close


  • श्रीमदध्यात्मरामायणम्

 

                           अध्यात्मरामायणे बालकाण्डम्

       ॥ प्रथमः सर्गः॥

       ॥ राम हृदयम॥

 

यः पृथिवीभरवारणाय दिविजैः संप्रार्थितश्चिन्मयः

संजातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः ।

निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां

कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ॥ १॥

विश्वोद्भवस्थितिलयादिषु हेतुमेकं

      मायाश्रियं विगतमायमचिन्त्यमूर्तिम् ।

आनन्दसान्द्रममलं निजबोधरूपं

      सितापतिं विदिततत्त्वमहं नमामि ॥ २॥

पठन्ति ये नित्यमनन्यचेतसः शृण्वन्ति

          चाध्यात्मिकसंज्ञितं शुभम् ।

रामायणं सर्वपुराणसंमतं

      निर्धूतपापा हरिमेव यान्ति ते ॥ ३॥

अध्यात्मरामायणमेव नित्यं

      पठेद्यदीच्छेद्भवबन्धमुक्तिम् ।

गवां सहस्रायुतकोटिदानात्

      फलं लभेद्यः शृणुयात्स नित्यम् ॥ ४॥

पुरारिगिरिसंभूता श्रीरामार्णवसङ्गता ।

अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम् ॥ ५॥

कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे

संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसंघैः ।

देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा

प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दम् ॥ ६॥

         पार्वत्युवाच

नमोऽस्तु ते देव जगन्निवास

      सर्वात्मदृक् त्वं परमेश्वरोऽसि ।

पृच्छामि तत्त्वं पुरोषोत्तमस्य

      सनातनं त्वं च सनातनोऽसि ॥ ७॥

गोप्यं यदत्यन्तमनन्यवाच्यं

      वदन्ति भक्तेषु महानुभावाः ।

तदप्यहोऽहं तव देव भक्ता

      प्रियोऽसि मे त्वं वद यत्तु पृष्टम् ॥ ८॥

ज्ञानं सविज्ञानमथानुभक्तिवैराग्ययुक्तं

            च मितं विभास्वत् ।

जानाम्यहं योषिदपि त्वदुक्तं

      यथा तथा ब्रूहि तरन्ति येन ॥ ९॥

पृच्छामि चान्यच्च परं

      रहस्यं तदेव चाग्रे वद वारिजाक्ष ।

श्रीरामचन्द्रेऽखिललोकसारे

      भक्तिर्दृढा नौर्भवति प्रसिद्धा ॥ १०॥

भक्तिः प्रसिद्धा भवमोक्षणाय

      नान्यत्ततः साधनमस्ति किञ्चित् ।

तथापि हृत्संशयबन्धनं मे

      विभेत्तुमर्हस्यमलोक्तिभिस्त्वम् ॥ ११॥

वदन्ति रामं परमेकमाद्यं

      निरस्तमायागुणसप्रवाहम् ।

भजन्ति चाहर्निशमप्रमत्ताः

      परं पदं यान्ति तथैव सिद्धाः ॥ १२॥

वदन्ति केचित्परमोऽपि रामः

      स्वाविद्यया संवृतमात्मसंज्ञम् ।

जानाति नात्मानमतः परेण

      सम्बोधितो वेद परात्मतत्त्वम् ॥ १३॥

यदि स्म जानाति कुतो विलापः

      सीताकृतेऽनेन कृतः परेण ।

जानाति नैवं यदि केन सेव्यः

      समो हि सर्वैरपि जीवजातैः ॥ १४॥

अत्रोत्तरं किं विदितं भवद्भिस्तद्

      ब्रूत मे संशयभेदि वाक्यम् ॥ १५॥

         श्रीमहादेव उवाच

धन्यासि भक्तासि परात्मनस्त्वं

      यज्ज्ञातुमिच्छा तव रामतत्त्वम् ।

पुरा न केनाप्यभिचोदितोऽहं

      वक्तुं रहस्यं परमं निगूढम् ॥ १६॥

त्वयाद्य भक्त्या परिनोदितोऽहं

      वक्ष्ये नमस्कॄत्य रघूत्तमं ते ।

रामः परात्मा प्रकृतेरनादिरानन्द

            एकः पुरुषोत्तमो हि ॥ १७॥

स्वमायया कृत्स्नमिदं हि

      सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः ।

सर्वान्तरस्थोऽपि निगूढ

      आत्मा स्वमायया सृष्टमिदं विचष्टे ॥ १८॥

जगन्ति नित्यं परितो भ्रमन्ति

      यत्सन्निधौ चुम्बकलोहवद्धि ।

एतन्न जानन्ति विमूढचित्ताः

      स्वाविद्यया संवृतमानसा ये ॥ १९॥

स्वाज्ञानमप्यात्मनि शुद्धबुद्धे

            स्वारोपयन्तीह निरस्तमाये ।

संसारमेवानुसरन्ति ते वै

      पुत्रादिसक्ताः पुरुकर्मयुक्ताः ॥ २०॥

यथाऽप्रकाशो न तु विद्यते रवौ

      ज्योतिःस्वभावे परमेश्वरे तथा ।

विशुद्धविज्ञानघने रघूत्तमेऽविद्या

      कथं स्यात्परतः परात्मनि ॥ २१॥

यथा हि चाक्ष्णा भ्रमता गृहादिकं

      विनष्टदृष्टेर्भ्रमतीव दृश्यते ।

तथैव देहेन्द्रियकर्तुरात्मनः

      कृते परेऽध्यस्य जनो विमुह्यति ॥ २२॥

नाहो न रात्रिः सवितुर्यथा भवेत्

      प्रकाशरूपाव्यभिचारतः क्वचित् ।

ज्ञानं तथाज्ञानमिदं द्वयं हरौ

      रामे कथं स्थास्यति शुद्धचिद्घने ॥ २३॥

तस्मात्परानन्दमये रघूत्तमे

      विज्ञानरूपे हि न विद्यते तमः ।

अज्ञानसाक्षिण्यरविन्दलोचने

      मायाश्रयत्वान्न हि मोहकारणम् ॥ २४॥

अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम् ।

सीताराममरुत्सूनुसंवादं मोक्षसाधनम् ॥ २५॥

पुरा रामायणे रामे रावणं देवकण्टकम् ।

हत्वा रणे रणश्लाघी सपुत्रबलवाहनम् ॥ २६॥

सीतया सह सुग्रीवलक्ष्मणाभ्यां समन्वितः ।

अयोध्यामगमद्रामो हनूमत्प्रमुखैर्वृतः ॥ २७॥

अभिषिक्तः परिवृतो वसिष्ठाद्यैर्महात्मभिः ।

सिंहासने समासीनः कोटिसूर्यसमप्रभः ॥ २८॥

दृष्ट्वा तदा हनूमन्तं  प्राञ्जलिं पुरतः स्थितम् ।

कृतकार्यं निराकाङ्क्षं ज्ञानापेक्षं महामतिम् ॥ २९॥

रामः सीतामुवाचेदं ब्रूहि तत्त्वं हनूमते ।

निष्कल्मषोऽयं ज्ञानस्य पात्रं नो नित्यभक्तिमान् ॥ ३०॥

तथेति जानकी प्राह तत्त्वं रामस्य निश्चितम् ।

हनूमते प्रपन्नाय सीता लोकविमोहिनी ॥ ३१॥

         सीतोवाच

रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयम् ।

सर्वोपाधिविनिर्मुक्तं सत्तामात्रमगोचरम् ॥ ३२॥

आनन्दं निर्मलं शान्तं निर्विकारं निरञ्जनम् ।

सर्वव्यापिनमात्मानं स्वप्रकाशमकल्मषम् ॥ ३३॥

मां विद्धि मूलप्रकृतिं सर्गस्थित्यन्तकारिणीम् ।

तस्य सन्निधिमात्रेण सृजामीदमतन्द्रिता ॥ ३४॥

तत्सान्निध्यान्मया सृष्टं तस्मिन्नारोप्यतेऽबुधैः ।

अयोध्यानगरे जन्म रघुवंशेऽतिनिर्मले ॥ ३५॥

विश्वामित्रसहायत्वं मखसंरक्षणं ततः ।

अहल्याशापशमनं चापभङ्गो महेशितुः ॥ ३६॥

मत्पाणिग्रहणं पश्चाद्भार्गवस्य मदक्षयः ।

अयोध्यानगरे वासो मया द्वादशवार्षिकः ॥ ३७॥

दण्डकारण्यगमनं विराधवध एव च ।

मायामारीचमरणं मायासीताहृतिस्तथा ॥ ३८॥

जटायुषो मोक्षलाभः कबन्धस्य तथैव च ।

शबर्याः पूजनं पश्चात्सुग्रीवेण समागमः ॥ ३९॥

वालिनश्च वधः पश्चात्सीतान्वेषणमेव च ।

सेतुबन्धश्च जलधौ लङ्कायाश्च निरोधनम् ॥ ४०॥

रावणस्य वधो युद्धे सुपुत्रस्य दुरात्मनः ।

विभीषणे राज्यदानं पुष्पकेण मया सह ॥ ४१॥

अयोध्यागमनं पश्चाद्राज्ये रामाभिषेचनम् ।

एवमादीनि कर्माणि मयैवाचरितान्यपि

आरोपयन्ति रामेऽस्मिन्निर्विकारेऽखिलात्मनि ॥ ४२॥

रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते

     त्यजति नो न करोति किञ्चित् ।

आनन्दमूर्तिरचलः परिणामहीनो

      मायागुणाननुगतो हि तथा विभाति ॥ ४३॥

ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् ।

शृणु तत्त्वम् प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ॥ ४४॥

आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् ।

जलाशये महाकाशस्तदवच्छिन्न एव हि ।

प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः ॥ ४५॥

बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् ।

आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः ॥ ४६॥

साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि ।

साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं

                        च तथा बुधैः ॥ ४७॥

आभासस्तु मृषा बुद्धिरविद्याकार्यमुच्यते ।

अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः ॥ ४८॥

अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते ।

तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा ॥ ४९॥

ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः ।

तदाविद्या स्वकार्यैश्च नश्यत्येव न संशयः ॥ ५०॥

एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते ।

मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् ।

न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि ॥ ५१॥

इदं रहस्यं हृदयं ममात्मनो

      मयैव साक्षात्कथितं तवानघ ।

मद्भक्तिहीनाय शठाय न त्वया

      दातव्यमैन्द्रादपि राज्यतोऽधिकम् ॥ ५२॥

          श्रीमहादेव उवाच

एतत्तेऽभिहितं देवि श्रीरामहृदयं मया ।

अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम् ॥ ५३॥

साक्षाद्रामेण कथितं सर्ववेदान्तसंग्रहम् ।

यः पठेत्सततं भक्त्या स मुक्तो नात्र संशयः ॥ ५४॥

ब्रह्महत्यादि पापानि बहुजन्मार्जितान्यपि ।

नश्यन्त्येव न सन्देहो रामस्य वचनं यथा ॥ ५५॥

योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा

स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी

यः संपूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या

योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः स पूज्यम् ॥ ५६॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे

        श्रीरामहृदयं नाम प्रथमः सर्गः ॥ १॥

 

