रूपदर्शनेन कृतार्थ एव त्वं संवृत्त इति तत्स्तौति
न वेद यज्ञाध्ययनैर्न दानैर्
न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर । ।गीता ११.४८ । ।
न वेदयज्ञाध्ययनैश्चतुर्णां अपि वेदानां अध्ययनैर्यथावत्यज्ञाध्ययनैश्च वेदाध्ययनैरेव यज्ञाध्ययनस्य सिद्धत्वात्पृथक्यज्ञाध्ययनग्रहणं यज्ञविज्ञानोपलक्षणार्थं तथा न दानैस्तुलापुरुषादिभिः, न च क्रियाभिरग्निहोत्रादिभिः श्रौतादिभिः, नापि तपोभिरुग्रैश्चान्द्रायणादिभिरुग्रैर्घोरैः, एवंरूपो यथादर्शितं विश्वरूपं यस्य सोऽहं एवंरूपो न शक्योऽहं नृलोके मनुष्यलोके द्रष्टुं त्वदन्येन त्वत्तोऽन्येन कुरप्रवीर । ।टीका ११.४८ । ।
==============================
मा ते व्यथा मा च विमूढभावो
दृष्ट्वा रूपं घोरं ईदृङ्ममेदं ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपं इदं प्रपश्य । ।गीता ११.४९ । ।
मा ते व्यथा मा भूत्ते भयम्, मा च विमूढभावो विमूढचित्तता, दृष्ट्वोपलभ्य रूपं घोरं ईदृक्यथादर्शितं ममेदं । व्यपेतभीर्विगतभयः, प्रीतमनाश्च सन्पुनर्भूयस्त्वं तदेव चतुर्भुजं रूपं शङ्खचक्रगदाधरं तवेष्टं रूपं इदं प्रपश्य । ।टीका ११.४९ । ।
==============================
संजय उवाच
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयां आस भूयः ।
आश्वासयां आस च भीतं एनं
भूत्वा पुनः सौम्यवपुर्महात्मा । ।गीता ११.५० । ।
इत्येवं अर्जुनं वासुदेवस्तथाभूतं वचनं उक्त्वा, स्वकं वसुदेवस्य गृहे जातं रूपं दर्शयामास दर्शितवान्भूयः पुनः । आश्वासयामास च आश्वासितवान्भीतं एनम्, भूत्वा पुनः सौम्यवपुः प्रसन्नदेहो महात्मा । ।टीका ११.५० । ।
==============================
अर्जुन उवाच
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीं अस्मि संवृत्तः सचेताः प्रकृतिं गतः । ।गीता ११.५१ । ।
दृष्ट्वेदं मानुषं रूपं मत्सखं प्रसन्नं तव सौम्यं जनार्दन, इदानीम्, अधुनास्मि संवृत्तः संजातः । किं ? सचेताः प्रसन्नचित्तः प्रकृतिं स्वभावं गतश्चास्मि । ।टीका ११.५१ । ।
==============================
श्रीभगवानुवाच
सुदुर्दर्शं इदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः । ।गीता ११.५२ । ।
सुदुर्दर्शं सुष्ठु दुःखेन दर्शनं अस्येति सुदुर्दर्शं । इदं रूपं दृष्टवानसि यन्मम, देवा अप्यस्य मम रूपस्य नित्यं सर्वदा दर्शनकाङ्क्षिणः । दर्शनेप्सवोऽपि न त्वं इव दृष्टवन्तः, न द्रक्ष्यन्ति चेत्यभिप्रायः । ।टीका ११.५२ । ।
==============================
कस्मात्?
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा । ।गीता ११.५३ । ।
नाहं वेदैः ऋग्यजुःसामाथर्ववेदैश्चतुर्भिरपि, न तपसा उग्रेण चान्द्रायणादिना, न दानेन गोभूहिरण्यादिना, न चेज्यया यज्ञेन पूजया वा शक्यः एवंविधो यथादर्शितप्रकारो द्रष्टुं दृष्टवानसि मां यथा त्वं । ।टीका ११.५३ । ।
==============================
कथं पुनः शक्य इत्युच्यते
भक्त्या त्वनन्यया शक्य अहं एवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप । ।गीता ११.५४ । ।
भक्त्या तु किंविशिष्टया इत्याह अनन्ययापृथग्भूतया, भगवतोऽन्यत्र पृथङ्न कदाचिदपि या भवति सा त्वनन्या भक्तिः । सर्वैरपि करणैः वासुदेवादन्यन्न उपलभ्यते यया, सानन्या भक्तिः, तया भक्त्या शक्योऽहं एवंविधो विश्वरूपप्रकारो हेऽर्जुन, ज्ञातुं शास्त्रतः । न केवलं ज्ञातुं शास्त्रतः, द्रष्टुं च साक्षात्कर्तुं तत्त्वेन तत्त्वतः, प्रवेष्टुं च मोक्षं च गन्तुं परन्तप । ।टीका ११.५४ । ।
==============================
अधुना सर्वस्य गीताशास्त्रस्य सारभूतोऽर्थो निःश्रेयसार्थोऽनुष्ठेयत्वेन समुच्चित्योच्यते
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मां एति पाण्डव । ।गीता ११.५५ । ।
मत्कर्मकृन्मदर्थं कर्म मत्कर्म, तत्करोतीति मत्कर्मकृत् । मत्परमः करोति भृत्यः स्वामिकर्म, न त्वात्मनः परमा प्रेत्य गन्तव्या गतिरिति स्वामिनं प्रतिपद्यते । अयं तु मत्कर्मकृन्मां एव परमां गतिं प्रतिपद्यते इति मत्परमः, अहं परमः परा गतिर्यस्य सोऽयं मत्परमः । तथा मद्भक्तो मां एव सर्वप्रकारैः सर्वप्रकारैः सर्वात्मना सर्वोत्साहेन भजते इति मद्भक्तः । सङ्गवर्जितो धनपुत्रमित्रकलत्रबन्धुवर्गेषु सङ्गवर्जितः सङ्गः प्रीतिः स्नेहस्तद्वर्जितः । निर्वैरो निर्गतवैरः सर्वभूतेषु शत्रुभावरहित
आत्मनोऽ त्यन्तापकारप्रवृत्तेष्वपि । य ईदृशो मद्भक्तः स मां एति । अहं एव तस्य परा गतिः, नान्या गतिः काचित्भवति । अयं तवोपदेश इष्टो मया उपदिष्टः । हे पाण्डाव ! इति । ।टीका ११.५५ । ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
एकादशोऽध्यायः । ।११ । ।
__________________________________________________________
भ्ङ्१२
अथ भक्तियोगो नाम द्वादशोऽध्यायः
(श्रीशङ्कराचार्यभगवत्पादकृतभाष्यम्)
द्वितीयाध्यायप्रभृतिषु विभूत्यन्तेषु अध्यायेषु परमात्मनो ब्रह्मणोऽक्षरस्य विध्वस्तसर्वोपाधिविशेषस्योपासनं उक्तं । सर्वयोगैश्वर्यसर्वज्ञानशक्तिमत्सत्त्वोपाधेरीश्वरस्य तत्र चोपासनं तत्र तत्रोक्तं । विश्वरूपाध्याये त्वैश्वरं आद्यं समस्तजगदात्मरूपं विश्वरूपं त्वदीयं दर्शितं उपासनार्थं एव त्वया । तच्च दर्शयित्वा उक्तवानसि मत्कर्मकृद्[गीता ११.५५] इत्यादि । अतोऽहं अनयोरुभयोः पक्षयोर्विशिष्टतरबुभुत्सया त्वां पृच्छामीत्यर्जुन उवाच
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरं अव्यक्तं तेषां के योगवित्तमाः । ।गीता १२.१ । ।
एवं इत्यतीतानन्तरलोकेन उक्तं अर्थं परामृशति मत्कर्मकृदित्यादिना । एवं सततयुक्ताः, नैरन्तर्येण भगवत्कर्मादौ यथोक्तेऽर्थे समाहिताः सन्तः प्रवृत्ता इत्यर्थः । ये भक्ता अनन्यशरणाः सन्तस्त्वां यथादर्शितं विश्वरूपं पर्युपासते ध्यायन्ति । ये चान्येऽपि त्यक्तसर्वेषणाः संन्यस्तसर्वकर्माणो यथाविशेषितं ब्रह्माक्षरं निरस्तसर्वोपाधित्वादव्यक्तं अकरणगोचरं । यद्धि करणगोचरं तद्व्यक्तं उच्यते, अञ्जेर्धातोस्तत्कर्मकत्वात् । इदं त्वक्षरं तद्विपरीतम्, शिष्टौ च उच्यमानैर्विशेषणैर्विशिष्टम्, तद्ये चापि
पर्युपासते, तेषां उभयेषां मध्ये के योगिवित्तमाः ? केऽतिशयेन योगविद इत्यर्थः । ।टीका १२.१ । ।
==============================
श्रीभगवानुवाच ये त्वक्षरोपासकाः सम्यग्दर्शिनो निवृत्तैषणास्ते तावत्तिष्ठन्तु । तान्प्रति यद्वक्तव्यम्, तदुपरिष्टाद्वक्ष्यामः । ये त्वितरे
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः । ।गीता १२.२ । ।
मयि विश्वरूपे परमेश्वर आवेश्य समाधाय मनो ये भक्ताः सन्तः, मां सर्वयोगे वराणां अधीश्वरं सर्वज्ञं विमुक्तरागादिक्लेशतिमिरदृष्टिम्, नित्ययुक्ता अतीतानन्तराध्यायान्तोक्तश्लोकार्थन्यायेन सततयुक्ताः सन्त उपासते श्रद्धया परया प्रकृष्टयोपेताः, ते मे मम मता अभिप्रेता युक्ततमा इति । नैरन्तर्येण हि ते मच्चित्ततयाहोरात्रं अतिवाहयन्ति । अतो युक्तं तान्प्रति युक्ततमा इति वक्तुं । ।टीका १२.२ । ।
==============================
किं इतरे युक्ततमा न भवन्ति ? न । किंतु तान्प्रति यद्वक्तव्यम्, तच्छृणु
ये त्वक्षरं अनिर्देश्यं अव्यक्तं पर्युपासते ।
सर्वत्रगं अचिन्त्यं च कूटस्थं अचलं ध्रुवं । ।गीता १२.३ । ।
ये त्वक्षरं अनिर्देश्यम्, अव्यक्तत्वादशब्दगोचरेति न निर्देष्टुं शक्यते, अतोऽनिर्देश्यं । अव्यक्तं न केनापि प्रमाणेन व्यज्यत इत्यव्यक्तं पर्युपासते परि समन्तादुपासते । उपासनं नाम यथाशास्त्रं उपास्यस्यार्थस्य विषयीकरणेन सामीप्यं उपगम्य तैलधारावत्समानप्रत्ययप्रवाहेण दीर्घकालं यदासनम्, तदुपासनं आचक्षते । अक्षरस्य विशेषणं आह सर्वत्रगं व्योमवद्व्याप्यचिन्त्यं चाव्यक्तत्वादचिन्त्यं । यद्धि करणगोचरम्, तन्मनसापि चिन्त्यम्, तद्विपरीतत्वादचिन्त्यं अक्षरम्, कूटस्थं दृश्यमानगुणं अन्तर्दोषं वस्तु कूटं । कूटरूपं कूटसाक्ष्यं इत्यादौ कूटशब्दः
प्रसिद्धो लोके । तथा चाविद्याद्यनेकसंसारबीजं अन्तर्दोषवन्मायाव्याकृतादिशब्दवाच्यतया मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं [श्वेतू ४.१०], मम माया दुरत्यया [गीता ७.१४] इत्यादौ प्रसिद्धं यत्तत्कूटम्, तस्मिन्कूटे स्थितं कूटस्थं तदध्यक्षतया । अथवा, राशिरिव स्थितं कूटस्थं अत एवाचलं । यस्मादचलम्, तस्माद्ध्रुवम्, नित्यं इत्यर्थः । ।टीका १२.३ । ।
==============================
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मां एव सर्वभूतहिते रताः । ।गीता १२.४ । ।
संनियम्य सम्यक्नियम्य उपसंहृत्य इन्द्रियग्रामं इन्द्रियसमुदायं सर्वत्र सर्वस्मिन्काले समबुद्धयः समा तुल्या बुद्धिर्येषां इष्टानिष्टप्राप्तौ ते समबुद्धयः । ते ये एवंविधास्ते प्राप्नुवन्ति मां एव सर्वभूतहिते रताः । न तु तेषां वक्तव्यं किंचित्मां ते प्राप्नुवन्तीति । ज्ञानी त्वात्मैव मे मतं इति ह्युक्तं । न हि भगवत्स्वरूपाणां सतां युक्ततमत्वं अयुक्ततमत्वं वा वाच्यं । ।टीका १२.४ । ।
==============================
किं तु
क्लेशोऽधिकतरस्तेषां अव्यक्तासक्तचेतसां ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते । ।गीता १२.५ । ।
क्लेशोऽधिकतरः । यद्यपि मत्कर्मादिपराणां क्लेशोऽधिक एव । क्लेशोऽधिकतरस्त्वक्षरात्मनां परमार्थदर्शिनां देहाभिमानपरित्यागनिमित्तः । अव्यक्तासक्तचेतसां अव्यक्त आसक्तं चेतो येषां तेऽव्यक्तासक्तचेतसस्तेषां अव्यक्तासक्तचेतसां । अव्यक्ता हि यस्माद्या गतिरक्षरात्मिका दुःखं सा देहवद्भिर्देहाभिमानवद्भिरवाप्यते । अतः क्लेशोऽधिकतरः । अक्षरोपासकानां यद्वर्तनम्, तदुपरिष्टाद्वक्ष्यामः । ।टीका १२.५ । ।
==============================
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते । ।गीता १२.६ । ।
ये तु सर्वाणि कर्माणि मयीश्वरे संन्यस्य मत्परा अहं परो येषां ते मत्पराः सन्तोऽनन्येनैवाविद्यमानं अन्यतालम्बनं विश्वरूपं देवं आत्मानं मुक्त्वा यस्य सोऽनन्यस्तेनानन्येनैव । केन ? योगेन समाधिना मां ध्यायन्तश्चिन्तयन्त उपासते । ।टीका १२.६ । ।
==============================
तेषां किं ?
तेषां अहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात्पार्थ मय्यावेशितचेतसां । ।गीता १२.७ । ।
तेषां मदुपासनैकपराणां अहं ईश्वरः समुद्धर्ता । कुतः ? इत्याह मृत्युसंसारसागरान्मृत्युयुक्तः संसारो मृत्युसंसारः, स एव सागर इव सागरः, दुस्तरत्वात्, तस्मात्मृत्युसंसारसागरातहं तेषां समुद्धर्ता भवामि न चिरात् । किं तर्हि ? क्षिप्रं एव हे पार्थ, मयि आवेशितचेतसां मयि विश्वरूप आवेशितं समाहितं चेतो येषां ते मय्यावेशितचेतसस्तेषां । ।टीका १२.७ । ।
==============================
यत एवम्, तस्मात्
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः । ।गीता १२.८ । ।
मय्येव विश्वरूप ईश्वरे मनः संकल्पविकल्पात्मकं आधत्स्व स्थापय । मय्येवाध्यवसायं कुर्वतीं बुद्धिं आधत्स्व निवेशय । ततस्ते किं स्यादिति सृणु निवसिष्यसि निवत्स्यसि निश्चयेन मदात्मना मयि निवासं करिष्यसि । एवातः शरीरपातादूर्ध्वं । न संशयः, संशयोऽत्र न कर्तव्यः । ।टीका १२.८ । ।
==============================
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरं ।
अभ्यासयोगेन ततो मां इच्छाप्तुं धनञ्जय । ।गीता १२.९ । ।
अथ एवं यथावोचं तथा मयि चित्तं समाधातुं स्थापयितुं स्थिरं अचलं न शक्नोषि चेत्, ततः पश्चादभ्यासयोगेन । चित्तस्यैकस्मिनालम्बने सर्वतः समाहृत्य पुनः पुनः स्थापनं अभ्यासः । तत्पूर्वको योगः समाधानलक्षणस्तेनाभ्यासयोगेन मां विश्वरूपं इच्छ प्रार्थयस्व आप्तुं प्राप्तुं । हे धनञ्जय । ।टीका १२.९ । ।
==============================
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थं अपि कर्माणि कुर्वन्सिद्धिं अवाप्स्यसि । ।गीता १२.१० । ।
अभ्यासेऽप्यसमर्थोऽस्यशक्तोऽसि, तर्हि मत्कर्मपरमो भव मदर्थं कर्म मत्कर्म तत्परमः मत्कर्मपरमः, मत्कर्मप्रधान इत्यर्थः । अभ्यासेन विना मदर्थं अपि कर्माणि केवलं कुर्वन्सिद्धिं सत्त्वशुद्धियोगज्ञानप्राप्तिद्वारेणावाप्स्यसि । ।टीका १२.१० । ।
==============================
अथैतदप्यशक्तोऽसि कर्तुं मद्योगं आश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् । ।गीता १२.११ । ।
अथ पुनरेतदपि यदुक्तं मत्कर्मपरमत्वम्, तत्कर्तुं अशक्तोऽसि, मद्योगम्, आश्रितो मयि क्रियमाणानि कर्माणि संन्यस्य यत्करणं तेषां अनुष्ठानं स मद्योगः, तं आश्रितः सन्, सर्वकर्मफलत्यागं सर्वेषां कर्मणां फलसंन्यासं सर्वकर्मफलत्यागं ततोऽनन्तरं कुरु यतात्मवान्संयतचित्तः सनित्यर्थः । ।टीका १२.११ । ।
==============================
इदानीं सर्वकर्मफलत्यागं स्तौति
श्रेयो हि ज्ञानं अभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरं । ।गीता १२.१२ । ।
श्रेयो हि प्रशस्यतरं ज्ञानं । कस्मात्? विवेकपूर्वकादभ्यासात् । तस्मादपि ज्ञानाज्ज्ञानपूर्वकं ध्यानं विशिष्यते । ज्ञानवतो ध्यानादपि कर्मफलत्यागो विशिष्यत इत्यनुषज्यते । एवं कर्मफलत्यागात्पूर्वविशेषणवतः शान्तिरुपशमः सहेतुकस्य संसारस्यानन्तरं एव स्यात्, न तु कालान्तरं अपेक्षते ।
अज्ञस्य कर्मणि प्रवृत्तस्य पूर्वोपदिष्टोपायानुष्ठानाशक्तौ सर्वकर्मणां फलत्यागः श्रेयःसाधनं उपदिष्टम्, न प्रथमं एव । अतश्च श्रेयो हि ज्ञानं अभ्यासादित्युत्तरोत्तरविशिष्टत्वोपदेशेन सर्वकर्मफलत्यागः स्तूयते, संपन्नसाधनानुष्ठानाशक्तौ अनुष्ठेयत्वेन श्रुतत्वात् । केन साधर्म्येण स्तुतित्वं ? यदा सर्वे प्रमुच्यन्त इति सर्वकामप्रहाणादमृतत्वं उक्तं । तत्प्रसिद्धं । कामाश्च सर्वे श्रौतस्मार्तकर्मणां फलानि । तत्त्यागे च विदुषो ध्याननिष्ठस्यानन्तरैव शान्तिरिति सर्वकामत्यागसामान्यं अज्ञकर्मफलत्यागस्यास्तीति तत्सामान्यात्सर्वकर्मफलत्यागस्तुतिरियं प्ररोचनार्था । यथागस्त्येन ब्राह्मणेन समुद्रः
पीत इतीदानींतना अपि ब्राह्मणा ब्राह्मणत्वसामान्यात्स्तूयन्ते, एवं कर्मफलत्यागात्कर्मयोगस्य श्रेयः साधनत्वं अभिहितं । ।टीका १२.१२ । ।
==============================
अत्र चात्मेश्वरभेदं आश्रित्य विश्वरूप ईश्वरे चेतःसमाधानलक्षणो योग उक्तः, ईश्वरार्थं कर्मानुष्ठानादि च । अथैतदप्यशक्तोऽसि [गीता १२.११] इत्यज्ञानकार्यसूचनान्नाभेददर्शिनोऽक्षरोपासकस्य कर्मयोग उपपद्यत इति दर्शयति । तथा कर्मयोगिनोऽक्षरोपासनानुपपत्तिं । ते प्राप्नुवन्ति मां एव [गीता १२.४] इत्यक्षरोपासकानां कैवल्यप्राप्तौ स्वातन्त्र्यं उक्त्वा, इतरेषां पारतन्त्र्यादीश्वराधीनतां दर्शितवान्तेषां अहं समुद्धर्ता [गीता १२.७] इति । यदि हीश्वरस्यात्मभूतास्ते मता अभेददर्शित्वात्, अक्षरस्वरूपा एव त इति समुद्धरणकर्मवचनं तान्प्रत्यपेशलं स्यात् । यस्माच्चार्जुनस्यात्यन्तं एव हितैषी
भगवान्तस्य सम्यग्दर्शनानन्वितं कर्मयोगं भेददृष्टिमन्तं एव उपदिशति । न चात्मानं ईश्वरं प्रमाणतो बुद्ध्वा कस्यचिद्गुणभावं जिगमिषति कश्चिद्, विरोधात् । तस्मादक्षरोपासकानां सम्यग्दर्शननिष्ठानां संन्यासिनां त्यक्तसर्वेषणानां अद्वेष्टा सर्वभूतानां इत्यादिधर्मपूगं साक्षादमृतत्वकारणं वक्ष्यामीति प्रवर्तते
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहंकारः समदुःखसुखः क्षमी । ।गीता १२.१३ । ।
अद्वेष्टा सर्वभूतानां न द्वेष्टा, आत्मनो दुःखहेतुं अपि न किंचिद्द्वेष्टि, सर्वाणि भूतान्यात्मत्वेन हि पश्यति । मैत्रो मित्रभावो मैत्री मित्रतया वर्तत इति मैत्रः । करुण एव च, करुणा कृपा दुःखितेषु दया, तद्वान्करुणः, सर्वभूताभयप्रदः, संन्यासीत्यर्थः । निर्ममो ममप्रत्ययवर्जितः । निरहंकारो निर्गताहंप्रत्ययः । समदुःखसुखः समे दुःखसुखे द्वेषरागयोरप्रवर्तके यस्य स समदुःखसुखः । क्षमी क्षमावान्, आक्रुष्टोऽभिहतो वाविक्रिय एवास्ते । ।टीका १२.१३ । ।
==============================
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः । ।गीता १२.१४ । ।
संतुष्टः सततं नित्यं देहस्थितिकारणस्य लाभेऽलाभे च उत्पन्नालंप्रत्ययः । तथा गुणवल्लाभे विपर्यये च संतुष्टः । सततं योगी समाहितचित्तः । यतात्मा संयतस्वभावः । दृढनिश्चयो दृढः स्थिरो निश्चयोऽध्यवसायो यस्यात्मतत्त्वविषये स दृढनिश्चयः । मय्यर्पितमनोबुद्धिः संकल्पविकल्पात्मकं मनः, अध्यवसायलक्षणा बुद्धिः, ते मय्येवार्पिते स्थापिते यस्य संन्यासिनः स मय्यर्पितमनोबुद्धिः । य ईदृशो मद्भक्तः स मे प्रियः । प्रियो हि ज्ञानिनोऽत्यर्थं अहं
स च मम प्रिय इति सप्तमेऽध्याये सूचितम्, तदिह प्रपञ्च्यते । ।टीका १२.१४ । ।
==============================
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः । ।गीता १२.१५ । ।
यस्मात्संन्यासिनो नोद्विजते नोद्वेगं गच्छति न सन्तप्यते न संक्षुभ्यति लोकः, तथा लोकान्नोद्विजते च यः, हर्षामर्षभयोद्वेगैर्हर्षश्चामर्षश्च भयं चोद्वेगश्च तैर्हर्षामर्षभयोद्वेगैर्मुक्तः । हर्षः प्रियलाभेऽन्तःकरणस्योत्कर्षो रोमाञ्चनाश्रुपातादिलिङ्गः । अमर्षोऽसहिष्णुता । भयं त्रासः । उद्वेग उद्विग्नता । तैर्मुक्तो यः स च मे प्रियः । ।टीका १२.१५ । ।
==============================
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः । ।गीता १२.१६ । ।
देहेन्द्रियविषयसंबन्धादिषु अपेक्षाविषयेषु अनपेक्षो निःस्पृहः । शुचिर्बाह्येन आभ्यन्तरेण च शौचेन संपन्नः । दक्षः प्रत्युत्पन्नेषु कार्येषु सद्यो यथावत्प्रतिपत्तुं समर्थः । उदासीनो न कस्यचित्मित्रादेः पक्षं भजते यः, स उदासीनो यतिः । गतव्यथो गतभयः । सर्वारम्भपरित्यागी आरभ्यन्तेति । आरम्भा इहामुत्रफलभोगार्थानि कामहेतूनि कर्माणि सर्वारम्भाः, तान्परित्यक्तुं शीलं अस्येति सर्वारम्भपरित्यागी यः मद्भक्तः सः मे प्रियः । ।टीका १२.१६ । ।
==============================
किं च
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः । ।गीता १२.१७ । ।
यो न हृष्यतीष्टप्राप्तौ, न द्वेष्ट्यनिष्टप्राप्तौ, न शोचति प्रियवियोगे, न चाप्राप्तं काङ्क्षति, शुभाशुभे कर्मणी परित्यक्तुं शीलं अस्येति शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः । ।टीका १२.१७ । ।
==============================
समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः । ।गीता १२.१८ । ।
समः शत्रौ च मित्रे च, तथा मानापमानयोः पूजापरिभवयोः, शीतोष्णसुखदुःखेषु समः । सर्वत्र च सङ्गविवर्जितः । ।टीका १२.१८ । ।
==============================
किं च
तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः । ।गीता १२.१९ । ।
तुल्यनिन्दास्तुतिः । निन्दा च स्तुतिश्च निन्दास्तुती । ते तुल्ये यस्य स तुल्यनिन्दास्तुतिः । मौनी मौनवान्संयतवाक् । संतुष्टः येन केनचित्शरीरस्थितिहेतुमात्रेण । तथा चोक्तं
येन केनचिदाच्छन्नो येन केनचिदाशितः ।
यत्र क्वचन शायी स्यात्तं देवा ब्राह्मणं विदुः । । [म. भा. १२.२४५.१२] इति ।
किं च, अनिकेतो निकेत आश्रयो निवासो नियतो न विद्यते यस्य सोऽनिकेतः, नागारे इत्यादिस्मृत्यन्तरात् । स्थिरमतिः स्थिरा परमार्थविषया यस्य मतिः सः स्थिरमतिः । भक्तिमान्मे प्रियो नरः । ।टीका १२.१९ । ।
==============================
अद्वेष्टा सर्वभूतानां [गीता १२.१३] इत्यादिनाक्षरोपासकानां निवृत्तसर्वेषणानां संन्यासिनां परमार्थज्ञाननिष्ठानां धर्मजातं प्रक्रान्तं उपसंह्रियते
ये तु धर्म्यामृतं इदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः । ।गीता १२.२० । ।
ये तु संन्यासिनो धर्म्यामृतं धर्मादनपेतं धर्म्यं च तदमृतं च तत्, अमृतत्वहेतुत्वात्, इदं यथोक्तम्, अद्वेष्टा सर्वभूतानां इत्यादिना पर्युपासतेऽनुतिष्ठन्ति श्रद्दधानाः सन्तः मत्परमाः यथोक्तोऽहं अक्षरात्मा परमो निरतिशया गतिर्येषां ते मत्परमाः, मद्भक्ताश्चोत्तमां परमार्थज्ञानलक्षणां भक्तिं आश्रिताः, तेऽतीव मे प्रियाः । प्रियो हि ज्ञानिनोऽत्यर्थं [गीता ७.१८] इति यत्सूचितं तत्व्याख्यायेहोपसंहृतं भक्तास्तेऽतीव मे प्रिया इति । यस्माद्धर्म्यामृतं इदं यथोक्तं अनुतिष्ठन्भगवतो विष्णोः
परमेश्वरस्यातीव प्रियो भवति, तस्मादिदं धर्म्यामृतं मुमुक्षुणा यत्नतोऽनुष्ठेयं विष्णोः प्रियं परं धाम जिगमिषुणेति वाक्यार्थः । ।टीका १२.२० । ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
द्वादशोऽध्यायः । ।
__________________________________________________________
भ्ङ्१३
[*ण्Oठ्Eः णुम्बेरिन्गोफ़् थिसध्यय ओउतोफ़् तुने wइथ्स्तन्दर्देदितिओन्स्
अन्द्प्रोबब्ल्य्देफ़ेच्तिवे; "१३.३३" मिस्सिन्ग्!]
अथ क्षेत्रक्षेत्रज्ञयोगो नाम
त्रयोदशोऽध्यायः
(श्रीशङ्कराचार्यभगवत्पादकृतभाष्यम्)
सप्तमेऽध्याये सूचिते द्वे प्रकृती ईश्वरस्य त्रिगुणात्मिकाष्टधा भिन्नापरा संसारहेतुत्वात्, परा चान्या जीवभूता क्षेत्रज्ञलक्षणेश्वरात्मिका । याभ्यां प्रकृतिभ्यां ईश्वरो जगदुत्पत्तिस्थितिलयहेतुत्वं प्रतिपद्यते । तत्र क्षेत्रक्षेत्रज्ञलक्षणप्रकृतिद्वयनिरूपणद्वारेण तद्वत ईश्वरस्य तत्त्वनिर्धारणार्थं क्षेत्राध्याय आरभ्यते । अतीतानन्तराध्याये च अद्वेष्टा सर्वभूतानां [गीता १२.१३] इत्यादिना यावदध्यायपरिसमाप्तिस्तावत्तत्त्वज्ञानिनां सन्न्यासिनां निष्ठा यथा ते वर्तन्त इत्येतदुक्तं । केन पुनस्ते तत्त्वज्ञानेन युक्ता यथोक्तधर्माचरणाद्भगवतः प्रिया भवन्त्येवं अर्थश्चायं अध्याय आरभ्यते । प्रकृतिश्च त्रिगुणात्मिका
सर्वकार्यकरणविषयाकारेण परिणता पुरुषस्य भोगापवर्गार्थकर्तव्यतया देहेन्द्रियाद्याकारेण संहन्यते । सोऽयं सङ्घात इदं शरीरं । तदेतद्भगवानुवाच
इदं शरीरं कौन्तेय क्षेत्रं इत्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः । ।गीता १३.१ । ।
इदं इति सर्वनाम्नोक्तं विशिनष्टि शरिरं इति । हे कौन्तेय ! क्षतत्राणात्क्षयात्क्षरणात्, क्षेत्रवद्वास्मिन्कर्मफलनिष्पत्तेः क्षेत्रं इति । इतिशब्द एवंशब्देदार्थकः । क्षेत्रं इत्येवं अभिधीयते कथ्यते । एतच्छरीरं क्षेत्रं यो वेत्ति विजानाति, आपादतलमस्तकं ज्ञानेन विषयीकरोति, स्वाभाविकेनौपदेशिकेन वा वेदनेन विषयीकरोति विभागशः, तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञ इति । इतिशब्दः एवंशब्दपदार्थक एव पूर्ववत् । क्षेत्रज्ञः इत्येवं आहुः । के ? तद्विदस्तौ
क्षेत्रक्षेत्रज्ञौ ये विदन्ति ते तद्विदः । ।टीका १३.१ । ।
==============================
एवं क्षेत्रक्षेत्रज्ञौ उक्तौ । किं एतावन्मात्रेण ज्ञानेन ज्ञातव्यौ? इति नेत्युच्यते
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम । ।गीता १३.२ । ।
क्षेत्रज्ञं यथोक्तलक्षणं चापि मां परमेश्वरं असंसारिणं विद्धि जानीहि । सर्वक्षेत्रेषु यः क्षेत्रज्ञो ब्रह्मादिस्तम्बपर्यन्तानेकक्षेत्रोपाधिप्रविभक्तः । तं निरस्तसर्वोपाधिभेदं सदसदादिशब्दप्रत्ययागोचरं विद्धीत्यभिप्रायः । हे भारत ! यस्मात्क्षेत्रक्षेत्रज्ञेश्वरयाथात्म्यव्यतिरेकेण न ज्ञानगोचरं अन्यदवशिष्टं अस्ति, तस्मात्क्षेत्रक्षेत्रज्ञयोर्ज्ञेयभूतयोर्यज्ज्ञानं क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते, तज्ज्ञानं सम्यग्ज्ञानं इति मतं अभिप्रायः ममेश्वरस्य
विष्णोः । ।
ननु सर्वक्षेत्रेष्वेक एवेश्वरः । नान्यस्तद्व्यतिरिक्तो भोक्ता विद्यते चेत्, तत ईश्वरस्य संसारित्वं प्राप्तं । ईश्वरव्यतिरेकेण वा संसारिणोऽन्यस्याभावात्संसाराभावप्रसङ्गः । तच्चोभयं अनिष्टम्, बन्धमोक्षतद्धेतुशास्त्रानर्थक्यप्रसङ्गात्, प्रत्यक्षादिप्रमाणविरोधाच्च । प्रत्यक्षेण तावत्सुखदुःखतद्धेतुलक्षणः संसार उपलभ्यते । जगद्वैचित्र्योपलब्धे च धर्माधर्मनिमित्तः संसारोऽनुमीयते । सर्वं एतदनुपपन्नं आत्मेश्वरैकत्वे । न । ज्ञानाज्ञानयोरन्यत्वेनोपपत्तेः । दूरं एते विपरीते विषूची अविद्या या च विद्येति ज्ञाता [कठू १.२.४] तथा तयोर्विद्याविद्याविषययोः
फलभेदोऽपि विरुद्धो निर्दिष्टः श्रेयश्च प्रेयश्च [कठू १.२.२] इति । विद्याविषयः श्रेयः, प्रेयस्त्वविद्याकार्यं इति । तथा च व्यासः द्वाविमावथ पन्थानौ [म. भा. १२.२४१.६] इत्यादि, इमौ द्वावेव पन्थानावित्यादि च । इह च द्वे निष्ठे उक्ते । अविद्या च सह कार्येण विद्यया हातव्येति श्रुतिस्मृतिन्यायेभ्योऽवगम्यते ।
श्रुतयस्तावत् इह चेदवेदीदथ सत्यं अस्ति न चेदिहावेदीन्महती विनष्टिः [केनऊ २.५],
तं एवं विद्वानमृत इह भवति [ठैत्त्â ३.१२], नान्यः पन्था विद्यतेऽयनाय [श्वेतू ३.८] विद्वान्न बिभेति कुतश्चन [ठैत्तू २.९] ।
अविदुषस्तु अथ तस्य भयं भवति [ठैत्तू २.७], अविद्यायां अन्तरे वर्तमानाः [कठू १.२.५], ब्रह्म वेद ब्रह्मैव भवति [ंउण्डू ३.२.९], अन्योऽसावन्योऽहं अस्मीति न स वेद यथा पशुरेवं स देवानां [Bाऊ १.४.१०] । आत्मविद्यः स इदं सर्वं भवति [Bाऊ १.४.१०], यदा चर्मवत्[श्वेतू ६.२०] इत्याद्याः सहस्रशः ।
स्मृतयश्च अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [गीता ५.२५], इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः [गीता ५.१९], समं पश्यन्हि सर्वत्र [गीता १३.२९] इत्याद्याः ।
न्यायतश्च
सर्पान्कुशाग्राणि तथोदपानं
ज्ञात्वा मनुष्याः परिवर्जयन्ति ।
अज्ञानतस्तत्र पतन्ति केचिज्ज्ञाने
फलं पश्य यथाविशिष्टं । । [म. भा. १२.२०१.१७] इति ।
तथा च देहादिषु आत्मबुद्धिरविद्वान्रागद्वेषादिप्रयुक्तो धर्माधर्मानुष्ठानकृज्जायते म्रियते चेत्यवगम्यते । देहादिव्यतिरिक्तात्मदर्शिनो रागद्वेषादिप्रहाणापेक्षधर्माधर्मप्रवृत्त्युपशमान्मुच्यन्त इति न केनचित्प्रत्याख्यातुं शक्यं न्यायतः । तत्रैवं सति, क्षेत्रज्ञस्येश्वरस्यैव सतोऽविद्याकृतोपाधिभेदतः संसारित्वं इव भवति, यथा देहाद्यात्मत्वं आत्मनः । सर्वजन्तूनां हि प्रसिद्धो देहादिष्वनात्मसु आत्मभावो निश्चितोऽविद्याकृतः, यथा स्थाणौ पुरुषनिश्चयः । न चैतावता पुरुषधर्मः स्थाणोर्भवति, स्थाणुधर्मो वा पुरुषस्य । तथा न चैतन्यधर्मो
देहस्य, देहधर्मो वा चेतनस्य सुखदुःखमोहात्मकत्वादिरात्मनो न युक्तः । अविद्याकृतत्वाविशेषात्, जरामृत्युवत् ।
न, अतुल्यत्वात् । इति चेत् स्थाणुपुरुषौ ज्ञेयावेव सन्तौ ज्ञात्रान्योन्यस्मिन्नध्यस्तावविद्यया । देहात्मनोस्तु ज्ञेयज्ञात्रोरेव इतरेतराध्यासः, इति न समो दृष्टान्तः ।
अतो देहधर्मो ज्ञेयोऽपि ज्ञातुरात्मनो भवतीति चेत्, न । अचैतन्यादिप्रसङ्गात् । यदि हि ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुखदुःखमोहेच्छादयो ज्ञातुर्भवन्ति, तर्हि, ज्ञेयस्य क्षेत्रस्य धर्माः केचितात्मनो भवन्त्यविद्याध्यारोपिताः, जरामरणादयस्तु न भवन्तीति विशेषहेतुर्वक्तव्यः । न भवन्तीत्यस्त्यनुमानं अविद्याध्यारोपितत्वाज्जरामरणादिवदिति, हेयत्वात्, उपादेयत्वाच्चेत्यादि ।
तत्रैवं सति, कर्तृत्वभोक्तृत्वलक्षणः संसारो ज्ञेयस्थो ज्ञातर्यविद्ययाध्यारोपित इति, न तेन ज्ञातुः किंचिद्दुष्यति । यथा बालैरध्यारोपितेनाकाशस्य तलमलिनत्वादिना ।
एवं च सति, सर्वक्षेत्रेष्वपि सतो भगवतः क्षेत्रज्ञस्येश्वरस्य संसारित्वगन्धमात्रं अपि नाशङ्कयं । न हि क्वचिदपि लोकेऽविद्याध्यस्तेन धर्मेण कस्यचिदुपकारोऽपकारो वा दृष्टः ।
यत्तूक्तं न समो दृष्टान्त इति, तदसत् । कथं ? अविद्याध्यासमात्रं हि दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं विवक्षितं । तन्न व्यभिचरति । यत्तु ज्ञातरि व्यभिचरतीति मन्यसे, तस्याप्यनैकान्तिकत्वं दर्शितं जरादिभिः । ।
अविद्यावत्त्वात्क्षेत्रज्ञस्य संसारित्वं इति चेत्, न । अविद्यायास्तामसत्वात् । तामसो हि प्रत्ययः, आवरणात्मकत्वादविद्या विपरीतग्राहकः, संशयोपस्थापको वा, अग्रहणात्मको वा । विवेकप्रकाशभावे तदभावात्तामसे चावरणात्मके तिमिरादिदोषे सत्यग्रहणादेरविद्यात्रयस्य उपलब्धेः । ।
अत्राह एवं तर्हि ज्ञातृधर्मोऽविद्या । न । करणे चक्षुषि तैमिरिकत्वादिदोषोपलब्धेः । यत्तु मन्यसे ज्ञातृधर्मोऽविद्या, तदेव चाविद्याधर्मवत्त्वं क्षेत्रज्ञस्य संसारित्वं । तत्र यदुक्तं ईश्वर एव क्षेत्रज्ञः, न संसारीत्येतदयुक्तं इति, तन्न । यथा करणे चक्षुषि विपरीतग्राहकादिदोषस्य दर्शनात् । न विपरीतादिग्रहणं तन्निमित्तं वा तैमिरिकत्वादिदोषो ग्रहीतुः, चक्षुषः संस्कारेण तिमिरेऽपनीते ग्रहीतुरदर्शनान्न ग्रहीतुर्धर्मो यथा । तथा सर्वत्रैवाग्रहणविपरीतसंशयप्रत्ययास्तन्निमित्ताः करणस्यैव कस्यचित्भवितुम्
अर्हन्ति, न ज्ञातुः क्षेत्रज्ञस्य । संवेद्यत्वाच्च तेषां प्रदीपप्रकाशवन्न ज्ञातृधर्मत्वं । संवेद्यत्वादेव स्वात्मव्यतिरिक्तसंवेद्यत्वं । सर्वकरणवियोगे च कैवल्ये सर्ववादिभिरविद्यादिदोषवत्त्वानभ्युपगमात् । आत्मनो यदि क्षेत्रज्ञस्याग्न्युष्णवत्स्वो धर्मः, ततो न कदाचिदपि तेन वियोगः स्यात् । अविक्रियस्य च व्योमवत्सर्वगतस्यामूर्तस्य आत्मनः केनचित्संयोगवियोगानुपपत्तेः, सिद्धं क्षेत्रज्ञस्य नित्यं एवेश्वरत्वं । अनादित्वान्निर्गुणत्वाद्[गीता १३.३२] इत्यादीश्वरवचनाच्च । ।
नन्वेवं सति संसारसंसारित्वाभावे शास्त्रानर्थक्यादिदोषः स्यादिति चेत्, न । सर्वैरभ्युपगतत्वात् । सर्वैर्ह्यात्मवादिभिरभ्युपगतो दोषो नैकेन परिहर्तव्यो भवति । कथं अभ्युपगत इति ? मुक्तात्मनां हि संसारसंसारित्वव्यवहाराभावः सर्वैरेव आत्मवादिभिरिष्यते । न च तेषां शास्त्रानर्थक्यादिदोषप्राप्तिरभ्युपगता । तथा नः क्षेत्रज्ञानां ईश्वरैकत्वे सति, शास्त्रानर्थक्यं भवतु । अविद्याविषये चार्थवत्त्वं यथा द्वैतिनां सर्वेषां बन्धावस्थायां एव शास्त्राद्यर्थवत्त्वम्, न मुक्तावस्थायाम्, एवं । ।
नन्वात्मनो बन्धमुक्तावस्थे परमार्थत एव वस्तुभूते द्वैतिनां सर्वेषां । अतो हेयोपादेयतत्साधनसद्भावे शास्त्राद्यर्थवत्त्वं स्यात् । अद्वैतिनां पुनः, द्वैतस्यापरमार्थत्वात्, अविद्याकृतत्वाद्बन्धावस्थायाश्चात्मनोऽपरमार्थत्वे निर्विषयत्वात्, शास्त्राद्यानर्थक्यं इति चेत्, न । आत्मनोऽवस्थाभेदानुपपत्तेः । यदि तावतात्मनो बन्धमुक्तावस्थे, युगपत्स्याताम्, क्रमेण वा । युगपत्तावत्विरोधान्न संभवतः स्थितिगती इवैकस्मिन् । क्रमभावित्वे च, निर्निमित्तत्वं सनिमित्तत्वं वा ? निर्निमित्तत्वेऽनिर्मोक्षप्रसङ्गः । सनिमित्तत्वे च स्वतोऽभावातपरमार्थत्वप्रसङ्गः । तथा च सत्यभ्युपगमहानिः ।
किं च, बन्धमुक्तावस्थयोः पौर्वापर्यनिरूपणायां बन्धावस्था पूर्वं प्रकल्प्या, अनादिमत्यन्तवती च । तच्च प्रमाणविरुद्धं । तथा मोक्षावस्थादिमत्यनन्ता च प्रमाणविरुद्धैवाभ्युपगम्यते । न चावस्थावतोऽवस्थान्तरं गच्छतो नित्यत्वं उपपादयितुं शक्यं । अथानित्यत्वदोषपरिहाराय बन्धमुक्तावस्थाभेदो न कल्प्यते । अतो द्वैतिनां अपि शास्त्रानर्थक्यादिदोषोऽपरिहार्य एव । इति समानत्वान्नाद्वैतवादिना परिहर्तव्यो दोषः । ।
न च शास्त्रानर्थक्यम्, यथाप्रसिद्धाविद्वत्पुरुषविषयत्वाच्छास्त्रस्य । अविदुषां हि फलहेत्वोरनात्मनोरात्मदर्शनम्, न विदुषां । विदुषां हि फलहेतुभ्यां आत्मनोऽन्यत्वदर्शने सति, तयोरहं इत्यात्मदर्शनानुपपत्तेः । न ह्यत्यन्तमूढ उन्मत्तादिरपि जलाग्न्योश्छायाप्रकाशयोर्वैकात्म्यं पश्यति । किं उत विवेकी । तस्मान्न विधिप्रतिषेधशास्त्रं तावत्फलहेतुभ्यां आत्मनोऽन्यत्वदर्शिनो भवति ।
न हि "देवदत्त, त्वं इदं कुरु" इति कस्मिंश्चित्कर्मणि नियुक्ते, "विष्णुमित्रोऽहं नियुक्तः" इति तत्रस्थो नियोगं सृण्वन्नपि प्रतिपद्यते । वियोगविषयविवेकाग्रहणात्तूपपद्यते प्रतिपत्तिः । तथा फलहेत्वोरपि । ।
ननु प्राकृतसंबन्धापेक्षया युक्तैव प्रतिपत्तिः शास्त्रार्थविषया फलहेतुभ्यां अन्यात्मविषयदर्शनेऽपि सति इष्टफलहेतौ प्रवर्तितोऽस्मि, अनिष्टफलहेतोश्च निवर्तितोऽस्मीति । यथा पितृपुत्रादीनां इतरेतरात्मान्यत्वदर्शने सत्यप्यन्योन्यनियोगप्रतिषेधार्थप्रतिपत्तिः । न । व्यतिरिक्तात्मदर्शनप्रतिपत्तेः प्रागेव फलहेत्वोरात्माभिमानस्य सिद्धत्वात् । प्रतिपन्ननियोगप्रतिषेधार्थो हि फलहेतुभ्यां आत्मनोऽन्यत्वं प्रतिपद्यते, न पूर्वं । तस्माद्विधिप्रतिषेधशास्त्रं अविद्वद्विषयं इति सिद्धं । ।
ननु स्वर्गकामो यजेत [आप्.श्र्.S. १०.२.१] न कलञ्जं भक्षयेदित्यादावात्मव्यतिरेकदर्शिनां अप्रवृत्तौ, केवलदेहाद्यात्मदृष्टीनां च । अतः कर्तुरभावाच्छास्त्रानर्थक्यं इति चेत्, न । यथाप्रसिद्धित एव प्रवृत्तिनिवृत्त्युपपत्तेः । ईश्वरक्षेत्रज्ञैकत्वदर्शी ब्रह्मवित्तावन्न प्रवर्तते । तथा नैरात्म्यवाद्यपि नास्ति परलोक इति न प्रवर्तते । यथाप्रसिद्धितस्तु विधिप्रतिषेधशास्त्रश्रवणान्यथानुपपत्त्यानुमितात्मास्तित्व आत्मविशेषानभिज्ञः कर्मफलसंजाततृष्णः श्रद्दधानतया च प्रवर्तते । इति सर्वेषां न प्रत्यक्षं । अतो न शास्त्रानर्थक्यं । ।
विवेकिनां अप्रवृत्तिदर्शनात्तदनुगामिनां अप्रवृत्तौ शास्त्रानर्थक्यं इति चेत्, न । कस्यचिदेव विवेकोपपत्तेः । अनेकेषु हि प्राणिषु कश्चिदेव विवेकी स्यात्, यथेदानीं । न च विवेकिनं अनुवर्तन्ते मूढाः, रागादिदोषतन्त्रत्वात्प्रवृत्तेः, अभिचरणादौ च प्रवृत्तिदर्शनात्, स्वाभाव्याच्च प्रवृत्तेः । स्वभावस्तु प्रवर्तते [गीता ५.१४] इति हि उक्तं । ।
तस्मातविद्यामात्रं संसारो यथादृष्टविषय एव । न क्षेत्रज्ञस्य केवलस्याविद्या तत्कार्यं च । न च मिथ्याज्ञानं परमार्थवस्तु दूषयितुं समर्थं । न ह्यूषरदेशं स्नेहेन पङ्कीकर्तुं शक्नोति मरीच्युदकं । तथाविद्या क्षेत्रज्ञस्य न किंचित्कर्तुं शक्नोति । अतश्चेदं उक्तं क्षेत्रज्ञं चापि मां विद्धि । अज्ञानेनावृतं ज्ञानं [गीता ५.१५] इति च । ।
अथ किं इदं संसारिणां इवाहं एवं ममैवेदं इति पण्डितानां अपि ? सृणु । इदं तत्पाण्डित्यम्, यत्क्षेत्र एवात्मदर्शनं । यदि पुनः क्षेत्रज्ञं अविक्रियं पश्येयुस्ततो न भोगं कर्म वाकाङ्क्षेयुर्मम स्यादिति । विक्रियैव भोगकर्मणी । अथैवं सति, फलार्थित्वादविद्वान्प्रवर्तते । विदुषः पुनरविक्रियात्मदर्शिनः फलार्थित्वाभावात्प्रवृत्त्यनुपपत्तौ कार्यकरणसंघातव्यापारोपरमे निवृत्तिरुपचर्यते । ।
इदं चान्यत्पाण्डित्यं कस्यचिदस्तु क्षेत्रज्ञ ईश्वर एव । क्षेत्रं चान्यत्क्षेत्रज्ञस्यैव विषयः । अहं तु संसारी सुखी दुःखी च । संसारोपरमश्च मम कर्तव्यः क्षेत्रक्षेत्रज्ञविज्ञानेन, ध्यानेन चेश्वरं क्षेत्रज्ञं साक्षात्कृत्वा तत्स्वरूपावस्थानेनेति । यश्चैवं बुध्यते, यश्च बोधयति, नासौ क्षेत्रज्ञ इति । एवं मन्वानो यः स पण्डितापशब्दः । संसारमोक्षयोः शास्त्रस्य चार्थवत्त्वं करोमीति । आत्महा स्वयं मूढोऽन्यां च व्यामोहयति शास्त्रार्थसंप्रदायरहितत्वात्,
श्रुतहानिं अश्रुतकल्पनां च कुर्वन् । तस्मातसंप्रदायवित्सर्वशास्त्रविदपि मूर्खवदेव उपेक्षणीयः । ।
यत्तूक्तं ईश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वं प्राप्नोति । क्षेत्रज्ञानां चेश्वरैकत्वे संसारिणोऽभावात्संसाराभावप्रसङ्ग इति । एतौ दोषौ प्रत्युक्तौ विद्याविद्ययोर्वैलक्षण्याभ्युपगमादिति । कथं ? अविद्यापरिकल्पितदोषेण तद्विषयं वस्तु पारमार्थिकं न दुष्यतीति । तथा च दृष्टन्तो दर्शितः मरीच्यम्भसा ऊषरदेशो न पङ्कीक्रियत इति । संसारिणोऽभावात्संसाराभावप्रसङ्गदोषोऽपि संसारसंसारिणोरविद्याकल्पितत्वोपपत्त्या प्रत्युक्तः । ।