       ॥ बाल काण्डम॥

       ॥ द्वितीयः सर्गः॥

          पार्वत्युवाच

धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्प्रभो ।

विच्छिन्नो मेऽतिसन्देहग्रन्थिर्भवदनुग्रहात् ॥ १॥

त्वन्मुखाद्गलितं रामतत्त्वामृतरसायनम् ।

पिबन्त्या मे मनो देव न तृप्यति भवापहम् ॥ २॥

श्रीरामस्य कथा त्वत्तः शृता संक्षेपतो मया ।

इदानीं श्रोतुमिच्छामि विस्तरेण स्फुटाक्षरम् ॥ ३॥

          श्रीमहादेव उवाच

शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ।

अध्यात्मरामचरतिं रामेणोक्तं पुरा मम ॥ ४ ।

तदद्य कथयिष्यामि शृणु तापत्रयापहम् ।

यच्छृत्वा मुच्यते जन्तुरज्ञानोत्थमहाभयात् ।

प्राप्नोति परमामृद्धिम् दीर्घायुः पुत्रसन्ततिम् ॥ ५॥

भूमिर्भारेण मग्ना दशवदनमुखाशेषरक्षोगणानां

धृत्वा गोरूपमादौ दिविजमुनिजनैः साकमब्जासनस्य ।

गत्वा लोकं रुदन्ती व्यसनमुपगतं ब्रह्मणे प्राह

सर्वं ब्रह्मा ध्यात्वा मुहूर्तं सकलमपि हृदावेदशेषात्मकत्वात् ॥ ६॥

तस्मात्क्षीरसमुद्रतीरमगमद् ब्रह्माथ देवैर्वृतो

देव्या चाखिललोकहृत्स्थमजरं सर्वज्ञमीशं हरिम् ।

अस्तौषीच्छृतिसिद्धनिर्मलपदैः स्तोत्रैः पुराणोद्भवै

र्भक्त्या गद्गदया गिरातिविमलैरानन्दबाष्पैर्वृतः ॥ ७॥

ततः स्फुरत्सहस्रांशुसहस्रसदृशप्रभः ।

आविरासीद्धरिः प्राच्यां दिशां व्यपनयंस्तमः ॥ ८॥

कथंचिद्दृष्ट्वान्ब्रह्मा दुर्दर्शमकृतात्मनाम् ।

इन्द्रनीलप्रतीकाशं स्मितास्यं पद्मलोचनम् ॥ ९॥

किरीटहारकेयूरकुण्डलैः कटकादिभिः ।

विभ्राजमानं श्रीवत्सकौस्तुभप्रभयान्वितम् ॥ १०॥

स्तुवद्भिः सनकाद्यैश्च पार्षदैः परिवेष्टितम् ।

शङ्खचक्रगदापद्मवनमालाविराजितम् ॥ ११॥

स्वर्णयज्ञोपवीतेन स्वर्णवर्णाम्बरेण च ।

श्रिया भूम्या च सहितं गरुडोपरि संस्थितम् ॥ १२॥

हर्षगद्गदया वाचा स्तोतुं समुपचक्रमे ॥ १३॥

          ब्रह्मोवाच

नतोऽस्मि ते पदं देव प्राणबुद्धीन्द्रियात्मभिः ।

यच्चिन्त्यते कर्मपाशाद्धृदि नित्यं मुमुक्षुभिः ॥ १४॥

मायया गुणमय्या त्वम् सृजस्यवसि लुम्पसि ।

जगत्तेन न ते लेप आनन्दानुभवात्मनः ॥ १५॥

तथा शुद्धिर्न दुष्टानां दानाध्ययनकर्मभिः ।

शुद्धात्मता ते यशसि सदा भक्तिमतां यथा ॥ १६॥

अतस्तवाङ्घ्रिर्मे दृष्टश्चित्तदोषापनुत्तये ।

सद्योऽन्तर्हृदये नित्यं मुनिभिः सात्वतैर्वृतः ॥ १७॥

ब्रह्माद्यैः स्वार्थसिद्ध्यर्थमस्माभिः पूर्वसेवितः ।

अपरोक्षानुभूत्यर्थं ज्ञानिभिर्हृदिभावितः ॥ १८॥

तवाङ्घ्रिपूजानिर्माल्यतुलसीमालया विभो ।

स्पर्धते वक्षसि पदं लब्ध्वापि श्रीः सपत्निवत् ॥ १९॥

अतस्त्वत्पादभक्तेषु तव भक्तिः श्रियोऽधिका ।

भक्तिमेवाभिवाञ्छन्ति त्वद्भक्ताः सारवेदिनः ॥ २०॥

अतस्त्वत्पादकमले भक्तिरेव सदास्तु मे ।

संसारमयतप्तानां भेषजं भक्तिरेव ते ॥ २१॥

इति ब्रुवन्तं ब्रह्माणं बभाषे भगवान् हरिः ।

किं करोमीति तं वेधाः प्रत्युवाचातिहर्षितः ॥ २२॥

भगवन् रावणो नाम पौलस्त्यतनयो महान् ।

राक्षसानामधिपतिर्मद्दत्तवरदर्पितः ॥ २३॥

त्रिलोकीं लोकपालांश्च बाधते विश्वबाधकः ।

मानुषेण मृतिस्तस्य मया कल्याण कल्पिता ॥ २४॥

अतस्त्वं मानुषो भूत्वा जहि देवरिपुं प्रभो ॥ २५॥

          श्रीभगवानुवाच

कश्यपस्य वरो दत्तस्तपसा तोषितेन मे ।

याचितः पुत्रभावाय तथेत्यङ्गीकृतं मया ।

स इदानीं दशरथो भूत्वा तिष्ठति भूतले ॥ २६॥

तस्याहं पुत्रतामेत्य कौसल्यायां शुभे दिने ।

चतुर्धात्मानमेवाहं सृजामीतरयोः पृथक् ॥ २७॥

योगमायापि सीतेति जनकस्य गृहे तदा ।

उत्पत्स्यते तया सार्धं सर्वं सम्पादयाम्यहम् ।

इत्युक्त्वान्तर्दधे विष्णुर्ब्रह्मा देवानथाब्रवीत् ॥ २८॥

          ब्रह्मोवाच

विष्णुर्मानुषरूपेण भविष्यति रघोः कुले ॥ २९॥

यूयं सृजध्वं सर्वेऽपि वानरेष्वंशसम्भवान् ।

विष्णोः सहायं कुरुत यावत्स्थास्यति भूतले ॥ ३०॥

इति देवान्समादिश्य समाश्वास्य च मेदिनीम् ।

ययौ ब्रह्मा स्वभवनं विज्वरः सुखमास्थितः ॥ ३१॥

देवाश्च सर्वे हरिरूपधारिणः

      स्थिताः सहायार्थमितस्ततो हरेः ।

महाबलाः पर्वतवृक्षयोधिनः

      प्रतीक्षमाणा भगवन्तमीश्वरम् ॥ ३२॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे

      बालकाण्डे द्वितीयः सर्गः ॥ २॥

 