ननु अविद्यावत्त्वं एव क्षेत्रज्ञस्य संसारित्वदोषः । तत्कृतं च सुखित्वदुःखित्वादि प्रत्यक्षं उपलभ्यते इति चेत्, न । ज्ञेयस्य क्षेत्रधर्मत्वात्, ज्ञातुः क्षेत्रज्ञस्य तत्कृतदोषानुपपत्तेः । यावत्किंचित्क्षेत्रज्ञस्य दोषजातं अविद्यमानं आसञ्जयसि, तस्य ज्ञेयत्वोपपत्तेः क्षेत्रधर्मत्वं एव, न क्षेत्रज्ञधर्मत्वं । न च तेन क्षेत्रज्ञो दुष्यति, ज्ञेयेन ज्ञातुः संसर्गानुपपत्तेः । यदि हि संसर्गः स्यात्, ज्ञेयत्वं एव नोपपद्येत । यद्यात्मनो धर्मोऽविद्यावत्त्वं दुःखित्वादि च कथं भोः
प्रत्यक्षं उपलभ्यते । कथं वा क्षेत्रज्ञधर्मः । ज्ञेयं च सर्वं क्षेत्रं ज्ञातैव क्षेत्रज्ञ इत्यवधारिते, अविद्यादुःखित्वादेः क्षेत्रज्ञविशेषणत्वं क्षेत्रज्ञधर्मत्वं तस्य च प्रत्यक्षोपलभ्यत्वं इति विरुद्धं उच्यतेऽविद्यामात्रावष्टम्भात्केवलं । ।
अत्राह साविद्या कस्य ? इति । यस्य दृश्यते तस्यैव । कस्य दृश्यते ? इति । अत्रोच्यते अविद्या कस्य दृश्यते इति प्रश्नो निरर्थकः । कथं ? दृश्यते चेदविद्या, तद्वन्तं अपि पश्यसि । न च तद्वत्युपलभ्यमाने सा कस्य ? इति प्रश्नो युक्तः । न हि गोमति उपलभ्यमाने गावः कस्य ? इति प्रश्नोऽर्थवान्भवति ।
ननु विषमो दृष्टान्तः । गवां तद्वतश्च प्रत्यक्षत्वात्तत्संबन्धोऽपि प्रत्यक्ष इति प्रश्नो निरर्थकः । न तथाविद्या तद्वांश्च प्रत्यक्षौ, यतः प्रश्नो निरर्थकः स्यात् । अप्रत्यक्षेणाविद्यावताविद्यासंबन्धे ज्ञाते, किं तव स्यात्? अविद्याया अनर्थहेतुत्वात्परिहर्तव्या स्यात् । यस्याविद्या, स तां परिहरिष्यति ।
ननु ममैवाविद्या । जानासि तर्ह्यविद्यां तद्वन्तं च आत्मानं । जानामि, न तु प्रत्यक्षेण । अनुमानेनश्चेज्जानासि, कथं संबन्धग्रहणं ? न हि तव ज्ञातुः ज्ञेयभूतयाविद्यया तत्काले संबन्धो ग्रहीतुं शक्यते, अविद्याया विषयत्वेनैव ज्ञातुरुपयुक्तत्वात् । न च ज्ञातुरविद्याया च संबन्धस्य यो ग्रहीता, ज्ञानं चान्यत्तद्विषयं संभवति । अनवस्थाप्राप्तेः । यदि ज्ञात्रापि ज्ञेयसंबन्धो ज्ञायते, अन्यो ज्ञाता कल्प्यः स्यात्, तस्याप्यन्यः, तस्याप्यन्यः इत्यनवस्थापरिहार्या । यदि पुनरविद्या ज्ञेया, अन्यद्वा ज्ञेयं ज्ञेयं एव । तथा ज्ञातापि ज्ञातैव, न ज्ञेयं भवति । यदा चैवम्, अविद्यादुःखित्वाद्यैर्
न ज्ञातुः क्षेत्रज्ञस्य किंचित्दुष्यति । ।
ननु अयं एव दोषः, यत्दोषवत्क्षेत्रविज्ञातृत्वं । न च विज्ञानस्वरूपस्यैवाविक्रियस्य विज्ञातृत्वोपचारात् । यथोष्णतामात्रेणाग्नेस्तप्तिक्रियोपचारः, तद्वत् । यथात्र भगवता क्रियाकारकफलात्मत्वाभाव आत्मनि स्वत एव दर्शितः अविद्याध्यारोपित एव क्रियाकारकादिरात्मन्युपचर्यते । तथा तत्र तत्र य एनं वेत्ति हन्तारं [गीता २.१९], प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः [गीता ३.२७], नादत्ते कस्यचित्पापं [गीता ५.१५] इत्यादिप्रकरणेषु दर्शितः । तथैव च व्याख्यातं अस्माभिः । उत्तरेषु च प्रकरणेषु दर्शयिष्यामः । ।
हन्त ! तर्ह्यात्मनि क्रियाकारकफलात्मतायाः स्वतोऽभावे, अविद्यया चाध्यारोपितत्वे, कर्माण्यविद्वत्कर्तव्यान्येव, न विदुषां इति प्राप्तं । सत्यं एवं प्राप्तम्, एतदेव च न हि देहभृता शक्यं इत्यत्र दर्शयिष्यामः । सर्वशास्त्रार्थोपसंहारप्रकरणे च समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा इत्यत्र विशेषतो दर्शयिष्यामः । अलं इह बहुप्रपञ्चनेन, इति उपसंह्रियते । ।टीका १३.२ । ।
==============================
इदं शरीरं [गीता १३.२] इत्यादिश्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य संग्रहश्लोकोऽयं उपन्यस्यते तत्क्षेत्रं यच्चेत्यादि, व्याचिख्यासितस्य ह्यर्थस्य संग्रहोपन्यासो न्याय्य इति
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे शृणु । ।गीता १३.३ । ।
यन्निर्दिष्टं इदं शरीरं इति तत्तच्छब्देन परामृशति । यच्च इदं निर्दिष्टं क्षेत्रं तत्यादृक्यादृशं स्वकीयैर्धर्मैः । चशब्दः समुच्चयार्थः । यद्विकारि यो विकारो यस्य तत्यद्विकारि, यतो यस्माच्च यत्, कार्यं उत्पद्यते इति वाक्यशेषः । स च यः क्षेत्रज्ञो निर्दिष्टः स यत्प्रभावो ये प्रभावा उपाधिकृताः शक्तयो यस्य स यत्प्रभावश्च । तत्क्षेत्रक्षेत्रज्ञयोर्याथात्म्यं यथाविशेषितं समासेन संक्षेपेण मे मम वाक्यतः शृणु । श्रुत्वावधारय इत्यर्थः । ।टीका १३.३ । ।
==============================
तत्क्षेत्रक्षेत्रज्ञयाथात्म्यं विवक्षितं स्तौति श्रोतृबुद्धिप्ररोचनार्थं
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः । ।गीता १३.४ । ।
ऋषिभिर्वसिष्ठादिभिर्बहुधा बहुप्रकारं गीतं कथितं । छन्दोभिश्छन्दांसि ऋगादीनि तैश्छन्दोभिर्विविधैर्नानाभावैर्नानाप्रकारैः पृथग्विवेकतो गीतं । किं च, ब्रह्मसूत्रपदैश्चैव ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि तैः पद्यते गम्यते ज्ञायत इति तानि पदान्युच्यन्ते तैरेव च क्षेत्रक्षेत्रज्ञयाथात्म्यं गीतं इत्यनुवर्तते । आत्मेत्येवोपासीत इत्येवं आदिभिर्ब्रह्मसूत्रपदैरात्मा ज्ञायते । हेतुमद्भिर्युक्तियुक्तैर्विनिश्चितैर्निःसंशयरूपैर्निश्चितप्रत्ययोत्पादकैरित्यर्थः । ।टीका १३.४ । ।
==============================
स्तुत्याभिमुखीभूतायार्जुनायाह भगवान्
महाभूतान्यहंकारो बुद्धिरव्यक्तं एव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः । ।गीता १३.५ । ।
महाभूतानि महान्ति च तानि सर्वविकारव्यापकत्वाद्भूतानि च सूक्ष्माणि । स्थूलानि त्विन्द्रियगोचरशब्देनाभिधायिष्यन्ते । अहंकारो महाभूतकारणं अहंप्रत्ययलक्षणः । अहंकारकारणं बुद्धिरध्यवसायलक्षणा । तत्कारणं अव्यक्तं एव च, न व्यक्तं अव्यक्तं अव्याकृतं ईश्वरशक्तिर्मम माया दुरत्यया इत्युक्तं । एवशब्दः प्रकृत्यवधारणार्थ एतावत्येवाष्टधा भिन्ना प्रकृतिः । चशब्दो भेदसमुच्चयार्थः । इन्द्रियाणि दश, श्रोत्रादीनि पञ्च बुद्ध्युत्पादकत्वाद्बुद्धीन्द्रियाणि । वाक्पाण्यादीनि पञ्च कर्मनिर्वर्तकत्वात्कर्मेन्द्रियाणि । तानि दश । एकं च । किं तत्? मन एकादशं संकल्पाद्यात्मकं । पञ्च चेन्द्रियगोचराः
शब्दादयो विषयाः । तान्येतानि सांख्याश्चतुर्विंशतितत्त्वान्याचक्षते । ।टीका १३.५ । ।
==============================
अथेदानीं आत्मगुणाः इति यानाचक्षते वैशेषिकास्तेऽपि क्षेत्रधर्मा एव, न तु क्षेत्रज्ञस्येत्याह भगवान्
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारं उदाहृतं । ।गीता १३.६ । ।
इच्छा यज्जातीयं सुखहेतुं अर्थं उपलब्धवान्पूर्वम्, पुनस्तज्जातीयं उपलभमानस्तं आदातुं इच्छति सुखहेतुरिति । सेयं इच्छान्तःकरणधर्मो ज्ञेयत्वात्क्षेत्रं । तथा द्वेषः, यज्जातीयं अर्थं दुःखहेतुत्वेनानुभूतवान्, पुनस्तज्जातीयं अर्थं उपलभमानस्तं द्वेष्टि । सोऽयं द्वेषो ज्ञेयत्वात्क्षेत्रं एव । तथा सुखं अनुकूलं प्रसन्नसत्त्वात्मकं ज्ञेयत्वात्क्षेत्रं एव । दुःखं प्रतिकूलात्मकं । ज्ञेयत्वात्तदपि क्षेत्रं । संघातो देहेन्द्रियाणां संहतिः । तस्यां अभिव्यक्तान्तःकरणवृत्तिः, तप्त इव लोहपिण्डेऽग्निः
। आत्मचैतन्याभासरसविद्धा चेतना । सा च क्षेत्रं ज्ञेयत्वात् । धृतिर्ययावसादप्राप्तानि देहेन्द्रियाणि ध्रियन्ते । सा च ज्ञेयत्वात्क्षेत्रं । सर्वान्तःकरणधर्मोपलक्षणार्थं इच्छादिग्रहणं । यत उक्तं उपसंहरति एतदिति । एतत्क्षेत्रं समासेन सविकारं सह विकारेण महदादिना उदाहृतं उक्तं । ।टीका १३.६ । ।
==============================
यस्य क्षेत्रभेदजातस्य संहतिः इदं शरीरं क्षेत्रं [गीता १३.२] इत्युक्तं । तत्क्षेत्रं व्याख्यातं महाभूतादिभेदभिन्नं धृत्यन्तं । क्षेत्रज्ञो वक्ष्यमाणविशेषणः यस्य सप्रभावस्य क्षेत्रज्ञस्य परिज्ञानादमृतत्वं भवति, तं ज्ञेयं यत्तत्प्रवक्ष्यामीत्यादिना सविशेषणं स्वयं एव वक्ष्यति भगवान् । अधुना तु तज्ज्ञानसाधनगणं अमानित्वादिलक्षणम्, यस्मिन्सति तज्ज्ञेयविज्ञाने योग्योऽधिकृतो भवति, यत्परः संन्यासी ज्ञाननिष्ठ उच्यते, तं अमानित्वादिगणं ज्ञानसाधनत्वाज्ज्ञानशब्दवाच्यं
विदधाति भगवान्
अमानित्वं अदम्भित्वं अहिंसा क्षान्तिरार्जवं ।
आचार्योपासनं शौचं स्थैर्यं आत्मविनिग्रहः । ।गीता १३.७ । ।
अमानित्वं मानिनो भावः मानित्वं आत्मनो श्लाघनम्, तदभावोऽमानित्वं । अदम्भित्वं स्वधर्मप्रकटीकरणं दम्भित्वम्, तदभावोऽदम्भित्वं । अहिंसा हिंसनं प्राणिनां अपीडानं । क्षान्तिः परापराधप्राप्तावविक्रिया । आर्जवं ऋजुभावोऽवक्रत्वं । आचार्योपासनं मोक्षसाधनोपदेष्टुराचार्यस्य शुश्रूषादिप्रयोगेण सेवनं । शौचं कायमलानां मृज्जलाभ्यां प्रक्षालनं । अन्तश्च मनसः प्रतिपक्षभावनया रागादिमलानां अपनयनं शौचं । स्थैर्यं स्थिरभावः, मोक्षमार्ग एव कृताध्यवसायत्वं । आत्मविनिग्रह आत्मनोऽपकारकस्य
आत्मशब्दवाच्यस्य कार्यकरणसंघातस्य विनिग्रहः स्वभावेन सर्वतः प्रवृत्तस्य सन्मार्ग एव निरोध आत्मविनिग्रहः । ।टीका १३.७ । ।
==============================
किं च
इन्द्रियार्थेषु वैराग्यं अनहंकार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं । ।गीता १३.८ । ।
इन्द्रियार्थेषु शब्दादिषु दृष्टादृष्टेषु भोगेषु विरागभावो वैराग्यं । अनहंकारोऽहंकाराभाव एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं जन्म च मृत्युश्च जरा च व्याधयश्च दुःखानि च तेषु जन्मादिदुःखान्तेषु प्रत्येकं दोषानुदर्शनं । जन्मनि गर्भवासयोनिद्वारनिःसरणं दोषः, तस्यानुदर्शनं आलोचनं । तथा मृत्यौ दोषानुदर्शनं । तथा जरायां प्रज्ञाशक्तितेजोनिरोधदोषानुदर्शनं परिभूतता चेति । तथा व्याधिषु शिरोरोगादिषु दोषानुदर्शनं । तथा
दुःखेषु अध्यात्माधिभूताधिदैवनिमित्तेषु । अथवा दुःखान्येव दोषो दुःखदोषस्तस्य जन्मादिषु पूर्ववदनुदर्शनं । दुःखं जन्म, दुःखं मृत्युः, दुःखं जरा, दुःखं व्याधयः । दुःखनिमित्तत्वाज्जन्मादयो दुःखम्, न पुनः स्वरूपेणैव दुःखं इति । एवं जन्मादिषु दुःखदोषानुदर्शनाद्देहेन्द्रियादिविषयभोगेषु वैराग्यं उपजायते । ततः प्रत्यगात्मनि प्रवृत्तिः करणानां आत्मदर्शनाय । एवं ज्ञानहेतुत्वाज्ज्ञानं उच्यते
जन्मादिदुःखदोषानुदर्शनं । ।टीका १३.८ । ।
==============================
किं च
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वं इष्टानिष्टोपपत्तिषु । ।गीता १३.९ । ।
असक्तिः सक्तिः सङ्गनिमित्तेषु विषयेषु प्रीतिमात्रम्, तदभावोऽसक्तिः । अनभिष्वङ्गोऽभिष्वङ्गाभावः । अभिष्वङ्गो नाम आसक्तिविशेष एवानन्यात्मभावनालक्षणः । यथान्यस्मिन्सुखिनि दुःखिनि वाहं एव सुखी, दुःखी च, जीवति मृते वाहं एव जीवामि मरिष्यामि चेति । क्व ? इत्याह पुत्रदारगृहादिषु । पुत्रेषु दारेषु गृहेष्वादिग्रहणादन्येष्वप्यत्यन्तेष्टेषु दासवर्गादिषु । तच्चोभयं ज्ञानार्थत्वाज्ज्ञानं उच्यते । नित्यं च समचित्तत्वं तुल्यचित्तता । क्व ? इष्टानिष्टोपपत्तिष्व्
इष्टानां अनिष्टानां चोपपत्तयः संप्राप्तयस्तास्विष्टानिष्टोपपत्तिषु नित्यं एव तुल्यचित्तता । इष्टोपपत्तिषु न हृष्यति, न कुप्यति चानिष्टोपपत्तिषु । तच्चैतन्नित्यं समचित्तत्वं ज्ञानं । ।टीका १३.९ । ।
==============================
किं च
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वं अरतिर्जनसंसदि । ।गीता १३.१० । ।
मयि चेश्वरेऽनन्ययोगेन अपृथक्समाधिना नान्यो भगवतो वासुदेवात्परोऽस्ति, अतः स एव नो गतिरित्येवं निश्चिताव्यभिचारिणी बुद्धिरनन्ययोगः, तेन भजनं भक्तिर्न व्यभिचरणशीला अव्यभिचारिणी । सा च ज्ञानं । विविक्तदेशसेवित्वं । विविक्तः स्वभावतः संस्कारेण वाशुच्यादिभिः सर्पव्याघ्रादिभिश्च रहितोऽरण्यनदीपुलिनदेवगृहादिभिर्विविक्तो देशः, तं सेवितुं शीलं अस्येति विविक्तदेशसेवी, तद्भावो विविक्तदेशसेवित्वं । विविक्तेषु हि देशेषु चित्तं प्रसीदति यतस्ततः आत्मादिभावना विविक्त उपजायते । अतो विवक्तदेशसेवित्वं ज्ञानं उच्यते । अरतिररमणं जनसंसदि । जनानां प्राकृतानां
संस्कारशून्यानां अविनीतानां संसत्समवायो जनसंसत् । न संस्कारवतां विनीतानां संसत् । तस्या ज्ञानोपकारकत्वात् । अतः प्राकृतजनसंसद्यरतिर्ज्ञानार्थत्वाज्ज्ञानं । ।टीका १३.१० । ।
==============================
किं च
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनं ।
एतज्ज्ञानं इति प्रोक्तं अज्ञानं यदतोऽन्यथा । ।गीता १३.११ । ।
अध्यात्मज्ञाननित्यत्वं आत्मादिविषयं ज्ञानं अध्यात्मज्ञानम्, तस्मिन्नित्यभावो नित्यत्वं । अमानित्वादीनां ज्ञानसाधनानां भावनापरिपाकनिमित्तं तत्त्वज्ञानम्, तस्यार्थो मोक्षः संसारोपरमः । तस्यालोचनं तत्त्वज्ञानार्थदर्शनं । तत्त्वज्ञानफलालोचने हि तत्साधनानुष्ठाने प्रवृत्तिः स्यादिति । एतदमानित्वादितत्त्वज्ञानार्थदर्शनान्तं उक्तं ज्ञानं इति प्रोक्तं ज्ञानार्थत्वात् । अज्ञानं यदतोऽस्माद्यथोक्तादन्यथा विपर्ययेण । मानित्वं दम्भित्वं हिंसा क्षान्तिरनार्जवं इत्याद्यज्ञानं विज्ञेयं परिहरणाय, संसारप्रवृत्तिकारणत्वादिति । ।टीका १३.११ । ।
==============================
यथोक्तेन ज्ञानेन ज्ञातव्यं किं ? इत्याकाङ्क्षायां आह
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतं अश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते । ।गीता १३.१२ । ।
ननु यमाः नियमाश्चामानित्वादयः । न तैर्ज्ञेयं ज्ञायते । न ह्यमानित्वादि कस्यचित्वस्तुनः परिच्छेदकं दृष्टं । सर्वत्रैव च यद्विषयं ज्ञानं तदेव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते । न ह्यन्यविषयेण ज्ञानेनान्यदुपलभ्यते, यथा घटविषयेण ज्ञानेनाग्निः । नैष दोषः । ज्ञाननिमित्तत्वाज्ज्ञानं उच्यत इति ह्यवोचाम । ज्ञानसहकारिकारणत्वाच्च । ज्ञेयं ज्ञातव्यं यत्तत्प्रवक्ष्यामि प्रकर्षेण यथावत्वक्ष्यामि । किंफलं तत्? इति प्ररोचनेन श्रोतुरभिमुखीकरणायाह यज्ज्ञेयं ज्ञात्वामृतं अमृतत्वं अश्नुते, न पुनर्म्रियत
इत्यर्थः । अनादिमतादिरस्यास्तीति आदिमत्, नादिमदनादिमत् । किं तत्? परं निरतिशयं ब्रह्म, ज्ञेयं इति प्रकृतं ।
अत्र केचितनादि मत्परं इति पदं छिन्दन्ति, बहुव्रीहिणोक्तेऽर्थे मतुप आनर्थक्यं अनिष्टं स्यादिति । अर्थविशेषं च दर्शयन्ति अहं वासुदेवाख्या परा शक्तिर्यस्य तन्मत्परं इति । सत्यं एवं अपुनरुक्तं स्यात् । अर्थश्चेत्संभवति । न त्वर्थः संभवति, ब्रह्मणः सर्वविशेषप्रतिषेधेनैव विजिज्ञापयिषित्वान्न सत्तन्नासदुच्यते इति । विशिष्टशक्तिमत्त्वप्रदर्शनं विशेषप्रतिषेधश्चेति विप्रतिषिद्धं । तस्मात्मतुपो बहुव्रीहिणा समानार्थत्वेऽपि प्रयोगो श्लोकपूरणार्थः । अमृतत्वफलं ज्ञेयं मयोच्यत इति प्ररोचनेनाभिमुखीकृत्याह न सत्तज्ज्ञेयं उच्यते
इति नाप्यसत्तदुच्यते । ।
ननु महता परिकरबन्धेन कण्ठरवेणोद्घुष्य ज्ञेयं प्रवक्ष्यामीति, अननुरूपं उक्तं न सत्तन्नासदुच्यत इति । न, अनुरूपं एवोक्तं । कथं ? सर्वासु ह्युपनिषत्सु ज्ञेयं ब्रह्म नेति नेति [Bाऊ २.३.६] अस्थूलं अनणु [Bाऊ ३.८.८] इत्यादिविशेषप्रतिषेधेनैव निर्दिश्यते, नेदं तदिति वाचोऽगोचत्वात् । ।
ननु न तदस्ति, यद्वस्त्वस्तिशब्देन नोच्यते । अथास्तिशब्देन नोच्यते, नास्ति तज्ज्ञेयं । विप्रतिषिद्धं च ज्ञेयं तदस्तिशब्देन नोच्यते इति च । न तावन्नास्ति, नास्तिबुद्ध्यविषयत्वात् । ।
ननु सर्वा बुद्धयोऽस्तिनास्तिबुद्ध्यनुगता एव । तत्रैवं सति ज्ञेयं अप्यस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्, नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् । न, अतीन्द्रियत्वेनोभयबुद्ध्यनुगतप्रत्ययाविषयत्वात् । यद्धीन्द्रियगम्यं वस्तु घटादिकम्, तदस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्, नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् । इदं तु ज्ञेयं अतीन्द्रियत्वेन शब्दैकप्रमाणगम्यत्वान्न घटादिवदुभयबुद्ध्यनुगतप्रत्ययविषयं इत्यतो न सत्तन्नासदित्युच्यते । ।
यत्तूक्तं विरुद्धं उच्यते, ज्ञेयं तन्न सत्तन्नासदुच्यत इति । न विरुद्धम्, अन्यदेव तद्विदितादथो अविदितादधि [केनऊ १.३] इति श्रुतेः । श्रुतिरपि विरुद्धार्था इति चेत् यथा यज्ञाय शालां आरभ्य यज्ञं को हि तद्वेद यद्यमुष्मिन्लोकेऽस्ति वा न वेति [ठैत्त्S ६.१.१] इत्येवं इति चेत्, न । विदिताविदिताभ्यां अन्यत्वश्रुतेरवश्यविज्ञेयार्थप्रतिपादनपरत्वात्यद्यमुष्मिनित्यादि तु विधिशेषोऽर्थवादः । उपपत्तेश्च सदसदादिशब्दैर्ब्रह्म नोच्यत इति ।
सर्वो हि शब्दोऽर्थप्रकाशनाय प्रयुक्तः श्रूयमाणश्च श्रोतृभिर्जातिक्रियागुणसंबन्धद्वारेण संकेतग्रहणसव्यपेक्षार्थं प्रत्याययति । नान्यथा, अदृष्टत्वात् । तद्यथा गौरश्व इति वा जातितः, पचति पठतीति वा क्रियातः, शुक्लः कृष्ण इति वा गुणतः, धनी गोमानिति वा संबन्धतः । न तु ब्रह्म जातिमत्, अतो न सदादिशब्दवाच्यं । नापि गुणवत्, येन गुणशब्देनोच्येत, निर्गुणत्वात् । नापि क्रियाशब्दवाच्यं निष्क्रियत्वान्निष्कलं निष्क्रियं शान्तं [श्वेतू ६.१९] इति श्रुतेः । न च संबन्धी, एकत्वात् । अद्वयत्वादविषयत्वादात्मत्वाच्च न केनचित्, शब्देनोच्यत इति युक्तं । यतो
वाचो निवर्तन्ते [ठैत्तू २.९] इत्यादिश्रुतिभिश्च । ।टीका १३.१२ । ।
==============================
सच्छब्दप्रत्ययाविषयत्वादसत्त्वाशङ्कायां ज्ञेयस्य सर्वप्राणिकरणोपाधिद्वारेण तदस्तित्वं प्रतिपादयन्तदाशङ्कानिवृत्त्यर्थं आह
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखं ।
सर्वतः श्रुतिमल्लोके सर्वं आवृत्य तिष्ठति । ।गीता १३.१३ । ।
सर्वतः पाणिपादं सर्वतः पाणयः पादाश्चास्येति सर्वतः पाणिपादं तज्ज्ञेयं । सर्वप्राणिकरणोपाधिभिः क्षेत्रज्ञस्यास्तित्वं विभाव्यते । क्षेत्रज्ञश्च क्षेत्रोपाधित उच्यते । क्षेत्रं च पाणिपादादिभिरनेकधा भिन्नं । क्षेत्रोपाधिभेदकृतं विशेषजातं मिथ्यैव क्षेत्रज्ञस्य, इति तदपनयनेन ज्ञेयत्वं उक्तं न सत्तन्नासदुच्यते इति । उपाधिकृतं मिथ्यारूपं अप्यस्तित्वाधिगमाय ज्ञेयधर्मवत्परिकल्प्य उच्यते सर्वतः पाणिपादं इत्यादि । तथा हि संप्रदायविदां वचनं अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते
इति । सर्वत्र सर्वदेहावयवत्वेन गम्यमानाः पाणिपादादयो ज्ञेयशक्तिसद्भावनिमित्तस्वकार्या इति ज्ञेयसद्भावे लिङ्गानि ज्ञेयस्येति उपचारत उच्यन्ते । तथा व्याख्येयं अन्यत् । सर्वतः पाणिपादं तज्ज्ञेयं । सर्वतोऽक्षिशिरोमुखं सर्वतोऽक्षीणि शिरांसि मुखानि च यस्य तत्सर्वतोऽक्षिशिरोमुखं । सर्वतः श्रुतिमत् । श्रुतिः श्रवणेन्द्रियम्, तत्यस्य तत्श्रुतिमत् । लोके प्राणिनिकाये । सर्वं आवृत्य संव्याप्य तिष्ठति स्थितिं लभते । ।टीका १३.१३ । ।
==============================
उपाधिभूतपाणिपादादीन्द्रियाध्यारोपणाज्ज्ञेयस्य तद्वत्ताशङ्का मा भूदित्येवं अर्थः श्लोकारम्भः
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितं ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च । ।गीता १३.१४ । ।
सर्वेन्द्रियगुणाभासं सर्वाणि च तानीन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रियकर्मेन्द्रियाख्यानि, अन्तःकरणे च बुद्धिमनसी, ज्ञेयोपाधित्वस्य तुल्यत्वात्, सर्वेन्द्रियग्रहणेन गृह्यन्ते । अपि च, अन्तःकरणोपाधिद्वारेणैव श्रोत्रादीनां अपि उपाधित्वं इत्यतोऽन्तःकरणबहिष्करणोपाधिभूतैः सर्वेन्द्रियगुणैरध्यवसायसंकल्पश्रवणवचनादिभिरवभासते इति सर्वेन्द्रियगुणाभासं सर्वेन्द्रियव्यापारैर्व्यापृतं इव तज्ज्ञेयं इत्यर्थः । ध्यायतीव लेलायतीव [Bाऊ ४.३.७] इति श्रुतेः ।
कस्मात्पुनः कारणान्न व्यापृतं एवेति गृह्यत इत्यतः आह सर्वेन्द्रियविवर्जितम्, सर्वकरणरहितं इत्यर्थः । अतो न करणव्यापारैः व्यापृतं तज्ज्ञेयं । यस्त्वयं मन्त्रः अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स सृणोत्यकर्णः [श्वेतू ३.१९] इत्यादिः । स सर्वेन्द्रियोपाधिगुणानुगुण्यभजनशक्तिमत्तज्ज्ञेयं इत्येवं प्रदर्शनार्थः, न तु साक्षादेव जवनादिक्रियावत्त्वप्रदर्शनार्थः । अन्धो मणिं अविन्दद्[ठैत्त्â १.११] इत्यादिमन्त्रार्थवत्तस्य मन्त्रस्यार्थः । यस्मात्सर्वकरणवर्जितं ज्ञेयम्, तस्मादसक्तं सर्वसंश्लेषवर्जितं । यद्यप्येवम्, तथापि सर्वभृच्चैव । सदास्पदं
हि सर्वं सर्वत्र सद्बुद्ध्यनुगमात् । न हि मृगतृष्णिकादयोऽपि निरास्पदा भवन्ति । अतः सर्वभृत्सर्वं बिभर्तीति । स्यादिदं चान्यज्ज्ञेयस्य सत्त्वाधिगमद्वारं निर्गुणं सत्त्वरजस्तमांसि गुणास्तैर्वर्जितं तज्ज्ञेयम्, तथापि गुणभोक्तृ च गुणानां सत्त्वरजस्तमसां शब्दादिद्वारेण सुखदुःखमोहाकारपरिणतानां भोक्तृ चोपलब्धृ च तज्ज्ञेयं इत्यर्थः । ।टीका १३.१४ । ।
==============================
किं च
बहिरन्तश्च भूतानां अचरं चरं एव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् । ।गीता १३.१५ । ।
बहिस्त्वक्पर्यन्तं देहं आत्मत्वेनाविद्याकल्पितं अपेक्ष्य तं एवाववधिं कृत्वा बहिरुच्यते । तथा प्रत्यगात्मानं अपेक्ष्य देहं एवावधिं कृत्वा अन्तरुच्यते । बहिरन्तश्चेत्युक्ते मध्येऽभावे प्राप्ते, इदं उच्यते अचरं चरं एव च, यच्चराचरं देहाभासं अपि तदेव ज्ञेयं, यथा रज्जुसर्पाभासः ।
यद्यचरं चरं एव च स्यात्व्यवहारविषयं सर्वं ज्ञेयम्, किमर्थं इदं इति सर्वैर्न विज्ञेयं ? इत्युच्यते सत्यं सर्वाभासं तत् । तथापि व्योमवत्सूक्ष्मं । अतः सूक्ष्मत्वात्स्वेन रूपेण तज्ज्ञेयं अप्यविज्ञेयं अविदुषां । विदुषां तु, आत्मैवेदं सर्वं [Bाऊ ७.२५.२] ब्रह्मैवेदं सर्वं [Bाऊ २.५.१] इत्यादिप्रमाणतो नित्यं विज्ञातं । अविज्ञाततया दूरस्थं वर्षसहस्रकोट्याप्यविदुषां अप्राप्यत्वात् । अन्तिके च तत्, आत्मत्वाद्विदुषां । ।टीका १३.१५ । ।
==============================
किं च
अविभक्तं च भूतेषु विभक्तं इव च स्थितं ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च । ।गीता १३.१६ । ।
अविभक्तं च प्रतिदेहं व्योमवत्तदेकं । भूतेषु सर्वप्राणिषु विभक्तं इव च स्थितं देहेष्वेव विभाव्यमानत्वात् । भूतभर्तृ च भूतानि बिभर्ति तज्ज्ञेयं भूतभर्तृ च स्थितिकाले । प्रलयकाले ग्रसिष्णु ग्रसनशीलं । उत्पत्तिकाले प्रभविष्णु च प्रभवनशीलं यथा रज्ज्वादिः सर्पादेर्मिथ्याकल्पितस्य । ।टीका १३.१६ । ।
==============================
किं च, सर्वत्र विद्यमानं अपि सन्नोपलभ्यते चेत्, ज्ञेयं तमस्तर्हि ? न । किं तर्हि ?
ज्योतिषां अपि तज्ज्योतिस्तमसः परं उच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितं । ।गीता १३.१७ । ।
ज्योतिषां आदित्यादीनां अपि तज्ज्ञेयं ज्योतिः । आत्मचैतन्यज्योतिषेद्धानि ह्यादित्यादीनि ज्योतींषि दीप्यन्ते, येन सूर्यस्तपति तेजसेद्धः [ठैत्त्B्र्३.१२.९], तस्य भासा सर्वं इदं विभाति [श्वेतू ६.१४] ईत्यादिश्रुतिभ्यः । स्मृते च इहैव यदादित्यगतं तेजः [गीता १५.१२] इत्यादेः । तमसोऽज्ञानात्परं अस्पृष्टं उच्यते । ज्ञानादेर्दुःसंपादनबुद्ध्या प्राप्तावसादस्योत्तम्भनार्थं आह ज्ञानं अमानित्वादि । ज्ञेयं ज्ञेयं यत्तत्प्रवक्ष्यामीत्य्[गीता १३.१३] आदिनोक्तं । ज्ञानगम्यं ज्ञेयं एव ज्ञातं सज्ज्ञानफलं इति ज्ञानगम्यं उच्यते । ज्ञायमानं तु ज्ञेयं । तदेतत्त्रयं अपि हृदि बुद्धौ सर्वस्य प्राणिजातस्य विष्ठितं
विशेषेण स्थितं । तत्रैव हि त्रयं विभाव्यते । ।टीका १३.१७ । ।
==============================
यथोक्तार्थोपसंहारार्थोऽयं श्लोक आरभ्यते
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते । ।गीता १३.१८ । ।
इत्येवं क्षेत्रं महाभूतादिधृत्यन्तं, तथा ज्ञानं अमानित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तं, ज्ञेयं च ज्ञेयं यत्ततित्यादि तमसः परं उच्यते इत्येवं अन्तं उक्तं समासतः संक्षेपतः । एतावान्सर्वो हि वेदार्थो गीतार्थश्चोपसंहृत्योक्तः । अस्मिन्सम्यग्दर्शने कोऽधिक्रियते ? इत्युच्यते मद्भक्तो मयीश्वरे सर्वज्ञे परमगुरौ वासुदेवे समर्पितसर्वात्मभावो यत्पश्यति शृणोति स्पृशति वा सर्वं एव भगवान्वासुदेवः इत्येवंग्रहाविष्टबुद्धिर्मद्भक्तः स एतद्यथोक्तं सम्यग्दर्शनं विज्ञाय, मद्भावाय मम भावो मद्भावः परमात्मभावस्तस्मै
मद्भावाय उपपद्यते, मोक्षं गच्छति । ।टीका १३.१८ । ।
==============================
तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते परापरे क्षेत्रक्षेत्रज्ञलक्षणे । एतद्योनीनि भूतानि [गीता ७.७] इति चोक्तं । क्षेत्रक्षेत्रज्ञप्रकृतिद्वययोनित्वं कथं भूतानां इत्ययं अर्थोऽधुनोच्यते
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् । ।गीता १३.१९ । ।
प्रकृतिं पुरुषं चैव ईश्वरस्य प्रकृती । तौ प्रकृतिपुरुषौ उभावप्यनादि विद्धि, न विद्यते आदिर्ययोस्तौ अनादी । नित्येश्वरत्वादीश्वरस्य तत्प्रकृत्योरपि युक्तं नित्यत्वेन भवितुं । प्रकृतिद्वयवत्त्वं एव हीश्वरस्येश्वरत्वं । याभ्यां प्रकृतिभ्यां ईश्वरो जगदुत्पत्तिस्थितिप्रलयहेतुस्ते द्वेऽनादी सत्यौ संसारस्य कारणं । ।
नादी अनादी इति तत्पुरुषसमासं केचित्वर्णयन्ति । तेन हि किलेश्वरस्य कारणत्वं सिध्यति । यदि पुनः प्रकृतिपुरुषावेव नित्यौ स्यातां तत्कृतं एव जगत्, नेश्वरस्य जगतः कर्तृत्वं । तदसत् । प्राक्प्रकृतिपुरुषयोरुत्पत्तेरीशितव्याभावादीश्वरस्यानीश्वरत्वप्रसङ्गात्, संसारस्य निर्निमित्तत्वेऽनिर्मोक्षप्रसङ्गात्शास्त्रानर्थक्यप्रसङ्गाद्बन्धमोक्षाभावप्रसङ्गाच्च । नित्यत्वे पुनरीश्वरस्य प्रकृत्योः सर्वं एतदुपपन्नं भवेत् । कथं ? विकारांश्च गुणांश्चैव । वक्ष्यमाणान्विकारान्बुद्ध्यादिदेहेन्द्रियान्तान्गुणांश्च सुखदुःखमोहप्रत्ययाकारपरिणतान्विद्धि जानीहि प्रकृतिसंभवान् । प्रकृतिर्
ईश्वरस्य विकारकारणशक्तिस्त्रिगुणात्मिका माया । सा संभवो येषां विकाराणां गुणानां च तान्विकारान्गुणांश्च विद्धि प्रकृतिसंभवान्प्रकृतिपरिणामान् । ।टीका १३.१९ । ।
==============================
के पुनस्ते विकाराः गुणाश्च प्रकृतिसंभवाः ? इत्याह
कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते । ।गीता १३.२० । ।
कार्यकरणकर्तृत्वे कार्यं शरीरं करणानि तत्स्थानि त्रयोदश । देहस्यारम्भकाणि भूतानि पञ्च विषयाश्च प्रकृतिसंभवाः विकाराः पूर्वोक्ता इह कार्यग्रहणेन गृह्यन्ते । गुणाश्च प्रकृतिसंभवाः सुखदुःखमोहात्मकाः करणाश्रयत्वात्करणग्रहणेन गृह्यन्ते । तेषां कार्यकरणानां कर्तृत्वं उत्पादकत्वं यत्तत्कार्यकरणकर्तृत्वं तस्मिन्कार्यकरणकर्तृत्वे हेतुः कारणं आरम्भकत्वेन प्रकृतिरुच्यते । एवं कार्यकरणकर्तृत्वेन संसारस्य कारणं प्रकृतिः ।
कार्यकारणकर्तृत्वे इत्यस्मिन्नपि पाठे, कार्यं यत्यस्य परिणामस्तत्तस्य कार्यं विकारो विकारि कारणं तयोर्विकारविकारिणोः कार्यकारणयोः कर्तृत्वे इति । अथवा, षोडाश विकाराः कार्यं सप्त प्रकृतिविकृतयः कारणं तान्येव कार्यकारणान्युच्यन्ते तेषां कर्तृत्वे हेतुः प्रकृतिरुच्यते, आरम्भकत्वेनैव ।
पुरुषश्च संसारस्य कारणं यथा स्यात्तदुच्यते पुरुषो जीवः क्षेत्रज्ञो भोक्ता इति पर्यायः, सुखदुःखानां भोग्यानां भोक्तृत्वे उपलब्धृत्वे हेतुरुच्यते । कथं पुनरनेन कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृत्वेन च प्रकृतिपुरुषयोः संसारकारणत्वं उच्यते ? इत्यत्रोच्यते कार्यकरणसुखदुःखरूपेण हेतुफलात्मना प्रकृतेः परिणामाभावे, पुरुषस्य च चेतनस्यासति तदुपलब्धृत्वे, कुतः संसारः स्यात्? यदा पुनः कार्यकरणसुखदुःखस्वरूपेण हेतुफलात्मना परिणतया प्रकृत्या भोग्यया पुरुषस्य तद्विपरीतस्य
भोक्तृत्वेनाविद्यारूपः संयोगः स्यात्, तदा संसारः स्यादिति । अतो यत्प्रकृतिपुरुषयोः कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृत्वेन च संसारकारणत्वं उक्तम्, तद्युक्तं । कः पुनरयं संसारो नाम ? सुखदुःखसंभोगः संसारः । पुरुषस्य च सुखदुःखानां संभोक्तृत्वं संसारित्वं इति । ।टीका १३.२० । ।
==============================
यत्पुरुषस्य सुखदुःखानां भोक्तृत्वं संसारित्वं इत्युक्तं तस्य तत्किंनिमित्तं इत्युच्यते
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु । ।गीता १३.२१ । ।
पुरुषो भोक्ता प्रकृतिस्थः । प्रकृतावविद्यालक्षणायां कार्यकरणरूपेण परिणतायां स्थितः प्रकृतिस्थः । प्रकृतिं आत्मत्वेन गतः इत्येतत् । हि यस्मात् । तस्माद्भुङ्क्ते उपलभत इत्यर्थः । प्रकृतिजान्प्रकृतितो जातान्सुखदुःखमोहाकाराभिव्यक्तान्गुणान्सुखी, दुःखी, मूढः, पण्डितोऽहं इत्येवं । सत्यां अप्यविद्यायां सुखदुःखमोहेषु गुणेषु भुज्यमानेषु यः सङ्ग आत्मभावः संसारस्य स प्रधानं कारणं यस्य पुरुषस्य जन्मनः । स यथाकामो भवति तत्क्रतुर्भवति [Bाऊ ४.४.५] इत्यादि श्रुतेः । तदेतदाह कारणं
हेतुर्गुणसङ्गो गुणेषु सङ्गोऽस्य पुरुषस्य भोक्तुः सदसद्योनिजन्मसु । सत्यश्चासत्यश्च योनयः सदसद्योनयस्तासु सदसद्योनुषु जन्मानि सदसद्योनिजन्मानि, तेषु सदसद्योनिजन्मषु विषयभूतेषु कारणं गुणसङ्गः । अथवा, सदसद्योनिजन्मसु अस्य संसारस्य कारणं गुणसङ्ग इति संसारपदमध्याहार्यं । सद्योनयो देवादियोनयः । असद्योनयः पश्वादियोनयः । सामर्थ्यात्सदसद्योनयः मनुष्ययोनयोऽप्यविरुद्धाः द्रष्टाव्याः । ।
एतदुक्तं भवति प्रकृतिस्थत्वाख्याविद्या गुणेषु च सङ्गः कामः संसारस्य कारणं इति । तच्च परिवर्जनाय उच्यते । अस्य च निवृत्तिकारणं ज्ञानवैराग्ये ससंन्यासे गीताशास्त्रे प्रसिद्धं । तच्च ज्ञानं पुरस्तादुपन्यस्तं क्षेत्रक्षेत्रज्ञविषयं यज्ज्ञात्वामृतं अश्नुते [गीता १२.१३] इति । उक्तं चान्यापोहेनातद्धर्माध्यारोपेण च । ।टीका १३.२१ । ।
==============================