       ॥ अध्यात्म रामायणम् ॥

       ॥ बाल काण्डम् ॥

       ॥ तृतीयः सर्गः ॥

          श्रीमहादेव उवाच

अथ राजा दशरथः श्रीमान्सत्यपरायणः ।

अयोध्याधिपतिर्वीरः सर्वलोकेषु विश्रुतः ॥ १॥

सोऽनपत्यत्वदुःखेन पीडितो गुरुमेकदा ।

वसिष्ठं स्वकुलाचार्यमभिवाद्येदमब्रवीत् ॥ २॥

स्वामिन्पुत्राः कथं मे स्युः सर्वलक्षणलक्षितः ।

पुत्रहीनस्य मे राज्यं सर्वं दुःखाय कल्पते ॥ ३॥

ततोऽब्रवीद्वसिष्ठस्तं भविष्यन्ति सुतास्तव ।

चत्वारः सत्त्वसम्पन्ना लोकपाला इवापराः ॥ ४॥

शान्ताभर्तारमानीय ऋष्यशृङ्गं तपोधनम् ।

अस्माभिः सहितः पुत्रकामेष्टिं शीघ्रमाचर ॥ ५॥

तथेति मुनिमानीय मन्त्रिभिः सहितः शुचिः ।

यज्ञकर्म समारेभे मुनिभिर्वीतकल्मषैः ॥ ६॥

श्रद्धया हूयमानेऽग्नौ तप्तजाम्बूनदप्रभः ।

पायसं स्वर्णपात्रस्थं गृहीत्वोवाच हव्यवाट् ॥ ७॥

गृहाण पायसं दिव्यं पुत्रीयं देवनिर्मितम् ।

लप्स्यसे परमात्मानं पुत्रत्वेन न संशयः ॥ ८॥

इत्युक्त्वा पायसं दत्त्वा राज्ञे सोऽन्तर्दधेऽनलः ।

ववन्दे मुनिशार्दूलौ राजा लब्धमनोरथः ॥ ९॥

वसिष्ठऋष्यशृङ्गाभ्यामनुज्ञातो ददौ हवः ।

कौसल्यायै सकैकेय्यै अर्धमर्धं प्रयत्नतः ॥ १०॥

ततः सुमित्रा संप्राप्ता जगृध्नुः पौत्रिकं चरुम् ।

कौसल्या तु स्वभागार्धं ददौ तस्यै मुदान्विता ॥ ११॥

कैकेयी च स्वभागार्धं ददौ प्रीतिसमन्वितः ।

उपभुज्य चरुं सर्वाः स्त्रियो गर्भसमन्वितः ॥ १२॥

देवता इव रेजुस्ताः स्वभासा राजमन्दिरे ।

दशमे मासि कौसल्या सुषुवे पुत्रमद्भुतम् ॥ १३॥

मधुमासे सिते पक्षे नवम्यां कर्कटे शुभे ।

पुनर्वस्वृक्षसहिते उच्चस्थे ग्रहपञ्चके ॥ १४॥

मेषं पूषणि संप्राप्ते पुष्पवृष्टिसमाकुले ।

आविरासीज्जगन्नाथः परमात्मा सनातनः ॥ १५॥

नीलोत्पलदलश्यामः पीतवासाश्चतुर्भुजः ।

जलजारुणनेत्रान्तः स्फुरत्कुण्डलमण्डितः ॥ १६॥

सहस्रार्कप्रतीकाशः किरीटी कुञ्चितालकः ।

शङ्खचक्रगदापद्मवनमालाविराजितः ॥ १७॥

अनुग्रहाख्यहृत्स्थेन्दुसूचकस्मितचन्द्रिकः ।

करुणारससम्पूर्णविशालोत्पललोचनः ।

श्रीवत्सहारकेयूरनूपुरादिविभूषणः ॥ १८॥

दृष्ट्वा तं परमात्मानं कौसल्या विस्मयाकुला ।

हर्षाश्रुपूर्णनयना नत्वा प्राञ्जलिरब्रवीत् ॥ १९॥

          कौसल्योवाच

देवदेव नमस्तेऽस्तु शङ्खचक्रगदाधर ।

परमात्माच्युतोऽनन्तः पूर्णस्त्वं पुरुषोत्तमः ॥ २०॥

वदन्त्यगोचरं वाचां बुद्ध्यादीनामतीन्द्रियम् ।

त्वां वेदवादिनः सत्तामात्रं ज्ञानैकविग्रहम् ॥ २१॥

त्वमेव मायया विश्वं सृजस्यवसि हंसि च ।

सत्त्वादिगुणसंयुक्तस्तुर्य एवामलः सदा ॥ २२॥

करोषीव न कर्ता त्वं गच्छसीव न गच्छसि ।

शृणोषि न शृणोषीव पश्यसीव न पश्यसि ॥ २३॥

अप्रमाणो ह्यमनाः शुद्ध इत्यादि शृतिरब्रवीत् ।

समः सर्वेषु भूतेषु तिष्ठन्नपि न लक्ष्यसे ॥ २४॥

अज्ञानध्वान्तचित्तानां व्यक्त एव सुमेधसाम् ।

जठरे तव दृश्यन्ते ब्रह्माण्डाः परमाणवः ॥ २५॥

त्वं ममोदरसम्भूत इति लोकान्विडम्बसे ।

भक्तेषु पारवश्यं ते दृष्टं मेऽद्य रघूत्तम ॥ २६॥

संसारसागरे मग्ना पतिपुत्रधनादिषु ।

भ्रमामि मायया तेऽद्य पादमूलमुपागता ॥ २७॥

देव त्वद्रूपमेतन्मे सदा तिष्ठतु मानसे ।

आवृणोतु न मां माया तव विश्वविमोहिनी ॥ २८॥

उपसंहर विश्वात्मन्नदो रूपमलौकिकम् ।

दर्शयस्व महानन्दबालभावं सुकोमलम् ।

ललितालिङ्गनालापैस्तरिष्याम्युत्कटं तमः ॥ २९॥

          श्रीभगवानुवाच

यद्यदिष्टं तवास्त्यम्ब तत्तद्भवतु नान्यथा ॥ ३०॥

अहं तु ब्रह्मणा पूर्वं भूमेर्भारापनुत्तये ।

प्रार्थितो रावणं हन्तुं मानुषत्वमुपागतः ॥ ३१॥

त्वया दशरथेनाहं तपसाराधितः पुरा ।

मत्पुत्रत्वाभिकाङ्क्षिण्या तथा कृतमनिन्दिते ॥ ३२॥

रूपमेतत्त्वया दृष्टं प्राक्तनं तपसः फलम् ।

मद्दर्शनं विमोक्षाय कल्पते ह्यन्यदुर्लभम् ॥ ३३॥

संवादमावयोर्यस्तु पठेद्वा शृणुयादपि ।

स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् ॥ ३४॥

इत्युक्त्वा मातरं रामो बालो भूत्वा रुरोद ह ।

बालत्वेऽपीन्द्रनीलाभो विशालाक्षोऽतिसुन्दरः ॥ ३५॥

बालारुणप्रतीकाशो लालिताखिललोकपः ।

अथ राजा दशरथः श्रुत्वा पुत्रोद्भवोत्सवम् ।

आनन्दार्णवमग्नोऽसावाययौ गुरुणा सह ॥ ३६॥

रामं राजीवपत्राक्षं दृष्ट्वा हर्षाश्रुसंप्लुतः ।

गुरुणा जातकर्माणि कर्तव्यानि चकार सः ॥ ३७॥

कैकेयी चाथ भरतमसूत कमलेक्षणा ।

सुमित्रायां यमौ जातौ पूर्णेन्दुसदृशाननौ ॥ ३८॥

तदा ग्रामसहस्राणि ब्राह्मणेभ्यो मुदा ददौ ।

सुवर्णानि च रत्नानि वासांसि सुरभीः शुभाः ॥ ३९॥

यस्मिन् रमन्ते मुनयो विद्यया ज्ञानविप्लवे ।

तं गुरुः प्राह रामेति रमणाद्राम इत्यपि ॥ ४०॥

भरणाद्भरतो नाम लक्ष्मणं लक्षणान्वितं ।

शत्रुघ्नं शत्रुहन्तारमेवं गुरुरभाषत ॥ ४१॥

लक्ष्मणो रामचन्द्रेण शत्रुघ्नो भरतेन च ।

द्वन्द्वीभूय चरन्तौ तौ पायसांशानुसारतः ॥ ४२॥

रामस्तु लक्ष्मणेनाथ विचरन्बाललीलया ।

रमयामास पितरौ चेष्टितैर्मुग्धभाषितैः ॥ ४३॥

भाले स्वर्णमयाश्वत्थपर्णमुक्ताफलप्रभम् ।

कण्ठे रत्नमणिव्रातमध्यद्वीपिनखाञ्चितम् ॥ ४४॥

कर्णयोः स्वर्णसम्पन्नरत्नार्जुनसटालुकम् ।

शिञ्जानमणिमञ्जीरकटिसूत्राङ्गदैर्वृतम् ॥ ४५॥

स्मितवक्त्राल्पदशनमिन्द्रनीलमणिप्रभम् ।

अङ्गणे रिङ्गमाणं तं तर्णकाननु सर्वतः ।

दृष्ट्वा दशरथो राजा कौसल्या मुमुदे तदा ॥ ४६॥

भोक्ष्यमाणो दशरथो राममेहीति चासकृत् ।

आह्वयत्यतिहर्षेण प्रेम्णा नायाति लीलया ॥ ४७॥

आनयेति च कौसल्यामाह सा सस्मिता सुतम् ।

धावत्यपि न शक्नोति स्प्रष्टुं योगिमनोगतिम् ॥ ४८॥

प्रहसन्स्वयमायाति कर्दमाङ्कितपाणिना ।

किञ्चिद्गृहीत्वा कवलं पुनरेव पलायते ॥ ४९॥

कौसल्या जननी तस्य मासि मासि प्रकुर्वती ।

वायनानि विचित्राणि समलङ्कृत्य राघवम् ॥ ५०॥

अपूपान्मोदकान्कृत्वा कर्णशष्कुलिकास्तथा ।

कर्णपूरांश्च विविधान् वर्षवृद्धौ च वायनम् ॥ ५१॥

गृहकृत्यं तया त्यक्तं तस्य चापल्यकारणात् ।

एकदा रघुनाथोऽसौ गतो मातरमन्तिके ॥ ५२॥

भोजनं देहि मे मातर्न शृतं कार्यसक्तया ।

ततः क्रोधेन भाण्डानि लगुडेनाहनत्तदा ॥ ५३॥

शिक्यस्थं पातयामास गव्यं च नवनीतकम् ।

लक्ष्मणाय ददौ रामो भरताय यथाक्रमम् ॥ ५४॥

शत्रुघ्नाय ददौ पश्चाद्दधि दुग्धं तथैव च ।

सूदेन कथिते मात्रे हास्यं कृत्वा प्रधावति ॥ ५५॥

आगतां तां विलोक्याथ ततः सर्वैः पलायितम् ।

कौसल्या धावमानापि प्रस्खलन्ती पदे पदे ॥ ५६॥

रघुनाधं करे धृत्वा किञ्चिन्नोवाच भामिनी ।

बालभावं समाश्रित्य मन्दं मन्दं रुरोद ह ॥ ५७॥

ते सर्वे लालिता मात्रा गाढमालिङ्ग्य यत्नतः ।

एवमानन्दसन्दोहजगदानन्दकारकः ॥ ५८॥

मायाबालवपुर्धृत्वा रमयामास दम्पती ।

अथ कालेन ते सर्वे कौमारं प्रतिपेदिरे ॥ ५९॥

उपनीता वसिष्ठेन सर्वविद्याविशारदाः ।

धनुर्वेदे च निरताः सर्वशास्त्रार्थवेदिनः ॥ ६०॥

बभूवुर्जगतां नाथा लीलया नररूपिणः ।

लक्ष्मणस्तु सदा राममनुगच्छति सादरम् ॥ ६१॥

सेव्यसेवकभावेन शत्रुघ्नो भरतं तथा ।

रामश्चापधरो नित्यं तूणीबाणान्वितः प्रभुः ॥ ६२॥

अश्वारूढो वनं याति मृगयायै सलक्ष्मणः ।

हत्वा दुष्टमृगान्सर्वान्पित्रे सर्वं न्यवेदयत् ॥ ६३॥

प्रातरुत्थाय सुस्नातः पितरावभिवाद्य च ।

पौरकार्याणि सर्वाणि करोति विनयान्वितः ॥ ६४॥

बन्धुभिः सहितो नित्यं भुक्त्वा मुनिभिरन्वहम् ।

धर्मशास्त्ररहस्यानि शृणोति व्याकरोति च ॥ ६५॥

एवं परात्मा मनुजावतारो मनुष्यलोकाननुसृत्य सर्वम् ।

चक्रेऽविकारी परिणामहीनो विचार्यमाणे न करोति किञ्चित् ॥ ६६॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे

बालकाण्डे तृतीयः सर्गः ॥ ३॥

 

       ॥ अध्यात्म रामायणम् ॥

       ॥ बाल काण्डम् ॥

       ॥ चतुर्थः सर्गः ॥

          श्रीमहादेव उवाच

कदाचित्कौशिकोऽभ्यागादयोध्यां ज्वलनप्रभः ।

द्रष्टुं रामं परात्मानं जातं ज्ञात्वा स्वमायया ॥ १॥

दृष्ट्वा दशरथो राजा प्रत्युत्थायाचिरेण तु ।

वसिष्ठेन समागम्य पूजयित्वा यथाविधि ॥ २॥

अभिवाद्य मुनिं राजा प्राञ्जलिर्भक्तिनम्रधीः ।

कृतार्थोऽस्मि मुनीन्द्राहं त्वदागमनकारणात् ॥ ३॥

त्वद्विधा यद्गृहम् यान्ति तत्रैवायान्ति संपदः ।

यदर्थमागतोऽसि त्वं ब्रूहि सत्यं करोमि तत् ॥ ४॥

विश्वामित्रोऽपि तं प्रीतः प्रत्युवाच महीपतिः ।

अहं पर्वणि संप्राप्ते दृष्ट्वा यष्टुं सुरान्पित्ऱॄन् ॥ ५॥

यदारभे तदा दैत्या विघ्नं कुर्वन्ति नित्यशः ।

मारीचश्च सुबाहुश्चापरे चानुचरास्तयोः ॥ ६॥

अतस्तयोर्वधार्थाय ज्येष्ठं रामं प्रयच्छ मे ।

लक्ष्मणेन सह भ्राता तव श्रेयो भविष्यति ॥ ७॥

वसिष्ठेन सहामन्त्र्य दीयतां यदि रोचते ।

पप्रच्छ गुरुमेकान्ते राजा चिन्तापरायणः ॥ ८॥

किं करोमि गुरो रामं त्यक्तुं नोत्सहते मनः ।

बहुवर्षसहस्रान्ते कष्टेनोत्पादिताः सुताः ॥ ९॥

चत्वारोऽमरतुल्यास्ते तेषां रामोऽतिवल्लभः ।

रामस्त्वितो गच्छति चेन्न जीवामि कथञ्चन ॥ १०॥

प्रत्याख्यातो यदि मुनिः शापं दास्यत्यसंशयः ।

कथं श्रेयो भवेन्मह्यमसत्यं चापि न स्पृशेत् ॥ ११॥

          वसिष्ठ उवाच

शृणु राजन्देवगुह्यं गोपनीयं प्रयत्नतः ।

रामो न मानुषो जातः परमात्मा सनातनः ॥ १२॥

भूमेर्भारावताराय ब्रह्मणा प्रार्थितः पुरा ।

स एव जातो भवने कौसल्यायां तवानघ ॥ १३॥

त्वं तु प्रजापतिः पूर्वं कश्यपो ब्रह्मणः सुतः ।

कौसल्या चादितिर्देवमाता पूर्वं यशस्विनी ॥ १४॥

भवन्तौ तप उग्रं वै तेपाथे बहुवत्सरम् ।

अग्राम्यविषयौ विष्णुपूजाध्यानैकतत्परौ ।

तदा प्रसन्नो भगवान् वरदो भक्तवत्सलः ॥ १५॥

वृणीष्व वरमित्युक्ते त्वं मे पुत्रो भवामल ।

इति त्वया याचितोऽसौ भगवान्भूतभावनः ॥ १६॥

तथेत्युक्त्वाद्य पुत्रस्ते जातो रामः स एव हि ।

शेषस्तु लक्ष्मणो राजन् राममेवान्वपद्यत ॥ १७॥

जातौ भरतशत्रुघ्नौ शङ्खचक्रे गदाभृतः ।

योगमायापि सीतेति जाता जनकनन्दिनी ॥ १८॥

विश्वामित्रोऽपि रामाय तां योजयितुमागतः ।

एतद्गुह्यतमं राजन्न वक्तव्यं कदाचन ॥ १९॥

अतः प्रीतेन मनसा पूजयित्वाथ कौशिकम् ।

प्रेषयस्व रमानाथं राघवं सहलक्ष्मणम् ॥ २०॥

वसिष्ठेनैवमुक्तस्तु राजा दशरथस्तदा ।

कृतकृत्यमिवात्मानं मेने प्रमुदितान्तरः ॥ २१॥

आहूय रामरामेति लक्ष्मणेति च सादरम् ।

आलिङ्ग्य मूर्ध्न्यवघ्राय कौशिकाय समर्पयत् ॥ २२॥

ततोऽतिहृष्टो भगवान्विश्वामित्रः प्रतापवान् ।

आशीर्भिरभिनन्द्याथ आगतौ रामलक्ष्मणौ ।

गृहीत्वा चापतूणीरबाणखड्गधरौ ययौ ॥ २३॥

किञ्चिद्देशमतिक्रम्य राममाहूय भक्तितः ।

ददौ बलां चातिबलां विद्ये द्वे देवनिर्मिते ॥ २४॥

ययोर्ग्रहणमात्रेण क्षुत्क्षामादि न जायते ॥ २५॥

तत उत्तीर्य गङ्गां ते ताटकावनमागमन् ।

विश्वामित्रस्तदा प्राह रामं सत्यपराक्रमम् ॥ २६॥

अत्रास्ति ताटका नाम राक्षसी कामरूपिणी ।

बाधते लोकमखिलं जहि तामविचारयन् ॥ २७॥

तथेति धनुरादाय सगुणं रघुनन्दनः ।

टङ्कारमकरोत्तेन शब्देनापूरयद्वनम् ॥ २८॥

तच्छृत्वासहमाना सा ताटका घोररूपिणी ।

क्रोधसंमूर्च्छिता राममभिदुद्राव मेघवत् ॥ २९॥

तामेकेन शरेणाशु ताडयामास वक्षसि ।

पपात विपिने घोरा वमन्ती रुधिरं बहु ॥ ३०॥

ततोऽतिसुन्दरी यक्षी सर्वाभरणभूषिता ।

शापात्पिशाचतां प्राप्ता मुक्ता रामप्रसादतः ॥ ३१॥

नत्वा रामं परिक्रम्य गता रामाज्ञया दिवम् ॥ ३२॥

ततोऽतिहृष्टः परिरभ्य रामं

         मूर्धन्यवघ्राय विचिन्त्य किञ्चित् ।

सर्वास्त्रजालं सरहस्यमन्त्रं

         प्रीत्याभिरामाय ददौ मुनीन्द्रः ॥ ३३॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे

बालकाण्डे चतुर्थः सर्गः ॥ ४॥

 