तस्यैव पुनः साक्षान्निर्देशः क्रियते
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः । ।गीता १३.२२ । ।
उपद्रष्टा समीपस्थः सन्द्रष्टा स्वयं अव्यापृतः । यथा ऋत्विग्यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थोऽन्योऽव्यापृतो यज्ञविद्याकुशलः ऋत्विग्यजमानव्यापारगुणदोषाणां ईक्षिता, तद्वच्च कार्यकरणव्यापारेषु सव्यापाराणां सामीप्येन द्रष्टा उपद्रष्टा । अथवा, देहचक्षुर्मनोबुद्ध्यात्मानो द्रष्टारः । तेषां बाह्यो द्रष्टा देहः । तत आरभ्यान्तरतमश्च प्रत्यक्समीपे आत्मा द्रष्टा, यतः परोऽन्तरतमो नास्ति द्रष्टा । सोऽतिशयसामीप्येन द्रष्टृत्वादुपद्रष्टा स्यात् । यज्ञोपद्रष्टृअवद्वा सर्वविषयीकरणाद्
उपद्रष्टा । अनुमन्ता च । अनुमोदनं अनुमननं कुर्वत्सु तत्क्रियासु परितोषस्तत्कर्तानुमन्ता च । अथवा, अनुमन्ता कार्यकरणप्रवृत्तिषु स्वयं अप्रवृत्तोऽपि प्रवृत्त इव तदनुकूलो विभाव्यते, तेनानुमन्ता । अथवा, प्रवृत्तान्स्वव्यापारेषु तत्साक्षिभूतः कदाचिदपि न निवारयतीत्यनुमन्ता ।
भर्ता । भरणं नाम देहेन्द्रियमनोबुद्धीनां संहतानां चैतन्यात्मपारार्थ्येन निमित्तभूतेन चैतन्याभासानां यत्स्वरूपधारणम्, तच्चैतन्यात्मकृतं एवेति भर्ता आत्मेत्युच्यते । भोक्ता । अग्न्युष्णवन्नित्यचैतन्यस्वरूपेण बुद्धेः सुखदुःखमोहात्मकाः प्रत्ययाः सर्वविषयविषयाश्चैतन्यात्मग्रस्ता इव जायमाना विभक्ता विभाव्यन्ते इति भोक्ता आत्मोच्यते । महेश्वरः । सर्वात्मत्वात्स्वतन्त्रत्वाच्च महानीश्वरश्चेति महेश्वरः । परमात्मा । देहादीनां बुद्ध्यन्तानां प्रत्यगात्मत्वेन कल्पितानां अविद्यया परम उपद्रष्टृत्वादिलक्षण आत्मेति परमात्मा । सोऽन्तः परमात्मा इत्यनेन शब्देन
चाप्युक्तः कथितः श्रुतौ । क्वासौ ? अस्मिन्देहे पुरुषः परोऽव्यक्तात् । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः [गीता १३.३] इति यो वक्ष्यमाणः क्षेत्रज्ञं चापि मां विद्धि [गीता १३.२] इति उपन्यस्तो व्याख्यायोपसंहृतश्च । ।टीका १३.२२ । ।
==============================
तं एतं यथोक्तलक्षणं आत्मानं
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते । ।गीता १३.२३ । ।
य एवं यथोक्तप्रकारेण वेत्ति पुरुषं साक्षादात्मभावेन "अयं अहं अस्मि" इति प्रकृतिं च यथोक्तां अविद्यालक्षणां गुणैः स्वविकारैः सह निवर्तितां अभावं आपादितां विद्यया, सर्वथा सर्वप्रकारेण वर्तमानोऽपि स भूयः पुनः पतितेऽस्मिन्विद्वच्छरीरे देहान्तराय नाभिजायते नोत्पद्यते, देहान्तरं न गृह्णातीत्यर्थः । अपिशब्दात्किं उ वक्तव्यं ? स्ववृत्तस्थो न जायते इत्यभिप्रायः । ।
ननु, यद्यपि ज्ञानोत्पत्त्यनन्तरं पुनर्जन्माभाव उक्तः, तथापि प्राग्ज्ञानोत्पत्तेः कृतानां कर्मणां उत्तरकालभाविनां च यानि चातिक्रान्तानेकजन्मकृतानि तेषां च फलं अदत्त्वा नाशो न युक्त इति । स्युस्त्रीणि जन्मानि कृतविप्रणाशो हि न युक्त इति, यथा फले प्रवृत्तानां आरब्धजन्मनां कर्मणां । न च कर्मणां विशेषोऽवगम्यते । तस्मात्त्रिप्रकाराण्यपि कर्माणि त्रीणि जन्मान्यारभेरन् । संहतानि वा सर्वाण्येकं जन्मारभेरन् । अन्यथा कृतविनाशे सति सर्वत्रानाश्वासप्रसङ्गः, शास्त्रानर्थक्यं च स्यात् । इत्यतः इदं अयुक्तं उक्तं न स भूयोऽभिजायते इति । न । क्षीयन्ते चास्य कर्माणि [ंउण्डू २.२.८], ब्रह्म वेद ब्रह्मैव भवति [ंउण्डू ३.२.९],
तस्य तावदेव चिरं [छाऊ ६.१४.२], इषीकातूलवत्सर्वाणि कर्माणि प्रदूयन्ते [छाऊ ५.२४.३] इत्यादिश्रुतिशतेभ्य उक्तो विदुषः सर्वकर्मदाहः ।
इहापि चोक्तो यथैधांसि [गीता ४.३७] इत्यादिना सर्वकर्मदाहः । वक्ष्यति चोपपत्तेश्च । अविद्याकामक्लेशबीजनिमित्तानि हि कर्माणि जन्मान्तराङ्कुरं आरभन्ते । इहापि च साहंकाराभिसंधीनि कर्माणि फलारम्भकाणि, नेतराणीति तत्र तत्र भगवतोक्तं ।
बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनः [म. भा. ३.२००.१०] इति च ।
अस्तु तावज्ज्ञानोत्पत्त्युत्तरकालकृतानां कर्मणां ज्ञानेन दाहः, ज्ञानसहभावित्वात् । न त्विह जन्मनि ज्ञानोत्पत्तेः प्राक्कृतानां कर्मणां अतीतजन्मकृतानां च दाहो युक्तः । न । सर्वकर्माणीति विशेषणात् । ज्ञानोत्तरकालभाविनां एव सर्वकर्मणां इति चेत्, न । संकोचे कारणानुपपत्तेः । यत्तूक्तं यथा वर्तमानजन्मारम्भकाणि कर्माणि न क्षीयन्ते फलदानाय प्रवृत्तान्येव सत्यपि ज्ञाने, तथानारब्धफलानां अपि कर्मणां क्षयो न युक्त इति, तदसत् । कथं ? तेषां मुक्तेषुवत्प्रवृत्तफलत्वात् । यथा पूर्वं लक्ष्यवेधाय मुक्त इषुः धनुषो लक्ष्यवेधोत्तरकालम्
अपि आरब्धवेगक्षयात्पतनेनैव निवर्तते, एवं शरीरारम्भकं कर्म शरीरस्थितिप्रयोजने निवृत्तेऽपि, आ संस्कारवेगक्षयात्पूर्ववत्वर्तत एव । यथा स एव इषुः प्रवृत्तिनिमित्तानारब्धवेगस्त्वमुक्तो धनुषि प्रयुक्तोऽपि उपसंह्रियते, तथानारब्धफलानि कर्माणि स्वाश्रयस्थान्येव ज्ञानेन निर्बीजीक्रियन्त इति । पतितेऽस्मिन्विद्वच्छरीरे न स भूयोऽभिजायते इति युक्तं एवोक्तं इति सिद्धं । ।टीका १३.२३ । ।
==============================
अत्रात्मदर्शने उपायविकल्पा इमे ध्यानादय उच्यन्ते
ध्यानेनात्मनि पश्यन्ति केचिदात्मानं आत्मना ।
अन्ये सांख्येन योगेन कर्मयोगेन चापरे । ।गीता १३.२४ । ।
ध्यानेन । ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनस्युपसंहृत्य, मनश्च प्रत्यक्चेतनयितरि, एकाग्रतया यच्चिन्तनं तद्ध्यानं । तथा, ध्यायतीव बकः, ध्यायतीव पृथिवी, ध्यायन्तीव पर्वताः [छाऊ ७.६.१] इति उपमोपादानात् । तैलधारावत्संततोऽविच्छिन्नप्रत्ययो ध्यानं । तेन ध्यानेन आत्मनि बुद्धौ पश्यन्त्यात्मानं प्रत्यक्चेतनं आत्मना स्वेनैव प्रत्यक्चेतनेन ध्यानसंस्कृतेनान्तःकरणेन केचिद्योगिनः । अन्ये सांख्येन योगेन । सांख्यं नाम इमे सत्त्वरजस्तमांसि गुणा मया दृश्या अहं तेभ्योऽन्यस्तद्व्यापारसाक्षिभूतो नित्यो गुणविलक्षण आत्मेति चिन्तनं एष
सांख्यो योगः । तेन पश्यन्ति आत्मानं आत्मनेत्यनुवर्तते । कर्मयोगेन । कर्मैव योगः । ईश्वरार्पणबुद्ध्यानुष्ठीयमानं घटनरूपं योगार्थत्वाद्योग उच्यते गुणतः । तेन सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण चापरे । ।टीका १३.२४ । ।
==============================
अन्ये त्वेवं अजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः । ।गीता १३.२५ । ।
अन्ये त्वेषु विकल्पेषु अन्यतमेनाप्येवं यथोक्तं आत्मानं अजानन्तोऽन्येभ्यः आचार्येभ्यः श्रुत्वा "इदं एव चिन्तयत" इत्युक्ता उपासते श्रद्दधानाः सन्तश्चिन्तयन्ति । तेऽपि चातितरन्त्येव अतिक्रामन्त्येव मृत्युं मृत्युयुक्तं संसारं इत्येतत् । श्रुतिपरायणाः श्रुतिः श्रवणं परं अयनं गमनं मोक्षमार्गप्रवृत्तौ परं साधनं येषां ते श्रुतिपरायणाः । केवलपरोपदेशप्रमाणाः स्वयं विवेकरहिता इत्यभिप्रायः । किं उ वक्तव्यं प्रमाणं प्रति स्वतन्त्रा विवेकिनो मृत्युं अतितरन्तीत्यभिप्रायः । ।टीका १३.२५ । ।
==============================
क्षेत्रज्ञं चापि मां विद्धि [गीता १३.३] इति क्षेत्रज्ञेश्वरकत्वविषयं ज्ञानं मोक्षसाधनं, यज्ज्ञात्वामृतं अश्नुते [गीता १३.१३] इत्युक्तं । तत्कस्मात्हेतोः ? इति तद्धेतुप्रदर्शनार्थं श्लोक आरभ्यते
यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमं ।
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ । ।गीता १३.२६ । ।
यावत्यत्किंचित्संजायते समुत्पद्यते सत्त्वं वस्तु । किं अविशेषेण ? नेत्याह स्थावरजङ्गमं स्थावरं जङ्गमं च क्षेत्रक्षेत्रज्ञसंयोगात्तज्जायते इत्येवं विद्धि जानीहि भरतर्षभ ।
कः पुनरयं क्षेत्रक्षेत्रज्ञयोः संयोगोऽभिप्रेतः ? न तावत्रज्ज्वेव घटस्यावयवसंश्लेषद्वारकः संबन्धविशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य संभवति, आकाशवत्निरवयवत्वात् । नापि समवायलक्षणस्तन्तुपटयोरिव क्षेत्रक्षेत्रज्ञयोरितरेतरकार्यकारणभावानभ्युपगमात् । इत्युच्यते क्षेत्रक्षेत्रज्ञयोर्विषयविषयिणोर्भिन्नस्वभावयोरितरेतरतद्धर्माध्यासलक्षणः संयोगः क्षेत्रक्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनः,
रज्जुशुक्तिकादीनां तद्विवेकज्ञानाभावादध्यारोपितसर्परजतादिसंयोगवत् । सोऽयं अध्यासस्वरूपः क्षेत्रक्षेत्रज्ञसंयोगो मिथ्याज्ञानलक्षणः । यथाशास्त्रं क्षेत्रक्षेत्रज्ञलक्षणभेदपरिज्ञानपूर्वकं प्राक्दर्शितरूपात्क्षेत्रान्मुञ्जादिवेषीकां यथोक्तलक्षणं क्षेत्रज्ञं प्रविभज्य न सत्तन्नासदुच्यते [गीता १३.१३] इत्यनेन निरस्तसर्वोपाधिविशेषं ज्ञेयं ब्रह्मस्वरूपेण यः पश्यति, क्षेत्रं च मायानिर्मितहस्तिस्वप्नदृष्टवस्तुवद्गन्धर्वनगरादिवदसदेव सदिवावभासते । इत्य्
एवं निश्चितविज्ञानो यः, तस्य यथोक्तसम्यग्दर्शनविरोधादपगच्छति मिथ्याज्ञानं । तस्य जन्महेतोरपगमाद्य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह [गीता १३.२५] इत्यनेन विद्वान्भूयो नाभिजायते इति यदुक्तम्, तदुपपन्नं उक्तं । ।टीका १३.२६ । ।
==============================
न स भूयोऽभिजायते [गीता १३.२४] इति सम्यग्दर्शनफलं अविद्यादिसंसारबीजनिवृत्तिद्वारेण जन्माभाव उक्तः । जन्मकारणं चाविद्यानिमित्तकः क्षेत्रक्षेत्रज्ञसंयोग उक्तः । अतस्तस्याः अविद्याया निवर्तकं सम्यग्दर्शनं उक्तं अपि पुनः शब्दान्तरेणोच्यते
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरं ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति । ।गीता १३.२७ । ।
समं निर्विशेषं तिष्ठन्तं स्थितिं कुर्वन्तं । क्व ? सर्वेषु समस्तेषु भूतेषु ब्रह्मादिस्थावरान्तेषु प्राणिषु । कं ? परमेश्वरं देहेन्द्रियमनोबुद्ध्यव्यक्तात्मनोऽपेक्ष्य परमेश्वरः, तं सर्वेषु भूतेषु समं तिष्ठन्तं । तानि विशिनष्टि विनश्यत्स्विति । तं च परमेश्वरं अविनश्यन्तं इति, भूतानां परमेश्वरस्य चात्यन्तवैलक्षण्यप्रदर्शनार्थं । कथं ? सर्वेषां हि भावविकाराणां जनिलक्षणो भावविकारो मूलं । जन्मोत्तरकालभाविनोऽन्ये सर्वे भावविकारा विनाशान्ताः
। विनाशात्परो न कश्चिदस्ति भावविकारः, भावाभावात् । सति हि धर्मिणि धर्मा भवन्ति । अतोऽन्त्यभावविकाराभावानुवादेन पूर्वभाविनः सर्वे भावविकाराः प्रतिषिद्धा भवन्ति सह कार्यैः । तस्मात्सर्वभूतैः वैलक्षण्यं अत्यन्तं एव परमेश्वरस्य सिद्धम्, निर्विशेषत्वं एकत्वं च । य एवं यथोक्तं परमेश्वरं पश्यति, स पश्यति ।
ननु सर्वोऽपि लोकः पश्यति, किं विशेषणेनेति । सत्यं पश्यति । किं तु विपरीतं पश्यति । अतो विशिनष्टि स एव पश्यतीति । यथा तिमिरदृष्टिरनेकं चन्द्रं पश्यति, तं अपेक्ष्य एकचन्द्रदर्शी विशिष्यते स एव पश्यतीति । तथैवेहाप्येकं अविभक्तं यथोक्तं आत्मानं यः पश्यति, स विभक्तानेकात्मविपरीतदर्शिभ्यो विशिष्यते स एव पश्यतीति । इतरे पश्यन्तोऽपि न पश्यन्ति । विपरीतदर्शित्वातनेकचन्द्रदर्शिवदित्यर्थः । ।टीका १३.२७ । ।
==============================
यथोक्तस्य सम्यग्दर्शनस्य फलवचनेन स्तुतिः कर्तव्या इति श्लोक आरभ्यते
समं पश्यन्हि सर्वत्र समवस्थितं ईश्वरं ।
न हिनस्त्यात्मनात्मानं ततो याति परां गतिं । ।गीता १३.२८ । ।
समं पश्यन्नुपलभमानो हि यस्मात्सर्वत्र सर्वभूतेषु समवस्थितं तुल्यतयावस्थितं ईश्वरं अतीतानन्तरश्लोकोक्तलक्षणं इत्यर्थः । समं पश्यन्किं ? न हिनस्ति हिंसां न करोति आत्मना स्वेनैव स्वं आत्मानं । तत्तदहिंसनाद्याति परां प्रकृष्टां गतिं मोक्षाख्यां । ।
ननु नैव कश्चित्प्राणी स्वयं स्वं आत्मानं हिनस्ति । कथं उच्यतेऽप्राप्तं न हिनस्तीति ? यथा न पृथिव्यां नान्तरिक्षे न दिव्यग्निश्चेतव्यः [ठैत्त्S ५.२.७.१] इत्यादि । नैष दोषः, अज्ञानां आत्मतिरस्करणोपपत्तेः । सर्वो ह्यज्ञोऽत्यन्तप्रसिद्धं साक्षादपरोक्षादात्मानं तिरस्कृत्यानात्मानं आत्मत्वेन परिगृह्य, तं अपि धर्माधर्मौ कृत्वोपात्तं आत्मानं हत्वान्यं आत्मानं उपादत्ते नवं, तं चैवं हत्वान्यं । एवं तं अपि हत्वान्यं इत्येवं उपात्तं उपात्तं आत्मानं हन्तीत्यात्महा सर्वोऽज्ञः । यस्तु परमार्थात्मासावपि सर्वदाविद्यया हत इव विद्यमानफलाभावादिति सर्वे आत्महन एवाविद्वांसः
। यस्त्वितरो यथोक्तात्मदर्शी, स उभयथापि आत्मनात्मानं न हिनस्ति न हन्ति । ततो याति परां गतिं यथोक्तं फलं तस्य भवतीत्यर्थः । ।टीका १३.२८ । ।
==============================
सर्वभूतस्थं ईश्वरं समं पश्यन्न हिनस्त्यात्मनात्मानं [गीता १३.२८] इत्युक्तं । तदनुपपन्नं स्वगुणकर्मवैलक्षण्यभेदभिन्नेष्वात्मसु, इत्येतदाशङ्क्याह
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानं अकर्तारं स पश्यति । ।गीता १३.२९ । ।
प्रकृत्या प्रकृतिर्भगवतो माया त्रिगुणात्मिका । मायां तु प्रकृतिं विद्याद्[श्वेतू ४.१०] इति मन्त्रवर्णात् । तया प्रकृत्यैव च नान्येन महदादिकार्यकारणाकारपरिणतया कर्माणि वाङ्मनःकायारभ्याणि क्रियमाणानि निर्वर्त्यमानानि सर्वशः सर्वप्रकारैर्यः पश्यत्युपलभते, तथात्मानं क्षेत्रज्ञं अकर्तारं सर्वोपाधिविवर्जितं स पश्यति, स परमार्थदर्शीत्यभिप्रायः । निर्गुणस्याकर्तुर्निर्विशेषस्याकाशस्येव भेदे प्रमाणानुपपत्तिरित्यर्थः । ।टीका १३.२९ । ।
==============================
पुनरपि तदेव सम्यग्दर्शनं शब्दान्तरेण प्रपञ्चयति
यदा भूतपृथग्भावं एकस्थं अनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा । ।गीता १३.३० । ।
यदा यस्मिन्काले भूतपृथग्भावं भूतानां पृथग्भावं पृथक्त्वं एकस्मिन्नात्मनि स्थितं एकस्थं अनुपश्यति शास्त्राचार्योपदेशं अनु आत्मानं प्रत्यक्षत्वेन पश्यत्यात्मैवेदं सर्वं [छाऊ ७.२५.२] इति । तत एव च तस्मादेव च विस्तारं उत्पत्तिं विकासं आत्मतः प्राण आत्मत आशा आत्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नं [छाऊ ७.२६.१] इत्येवं आदिप्रकारैर्विस्तारं यदा पश्यति ब्रह्म संपद्यते भवति तदा तस्मिन्काल इत्यर्थः । ।टीका १३.३० । ।
==============================
एकस्यात्मानः सर्वदेहात्मत्वे तद्दोषसंबन्धे प्राप्ते, इदं उच्यते
अनादित्वान्निर्गुणत्वात्परमात्मायं अव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते । ।गीता १३.३१ । ।
अनादित्वात् । अनादेर्भावोऽनादित्वम्, आदिः कारणम्, तद्यस्य नास्ति तदनादि । यद्ध्यादिमत्तत्स्वेनात्मना व्येति । अयं त्वनादित्वान्निरवयव इति कृत्वा न व्येति । तथा निर्गुणत्वात् । सगुणो हि गुणव्ययात्व्येति । अयं तु निर्गुणत्वाच्च न व्येति । इति परमात्मायं अव्ययः । नास्य व्ययो विद्यत इत्यव्ययः । यत एवं अतः शरीरस्थोऽपि, शरीरेषु आत्मन उपलब्धिर्भवतीति शरीरस्थ उच्यते । तथापि न करोति । तदकरणादेव तत्फलेन न लिप्यते । यो हि कर्ता, स कर्मफलेन लिप्यते । अयं त्वकर्ता, अतो न फलेन लिप्यते इत्यर्थः ।