       ॥ अध्यात्म रामायणम् ॥

       ॥ बाल काण्डम् ॥

       ॥ पञ्चमः सर्गः ॥

          श्रीमहादेव उवाच

तत्र कामाश्रमे रम्ये कानने मुनिसङ्कुले ।

उषित्वा रजनीमेकां प्रभाते प्रस्थिताः शनैः ॥ १॥

सिद्धाश्रमं गताः सर्वे सिद्धचारणसेवितम् ।

विश्वामित्रेण संदिष्टा मुनयस्तन्निवासिनः ॥ २॥

पूजां च महतीं चक्रू रामलक्ष्मणयोर्ध्रुतम् ।

श्रीरामः कौशिकं प्राह मुने दीक्षां प्रविश्यताम् ॥ ३॥

दर्शयस्व महाभाग कुतस्तौ राक्षसाधमौ ।

तथेत्युक्त्वा मुनिर्यष्टुमारेभे मुनिभिः सह ॥ ४॥

मध्याह्ने ददृशाते तौ राक्षसौ कामरूपिणौ ।

मारीचश्च सुबाहुश्च वर्षन्तौ रुधिरास्थिनी ॥ ५॥

रामोऽपि धनुरादाय द्वौ बाणौ सन्दधे सुधीः ।

आकर्णांतं समाकृष्य विससर्ज तयोः पृथक् ॥ ६॥

तयोरेकस्तु मारीचं भ्रामयञ्छतयोजनम् ।

पातयामास जलधौ तदद्भुतमिवाभवत् ॥ ७॥

द्वितीयोऽग्निमयो बाणः सुबाहुमजयत्क्षणात् ।

अपरे लक्षमणेनाशु हतास्तदनुयायिनः ॥ ८॥

पुष्पौघैराकिरन्देवा राघवं सहलक्ष्मणम् ।

देवदुन्दुभयो नेदुस्तुष्टुवुः सिद्धचारणाः ॥ ९॥

विश्वामित्रस्तु संपूज्य पूजार्हं रघुनन्दनम् ।

अङ्के निवेश्य चालिङ्ग्य भक्त्या बाष्पाकुलेक्षणः ॥ १०॥

भोजयित्वा सह भ्रात्रा रामं पक्वफलादिभिः ।

पुराणवाक्यैर्मधुरैर्निनाय दिवसत्रयम् ॥ ११॥

चतुर्थेऽहनि संप्राप्ते कौशिको राममब्रवीत् ।

राम राम महायज्ञं द्रष्टुं गच्छामहे वयम् ॥ १२॥

विदेहराजनगरे जनकस्य महात्मनः ।

तत्र माहेश्वरं चापमस्ति न्यस्तं पिनाकिना ॥ १३॥

द्रक्ष्यसि त्वं महासत्त्वं पूज्यसे जनकेन च ।

इत्युक्त्वा मुनिभिस्ताभ्यां ययौ गङ्गासमीपगम् ॥ १४॥

गौतमस्याश्रमं पुण्यं यत्राहल्यास्थिता तपः ।

दिव्यपुष्पफलोपेतपादपैः परिवेष्टितम् ॥ १५॥

मृगपक्षिगणैर्हीनं नानाजन्तुविवर्जितं ।

दृष्ट्वोवाच मुनिं श्रीमान् रामो राजीवलोचनः ॥ १६॥

कस्यैतदाश्रमपदं भाति भास्वच्छुभं महत् ।

पत्रपुष्पफलैर्युक्तं जन्तुभिः परिवर्जितम् ॥ १७॥

आह्लादयति मे चेतो भगवन् ब्रूहि तत्त्वतः ॥ १८॥

          विश्वामित्र उवाच

शृणु राम पुरा वृत्तं गौतमो लोकविशृतः ।

सर्वधर्मभृतां श्रेष्ठस्तपसाराधयन् हरिम् ॥ १९॥

तस्मै ब्रह्मा ददौ कन्यामहल्यां लोकसुन्दरीम् ।

ब्रह्मचर्येण सन्तुष्टः शुश्रूषणपरायणाम् ॥ २०॥

तया सार्धमिहावात्सीद्गौतमस्तपतां वरः ।

शक्रस्तु तां धर्षयितुमन्तरं प्रेप्सुरन्वहं ॥ २१॥

कदाचिन्मुनिवेषेण गौतमे निर्गते गृहात् ।

धर्षयित्वाथ निरगात्त्वरितं मुनिरप्यगात् ॥ २२॥

दृष्ट्वा यान्तं स्वरूपेण मुनिः परमकोपनः ।

पप्रच्छ कस्त्वं दुष्टात्मन् मम रूपधरोऽधमः ॥ २३॥

सत्यं ब्रूहि न चेद्भस्म करिष्यामि न संशयः ।

सोऽब्रवीद्देवराजोऽहं पाहि मां कामकिङ्करम् ॥ २४॥

कृतं जुगुप्सितं कर्म मया कुत्सितचेतसा ।

गौतमः क्रोधताम्राक्षः शशाप दिविजाधिपम् ॥ २५॥

योनिलम्पट दुष्टात्मन्सहस्रभगवान्भव ।

शत्वा तं देवराजानं प्रविश्य स्वाश्रमं द्रुतम् ॥ २६॥

दृष्ट्वाहल्यां वेपमानां प्राञ्जलिं गौतमोऽब्रवीत् ।

दुष्टे त्वं तिष्ठ दुर्वृत्ते शिलायामाश्रमे मम ॥ २७॥

निराहारा दिवारात्रं तपः परममास्थिता ।

आतपानिलवर्षादिसहिष्णुः परमेश्वरम् ॥ २८॥

ध्यायन्ती राममेकाग्रमनसा हृदि संस्थितम् ।

नानाजन्तुविहीनोऽयमाश्रमो मे भविष्यति ॥ २९॥

एवं वर्षसहस्रेषु ह्यनेकेषु गतेषु च ।

रामो दाशरथिः श्रीमानागमिष्यति सानुजः ॥ ३०॥

यदा त्वदाश्रयशिलां पादाभ्यामाक्रमिष्यति ।

तदैव धूतपापा त्वं रामं संपूज्य भक्तितः ॥ ३१॥

परिक्रम्य नमस्कृत्य स्तुत्वा शापाद्विमोक्ष्यसे ।

पूर्ववन्मम शुश्रूषां करिष्यसि यथासुखम् ॥ ३२॥

इत्युक्त्वा गौतमः प्रागाद्धिमवन्तं नगोत्तमम् ।

तदाद्यहल्या भूतानामदृश्या स्वाश्रामे शुभे ॥ ३३॥

तव पादरजःस्पर्शं काङ्क्षते पवनाशना ।

आस्तेऽद्यापि रघुश्रेष्ठ तपो दुष्करमास्थिता ॥ ३४॥

पावयस्व मुनेर्भार्यामहल्यां ब्रह्मणः सुताम् ।

इत्युक्त्वा राघवं हस्ते गृहीत्वा मुनिपुङ्गवः ॥ ३५॥

दर्शयामास चाहल्यामुग्रेण तपसा स्थिताम् ।

रामः शिलां पदा स्पृष्ट्वा तां चापश्यत्तपोधनाम् ॥ ३६॥

ननाम राघवोऽहल्यां रामोऽहमिति चाब्रवीत् ।

ततो दृष्ट्वा रघुश्रेष्ठं पीतकौशेयवाससम् ॥ ३७॥

चतुर्भुजं शङ्खचक्रगदापङ्कजधारिणम् ।

धनुर्बाणधरं रामं लक्ष्मणेन समन्वितम् ॥ ३८॥

स्मितवक्त्रं पद्मनेत्रं श्रीवत्साङ्कितवक्षसम् ।

नीलमाणिक्यसङ्काशं द्योतयन्तं दिशो दश ॥ ३९॥

दृष्ट्वा रामं रमानाथं हर्षविस्फारितेक्षणा ।

गौतमस्य वचः स्मृत्वा ज्ञात्वा नारायणं वरम् ॥ ४०॥

संपूज्य विधिवद्राममर्घ्यादिभिरनिन्दिता ।

हर्षाश्रुजलनेत्रान्ता दण्डवत्प्रणिपत्य सा ॥ ४१॥

उत्थाय च पुनर्दृष्ट्वा रामं राजीवलोचनम् ।

पुलकाङ्कितसर्वाङ्गा गिरा गद्गदयैलत ॥ ४२॥

          अहल्योवाच

अहो कृतार्थास्मि जगन्निवास ते

            पादाब्जसंलग्नरजःकणादहम् ।

स्पृशामि यत्पद्मजशंकरादिभिर्विमृग्यते

            रन्धितमानसैः सदा ॥ ४३॥

अहो विचित्रं तव राम चेष्टितं

      मनुष्यभावेन विमोहितं जगत् ।

चलस्यजस्रं चरणादिवर्जितः

      सम्पूर्ण आनन्दमयोऽतिमायिकः ॥ ४४॥

यत्पादपङ्कजपरागपवित्रगात्रा

      भागीरथी भवविरिञ्चिमुखान्पुनाति ।

साक्षात्स एव मम दृग्विषयो यदास्ते

      किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ४५॥

मर्त्यावतारे मनुजाकृतिं हरिं

      रामाभिधेयं रमणीयदेहिनम् ।

धनुर्धरं पद्मविशाललोचनं

      भजामि नित्यं न परान्भजिष्ये ॥ ४६॥

यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यं

      यन्नाभिपङ्कजभवः कमलासनश्च ।

यन्नामसाररसिको भगवान्पुरारिस्तं

      रामचन्द्रमनिशं हृदि भावयामि ॥ ४७॥

यस्यावतारचरितानि विरिञ्चिलोके

      गायन्ति नारदमुखा भवपद्मजाद्याः ।

आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा

      वागीश्वरी च तमहं शरणं प्रपद्ये ॥ ४८॥

सोऽयं परात्मा पुरुषः पुराण

      एकः स्वयंज्योतिरनन्त आद्यः ।

मायातनुं लोकविमोहनीयां

      धत्ते परानुग्रह एष रामः ॥ ४९॥

अयं हि विश्वोद्भवसंयमानामेकः

      स्वमायागुणबिम्बितो यः ।

विरिञ्चिविष्ण्वीश्वरनामभेदान्

      धत्ते स्वतन्त्रः परिपूर्ण आत्मा ॥ ५०॥

नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं

      श्रिया धृतं वक्षसि लालितं प्रियात् ।

आक्रान्तमेकेन जगत्त्रयं पुरा

      ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥ ५१॥

जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः ।

सर्वभूतेष्वसंयुक्त एको भाति भवान्परः ॥ ५२॥

ओंकारवाच्यस्त्वं राम वाचामविषयः पुमान् ।

वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ५३॥

कार्यकारणकर्तृत्वफलसाधनभेदतः ।

एको विभासि राम त्वं मायया बहुरूपया ॥ ५४॥

त्वन्मायामोहितधियस्त्वां न जानन्ति तत्त्वतः ।

मानुषं त्वाभिमन्यन्ते मायिनं परमेश्वरम् ॥ ५५॥

आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः ।

असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ ५६॥

योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो ।

तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥ ५७॥

देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा ।

त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे ॥ ५८॥

नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल ।

नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तुते ॥ ५९॥

भवभयहरमेकं भानुकोटिप्रकाशं

      करधृतशरचापं कालमेघावभासम् ।

कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं

      कमलविशदनेत्रं सानुजं राममीडे ॥ ६०॥

स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् ।

परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् ॥ ६१॥

अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः ।

स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥ ६२॥

पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि निधाय च ।

संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् ॥ ६३॥

सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः ॥ ६४॥

ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा

   मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः ।

नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदिस्थं

   स्मरन् ध्यायन्मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः ॥ ६५॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे

   अहल्योद्धरणं नाम पञ्चमः सर्गः ॥ ५॥

 

       ॥ बाल काण्डम् ॥

       ॥ षष्ठः सर्गः ॥

विश्वामित्रोऽथ तं प्राह राघवं सहलक्ष्मणम् ।

गच्छामो वत्स मिथिलां जनकेनाभिपालिताम् ॥ १॥

दृष्ट्वा क्रतुवरं पश्चादयोध्यां गन्तुमर्हसि ।

इत्युक्त्वा प्रययौ गङ्गामुत्तर्तुं सहराघवः ।

तस्मिन्काले नाविकेन निषिद्धो रघुनन्दनः ॥ २॥

          नाविक उवाच

क्षालयामि तव पादपङ्कजं नाथ

                 दारुदृषदोः किमन्तरम् ।

मानुषीकरणचूर्णमस्ति ते

                 पादयोरिति कथा प्रथीयसी ॥ ३॥

पादाम्बुजं ते विमलं हि कृत्वा

         पश्चात्परं तीरमहं नयामि ।

नोचेत्तरी सद्युवती मलेन

         स्याच्चेद्विभो विद्धि कुटुम्बहानिः ॥ ४॥

इत्युक्त्वा क्षालितौ पादौ परं तीरं ततो गताः ।

कौशिको रघुनाथेन सहितो मिथिलां ययौ ॥ ५॥

विदेहस्य पुरं प्रातरृषिवाटं समाविशत् ।

प्राप्तं कौशिकमाकर्ण्य जनकोऽतिमुदान्वितः ॥ ६॥

पूजाद्रव्याणि संगृह्य सोपाध्यायः समाययौ ।

दण्डवत्प्रणिपत्याथ पूजयामास कौशिकम् ॥ ७॥

पप्रच्छ राघवौ दृष्ट्वा सर्वलक्षणसंयुतौ ।

द्योतयन्तौ दिशः सर्वाश्चन्द्रसूर्याविवापरौ ॥ ८॥

कस्यैतौ नरशार्दूलौ पुत्रौ देवसुतोपमौ ।

मनःप्रीतिकरौ मेऽद्य नरनारायणाविव ॥ ९॥

प्रत्युवाच मुनिः प्रीतो हर्षयन् जनकं तदा ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ १०॥

मखसंरक्षणार्थाय मयानीतौ पितुः पुरात् ।

आगच्छन् राघवो मार्गे ताटकां विश्वघातिनीम् ॥ ११॥

शरेणैकेन हतवान्नोदितो मेऽतिविक्रमः ।

ततो ममाश्रमं गत्वा मम यज्ञविहिंसकान् ॥ १२॥

सुबाहुप्रमुखान्हत्वा मारीचं सागरेऽक्षिपत् ।

ततो गङ्गातटे पुण्ये गौतमस्याश्रमं शुभम् ॥ १३॥

गत्वा तत्र शिलारूपा गौतमस्य वधूः स्थिता ।

पादपङ्कजसंस्पर्शात्कृता मानुषरूपिणी ॥ १४॥

दृष्ट्वाहल्यां नमस्कृत्य तया सम्यक्प्रपूजितः ।

इदानीं द्रष्टुकामस्ते गृहे माहेश्वरं धनुः ॥ १५॥

पूजितं राजभिः सर्वैर्दृष्टमित्यनुशुश्रुवे ।

अतो दर्शय राजेन्द्र शैवं चापमनुत्तमम् ।

दृष्ट्वायोध्यां जिगमिषुः पितरं द्रष्टुमिच्छति ॥ १६॥

इत्युक्तो मुनिना राजा पूजार्हाविति पूजया ।

पूजयामास धर्मज्ञो विधिदृष्टेन कर्मणा ॥ १७॥

          जनक उवाच

ततः सम्प्रेषयामास मन्त्रिणं बुद्धिमत्तरम् ।

शीघ्रमानय विश्वेशचापं रामाय दर्शय ॥ १८॥

ततो गते मन्त्रिवरे राजा कौशिकमब्रवीत् ।

यदि रामो धनुर्धृत्वा कोट्यामारोपयेद्गुणम् ॥ १९॥

तदा मयात्मजा सीता दीयते राघवाय हि ।

तथेति कौशिकोऽप्याह रामं संवीक्ष्य सस्मितम् ॥ २०॥

शीघ्रं दर्शय चापाग्र्यं रामायमिततेजसे ।

एवं ब्रुवति मौनीशे आगताश्चापवाहकाः ॥ २१॥

चापं गृहीत्वा बलिनः पञ्चसाहस्रसङ्ख्यकाः ।

घण्टाशतसमायुक्तं मणिवज्रादिभूषितम् ॥ २२॥

दर्शयामास रामाय मन्त्री मन्त्रयतां वरः ।

दृष्ट्वा रामः प्रहृष्टात्मा बद्ध्वा परिकरं दृढम् ॥ २३॥

गृहीत्वा वामहस्तेन लीलया तोलयन् धनुः ।

आरोपयामास गुणं पश्यत्स्वखिलराजसु ॥ २४॥

ईषदाकर्षयामास पाणिना दक्षिणेन सः ।

बभञ्जाखिलहृत्सारो दिशः शब्देन पूरयन् ॥ २५॥

दिशश्च विदिशश्चैव स्वर्गं मर्त्यं रसातलम् ।

तदद्भुतमभूत्तत्र देवानां दिवि पश्यताम् ॥ २६॥

आच्छादयन्तः कुसुमैर्देवाः स्तुतिभिरीडिरे ।

देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥ २७॥

द्विधा भग्नं धनुर्दृष्ट्वा राजालिङ्ग्य रघूद्वहम् ।

विस्मयं लेभिरे सीतामातरोऽन्तःपुराजिरे ॥ २८॥

सीता स्वर्णमयीं मालां गृहीत्वा दक्षिणे करे ।

स्मितवक्त्रा स्वर्णवर्णा सर्वाभरणभूषिता ॥ २९॥

मुक्ताहारैः कर्णपत्रैः क्वणच्चरणनूपुरा ।

दुकूलपरिसंवीता वस्त्रान्तर्व्यञ्जितस्तनी ॥ ३०॥

रामस्योपरि निक्षिप्य स्मयमाना मुदं ययौ ।

ततो मुमुदिरे सर्वे राजदाराः स्वलङ्कृतम् ॥ ३१॥

गवाक्षजालरन्घ्रेभ्यो दृष्ट्वा लोकविमोहनम् ।

ततोऽब्रवीन्मुनिं राजा सर्वशास्त्रविशारदः ॥ ३२॥

भो कौशिक मुनिश्रेष्ठ पत्रं प्रेषय सत्वरम् ।

राजा दशरथः शीघ्रमागच्छतु सपुत्रकः ॥ ३३।

विवाहार्थं कुमाराणां सदारः सहमन्त्रिभिः ।

तथेति प्रेषयामास दूतांस्त्वरितविक्रमान् ॥ ३४॥

ते गत्वा राजशार्दूलं रामश्रेयो न्यवेदयन् ।

श्रुत्वा रामकृतं राजा हर्षेण महताप्लुतः ॥ ३५॥

मिथिलागमनार्थाय त्वरयामास मन्त्रिभिः ।

गच्छन्तु मिथिलां सर्वे गजाश्वरथपत्तयः ॥ ३६॥

रथमानय मे शीघ्रं गच्छाम्यद्यैव मा चिरम् ।

वसिष्ठस्त्वग्रतो यातु सदार सहितोऽग्निभिः ॥ ३७॥

राममातः समादाय मुनिर्मे भगवान् गुरुः ।

एवं प्रस्थाप्य सकलं राजर्षिर्विपुलं रथम् ॥ ३८॥

महत्या सेनया सार्धमारुह्य त्वरितो ययौ ।

आगतं राघवं श्रुत्वा राजा हर्षसमाकुलः ॥ ३९॥

प्रत्युज्जगाम जनकः शतानन्दपुरोधसा ।

यथोक्तपूजया पूज्यं पूजयामास सत्कृतम् ॥ ४०॥

रामस्तु लक्ष्मणेनाशु ववन्दे चरणौ पितुः ।

ततो हृष्टो दशरथो रामं वचनमब्रवीत् ॥ ४१॥

दिष्ट्या पश्यामि ते राम मुखं फुल्लाम्बुजोपमम् ।

मुनेरनुग्रहात्सर्वं सम्पन्नं मम शोभनम् ॥ ४२॥

इत्युक्त्वाघ्राय मूर्धानमालिङ्ग्य च पुनः पुनः ।

हर्षेण महताविष्टो ब्रह्मानन्दं गतो यथा ॥ ४३॥

ततो जनकराजेन मन्दिरे सन्निवेशितः ।

शोभने सर्वभोगाढ्ये सदारः ससुतः सुखी ॥ ४४॥

ततः शुभे दिने लग्ने सुमुहूर्ते रघूत्तमम् ।

आनयामास धर्मज्ञो रामं सभ्रातृकं तदा ॥ ४५॥

रत्नस्तम्भसुविस्तारे सुविताने सुतोरणे ।

मण्डपे सर्वशोभाढ्ये मुक्तापुष्पफलान्विते ॥ ४६॥

वेदविद्भिः सुसम्बाधे ब्राह्मणैः स्वर्णभूषितैः ।

सुवासिनीभिः परितो निष्ककण्ठीभिरावृते ॥ ४७॥

भेरीदुन्दुभिनिर्घोषैर्गीतनृत्यैः समाकुले ।

दिव्यरत्नाञ्चिते स्वर्णपीठे रामं न्यवेशयत् ॥ ४८॥

वसिष्ठं कौशिकं चैव शतानन्दः पुरोहितः ।

यथाक्रमं पूजयित्वा रामस्योभयपार्श्वयोः ॥ ४९॥

स्थापयित्वा स तत्राग्निं ज्वालयित्वा यथाविधि ।

सीतामानीय शोभाढ्यां नानारत्नविभूषिताम् ॥ ५०॥

सभार्यो जनकः प्रायाद्रामं राजीवलोचनम् ।

पादौ प्रक्षाल्य विधिवत्तदपो मूर्ध्न्यधारयत् ॥ ५१॥

या धृता मूर्ध्नि शर्वेण ब्रह्मणा मुनिभिः सदा ।

ततः सीतां करे धृत्वा साक्षतोदकपूर्वकम् ॥ ५२॥

रामाय प्रददौ प्रीत्या पाणिग्रहविधानतः ।

सीता कमलपत्राक्षी स्वर्णमुक्तादिभूषिता ॥ ५३॥

दीयते मे सुता तुभ्यं प्रीतो भव रघूत्तम ।

इति प्रीतेन मनसा सीतां रामकरेऽर्पयन् ॥ ५४॥

मुमोद जनको लक्ष्मीं क्षीराब्धिरिव विष्णवे ।

उर्मिलां चौरसीं कन्यां लक्ष्मणाय ददौ मुदा ॥ ५५॥

तथैव श्रुतिकीर्तिं च माण्डवीं भ्रातृकन्यके ।

भरताय ददावेकां शत्रुघ्नायापरां ददौ ॥ ५६॥

चत्वारो दारसम्पन्ना भ्रातरः शुभलक्षणाः ।

विरेजुः प्रजया सर्वे लोकपाला इवापरे ॥ ५७॥

ततोऽब्रवीद्वसिष्ठाय विश्वामित्राय मैथिलः ।

जनकः स्वसुतोदन्तं नारदेनाभिभाषितम् ॥ ५८॥

यज्ञभूमिविशुद्ध्यर्थं कर्षतो लाङ्गलेन मे ।

सीतामुखात्समुत्पन्ना कन्यका शुभलक्षणा ॥ ५९॥

तामद्राक्षमहं प्रीत्या पुत्रिकाभावभाविताम् ।

अर्पिता प्रियभार्यायै शरच्चन्द्रनिभानना ॥ ६०॥

एकदा नारदोऽभ्यागाद्विविक्ते मयि संस्थिते ।

रणयन्महतीम् वीणां गायन्नरायणं विभुम् ॥ ६१॥

पूजितः सुखमासीनो मामुवाच सुखान्वितः ।

शृणुष्व वचनं गुह्यं तवाभ्युदयकारणम् ॥ ६२॥

परमात्मा हृषीकेशो भक्तानुग्रहकाम्यया ।

देवकार्यार्थसिद्ध्यर्थं रावणस्य वधाय च ॥ ६३॥

जातो राम इति ख्यातो मायामानुषवेषधृक् ।

आस्ते दाशरथिर्भूत्वा चतुर्धा परमेश्वरः ॥ ६४॥

योगमायापि सीतेति जाता वै तव वेश्मनि ।

अतस्त्वं राघवायैव देहि सीतां प्रयत्नतः ॥ ६५॥

नान्येभ्यः पूर्वभार्यैषा रामस्य परमात्मनः ।

इत्युक्त्वा प्रययौ देवगतिं देवमुनिस्तदा ॥ ६६॥

तदारभ्य मया सीता विष्णोर्लक्ष्मीर्विभाव्यते ।

कथं मया राघवाय दीयते जानकी शुभा ॥ ६७॥

इति चिन्तासमाविष्टः कार्यमेकमचिन्तयम् ।

मत्पितामहगेहे तु न्यासभूतमिदं धनुः ॥ ६८॥

ईश्वरेण पुरा क्षिप्तं पुरदाहादनन्तरम् ।

धनुरेतत्पणं कार्यमिति चिन्त्य कृतं तथा ॥ ६९॥

सीतापाणिग्रहार्थाय सर्वेषां माननाशनम् ।

त्वत्प्रसादान्मुनिश्रेष्ठ रामो राजीवलोचनः ॥ ७०॥

आगतोऽत्र धनुर्द्रष्टुं फलितो मे मनोरथः ।

अद्य मे सफलं जन्म राम त्वां सह सीतया ॥ ७१॥

एकासनस्थं पश्यामि भ्राजमानं रविं यथा ॥ ७२॥

त्वत्पादाम्बुधरो ब्रह्मा सृष्टिचक्रप्रवर्तकः ।

बलिस्त्वत्पादसलिलं धृत्वाभूद्दिविजाधिपः ॥ ७३॥

त्वत्पादपांसुसंस्पर्शादहल्या भर्तृशापतः ।

सद्य एव विनिर्मुक्ता कोऽन्यस्त्वत्तोऽधिरक्षिता ॥ ७४॥

यत्पादपङ्कजपरागसुरागयोगिवृन्दैर्जितं

         भवभयं जितकालचक्रैः ।

यन्नामकीर्तनपरा जितदुःखशोका देवास्तमेव

         शरणं सततं प्रपद्ये ॥ ७५॥

इति स्तुत्वा नृपः प्रादाद्राघवाय महात्मने ।

दीनाराणां कोटिशतं रथानामयुतं तदा ॥ ७६॥

अश्वानां नियुतं प्रादाद्गजानां षट्शतं तथा ।

पत्तीनां लक्षमेकं तु दासीनां त्रिशतं ददौ ॥ ७७॥

दिव्याम्बराणि हारांश्च मुक्तारत्नमयोज्ज्वलान् ।

सीतायै जनकः प्रादात्प्रीत्या दुहितृवत्सलः ॥ ७८॥

वसिष्ठादीन्सुसंपूज्य भरतं लक्ष्मणं तथा ।

पूजयित्वा यथान्यायं तथा दशरथं नृपम् ॥ ७९॥

प्रस्थापयामास नृपो राजानं रघुसत्तमम् ।

सीतामालिङ्ग्य रुदतीं मातरः साश्रुलोचनाः ॥ ८०॥

श्वश्रूशुश्रूषणपरा नित्यं राममनुव्रता ।

पातिव्रत्यमुपालम्ब्य तिष्ठ वत्से यथा सुखम् ॥ ८१॥

प्रयाणकाले रघुनन्दनस्य भेरीमृदङ्गानकतूर्यघोषः ।

स्वर्वासिभेरीघनतूर्यशब्दैः संमूर्च्छितो

                          भूतभयङ्करोऽभूत् ॥ ८२॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे

   बालकाण्डे षष्ठः सर्गः ॥ ६॥

 