कः पुनर्देहेषु करोति लिप्यते च ? यदि तावतन्यः परमात्मनो देही करोति लिप्यते च, ततः इदं अनुपपन्नं उक्तं क्षेत्रज्ञेश्वरैकत्वं क्षेत्रज्ञं चापि मां विद्धि [गीता १३.२] इत्यादि । अथ नास्ति ईश्वरादन्यो देही । कः करोति लिप्यते च ? इति वाच्यं । परो वा नास्तीति सर्वथा दुर्विज्ञेयं दुर्वाच्यं चेति भगवत्प्रोक्तं औपनिषदं दर्शनं परित्यक्तं वैशेषिकैः सांख्यार्हतबौद्धैश्च । तत्रायं परिहारो भगवता स्वेनैव उक्तः स्वभावस्तु प्रवर्तते [गीता ५.१४] इति । अविद्यामात्रस्वभावो हि करोति लिप्यते इति व्यवहारो भवति, न तु परमार्थत एकस्मिन्परमात्मनि तदस्ति । अत एवैतस्मिन्
परमार्थसांख्यदर्शने स्थितानां ज्ञाननिष्ठानां परमहंसपरिव्राजकानां तिरस्कृताविद्याव्यवहाराणां कर्माधिकारो नास्तीति तत्र तत्र दर्शितं भगवता । ।टीका १३.३१ । ।
==============================
किं इव न करोति न लिप्यते इत्यत्र दृष्टान्तं आह
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते । ।गीता १३.३२ । ।
यथा सर्वगतं व्याप्यपि सत्सौक्ष्म्यात्सूक्ष्मभावादाकाशं खं नोपलिप्यते न संबध्यते, सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते । ।टीका १३.३२ । ।
==============================
किं च
यथा प्रकाशयत्येकः कृत्स्नं लोकं इमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत । ।गीता १३.३४ । ।
यथा प्रकाशयत्यवभासयति एकः कृत्स्नं लोकं इमं रविः सविता आदित्यः, तथा तद्वत्महाभूतादिधृत्यन्तं क्षेत्रं एकः सन्प्रकाशयति । कः ? क्षेत्री परमात्मा इत्यर्थः । रविदृष्टन्तोऽत्र आत्मन उभयार्थोऽपि भवति । रविवत्सर्वक्षेत्रेष्वेक एवात्मा, अलेपकश्चेति । ।टीका १३.३४ । ।
==============================
समस्ताध्यायार्थोपसंहारार्थोऽयं श्लोकः
क्षेत्रक्षेत्रज्ञयोरेवं अन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परं । ।गीता १३.३५ । ।
क्षेत्रक्षेत्रज्ञयोर्यथाव्याख्यातयोरेवं यथाप्रदर्शितप्रकारेणान्तरं इतरेतरवैलक्षण्यविशेषं ज्ञानचक्षुषा शास्त्राचार्यप्रसादोपदेशजनितं आत्मप्रत्ययिकं ज्ञानं चक्षुः, तेन ज्ञानचक्षुषा, भूतप्रकृतिमोक्षं च, भूतानां प्रकृतिरविद्यालक्षणाव्यक्ताख्या, तस्या भूतप्रकृतेर्मोक्षणं अभावगमनं च ये विदुर्विजानन्ति, यान्ति गच्छन्ति ते परं परमात्मतत्त्वं ब्रह्म, न पुनर्देहं आददते इत्यर्थः । ।टीका १३.३५ । ।
==============================
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
क्षेत्रक्षेत्रज्ञयोगो नाम त्रयोदशोऽध्यायः । ।
__________________________________________________________
भ्ङ्१४
अथ गुणत्रयविभागयोगो नाम
चतुर्दशोऽध्यायः
(श्रीमच्छंकरभगवत्पादविरचितं श्रीमद्भगवद्गीताभाष्यम्)
सर्वं उत्पद्यमानं क्षेत्रक्षेत्रज्ञसंयोगादुत्पद्यत इत्युक्तं । तत्कथमिति, तत्प्रदर्शनार्थं परं भूय इत्यादिरध्याय आरभ्यते । अथवा, ईश्वरपरतन्त्रयोः क्षेत्रक्षेत्रज्ञयोः जगत्कारणत्वं न तु सांख्यानां इव स्वतन्त्रयोरित्येवं अर्थं । प्रकृतिस्थत्वं गुणेषु च सङ्गः संसारकारणं इत्युक्तं । कस्मिन्गुणे कथं सङ्गः ? के वा गुणाः ? कथं वा ते बध्नन्तीति ? गुणेभ्यश्च मोक्षणं कथं स्यात्? मुक्तस्य च लक्षणं वक्तव्यम्, इत्येवं अर्थं च भगवानुवाच
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानं उत्तमं ।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिं इतो गताः । ।गीता १४.१ । ।
परं ज्ञानं इति व्यवहितेन संबन्धः । भूयः पुनः पूर्वेषु सर्वेष्वध्यायेषु असकृदुक्तं अपि प्रवक्ष्यामि । तच्च परं परवस्तुविषयत्वात् । किं तत्? ज्ञानं सर्वेषां ज्ञानानां उत्तमम्, उत्तमफलत्वात् । ज्ञानानां इति नामानित्वादीनां । किं तर्हि ? यज्ञादिज्ञेयवस्तुविषयाणां इति । तानि न मोक्षाय, इदं तु मोक्षायेति परोत्तमशब्दाभ्यां स्तौति श्रोतृबुद्धिरुच्युत्पादनार्थं । यज्ज्ञात्वा यज्ज्ञानं ज्ञात्वा प्राप्य मुनयः संन्यासिनो मननशीलाः सर्वे परां सिद्धिं मोक्षाख्यां इतोऽस्मात्
देहबन्धनातूर्ध्वं गताः प्राप्ताः । ।टीका १४.१ । ।
==============================
अस्याश्च सिद्धैरैकान्तिकत्वं दर्शयति
इदं ज्ञानं उपाश्रित्य मम साधर्म्यं आगताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च । ।गीता १४.२ । ।
इदं ज्ञानं यथोक्तं उपाश्रित्य, ज्ञानसाधनं अनुष्ठाय इत्येतत्, मम परमेश्वरस्य साधर्म्यं मत्स्वरूपतां आगताः प्राप्ता इत्यर्थः । न तु समानधर्मता साधर्म्यम्, क्षेत्रज्ञेश्वरयोर्भेदानभ्युपगमाद्गीताशास्त्रे । फलवादश्चायं स्तुत्यर्थं उच्यते । सर्गेऽपि सृष्टिकालेऽपि नोपजायन्ते । नोत्पद्यन्ते । प्रलये ब्रह्मणोऽपि विनाशकाले न व्यथन्ति च व्यथां नापद्यन्ते, न च्यवन्तीत्यर्थः । ।टीका १४.२ । ।
==============================
क्षेत्रक्षेत्रज्ञसंयोग ईदृशो भूतकारणं इत्याह
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहं ।
संभवः सर्वभूतानां ततो भवति भारत । ।गीता १४.३ । ।
मम स्वभूता मदीया माया त्रिगुणात्मिका प्रकृतिर्योनिः सर्वभूतानां कारणं । सर्वकार्येभ्यो महत्त्वात्कारणत्वाद्बृंहणाच्च [भरणाच्च] स्वविकाराणां महद्ब्रह्म इति योनिरेव विशिष्यते । तस्मिन्महति ब्रह्मणि योनौ गर्भं हिरण्यगर्भस्य जन्मनो बीजं सर्वभूतजन्मकारणं बीजं दधामि निक्षिपामि क्षेत्रक्षेत्रज्ञप्रकृतिद्वयशक्तिमानीश्वरोऽहम्, अविद्याकामकर्मोपाधिस्वरूपानुविधायिनं क्षेत्रज्ञं क्षेत्रेण संयोजयामीत्यर्थः । संभव उत्पत्तिः सर्वभूतानां हिरण्यगर्भोत्पत्तिद्वारेण ततस्तस्माद्गब्र्हाधानाद्भवति । हे भारत । ।टीका १४.३ । ।
==============================
सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः ।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता । ।गीता १४.४ । ।
देवपितृमनुष्यपशुमृगादिसर्वयोनिषु कौन्तेय, मूर्तयो देहसंस्थानलक्षणा मूर्च्छिताङ्गावयवा मूर्तयः संभवन्ति याः, तासां मूर्तीनां ब्रह्म महत्सर्वावस्थं योनिः कारणं अहं ईश्वरो बीजप्रदो गर्भाधानस्य कर्ता पिता । ।टीका १४.४ । ।
==============================
के गुणाः ? कथं बध्नन्ति ? इत्युच्यते
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।
निबध्नन्ति महाबाहो देहे देहिनं अव्ययं । ।गीता १४.५ । ।
सत्त्वं रजस्तम इत्येवंनामानो गुणा इति पारिभाषिकः शब्दः । न रूपादिवद्द्रव्याश्रिता गुणाः । न च गुणगुणिनोरन्यत्वं अत्र विवक्षितं । तस्माद्गुणा इव नित्यपरतन्त्राः क्षेत्रज्ञं प्रत्यविद्यात्मकत्वात्क्षेत्रज्ञं निबध्नन्तीव तं आस्पदीकृत्यात्मानं प्रतिलभन्त इति निबध्नन्तीत्युच्यते । ते च प्रकृतिसंभवा भगवन्मायासंभवा निबध्नन्तीव । हे महाबाहो । महान्तौ समर्थतरावाजानुप्रलम्बौ बाहू यस्य सः महाबाहुः हे महाबाहो । देहे शरीरे देहिनं देहवन्तं अव्ययम्, अव्ययत्वं चोक्तं अनादित्वाद्[गीता १३.३२] इत्यादि श्लोकेन । ननु देही न लिप्यते [गीता १३.३२] इत्युक्तं । तत्कथं इह निबध्नन्तीत्य्
अन्यथोच्यते ? परिहृतं अस्माभिरिवशब्देन निबध्नन्तीवेति । ।टीका १४.५ । ।
==============================
तत्र सत्त्वादीनां सत्त्वस्यैव तावल्लक्षणं उच्यते
तत्र सत्त्वं निर्मलत्वात्प्रकाशकं अनामयं ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ । ।गीता १४.६ । ।
निर्मलत्वात्स्फटिकमणिरिव प्रकाशकं अनामयं निरुपद्रवं सत्त्वं तन्निबध्नाति । कथं ? सुखसङ्गेन सुख्यहं इति विषयभूतस्य सुखस्य विषयिण्यात्मनि संश्लेषापादनं मृषैव सुखे सञ्जनं इति । सैषाविद्या । न हि विषयधर्मो विषयिणो भवति । इच्छादि च धृत्यन्तं क्षेत्रस्यैव विषयस्य धर्मः इत्युक्तं भगवता । अतोऽविद्ययैव स्वकीयधर्मभूतया विषयविषय्यविवेकलक्षणयास्वात्मभूते सुखे संजयतीव, आसक्तं इव करोति, असङ्गं सक्तं इव करोति, असुखिनं सुखिनं इव । तथा ज्ञानसङ्गेन च, ज्ञानं इति सुखसाहचर्यात्क्षेत्रस्यैव
विषयस्यान्तःकरणस्य धर्मः, नात्मनः । आत्मधर्मत्वे सङ्गानुपपत्तेः, बन्धानुपपत्तेश्च । सुख इव ज्ञानादौ सङ्गो मन्तव्यः । हे अनघ अव्यसन । ।टीका १४.६ । ।
==============================
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवं ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनं । ।गीता १४.७ । ।
रजः रागात्मकं रजनाद्रागो गैरिकादिव द्रागात्मकं विद्धि जानीहि । तृष्णासङ्गसमुद्भवं तृष्णा अप्राप्ताभिलाषः । आसङ्गः प्राप्ते विषये मनसः प्रीतिलक्षणः संश्लेषः । तृष्णासङ्गयोः समुद्भवं तृष्णासङ्गसमुद्भवं । तन्निबध्नाति तद्रजो निबध्नाति कौन्तेय कर्मसङ्गेन, दृष्टादृष्टार्थेषु कर्मसु सञ्जनं तत्परता कर्मसङ्गस्तेन निबध्नाति रजो देहिनं । ।टीका १४.७ । ।
==============================
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनां ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत । ।गीता १४.८ । ।
तमस्तृतीयो गुणोऽज्ञानजं अज्ञानाज्जातं अज्ञानजं विद्धि । मोहनं मोहकरं अविवेककरं सर्वदेहिनां सर्वेषां देहवतां । प्रमादालस्यनिद्राभिः प्रमादश्चालस्यं च निद्रा च प्रमादालस्यनिद्रास्ताभिः प्रमादालस्यनिद्राभिस्तत्तमो निबध्नाति भारत । ।टीका १४.८ । ।
==============================
पुनर्गुणानां व्यापारः संक्षेपत उच्यते
सत्त्वं सुखे संजयति रजः कर्मणि भारत ।
ज्ञानं आवृत्य तु तमः प्रमादे संजयत्युत । ।गीता १४.९ । ।
सत्त्वं सुखे संजयति संश्लेषयति, रजः कर्मणि हे भारत संजयतीत्यनुवर्तते । ज्ञानं सत्त्वकृतं विवेकं आवृत्य आच्छाद्य तु तमः स्वेन आवरणात्मना प्रमादे संजयत्युत । प्रमादो नाम प्राप्तकर्तव्याकरणं । ।टीका १४.९ । ।
==============================
उक्तं कार्यं कदा कुर्वन्ति गुणाः ? इत्युच्यते
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा । ।गीता १४.१० । ।
रजस्तमश्च उभावप्यभिभूय सत्त्वं भवति उद्भवति वर्धते यदा, तदा लब्धात्मकं सत्त्वं स्वकार्यं ज्ञानसुखाद्यारभते । हे भारत ! तथा रजोगुणः सत्त्वं तमश्चैव उभावप्यभिभूय वर्धते यदा, तदा कर्म तृष्णादि स्वकार्यं आरभते । तमऽख्यो गुणः सत्त्वं रजश्च उभावप्यभिभूय तथैव वर्धते यदा, तदा ज्ञानावरणादि स्वकार्यं आरभते । ।टीका १४.१० । ।
==============================
यदा यो गुण उद्भूतो भवति, तदा तस्य किं लिङ्गं ? इत्युच्यते
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वं इत्युत । ।गीता १४.११ । ।
सर्वद्वारेषु, आत्मन उपलब्धिद्वाराणि श्रोत्रादीनि सर्वाणि करणानि, तेषु सर्वद्वारेषु अन्तःकरणस्य बुद्धेर्वृत्तिः प्रकाशो देहेऽस्मिनुपजायते । तदेव ज्ञानं । यदैवं प्रकाशो ज्ञानाख्य उपजायते, तदा ज्ञानप्रकाशेन लिङ्गेन विद्याद्विवृद्धं उद्भूतं सत्त्वं इत्युतापि । ।टीका १४.११ । ।
==============================
रजस उद्भूतस्येदं चिह्नं
लोभः प्रवृत्तिरारम्भः कर्मणां अशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ । ।गीता १४.१२ । ।
लोभः परद्रव्यादित्सा । प्रवृत्तिः प्रवर्तनं । सामान्यचेष्टा आरम्भः । कस्य ? कर्मणां । अशमोऽनुपशमः हर्षरागादिप्रवृत्तिः । स्पृहा सर्वसामान्यवस्तुविषया तृष्णा । रजसि गुणे विवृद्ध एतानि लिङ्गानि जायन्ते । हे भरतर्षभ । ।टीका १४.१२ । ।
==============================
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन । ।गीता १४.१३ । ।
अप्रकाशोऽविवेकः । अत्यन्तं अप्रवृत्तिश्च प्रवृत्त्यभावस्तत्कार्यं प्रमादो मोह एव च । अविवेको मूढता इत्यर्थः । तमसि गुणे विवृद्ध एतानि लिङ्गानि जायन्ते हे कुरुनन्दन ! । ।टीका १४.१३ । ।
==============================
मरणद्वारेणापि यत्फलं प्राप्यते, तदपि सङ्गरागहेतुकं सर्वं गौणं एवेति दर्शयनाह
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान्प्रतिपद्यते । ।गीता १४.१४ । ।
यदा सत्त्वे प्रवृद्ध उद्भूते तु प्रलयं मरणं याति प्रतिपद्यते देहभृदात्मा, तदोत्तमविदां महदादितत्त्वविदां इत्येतत् । लोकानमलान्मलरहितान्प्रतिपद्यते प्राप्नोतीत्येतत् । ।टीका १४.१४ । ।
==============================
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते । ।गीता १४.१५ । ।
रजसि गुणे विवृद्धे प्रलयं मरणं गत्वा प्राप्य कर्मसङ्गिषु कर्मासक्तियुक्तेषु मनुष्येषु जायते । तथा तद्वदेव प्रलीनो मृतस्तमसि विवृद्धे मूढयोनिषु पश्वादियोनिषु जायते । ।टीका १४.१५ । ।
==============================
अतीतश्लोकार्थस्यैव संक्षेप उच्यते
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलं ।
रजसस्तु फलं दुःखं अज्ञानं तमसः फलं । ।गीता १४.१६ । ।
कर्मणः सुकृतस्य सात्त्विकस्य इत्यर्थः, आहुः शिष्टः सात्त्विकं एव निर्मलं फलं इति । रजसस्तु फलं दुःखं राजसस्य कर्मण इत्यर्थः, कर्माधिकारात्फलं अपि दुःखं एव, कारणानुरूप्यात्, राजसं एव । तथा अज्ञानं तमसस्तामसस्य कर्मणोऽधर्मस्य पूर्ववत् । ।टीका १४.१६ । ।
==============================
किं च, गुणेभ्यो भवति
सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानं एव च । ।गीता १४.१७ । ।
सत्त्वाल्लब्धात्मकात्संजायते समुत्पद्यते ज्ञानम्, रजसो लोभ एव च, प्रमादमोहौ च उभौ तमसो भवतः, अज्ञानं एव च भवति । ।टीका १४.१७ । ।
==============================
किं च
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः । ।गीता १४.१८ । ।
ऊर्ध्वं गच्छन्ति देवलोकादिषूत्पद्यन्ते सत्त्वस्थाः सत्त्वगुणवृत्तस्थाः । मध्ये तिष्ठन्ति मनुष्येषूत्पद्यन्ते राजसाः । जघन्यगुणवृत्तस्था जघन्यश्चासौ गुणश्च जघन्यगुणस्तमः, तस्य वृत्तं निद्रालस्यादि, तस्मिन्स्थिताः जघन्यगुणवृत्तस्थाः मूढाः अधो गच्छन्ति पश्वादिषूत्पद्यन्ते तामसाः । ।टीका १४.१८ । ।
==============================
पुरुषस्य प्रकृतिस्थत्वरूपेण मिथ्याज्ञानेन युक्तस्य भोग्येषु गुणेषु सुखदुःखमोहात्मकेषु सुखी दुःखी मूढोऽहं अस्मीत्येवंरूपो यः सङ्गस्तत्कारणं पुरुषस्य सदसद्योनिजन्मप्राप्तिलक्षणस्य संसारस्येति समासेन पूर्वाध्याये यदुक्तम्, तदिह सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवा इत्यारभ्य गुणस्वरूपम्, गुणवृत्तम्, स्ववृत्तेन च गुणानां बन्धकत्वम्, गुणवृत्तनिबद्धस्य च पुरूषस्य या गतिः, इत्येतत्सर्वं मिथ्याज्ञानमूलं बन्धकारणं विस्तरेणोक्त्वा, अधुना सम्यग्दर्शनान्मोक्षो वक्तव्य इत्यत आह भगवान्
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति । ।गीता १४.१९ । ।