       ॥ बाल काण्डम् ॥

       ॥ सप्तमः सर्गः ॥

अथ गच्छति श्रीरामे मैथिलाद्योजनत्रयम् ।

निमित्तान्यतिघोराणि ददर्श नृपसत्तमः ॥ १॥

नत्वा वसिष्ठं पप्रच्छ किमिदं मुनिपुङ्गव ।

निमित्तानीह दृश्यन्ते विषमाणि समन्ततः ॥ २॥

वसिष्ठस्तमथ प्राह भयमागामि सूच्यते ।

पुनरप्यभयं तेऽद्य शीघ्रमेव भविष्यति ॥ ३॥

मृगाः प्रदक्षिणं यान्ति पश्य त्वां शुभसूचकाः ।

इत्येवं वदतस्तथा ववौ घोरतरोऽनिलः ॥ ४॥

मुष्णंश्चक्षूंषि सर्वेषां पांसुवृष्टिभिरर्दयन् ।

ततो व्रजन्ददर्शाग्रे तेजोराशिमुपस्थितम् ॥ ५॥

कोटिसूर्यप्रतीकाशं विद्युत्पुञ्जसमप्रभम् ।

तेजोराशिं ददर्शाथ जामदग्न्यं प्रतापवान् ॥ ६॥

नीलमेघनिभं प्रांशुं जटामण्डलमण्डितम् ।

धनुः परशुपाणिं च साक्षात्कालमिवान्तकम् ॥ ७॥

कार्तवीर्यान्तकं रामं दृप्तक्षत्रियमर्दनम् ।

प्राप्तं दशरथस्याग्रे कालमृत्युमिवापरम् ॥ ८॥

तं दृष्ट्वा भयसन्त्रस्तो राजा दशरथस्तदा ।

अर्घ्यादिपूजां विस्मृत्य त्राहि त्राहीति चाब्रवीत् ॥ ९॥

दण्डवत्प्रणिपत्याह पुत्रप्राणं प्रयच्छ मे ।

इति ब्रुवन्तं राजानमनादृत्य रघूत्तमम् ॥ १०॥

उवाच निष्ठुरं वाक्यं क्रोधात्प्रचलितेन्द्रियः ।

त्वं राम इति नाम्ना मे चरसि क्षत्रियाधम ॥ ११॥

द्वन्द्वयुद्धं प्रयच्छाशु यदि त्वं क्षत्रियोऽसि वै ।

पुराणं जर्जरं चापं भङ्क्त्वा त्वं कथ्यसे मुधा ॥ १२॥

अस्मिंस्तु वैष्णवे चापे आरोपयसि चेद्गुणम् ।

तदा युद्धं त्वया सार्धं करोमि रघुवंशज ॥ १३॥

नो चेत्सर्वान्हनिष्यामि क्षत्रियान्तकरोह्यहम् ।

इति ब्रुवति वै तस्मिंश्चचाल वसुधा भृशम् ॥ १४॥

अन्धकारो बभूवाथ सर्वेषामपि चक्षुषाम् ।

रामो दाशरथिर्वीरो वीक्ष्य तं भार्गवं रुषा ॥ १५॥

धनुराच्छिद्य तद्धस्तादातोप्य गुणमञ्जसा ।

तूणीराद्बाणमादाय संधायाकृष्य वीर्यवान् ॥ १६॥

उवाच भार्गवं रामं शृणु ब्रह्मन्वचो मम ।

लक्ष्यं दर्शय बाणस्य ह्यमोघो मम सायकः ॥ १७॥

लोकान्पादयुगं वापि वद शीघ्रं ममाज्ञया ।

अयं लोकः परो वाथ त्वया गन्तुं न शक्यते ॥ १८॥

एवं त्वं हि प्रकर्तव्यं वद शीघ्रं ममाज्ञया ।

एवं वदति श्रीरामे भार्गवो विकृताननः ॥ १९॥

संस्मरन्पूर्ववृत्तान्तमिदं वचनमब्रवीत् ।

राम राम महाबाहो जाने त्वां परमेश्वरम् ॥ २०॥

पुराणपुरुषं विष्णुं जगत्सर्गलयोद्भवम् ।

बाल्येऽहं तपसा विष्णुमाराधयितुमञ्जसा ॥ २१॥

चक्रतीर्थं शुभं गत्वा तपसा विष्णुमन्वहम् ।

अतोषयं महात्मानं नारायणमनन्यधीः ॥ २२॥

ततः प्रसन्नो देवेशः शङ्खचक्रगदाधरः ।

उवाच मां रघुश्रेष्ठ प्रसन्नमुखपङ्कजः ॥ २३॥

          श्रीभगवानुवाच

उत्तिष्ठ तपसो ब्रह्मन्फलितं ते तपो महत् ।

मच्चिदंशेन युक्तस्त्वं जहि हैहयपुङ्गवम् ॥ २४॥

कार्तवीर्यं पितृहणं यदर्थं तपसः श्रमः ।

ततस्त्रिःसप्तकृत्वस्त्वं हत्वा क्षत्रियमण्डलम् ॥ २५॥

कृत्स्नां भूमिं कश्यपाय दत्त्वा शान्तिमुपावह ।

त्रेतामुखे दाशरथिर्भूत्वा रामोऽहमव्ययः ॥ २६॥

उत्पत्स्ये परया शक्त्या तदा द्रक्ष्यसि मां ततः ।

मत्तेजः पुनरादास्ये त्ययि दत्तं मया पुरा ॥ २७॥

तदा तपश्चरंल्लोके तिष्ठ त्वं ब्रह्मणो दिनम् ।

इत्युक्त्वान्तर्दधे देवस्तथा सर्वं कृतं मया ॥ २८॥

स एव विष्णुस्त्वं राम जातोऽसि ब्रह्मणार्थितः ।

मयि स्थितं तु त्वत्तेजस्त्वयैव पुनराहृतम् ॥ २९॥

अद्य मे सफलं जन्म प्रतीतोऽसि मम प्रभो ।

ब्रह्मादिभिरलभ्यस्त्वं प्रकृतेः पारगो मतः ॥ ३०॥

त्ययि जन्मादिषड्भावा न सन्त्यज्ञानसंभवाः ।

निर्विकारोऽसि पूर्णस्त्वं गमनादिविवर्जितः ॥ ३१॥

यथा जले फेनजालं धूमो वह्नौ तथा त्ययि ।

त्वदाधारा त्वद्विषया माया कार्यं सृजत्यहो ॥ ३२॥

यावन्मायावृता लोकास्तावत्त्वां न विजानते ।

अविचारितसिद्धैषाविद्या विद्याविरोधिनी ॥ ३३॥

अविद्याकृतदेहादिसङ्घाते प्रतिबिम्बिता ।

चिच्छक्तिर्जीवलोकेऽस्मिन् जीव इत्यभिधीयते ॥ ३४॥

यावद्देहमनःप्राणबुद्ध्यादिष्वभिमानवान् ।

तावत्कर्तृत्वभोक्तृत्वसुखदुःखादिभाग्भवेत् ॥ ३५॥

आत्मनःसंसृतिर्नास्ति बुद्धेर्ज्ञानं न जात्विति ।

अविवेकाद्द्व्ययं युङ्क्त्वा संसारीति प्रवर्तते ॥ ३६॥

जडस्य चित्समायोगाच्चित्त्वं भूयाच्चितेस्तथा ।

जडसङ्गाज्जडत्वं हि जलाग्न्योर्मेलनं यथा ॥ ३७॥

यावत्त्वत्पादभक्तानां सङ्गसौख्यं न विन्दति ।

तावत्संसारदुःखौघान्न निवर्तेन्नरः सदा ॥ ३८॥

तत्सङ्गलब्धया भक्त्या यदा त्वां समुपासते ।

तदा माया शनैर्याति तानवं प्रतिपद्यते ॥ ३९॥

ततस्त्वज्ज्ञानसम्पन्नः सद्गुरुस्तेन लभ्यते ।

वाक्यज्ञानं गुरोर्लब्ध्वा त्वत्प्रसादाद्विमुच्यते ॥ ४०॥

तस्मात्त्वद्भक्तिहीनानां कल्पकोटिशतैरपि ।

न मुक्तिशङ्का विज्ञानशङ्का नैव सुखं तथा ॥ ४१॥

अतस्त्वत्पादयुगले भक्तिर्मे जन्म जन्मनि ।

स्यात्त्वद्भक्तिमतां सङ्गोऽविद्या याभ्यां विनश्यति ॥ ४२॥

लोके त्वद्भक्तिनिरतास्त्वद्धर्मामृतवर्षिणः ।

पुनन्ति लोकमखिलं किं पुनः स्वकुलोद्भवान् ॥ ४३॥

नमोऽस्तु जगतां नाथ नमस्ते भक्तिभावन ।

नमः कारुणिकानन्त रामचन्द्र नमोऽस्तु ते ॥ ४४॥

देव यद्यत्कृतं पुण्यं मया लोकजिगीषया ।

तत्सर्वं तव बाणाय भूयाद्राम नमोऽस्तु ते ॥ ४५॥

ततः प्रसन्नो भगवान् श्रीरामः करुणामयः ।

प्रसन्नोऽस्मि तव ब्रह्मन्यत्ते मनसि वर्तते ॥ ४६॥

दास्ये तदखिलं कामं मा कुरुष्वात्र संशयम् ।

ततः प्रीतेन मनसा भार्गवो राममब्रवीत् ॥ ४७॥

यदि मेऽनुग्रहो राम तवास्ति मधुसूदन ।

त्वद्भक्तसङ्गस्त्वत्पादे दृढा भक्तिः सदास्तु मे ॥ ४८॥

स्तोत्रमेतत्पठेद्यस्तु भक्तिहीनोऽपि सर्वदा ।

त्वद्भक्तिस्तस्य विज्ञानं भूयादन्ते स्मृतिस्तव ॥ ४९॥

तथेति राघवेणोक्तः परिक्रम्य प्रणम्य तम् ।

पूजितस्तदनुज्ञातो महेन्द्राचलमन्वगात् ॥ ५०॥

रजा दशरथो हृष्टो रामं मृतमिवागतम् ।

आलिङ्ग्यालिङ्ग्य हर्षेण नेत्राभ्यां जलमुत्सृजत् ॥ ५१॥

ततः प्रीतेन मनसा स्वस्थचित्तः पुरं ययौ ।

रामलक्ष्मणशत्रुघ्नभरता देवसंमिताः ॥ ५२॥

स्वां स्वां भर्यामुपादाय रेमिरे स्वस्वमन्दिरे ।

मातापितृभ्यां संहृष्टो रामः सीतासमन्वितः ।

रेमे वैकुण्ठभवने श्रिया सह यथा हरिः ॥ ५३॥

युधाजिन्नाम कैकेयीभ्राता भरतमातुलः ।

भरतं नेतुमागच्छत्स्वराज्यं प्रीतिसंयुतः ॥ ५४॥

प्रेषयामास भरतं राजा स्नेहसमन्वितः ।

शत्रुघ्नं चापि संपूज्य युधाजितमरिन्दमः ॥ ५५।

कौसल्या शुशुभे देवी रामेण सह सीतया ।

देवमातेव पौलोम्या शच्या शक्रेण शोभना ॥ ५६॥

साकेते लोकनाथप्रथितगुणगणो

  लोकसङ्गीतकीर्तिः श्रीरामः

     सीतयास्तेऽखिलजननिकरानन्दसन्दोहमूर्तिः ।

नित्यश्रीर्निर्विकारो निरवधिविभवो

  नित्यमायानिरासो मायाकार्यानुसारी

     मनुज इव सदा भाति देवोऽखिलेशः ॥ ५७॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे

   बालकाण्डे सप्तमः सर्गः ॥ ७॥

***************************************************

 

 

 

 

 

 

 

                           अध्यात्मरामायणे अयोध्याकाण्डम्

 