नान्यं कार्यकरणविषयाकारपरिणतेभ्यो गुणेभ्यः कर्तारं अन्यं यदा द्रष्टा विद्वान्सन्नानुपश्यति, गुणा एव सर्वावस्थाः सर्वकर्मणां कर्तार इत्येवं पश्यति, गुणेभ्यश्च परं गुणव्यापारसाक्षिभूतं वेत्ति, मद्भावं मम भावं स द्रष्टाधिगच्छति । ।टीका १४.१९ । ।
==============================
कथं अधिगच्छति ? इत्युच्यते
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतं अश्नुते । ।गीता १४.२० । ।
गुणानेतान्यथोक्तानतीत्य जीवन्नेवातिक्रम्य मायोपाधिभूतान्त्रीन्देही देहसमुद्भवान्देहोत्पत्तिबीजभूतान्जन्ममृत्युजरादुःखैर्जन्म च मृत्युश्च जरा च दुःखानि च जन्ममृत्युजरादुःखानि तैर्जीवन्नेव विमुक्तः सन्विद्वानमृतं अश्नुते । एवं मद्भावं अधिगच्छतीत्यर्थः । ।टीका १४.२० । ।
==============================
जीवन्नेव गुणानतीत्यामृतं अश्नुते इति प्रश्नबीजं प्रतिलभ्यार्जुन उवाच
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो ।
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते । ।गीता १४.२१ । ।
कैर्लिङ्गैश्चिह्नैस्त्रीनेतान्व्याख्यातान्गुणानतीतोऽतिक्रान्तो भवति प्रभो, किमाचारः ? कोऽस्य आचार इति किमाचारः । कथं केन च प्रकारेण एतान्त्रीन्गुणानतिवर्ततेऽतीत्य वर्तते । ।टीका १४.२१ । ।
==============================
गुणातीतस्य लक्षणं गुणातीतत्वोपायं चार्जुनेन पृष्टोऽस्मिन्श्लोके प्रश्नद्वयार्थं प्रतिवचनं भगवानुवाच । यत्तावत्कैर्लिङ्गैर्युक्तो गुणातीतो भवतीति तत्शृणु
प्रकाशं च प्रवृत्तिं च मोहं एव च पाण्डव ।
न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति । ।गीता १४.२२ । ।
प्रकाशं च सत्त्वकार्यं प्रवृत्तिं च रजःकार्यं मोहं एव च तमःकार्यं इत्येतानि न द्वेष्टि संप्रवृत्तानि सम्यग्विषयभावेन उद्भूतानि मम तामसः प्रत्ययो जातः, तेनाहं मूढः । तथा राजसी प्रवृत्तिर्मम उत्पन्ना दुःखात्मिका, तेनाहं रजसा प्रवर्तितः प्रचलितः स्वरूपात् । कष्टं मम वर्तते योऽयं मत्स्वरूपावस्थानात्भ्रंशः । तथा सात्त्विको गुणः प्रकाशात्मा मां विवेकित्वं आपादयन्सुखे च सजयन्बध्नातीति तानि द्वेष्ट्यसम्यग्दर्शित्वेन । ततेवं गुणातीतो न द्वेष्टि संप्रवृत्तानि
। यथा च सात्त्विकादिपुरुषः सत्त्वादिकार्याणि आत्मानं प्रति प्रकाश्य निवृत्तानि काङ्क्षति, न तथा गुणातीतो निवृत्तानि काङ्क्षतीत्यर्थः । एतत्न परप्रत्यक्षं लिङ्गं । किं तर्हि ? स्वात्मप्रत्यक्षत्वातात्मार्थं एव एतत्लक्षणं । न हि स्वात्मविषयं द्वेषमाकाङ्क्षां वा परः पश्यति । ।टीका १४.२२ । ।
==============================
अथ इदानीं गुणातीतः किमाचारः ? इति प्रश्नस्य प्रतिवचनं आह
उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते । ।गीता १४.२३ । ।
उदासीनवद्यथा उदासीनो न कस्यचित्पक्षं भजते, तथायं गुणातीतत्वोपायमार्गेऽवस्थित आसीन आत्मविद्गुणैर्यः संन्यासी न विचाल्यते विवेकदर्शनावस्थातः । तदेतत्स्फुटीकरोति गुणाः कार्यकरणविषयाकारपरिणता अन्योन्यस्मिन्वर्तन्ते इति योऽवतिष्ठति । छन्दोभङ्गभयात्परस्मैपदप्रयोगः । योऽनुतिष्ठतीति वा पाठान्तरं । नेङ्गते न चलति, स्वरूपावस्थ एव भवतीत्यर्थः । ।टीका १४.२३ । ।
==============================
किं च
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः । ।गीता १४.२४ । ।
समदुःखसुखः समे दुःखसुखे यस्य सः समदुःखसुखः, स्वस्थः स्वे आत्मनि स्थितः प्रसन्नः समलोष्टाश्मकाञ्चनः लोष्टं चाश्मा च काञ्चनं च लोष्टाश्मकाञ्चनानि समानि यस्य सः समलोष्टाश्मकाञ्चनः, तुल्यप्रियाप्रियः प्रियं चाप्रियं च प्रियाप्रिये तुल्ये समे यस्य सोऽयं तुल्यप्रियाप्रियः, धीरो धीमान्, तुल्यनिन्दात्मसंस्तुतिः निन्दा च आत्मसंस्तुति च निन्दात्मसंस्तुती, तुल्ये निन्दात्मसंस्तुती यस्य यतेः स तुल्यनिन्दात्मसंस्तुतिः । ।टीका १४.२४ । ।
==============================
किं च
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते । ।गीता १४.२५ । ।
मानापमानयोस्तुल्यः समो निर्विकारः । तुल्यो मित्रारिपक्षयोः । यद्यप्युदासीना भवन्ति केचित्स्वाभिप्रायेण, तथापि पराभिप्रायेण मित्रारिपक्षयोरिव भवन्तीति तुल्यो मित्रारिपक्षयोरित्याह । सर्वारम्भपरित्यागी । दृष्टादृष्टार्थानि कर्माण्यारभ्यन्त इत्यारम्भाः । सर्वानारम्भान्परित्यक्तुं शीलं अस्येति सर्वारम्भपरित्यागी । देहधारणमात्रनिमित्तव्यतिरेकेण सर्वकर्मपरित्यागीत्यर्थः । गुणातीतः स उच्यते । ।टीका १४.२५ । ।
==============================
उदासीनवदित्यादि गुणातीतः स उच्यते इत्येतदन्तं उक्तं यावत्यत्नसाध्यं तावत्संन्यासिनोऽनुष्ठेयं गुणातीतत्वसाधनं मुमुक्षोः । स्थिरीभूतं तु स्वसंवेद्यं सद्गुणातीतस्य यतेर्लक्षणं भवतीति । अधुना कथं च त्रीन्गुणानतिवर्तते ? इत्यस्य प्रश्नस्य प्रतिवचनं आह
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते । ।गीता १४.२६ । ।
मां च ईश्वरं नारायणं सर्वभूतहृदयाश्रितं यो यतिः कर्मी वा अव्यभिचारेण न कदाचिद्यो व्यभिचरति भक्तियोगेन भजनं भक्तिः सैव योगस्तेन भक्तियोगेन सेवते, स गुणान्समतीत्य एतान्यथोक्तान् । ब्रह्मभूयाय । भवनं भूयः, ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते समर्थो भवतीत्यर्थः । ।टीका १४.२६ । ।
==============================
कुत एतद्? इत्युच्यते
ब्रह्मणो हि प्रतिष्ठाहं अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च । ।गीता १४.२७ । ।
ब्रह्मणः परमात्मनो हि यस्मात्प्रतिष्ठाहं प्रतितिष्ठत्यस्मिनिति प्रतिष्ठाहं प्रत्यगात्मा । कीदृशस्य ब्रह्मणः ? अमृतस्य अविनाशिनः । अव्ययस्य अविकारिणः । शाश्वतस्य च नित्यस्य धर्मस्य धर्मज्ञानस्य ज्ञानयोगधर्मप्राप्यस्य सुखस्य आनन्दरूपस्य ऐकान्तिकस्य अव्यभिचारिणोऽमृतादिस्वभावस्य परमानन्दरूपस्य परमात्मनः प्रत्यगात्मा प्रतिष्ठा ।
सम्यग्ज्ञानेन परमात्मतया निश्चीयते । तदेतद्ब्रह्मभूयाय कल्पत इत्युक्तं । यया चेश्वरशक्त्या भक्तानुग्रहादिप्रयोजनाय ब्रह्म प्रतिष्ठते प्रवर्तते, सा शक्तिर्ब्रह्मैवाहं । शक्तिशक्तिमतोरनन्यत्वादित्यभिप्रायः । अथवा, ब्रह्मशब्दवाच्यत्वात्सविकल्पकं ब्रह्म । तस्य ब्रह्मणो निर्विकल्पकोऽहं एव नान्यः प्रतिष्ठाश्रयः । किंविशिष्टस्य ? अमृतस्यामरणधर्मकस्याव्ययस्य व्ययरहितस्य । किं च, शाश्वतस्य च नित्यस्य धर्मस्य ज्ञाननिष्ठालक्षणस्य सुखस्य तज्जनितस्य ऐकान्तिकस्य एकान्तनियतस्य च, प्रतिष्ठाहं इति वर्तते । ।टीका १४.२७ । ।
==============================
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
चतुर्दशोऽध्यायः
। ।१४ । ।
__________________________________________________________
भ्ङ्१५
अथ पुरुषोत्तमयोगो नाम
पञ्चदशोऽध्यायः
(श्रीमच्छंकरभगवत्पादविरचितं श्रीमद्भगवद्गीताभाष्यम्)
यस्मान्मदधीनं कर्मिणां कर्मफलं ज्ञानिनां च ज्ञानफलम्, अतो भक्तियोगेन मां ये सेवन्ते ते मम प्रसादाज्ज्ञानप्राप्तिक्रमेण गुणातीता मोक्षं गच्छन्ति । किं उ वक्तव्यं आत्मनस्तत्त्वं एव सम्यक्विजानन्त इत्यतो भगवानर्जुनेनापृष्टोऽप्यात्मनस्तत्त्वं विवक्षुरुवाच ऊर्ध्वमूलं इत्यादिना । तत्र तावद्वृक्षरूपककल्पनया वैराग्यहेतोः संसारस्वरूपं वर्णयति विरक्तस्य हि संसारात्भगवत्तत्त्वज्ञानेऽधिकारः, नान्यस्येति । श्रीभगवानुवाच
श्रीभगवानुवाच
ऊर्ध्वमूलं अधःशाखं अश्वत्थं प्राहुरव्ययं ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् । ।गीता १५.१ । ।
ऊर्ध्वमूलं कालतः सूक्ष्मत्वात्कारणत्वान्नित्यत्वात्महत्त्वाच्चोर्ध्वं । उच्यते ब्रह्माव्यक्तं माया शक्तिमत्, तन्मूलं अस्येति सोऽयं संसारवृक्षः ऊर्ध्वमूलः । श्रुतेश्च ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः [कठू २.३.१] इति । पुराणे च
अव्यक्तमूलप्रभवस्तस्यैवानुग्रहोत्थितः ।
बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः । ।
महाभूतविशाखश्च विषयैः पत्रवांस्तथा ।
धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः । ।
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ।
एतद्ब्रह्मवनं चास्य ब्रह्माचरति साक्षिवत् । ।
एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना ।
ततश्चात्मगतिं प्राप्य तस्मान्नावर्तते पुनः । । [म. भा. १४.३५.२०२२] इत्यादि ।
तं ऊर्ध्वमूलं संसारं मायामयं वृक्षं आहुः । अधःशाखं महदहंकारतन्मात्रादयः शाखा इवास्याधो भवन्तीति सोऽयं अधःशाखः, तं अधःशाखं । न श्वोऽपि स्थातेत्यश्वत्थस्तं क्षणप्रध्वंसिनं अश्वत्थं प्राहुः कथयन्त्यव्ययं संसारमायाया अनादिकालप्रवृत्तत्वात्सोऽयं संसारवृक्षोऽव्ययः, अनाद्यन्तदेहादिसंतानाश्रयो हि सुप्रसिद्धः, तं अव्ययं । तस्यैव संसारवृक्षस्य इदं अन्यत्विशेषणं छन्दांसि यस्य पर्णानि, छन्दांसि
च्छादनादृग्यजुःसामलक्षणानि यस्य संसारवृक्षस्य पर्णानीव पर्णानि । यथा वृक्षस्य परिरक्षणार्थानि पर्णानि, तथा वेदाः संसारवृक्षपरिरक्षणार्था धर्माधर्मतद्धेतुफलप्रकाशनार्थत्वात् । यथाव्याख्यातं संसारवृक्षं समूलं यस्तं वेद स वेदवित्, वेदार्थविदित्यर्थः । न हि समूलात्संसारवृक्षादस्माज्ज्ञेयोऽन्योऽणुमात्रोऽप्यवशिष्टोऽस्तीत्यतः सर्वज्ञः सर्ववेदार्थविदिति समूलसंसारवृक्षज्ञानं स्तौति । ।टीका १५.१ । ।
==============================
तस्यैतस्य संसारवृक्षस्यापरावयवकल्पनोच्यते
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसंततानि
कर्मानुबन्धीनि मनुष्यलोके । ।गीता १५.२ । ।
अधो मनुष्यादिभ्यो यावत्स्थावरम्, अत ऊर्ध्वं च यावद्ब्रह्मणो विश्वसृजो धाम इत्येतदन्तं यथाकर्म यथाश्रुतं ज्ञानकर्मफलानि, तस्य वृक्षस्य शाखा इव शाखाः प्रसृताः प्रगताः । गुणप्रवृद्धाः गुणैः सत्त्वरजस्तमोभिः प्रवृद्धाः स्थूलीकृता उपादानभूतैः । विषयप्रवाला विषयाः शब्दादयः प्रवाला इव देहादिकर्मफलेभ्यः शाखाभ्योऽङ्कुरीभवन्तीव, तेन विषयप्रवालाः शाखाः । संसारवृक्षस्य परममूलं उपादानकारणं पूर्वं उक्तं । अथेदानीं कर्मफलजनितरागद्वेषादिवासना
मूलानीव धर्माधर्मप्रवृत्तिकारणान्यवान्तरभावीनि तान्यधश्च देवाद्यपेक्षया मूलान्यनुसन्ततान्यनुप्रविष्टनि कर्मानुबन्धीनि कर्म धर्माधर्मलक्षणं अनुबन्धः पश्चाद्भावि, येषां उद्भूतिं अनु उद्भवति, तानि कर्मानुबन्धीनि मनुष्यलोके विशेषतः । अत्र हि मनुष्याणां कर्माधिकारः प्रसिद्धः । ।टीका १५.२ । ।
==============================
यस्त्वयं वर्णितः संसारवृक्षः
न रूपं अस्येह तथोपलभ्यते
नान्तो न चादिर्न च संप्रतिष्ठा ।
अश्वत्थं एनं सुविरूढमूलम्
असङ्गशस्त्रेण दृढेन छित्त्वा । ।गीता १५.३ । ।
न रूपं अस्येह यथोपवर्णितं तथा नैव उपलभ्यते, स्वप्नमरीच्युदकमायागन्धर्वनगरसमत्वात् । दृष्टनष्टस्वरूपो हि स इत्यत एव नान्तो न पर्यन्तो निष्ठा परिसमाप्तिर्वा विद्यते । तथा न चादिः । "इत आरभ्यायं प्रवृत्तः" इति न केनचिद्गम्यते । न च संप्रतिष्ठा स्थितिर्मध्यं अस्य न केनचिदुपलभ्यते । अश्वत्थं एनं यथोक्तं सुविरूढमूलं सुष्ठु विरूढानि विरोहं गतानि सुदृढानि मूलानि यस्य तं एनं सुविरूढमूलं । असङ्गशस्त्रेण असङ्गः पुत्रवित्तलोकैषणाभ्यो व्युत्थानं तेनासङ्गशस्त्रेण दृढेन परमात्माभिमुख्यनिश्चयदृढीकृतेन पुनः पुनर्विवेकाभ्यासाश्मनिशितेन च्छित्वा
संसारवृक्षं सबीजं उद्धृत्य । ।टीका १५.३ । ।
==============================
ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूयः ।
तं एव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी । ।गीता १५.४ । ।
ततः पश्चात्यत्पदं वैष्णवं तत्परिमार्गितव्यम्, परिमार्गणं अन्वेषणं ज्ञातव्यं इत्यर्थः । यस्मिन्पदे गताः प्रविष्टा न निवर्तन्ति नावर्तन्ते भूयः पुनः संसाराय । कथं परिमार्गितव्यं इत्याह तं एव च यः पदशब्देनोक्त आद्यं आदौ भवं आद्यं पुरुषं प्रपद्ये इत्येवं परिमार्गितव्यं तच्छरणतया इत्यर्थः । कोऽसौ पुरुषः ? इत्युच्यते यतो यस्मात्पुरुषात्संसारमायावृक्षप्रवृत्तिः प्रसृता निःसृता ऐन्द्रजालिकादिव माया । पुराणी चिरंतनी । ।टीका १५.४ । ।
==============================
कथंभूतास्तत्पदं गच्छन्तीत्युच्यते
निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्
गच्छन्त्यमूढाः पदं अव्ययं तत् । ।गीता १५.५ । ।
निर्मानमोहा मानश्च मोहश्च मानमोहौ, तौ निर्गतौ येभ्यस्ते निर्मानमोहा मानमोहवर्जिताः । जितसङ्गदोषाः सङ्ग एव दोषः सङ्गदोषः, जितः सङ्गदोषो यैस्ते जितसङ्गदोषाः । अध्यात्मनित्याः परमात्मस्वरूपालोचननित्यास्तत्पराः । विनिवृत्तकामा विशेषतो निर्लेपेन निवृत्ताः कामा येषां ते विनिवृत्तकामाः । यतयः संन्यासिनो द्वन्द्वैः प्रियाप्रियादिभिर्विमुक्ताः सुखदुःखसंज्ञैः परित्यक्ता गच्छन्त्यमूढा मोहवर्जिताः पदं अव्ययं तद्यथोक्तं । ।टीका १५.५ । ।
==============================
तदेव पदं पुनर्विशेष्यते
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम । ।गीता १५.६ । ।
तत्धामेति व्यवहितेन धाम्ना संबध्यते । तद्धाम तेजोरूपं पदं न भासयते सूर्य आदित्यः सर्वावभासनशक्तिमत्त्वेऽपि सति । तथा न शशाङ्कश्चन्द्रः, न पावको नाग्निरपि । यद्धाम वैष्णवं पदं गत्वा प्राप्य न निवर्तन्ते, यच्च सूर्यादिर्न भासयते, तद्धाम पदं परमं विष्णोर्मम पदं । ।टीका १५.६ । ।
==============================
ननु सर्वा हि गतिरागत्यन्ताः । संयोगाः विप्रयोगान्ताः [म. भा. ११.२.३] इति हि प्रसिद्धं । कथं उच्यते तत्धाम गतानां नास्ति निवृत्तिः ? इति । सृणु तत्र कारणं
ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति । ।गीता १५.७ । ।
ममैव परं आत्मनो नारायणस्य, अंशो भागोऽवयव एकदेश इत्यनर्थान्तरं जीवलोके जीवानां लोके संसारे जीवभूतः कर्ता भोक्तेति प्रसिद्धः सनातनश्चिरन्तनः । यथा जलसूर्यकः सूर्यांशो जलनिमित्तापाये सूर्यं एव गत्वा न निवर्तते च तेनैवात्मना गच्छति, एवं एव । यथा घटाद्युपाधिपरिच्छिन्नो घटाद्याकाश आकाशांशः सन्घटादिनिमित्तापाये आकाशं प्राप्य न निवर्तते । अत उपपन्नं उक्तं यद्गत्वा न निवर्तन्ते इति ।
ननु निरवयवस्य परमात्मनः कुतोऽवयव एकदेशोऽंशः इति ? सावयवत्वे च विनाशप्रसङ्गोऽवयवविभागात् । नैष दोषः, अविद्याकृतोपाधिपरिच्छिन्न एकदेशोऽंश इव कल्पितो यतः । दर्शितश्चायं अर्थः क्षेत्राध्याये विस्तरशः । स च जीवो मदंशत्वेन कल्पितः कथं संसरत्युत्क्रामति च ? इत्युच्यते मनःषष्ठानीन्द्रियाणि श्रोत्रादीनि प्रकृतिस्थानि स्वस्थाने कर्णशष्कुल्यादौ प्रकृतौ स्थितानि कर्षति आकर्षति । ।टीका १५.७ । ।
==============================
कस्मिन्काले ?
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् । ।गीता १५.८ । ।
यच्चापि यदा चापि उत्क्रामतीश्वरो देहादिसंघातस्वामी जीवः, तदा कर्षति [१५.८] इति श्लोकस्य द्वितीयपादोऽर्थवशात्प्राथम्येन संबध्यते । यदा च पूर्वस्मात्शरीरात्शरीरान्तरं अवाप्नोति तदा गृहीत्वैतानि मनःषष्ठानीन्द्रियाणि संयाति सम्यक्याति गच्छति । किं इव ? इत्याह वायुः पवनो गन्धानिव आशयात्पुष्पादेः । ।टीका १५.८ । ।
==============================
कानि पुनस्तानि
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणं एव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते । ।गीता १५.९ । ।
श्रोत्रं चक्षुः स्पर्शनं च त्वगिन्द्रियं रसनं घ्राणं एव च मनश्च षष्ठं प्रत्येकं इन्द्रियेण सह, अधिष्ठाय देहस्थो विषयान्शब्दादीनुपसेवते । ।टीका १५.९ । ।
==============================
एवं देहगतं देहात्
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितं ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः । ।गीता १५.१० । ।
उत्क्रामन्तं देहं पूर्वोपात्तं परित्यजन्तं स्थितं वापि देहे तिष्ठन्तं भुञ्जानां वा शब्दादींश्चोपलभमानं गुणान्वितं सुखदुःखमोहाद्यैर्गुणैरन्वितं अनुगतं संयुक्तं इत्यर्थः । एवंभूतं अप्येनं अत्यन्तदर्शनगोचरप्राप्तं विमूढा दृष्टादृष्टविषयभोगबलाकृष्टचेतस्तयानेकधा मूढा नानुपश्यन्ति । अहो कष्टं वर्तते इत्यनुक्रोशति च भगवान् । ये तु पुनः प्रमाणजनितज्ञानचक्षुषस्त एनं पश्यन्ति ज्ञानचक्षुषो विविक्तदृष्टय
इत्यर्थः । ।टीका १५.१० । ।
==============================
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितं ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः । ।गीता १५.११ । ।
यतन्तः प्रयत्नं कुर्वन्तो योगिनश्च समाहितचित्ता एनं प्रकृतं आत्मानं पश्यन्त्ययं अहं अस्मीत्युपलभन्त आत्मनि स्वस्यां बुद्धाववस्थितं । यतन्तोऽपि शास्त्रादिप्रमाणैरकृतात्मानोऽसंस्कृतात्मानस्तपसा इन्द्रियजयेन च, दुश्चरितादनुपरताः, अशान्तदर्पाः प्रयत्नं कुर्वन्तोऽपि नैनं पश्यन्त्यचेतसोऽविवेकिनः । ।टीका १५.११ । ।
==============================
यत्पदं सर्वस्यावभासकमप्यग्न्यादित्यादिकं ज्योतिः नावभासयते, यत्प्राप्ता च मुमुक्षवः पुनः संसाराभिमुखाः न निवर्तन्ते, यस्य च पदस्य उपाधिभेदं अनुविधीयमानाः जीवाः घटाकाशादयः इव आकाशस्य अंशाः, तस्य पदस्य सर्वात्मत्वं सर्वव्यवहारास्पदत्वं च विवक्षुश्चतुर्भिः श्लोकैः विभूतिसंक्षेपमाह भगवान्
यदादित्यगतं तेजो जगद्भासयतेऽखिलं ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकं । ।गीता १५.१२ । ।
यतादित्यगतं आदित्याश्रयं । किं तत्? तेजो दीप्तिः प्रकाशो जगद्भासयते प्रकाशयत्यखिलं समस्तं । यच्चन्द्रमसि शशभृति तेजोऽवभासकं वर्तते, यच्चाग्नौ हुतवहे, तत्तेजो विद्धि विजानीहि मामकं मदीयं मम विष्णोस्तज्ज्योतिः । अथवा, आदित्यगतं तेजश्चैतन्यात्मकं ज्योतिर्यच्चन्द्रमसि, यच्चाग्नौ वर्तते तत्तेजो विद्धि मामकं मदीयं मम विष्णोस्तज्ज्योतिः ।
ननु स्थावरेषु जङ्गमेषु च तत्समानं चैतन्यात्मकं ज्योतिः । तत्र कथं इदं विशेषणं यदादित्यगतं इत्यादि । नैष दोषः, सत्त्वाधिक्याद्विस्तरत्वोपपत्तेः । आदित्यादिषु हि सत्त्वं अत्यन्तप्रकाशं अत्यन्तभास्वरं । अतस्तत्रैवाविस्तरं ज्योतिरिति तद्विशिष्यते, न तु तत्रैव तदधिकं इति । यथा हि लोके तुल्येऽपि मुखसंस्थाने न काष्ठकुड्यादौ मुखं आविर्भवति, आदर्शादौ तु स्वच्छे स्वच्छतरे च तारतम्येनाविर्भवति, तद्वत् । ।टीका १५.१२ । ।
==============================
किं च
गां आविश्य च भूतानि धारयाम्यहं ओजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः । ।गीता १५.१३ । ।
गां पृथिवीं आविश्य प्रविश्य धारयामि भूतानि जगदहं ओजसा बलेन । यद्बलं कामरागविवर्जितं ऐश्वरं रूपं जगद्विधारणाय पृथिव्यां प्रविष्टं येन पृथिवी गुर्वी नाधः पतति न विदीर्यते च । तथा च मन्त्रवर्णः येन द्यौरुग्रा पृथिवी च दृढा [ठैत्त्S ४.१.८] इति, स दाधार पृथिवीं [èक्८.७.३.१] इत्यादिश्च । अतो गां आविश्य च भूतानि चराचराणि धारयामीति युक्तं उक्तं । किं च, पृथिव्यां जाता ओषधीः सर्वाः व्रीहियवाद्याः पुष्णामि पुष्टिमतीः रसस्वादुमती च करोमि सोमो भूत्वा रसात्मकः सोमः सन्रसात्मकः रसस्वभावः । सर्वरसानां आकरः सोमः
। स हि सर्वरसात्मकः सर्वाः ओषधीः स्वात्मरसाननुप्रवेशयन्पुष्णाति । ।टीका १५.१३ । ।
==============================
किं च
अहं वैश्वानरो भूत्वा प्राणिनां देहं आश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधं । ।गीता १५.१४ । ।
अहं एव वै वैश्वानर उदरस्थोऽग्निर्भूत्वा अयं अग्निर्वैश्वानरो योऽयं अन्तः पुरुषे येनेदं अन्नं पच्यते यदिदं अद्यते [Bाऊ ५.९.१] इत्यादिश्रुतेः । वैश्वानरः सन्प्राणिनां प्राणवतां देहं आश्रितः प्रविष्टः प्राणापानसमायुक्तः प्राणापानाभ्यां समायुक्तः संयुक्तः पचामि पङ्क्ति करोम्यन्नं अशनं चतुर्विधं चतुष्प्रकारं भोज्यं भक्ष्यं चोष्यं लेह्यं च । भोक्ता वै वानरोऽग्निः । अग्नेर्भोज्यं अन्नं सोमः । तदेतदुभयं अग्नीषोमौ सर्वं इति पश्यतोऽन्नदोषलेपो
न भवति । ।टीका १५.१४ । ।
==============================
किं च
सर्वस्य चाहं हृदि संनिविष्टो
मत्तः स्मृतिर्ज्ञानं अपोहनं च ।
वेदैश्च सर्वैरहं एव वेद्यो
वेदान्तकृद्वेदविदेव चाहं । ।गीता १५.१५ । ।
सर्वस्य च प्राणिजातस्याहं आत्मा सन्हृदि बुद्धौ संनिविष्टः । अतो मत्त आत्मनः सर्वप्राणिनां स्मृतिर्ज्ञानं तदपोहनं चापगमनं च । येषां यथा पुण्यकर्मणां पुण्यकर्मानुरोधेन ज्ञानस्मृती भवतः, तथा पापकर्मणां पापकर्मानुरूपेण स्मृतिज्ञानयोरपोहनं चापायनं अपगमनं च । वेदैश्च सर्वैरहं एव परमात्मा वेद्यो वेदितव्यः । वेदान्तकृद्वेदान्तार्थसंप्रदायकृदित्यर्थः, वेदविद्वेदार्थविदेव चाहं । ।टीका १५.१५ । ।
==============================
भगवत ईश्वरस्य नारायणाख्यस्य विभूतिसंक्षेप उक्तो विशिष्टोपाधिकृतो यदादित्यगतं तेजः [गीता १५.१२] इत्यादिना । अथाधुना तस्यैव क्षराक्षरोपाधिप्रविभक्ततया निरुपाधिकस्य केवलस्य तत्त्वस्वरूपनिर्दिधारयिषयोत्तरश्लोका आरभ्यन्ते । तत्र सर्वं एवातीतानागतानन्तराध्यायार्थजातं त्रिधा राशीकृत्य आह
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । ।गीता १५.१६ । ।
द्वाविमौ पृथग्राशीकृतौ पुरुषावित्युच्येते लोके संसारे क्षरश्च क्षरतीति क्षरो विनाशी इत्येको राशिः । अपरः पुरुषोऽक्षरस्तद्विपरीतः, भगवतो मायाशक्तिः, क्षराख्यस्य पुरुषस्य उत्पत्तिबीजं अनेकसंसारिजन्तुकामकर्मादिसंस्काराश्रय अक्षरः पुरुष उच्यते । कौ तौ पुरुषौ ? इत्याह स्वयं एव भगवान् क्षरः सर्वाणि भूतानि, समस्तं विकारजातं इत्यर्थः । कूटास्थः कूटाः राशी राशिरिव स्थितः । अथवा, कूटा माया वचना जिह्मता कुटिलता इति पर्यायाः । अनेकमायावचनादिप्रकारेण स्थितः
कूटास्थः । संसारबीजानन्त्यात्, न क्षरतीत्यक्षर उच्यते । ।टीका १५.१६ । ।
==============================
आभ्यां क्षराक्षराभ्यां अन्यो विलक्षणः क्षराक्षरोपाधिद्वयदोषेणास्पृष्टः नित्यशुद्धबुद्धं उक्तस्वभावः
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयं आविश्य बिभर्त्यव्यय ईश्वरः । ।गीता १५.१७ । ।
उत्तम उत्कृष्टतमः पुरुषस्त्वन्योऽत्यन्तविलक्षण आभ्यां परमात्मेति परमश्चासौ देहाद्यविद्याकृतात्मभ्यः, आत्मश्च सर्वभूतानां प्रत्यक्चेतनः, इत्यतः परमात्मेत्युदाहृत उक्तो वेदान्तेषु । स एव विशिष्यते यो लोकत्रयं भूर्भुवःस्वराख्यं स्वकीयया चैतन्यबलशक्त्या आविश्य प्रविश्य बिभर्ति स्वरूपसद्भावमात्रेण बिभर्ति धारयति । अव्ययो नास्य व्ययो विद्यत इत्यव्ययः । कः ? ईश्वरः सर्वज्ञो नारायणाख्य ईशनशीलः । ।टीका १५.१७ । ।
==============================
यथाव्याख्यातस्येश्वरस्य पुरुषोत्तम इत्येतत्नाम प्रसिद्धं । तस्य नामनिर्वचनप्रसिद्धयार्थवत्त्वं नाम्नो दर्शयन्निरतिशयोऽहं ईश्वर इत्यात्मानं दर्शयति भगवान्
यस्मात्क्षरं अतीतोऽहं अक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः । ।गीता १५.१८ । ।
यस्मात्क्षरं अतीतोऽहं संसारमायावृक्षं अश्वत्थाख्यं अतिक्रान्तोऽहं अक्षरादपि संसारमायारूपवृक्षबीजभूतादपि चोत्तम उत्कृष्टतमः ऊर्ध्वतमो वा । अतस्ताभ्यां क्षराक्षराभ्यां उत्तमत्वादस्मि लोके वेदे च प्रथितः प्रख्यातः । पुरुषोत्तम इत्येवं मां भक्तजना विदुः । कवयः काव्यादिषु चेदं नाम निबध्नन्ति । पुरुषोत्तम इत्यनेनाभिधानेनाभिगृणन्ति । ।टीका १५.१८ । ।
==============================
अथेदानीं यथानिरुक्तं आत्मानं यो वेद, तस्येदं फलं उच्यते
यो मां एवं असंमूढो जानाति पुरुषोत्तमं ।
स सर्वविद्भजति मां सर्वभावेन भारत । ।गीता १५.१९ । ।
यो मां ईश्वरं यथोक्तविशेषणं एवं यथोक्तेन प्रकारेण असंमूढः संमोहवर्जितः सन्जानात्ययं अहं अस्मीति पुरुषोत्तमं, स सर्ववित्सर्वात्मना सर्वं वेत्तीति सर्वज्ञः सर्वभूतस्थं भजति मां सर्वभावेन सर्वात्मतया हे भारत । ।टीका १५.१९ । ।
==============================
अस्मिनध्याये भगवत्तत्त्वज्ञानं मोक्षफलं उक्त्वा, अथ इदानीं तत्स्तौति
इति गुह्यतमं शास्त्रं इदं उक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत । ।गीता १५.२० । ।
इति एतद्गुह्यतमं गोप्यतमम्, अत्यन्तरहस्यं इत्येतत् । किं तत्? शास्त्रं । यद्यपि गीताख्यं समस्तं शास्त्रं उच्यते, तथाप्ययं एवाध्याय इह शास्त्रं इत्युच्यते स्तुत्यर्थं प्रकरणात् । सर्वो हि गीताशास्त्रार्थोऽस्मिनध्याये समासेन उक्तः । न केवलं गीताशास्त्रार्थ एव, किंतु सर्वश्च वेदार्थ इह परिसमाप्तः । यस्तं वेद स वेदवित्[गीता १५.१] वेदैश्च सर्वैरहं एव वेद्यः [गीता १५.१५] इति चोक्तं । इदं उक्तं कथितं मया हेऽनघ अपाप ! एतच्छास्त्रं यथादर्शितार्थं बुद्ध्वा बुद्धिमान्स्यात्भवेत्नान्यथा । कृतकृत्यश्च भारत कृतं कृत्यं कर्तव्यं येन स कृतकृत्यः । विशिष्टजन्मप्रसूतेन
ब्राह्मणेन यत्कर्तव्यं तत्सर्वं भगवत्तत्त्वे विदिते कृतं भवेदित्यर्थः । न चान्यथा कर्तव्यं परिसमाप्यते कस्यचिदित्यभिप्रायः । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते [गीता ४.३३] इति चोक्तं ।
एतद्धि जन्मसामग्र्यं ब्राह्मणस्य विशेषतः ।
प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा । । [ंअनु १२.९३]
इति च मानवं वचनं । यतः एतत्परमार्थतत्त्वं मत्तः श्रुतवानसि, अतः कृतार्थस्त्वं भारतेति । ।टीका १५.२० । ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये
पञ्चदशोऽध्यायः । ।
__________________________________________________________
भ्ङ्१६
अथ दैवासुरसम्पद्विभागयोगो नाम
षोडशोऽध्यायः
(श्रीशङ्कराचार्यभगवत्पादकृतभाष्यम्)
दैवी आसुरी राक्षसी चेति प्राणिणां प्रकृतयो नवमेऽध्याये सूचिताः । तासां विस्तरेण प्रदर्शनाय अभयं सत्त्वसंशुद्धिरित्यादिरध्यायः आरभ्यते । तत्र संसारमोक्षाय दैवी प्रकृतिः, निबन्धायासुरी राक्षसी चेति दैव्या आदानाय प्रदर्शनं क्रियते । इतरयोः परिवर्जनाय च श्रीभगवानुवाच
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवं । ।गीता १६.१ । ।
अभयं अभीरुता । सत्त्वसंशुद्धिः सत्त्वस्यान्तःकरणस्य संशुद्धिः । संव्यवहारेषु परवञ्चनामायानृतादिपरिवर्जनं शुद्धसत्त्वभावेन व्यवहार इत्यर्थः । ज्ञानयोगव्यवस्थितिर्ज्ञानं शास्त्रत आचार्यतश्च आत्मादिपदार्थानां अवगमः । अवगतानां इन्द्रियाद्युपसंहारेणैकाग्रतया स्वात्मसंवेद्यतापादनं योगः । तयोर्ज्ञानयोगयोर्व्यावस्थितिः व्यवस्थानं तन्निष्ठता । एषा प्रधाना दैवी सात्त्विकी सोच्यते । दानं यथाशक्ति संविभागोऽन्नादीनां । दमश्च बाह्यकरणानां उपशमः । अन्तःकरणस्योपशमं शान्तिं
वक्ष्यति । यज्ञश्च श्रौतोऽग्निहोत्रादिः । स्मार्तश्च देवयज्ञादिः । स्वाध्याय ऋग्वेदाद्यध्ययनं अदृष्टार्थं । तपो वक्ष्यमाणं शारीरादि । आर्जवं ऋजुत्वं सर्वदा । ।टीका १६.१ । ।
==============================
किं च
अहिंसा सत्यं अक्रोधस्त्यागः शान्तिरपैशुनं ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलं । ।गीता १६.२ । ।
अहिंसाहिंसनं प्राणिनां पीडावर्जनं । सत्यं अप्रियानृतवर्जितं यथाभूतार्थवचनं । अक्रोधः परैराक्रुष्टस्याभिहतस्य वा प्राप्तस्य क्रोधस्य उपशमनं । त्यागः संन्यासः, पूर्वं दानस्योक्तत्वात् । शान्तिरन्तःकरणस्योपशमः । अपैशुनं अपिशुनता । परस्मै पररन्ध्रप्रकटीकरणं पैशुनम्, तदभावोऽपैशुनं । दया कृपा भूतेषु दुःखितेषु । अलोलुप्त्वं इन्द्रियाणां विषयसंनिधावविक्रिया । मार्दवं मृदुताक्रौर्यं । ह्रीर्लज्जा । अचापलं असति प्रयोजने वाक्पाणिपादादीनां अव्यापारयितृत्वं । ।टीका १६.२ । ।
==============================
किं च
तेजः क्षमा धृतिः शौचं अद्रोहो नातिमानिता ।
भवन्ति संपदं दैवीं अभिजातस्य भारत । ।गीता १६.३ । ।
तेजः प्रागल्भ्यं न त्वग्गता दीप्तिः । क्षमा आक्रुष्टस्य ताडितस्य वान्तर्विक्रियानुत्पत्तिः । उत्पन्नायां विक्रियायां प्राशमनं अक्रोध इत्यवोचाम । इत्थं क्षमाया अक्रोधस्य च विशेषः । धृतिर्देहेन्द्रियेष्ववसादं प्राप्तेषु तस्य प्रतिषेधकोऽन्तःकरणवृत्तिविशेषः । येनोत्तम्भितानि करणानि देहश्च नावसीदन्ति । शौचं द्विविधं मृज्जलकृतं बाह्यं आभ्यन्तरं च मनोबुद्धयोर्नैर्मल्यं मायारागादिकालुष्याभावः । एवं द्विविधं शौचं । अद्रोहः परजिघांसाभावो
ऽहिंसनं । नातिमानिता अत्यर्थं मानोऽतिमानः, स यस्य विद्यते सोऽतिमानी । तद्भावोऽतिमानिता । तदभावो नातिमानिता आत्मनः पूज्यतातिशयभावनाभाव इत्यर्थः । भवन्त्यभयादीनि एतदन्तानि संपदं अभिजातस्य । किंविशिष्टं संपदं ? दैवीं देवानां या संपत्तां अभिलक्ष्य जातस्य देवविभूत्यर्हस्य भाविकल्याणस्येत्यर्थः । हे भारत ! । ।टीका १६.३ । ।
==============================
अथेदानीं आसुरी संपदुच्यते
दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यं एव च ।
अज्ञानं चाभिजातस्य पार्थ संपदं आसुरीं । ।गीता १६.४ । ।
दम्भो धर्मध्वजित्वं । दर्पो विद्याधनस्वजनादिनिमित्त उत्सेकः । अतिमानः पूर्वोक्तः । क्रोधश्च । पारुष्यं एव च परुषवचनं । यथा काणं चक्षुष्मान्, विरूपं रूपवान्, हीनाभिजनं उत्तमाभिजन इत्यादि । अज्ञानं चाविवेकज्ञानं कर्तव्याकर्तव्यादिविषयमिथ्याप्रत्ययः । अभिजातस्य पार्थ । किमभिजातस्येत्याह संपदं आसुरीं असुराणां संपतासुरी तां अभिजातस्य इत्यर्थः । ।टीका १६.४ । ।
==============================
अनयोः संपदोः कार्यं उच्यते
दैवी संपद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः संपदं दैवीं अभिजातोऽसि पाण्डव । ।गीता १६.५ । ।
दैवी संपत्या सा विमोक्षाय संसारबन्धनात् । निबन्धाय नियतो बन्धो निबन्धस्तदर्थं आसुरी संपत्मता अभिप्रेता । तथा राक्षसी च । तत्रैवं उक्ते सत्यर्जुनस्यान्तर्गतं भावं किं अहं आसुरसंपद्युक्तः ? किं वा दैवसंपद्युक्तः ? इत्येवं आलोचनारूपं आलक्ष्य आह भगवान् मा शुचः शोकं मा कार्षीः । संपदं दैवीं अभिजातोऽस्यभिलक्ष्य जातोऽसि । भाविकल्याणस्त्वं असीत्यर्थः । हे पाण्डाव । ।टीका १६.५ । ।
==============================
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु । ।गीता १६.६ । ।
द्वौ द्विसंख्याकौ भूतसर्गौ भूतानां मनुष्याणां सर्गौ सृष्टी भूतसर्गौ सृज्येतेति सर्गौ भूतान्येव सृज्यमानानि दैवासुरसंपद्द्वययुक्तानीति द्वौ भूतसर्गावित्युच्यते । द्वया ह वै प्राजापत्या देवाश्चासुरा च [Bाऊ १.३.१] इति श्रुतेः । लोकेऽस्मिन्, संसार इत्यर्थः । सर्वेषां द्वैविध्योपपत्तेः । कौ तौ भूतसर्गौ ? इत्युच्यते प्रकृतावेव दैव आसुर एव च । उक्तयोरेव पुनरनुवादे प्रयोजनं आह दैवो भूतसर्गोऽभयं सत्त्वसंशुद्धिरित्यादिना विस्तरशो विस्तरप्रकारैः प्रोक्तः कथितः, न तु आसुरो विस्तरशः । अतस्तत्परिवर्जनार्थं आसुरं पार्थ मे मम वचनादुच्यमानं विस्तरशः
सृणु अवधारय । ।टीका १६.६ । ।
==============================
आ अध्यायपरिसमाप्तेरासुरी संपत्प्राणिविशेषणत्वेन प्रदर्श्यते, प्रत्यक्षीकरणेन च शक्यते तस्याः परिवर्जनं कर्तुं इति
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते । ।गीता १६.७ । ।
प्रवृत्तिं च प्रवर्तनं यस्मिन्पुरुषार्थसाधने कर्तव्ये प्रवृत्तिस्ताम्, निवृत्तिं च एतद्विपरीतां यस्मातनर्थहेतोः निवर्तितव्यं सा निवृत्तिस्तां च, जना आसुरा न विदुर्न जानन्ति । न केवलं प्रवृत्तिनिवृत्ती एव ते न विदुः, न शौचं नापि चाचारो न सत्यं तेषु विद्यते । अशौचा अनाचारा मायाविनोऽनृतवादिनो ह्यासुराः । ।टीका १६.७ । ।
==============================
किं च
असत्यं अप्रतिष्ठं ते जगदाहुरनीश्वरं ।
अपरस्परसंभूतं किं अन्यत्कामहैतुकं । ।गीता १६.८ । ।
असत्यं यथा वयं अनृतप्रायास्तथेदं जगत्सर्वं असत्यं । अप्रतिष्ठं च नास्य धर्माधर्मौ प्रतिष्ठातोऽप्रतिष्ठं चेति । ते आसुराः जनाः जगदाहुरनीश्वरं न च धर्माधर्मसव्यपेक्षकोऽस्य शासितेश्वरो विद्यत इत्यतोऽनीश्वरं जगदाहुः । किं च, अपरस्परसंभूतं कामप्रयुक्तयोः स्त्रीपुरुषयोरन्योन्यसंयोगाज्जगत्सर्वं संभूतं । किं अन्यत्कामहैतुकं । कामहेतुकं एव कामहैतुकं । किं अन्यज्जगतः कारणं ? न किंचितदृष्टं धर्माधर्मादि कारणान्तरं विद्यते । जगतः काम एव प्राणिनां
कारणं इति लोकायतिकदृष्टिरियं । ।टीका १६.८ । ।
==============================
एतां दृष्टिं अवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः । ।गीता १६.९ । ।
एतां दृष्टिं अवष्टभ्य आश्रित्य नष्टत्मानो नष्टस्वभावा विभ्रष्टपरलोकसाधना अल्पबुद्धयो विषयविषयाल्पैव बुद्धिर्येषां तेऽल्पबुद्धयः प्रभवन्ति उद्भवन्ति उग्रकर्माणः क्रूरकर्माणो हिंसात्मकाः । क्षयाय जगतः प्रभवन्तीति संबन्धः । । जगतोऽहिताः शत्रवः इत्यर्थः । ।टीका १६.९ । ।
==============================
ते च
कामं आश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः । ।गीता १६.१० । ।
कामं इच्छाविशेषं आश्रित्य अवष्टभ्य दुष्पूरं अशक्यपूरणं दम्भमानमदान्विता दम्भश्च मानश्च मदश्च दम्भमानमदास्तैरन्विताः दम्भमानमदान्विता मोहादविवेकतो गृहीत्वा उपादाय असद्ग्राहानशुभनिश्चयान्प्रवर्तन्ते लोके अशुचिव्रताः अशुचीनि व्रतानि येषां तेऽशुचिव्रताः । ।टीका १६.१० । ।
==============================
किं च
चिन्तां अपरिमेयां च प्रलयान्तां उपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः । ।गीता १६.११ । ।
चिन्तां अपरिमेयां च, न परिमातुं शक्यते यस्याश्चिन्ताया इयत्ता सापरिमेया, तां अपरिमेयाम्, प्रलयान्तां मरणान्तां उपाश्रिताः, सदा