       ॥ अयोध्याकाण्डः ॥

       ॥ प्रथमः सर्गः ॥

एकदा सुखमासीनं रामम् स्वान्तःपुराजिरे ।

सर्वाभरणसंपन्नं रत्नसिंहासने स्थितम् ॥ १॥

नीलोत्पलदलश्यामं कौस्तुभामुक्तकन्धरम् ।

सीतया रथदण्डेन चामरेणाथ वीजितम् ॥ २॥

विनोदयन्तं ताम्बूलचर्वणादिभिरादरात् ।

नारदोऽवतरद्द्रष्टुमम्बराद्यत्र राघवः ॥ ३॥

शुद्धस्फटिकसङ्काशः शरच्चन्द्र इवामलः ।

अतर्कितमुपायातो नारदो दिव्यदर्शनः ॥ ४॥

तं दृष्ट्वा सहसोत्थाय रामः प्रीत्या कृताञ्जलिः ।

ननाम शिरसा भूमौ सीतया सह भक्तिमान् ॥ ५॥

उवाच नारदं रामः प्रीत्या परमया युतः ।

संसारिणां मुनिश्रेष्ठ दुर्लभं तव दर्शनम् ।

अस्माकं विषयासक्तचेतसां नितरां मुनेः ॥ ६॥

अवाप्तं मे पूर्वजन्मकृतपुण्यमहोदयैः ।

संसारिणापि हि मुने लभ्यते सत्समागमः ॥ ७॥

अतस्त्वद्दर्शनादेव कृतार्थोऽस्मि मुनीश्वर ।

किं कार्यं ते मया कार्यं ब्रूहि तत्करवाणि भोः ॥ ८॥

अथ तं नारदोऽप्याह राघवं भक्तवत्सलम् ।

किं मोहयसि मां राम वाक्यैर्लोकानुसारिभिः ॥ ९॥

संसार्यहमिति प्रोक्तं सत्यमेतत्त्वया विभो ।

जगतामादिभूता या सा माया गृहिणी तव ॥ १०॥

त्वत्सन्निकर्षाज्जायन्ते तस्यां ब्रह्मादयः प्रजाः ।

त्वदाश्रया सदा भाति माया या क्रिगुणात्मिका ॥ ११॥

सूतेऽजस्रं शुक्लकृष्णलोहिताः सर्वदा प्रजाः ।

लोकत्रयमहागेहे गृहस्थस्त्वमुदाहृतः ॥ १२॥

त्वं विष्णुर्जानकी लक्ष्मीः शिवस्त्वं जानकी शिवा ।

ब्रह्मा त्वं जानकी वाणी सूर्यस्त्वं जानकी प्रभा ॥ १३॥

भवान् शशाङ्कः सीता तु रोहिणी शुभलक्षणा ।

शक्रस्त्वमेव पौलोमी सीता स्वाहानलो भवान् ॥ १४॥

यमस्त्वं कालरूपश्च सीता संयमिनी प्रभो ।

निरृतिस्त्वं जगन्नाथ तामसी जानकी शुभा ॥ १५॥

राम त्वमेव वरुणो भार्गवी जानकी शुभा ।

वायुस्त्वं राम सीता तु सदागतिरितीरिता ॥ १६॥

कुबेरस्त्वं राम सीता सर्वसंपत्प्रकीर्तिता ।

रुद्राणी जानकी प्रोक्ता रुद्रस्त्वं लोकनाशकृत् ॥ १७॥

लोके स्त्रीवाचकं यावत्तत्सर्वं जानकी शुभा ।

पुन्नामवाचकं यावत्तत्सर्वं त्वं हि राघव ॥ १८॥

तस्माल्लोकत्रये देव युवाभ्यां नास्ति किञ्चन ॥ १९॥

त्वदाभासोदिताज्ञानमव्याकृतमितीर्यते ।

तस्मान्महांस्ततः सूत्रं लिङ्गं सर्वात्मकं ततः ॥ २०॥

अहङ्कारश्च बुद्धिश्च पञ्चप्राणेन्द्रियाणि च ।

लिङ्गमित्युच्यते प्राज्ञैर्जन्ममृत्युसुखादिमत् ॥ २१॥

स एव जीवसंज्ञश्च लोके भाति जगन्मयः ।

अवाच्यानाद्यविद्यैव कारणोपाधिरुच्यते ॥ २२॥

स्थूलं सूक्ष्मं कारणाख्यमुपाधित्रितयं चितेः ।

एतैर्विशिष्टो जीवः स्याद्वियुक्तः परमेश्वरः ॥ २३॥

जाग्रत्स्वप्नसुषुप्ताख्या संसृतिर्या प्रवर्तते ।

तस्या विलक्षणः साक्षी चिन्मात्रस्त्वं रघूत्तम ॥ २४॥

त्वत्त एव जगज्जातं त्वयि सर्वं प्रतिष्ठितम् ।

त्वय्येव लीयते कृत्स्नं तस्मात्त्वं सर्वकारणम् ॥ २५॥

रज्जावहिमिवात्मानं जीवं ज्ञात्वा भयं भवेत् ।

परात्माहमिति ज्ञात्वा भयदुःखैर्विमुच्यते ॥ २६॥

चिन्मात्रज्योतिषा सर्वाः सर्वदेहेषु बुद्धयः ।

त्वया यस्मात्प्रकाश्यन्ते सर्वस्यात्मा ततो भवान् ॥ २७॥

अज्ञानान्न्यस्यते सर्वं त्वयि रज्जो भुजङ्गवत् ।

त्वज्ज्ञानाल्लीयते सर्वं तस्माज्ज्ञानं सदाभ्यसेत् ॥ २८॥

त्वत्पादभक्तियुक्तानां विज्ञानं भवति क्रमात् ।

तस्मात्त्वद्भक्तियुक्ता ये मुक्तिभाजस्त एव हि ॥ २९॥

अहं त्वद्भक्तभक्तानां तद्भक्तानां च किङ्करः ।

अतो मामनुगृह्णीष्व मोहयस्व न मां प्रभो ॥ ३०॥

त्वन्नाभिकमलोत्पन्नो ब्रह्मा मे जनकः प्रभो ।

अतस्तवाहं पौत्रोऽस्मि भक्तं मां पाहि राघव ॥ ३१॥

इत्युक्त्वा बहुशो नत्वा स्वानन्दाश्रु परिप्लुतः ।

उवाच वचनं राम ब्रह्मणा नोदितोऽस्म्यहम् ॥ ३२॥

रावणस्य वधार्थाय जातोऽसि रघुसत्तम ।

इदानीं राज्यरक्षार्थं पिता त्वामभिषेक्ष्यति ॥ ३३॥

यदि राज्याभिसंसक्तो रावणं न हनिष्यसि ।

प्रतिज्ञा ते कृता राम भूभारहरणाय वै ॥ ३४॥

तत्सत्यं कुरु राजेन्द्र सत्यसंधस्त्वमेव हि ।

श्रुत्वैतद्गदितं रामो नारदं प्राह सस्मितम् ॥ ३५॥

शृणु नारद मे किञ्चिद्विद्यतेऽविदितं क्वचित् ।

प्रतिज्ञातं च यत्पूर्वं करिष्ये तन्न संशयः ॥ ३६॥

किन्तु कालानुरोधेन तत्तत्प्रारब्धसंक्षयात् ।

हरिष्ये सर्वभूभारं क्रमेणासुरमण्डलम् ॥ ३७॥

रावणस्य विनाशार्थं श्वो गन्ता दण्डकाननम् ।

चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् ॥ ३८॥

सीतामिषेण तं दुष्टं सकुलं नाशयाम्यहम् ।

एवं रामे प्रतिज्ञाते नारदः प्रमुमोद ह ॥ ३९॥

प्रदक्षिणत्रयं कृवा दण्डवत्प्रणिपत्य तम् ।

अनुज्ञातश्च रामेण ययौ देवगतिं मुनिः ॥ ४०॥

संवादं पठति शृणोति संस्मरेद्वा यो नित्यं

     मुनिवररामयोः सभक्त्या ।

संप्राप्नोत्यमरसुदुर्लभं विमोक्षं कैवल्यं

     विरतिपुरःसरं क्रमेण ॥ ४१॥

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

   अयोध्याकाण्डे प्रथमः सर्गः ॥ १॥

 

      ॥ अध्यात्म रामायणम् ॥

       ॥ अयोध्या काण्डः ॥

       ॥ द्वितीयः सर्गः ॥

अथ राजा दशरथः कदाचिद्रहसि स्थितः ।

वसिष्ठं स्वकुलाचार्यमाहूयेदमभाषत ॥ १॥

भगवन् राममखिलाः प्रशंसन्ति मुहुर्मुहुः ।

पौराश्च निगमा वृद्धा मन्त्रिणश्च विशेषतः ॥ २॥

ततः सर्वगुणोपेतं रामं राजीवलोचनम् ।

ज्येष्ठं राज्येऽभिषेक्ष्यामि वृद्धोऽहं मुनिपुङ्गव ॥ ३॥

भरतो मातुलं द्रष्टुं गतः शत्रुघ्नसंयुतः ।

अभिषेक्ष्ये श्व एवाशु भवांस्तच्चानुमोदताम् ॥ ४॥

सम्भाराः सम्भ्रियन्तां च गच्छ मन्त्रय राघवम् ।

उच्छ्रीयन्तां पताकाश्च नानावर्णाः समन्ततः ॥ ५॥

तोरणानि विचित्राणि स्वर्णमुक्तामयानि वै ।

आहूय मन्त्रिणां राजा सुमन्त्रं मन्त्रिसत्तमम् ॥६॥

आज्ञापयति यद्यत्त्वां मुनिस्तत्तत्समानय ।

यौवराज्येऽभिषेक्ष्यामि श्वोभूते रघुनन्दनम् ॥ ७॥

तथेते हर्षात्स मुनिं किं करोमीत्यभाषत ।

तमुवाच महातेजा वसिष्ठो ज्ञानिनां वरः ॥ ८॥

श्वः प्रभाते मध्यकक्षे कन्यकाः स्वर्णभूषिताः ।

तिष्ठन्तु षोडश गजाः स्वर्णरत्नादि भूषिताः ॥ ९॥

चतुर्दन्तः समायातु ऐरावतकुलोद्भवः ।

नानातीर्थोदकैः पूर्णाः स्वर्णकुम्भाः सहस्रशः ॥ १०॥

स्थाप्यन्तां नववैयाघ्रचर्माणि त्रीणि चानय ।

श्वेतच्छत्रं रत्नदण्डं मुक्तामणिविराजितम् ॥ ११॥

दिव्यमाल्यानि वस्त्राणि दिव्यान्याभरणानि च ।

मुनयः सत्कृतास्तत्र तिष्ठन्तु कुशपाणयः ॥ १२॥

नर्तक्यो वारमुख्याश्च गायका वेणुकास्तथा ।

नानावादित्रकुशला वादयन्तु नृपाङ्गणे ॥ १३॥

हस्त्यश्वरथपादाता बहिस्तिष्ठन्तु सायुधाः ।

नगरे यानि तिष्ठन्ति देवतायतनानि च ॥ १४॥

तेषु प्रवर्ततां पूजा नानाबलिभिरावृता ।

राजानः शीघ्रमायान्तु नानोपायनपाणयः ॥ १५॥

इत्यादिश्य मुनिः श्रीमान् सुमन्त्रं नृपमन्त्रिणम् ।

स्वयं जगाम भवनं राघवस्यातिशोभनम् ॥ १६॥

रथमारुह्य भगवान्वसिष्ठो मुनिसत्तमः ।

त्रीणि कक्षाण्यतिक्रम्य रथात्क्षितिमवातरत् ॥ १७॥

अन्तः प्रविश्य भवनं स्वाचार्यत्वादवारितः ।

गुरुमागतमाज्ञाय रामस्तूर्णः कृताञ्जलिः ॥ १८॥

प्रत्युद्गम्य नमस्कृत्य दण्डवद् भक्तिसंयुतः ।

स्वर्णपात्रेण पानीयमानिनायाशु जानकी ॥ १९॥

रत्नासने समावेश्य पादौ प्रक्षाल्य भक्तितः ।

तदपः शिरसा धृत्वा सीताया सह राघवः ॥ २०॥

धन्योऽस्मीत्यब्रवीद्रामस्तव पादाम्बुधारणात् ।

श्रीरामेणैवमुक्तस्तु प्रहसन्मुनिरब्रवीत् ॥ २१॥

त्वत्पादसलिलं धृत्वा धन्योऽभूद्गिरिजापतिः

ब्रह्मापि मत्पिता ते हि पादतीर्थहताशुभः ॥ २२॥

इदानीं भाषसे यत्त्वं लोकानामुपदेशकृत् ।

जानामि त्वां परात्मानं लक्ष्म्या संजातमीश्वरम् ॥ २३॥

देवकार्यार्थसिद्ध्यर्थं भक्तानां भक्तिसिद्धये ।

रावणस्य वधार्थाय जातं जानामि राघव ॥ २४॥

तथापि देवकार्यार्थं गुह्यं नोद्घाटयाम्यहम् ।

तथा त्वं मायया सर्वं करोषि रघुनन्दन ॥ २५॥

तथैवानुविधास्येऽहं शिष्यस्त्वं गुरुरप्यहम् ।

गुरुर्गुरूणां त्वं देव पितॄणां त्वं पितामहः ॥ २६॥

अन्तर्यामी जगद्यात्रावाहकस्त्वमगोचरः ।

शुद्धसत्त्वमयं देहं धृत्वा स्वाधीनसम्भवम् ॥ २७॥

मनुष्य इव लोकेऽस्मिन् भासि त्वं योगमायया ।

पौरोहित्यमहं जाने विगर्ह्यं दूष्यजीवनम् ॥ २८॥

इक्ष्वाकूणां कुले रामः परमात्मा जनिष्यते ।

इति ज्ञातं मया पूर्वं ब्रह्मणा कथितं पुरा ॥ २९॥

ततोऽहमाशया राम तव सम्बन्धकाङ्क्षया ।

अकार्षं गर्हितमपि तवाचार्यत्वसिद्धये ॥ ३०॥

ततो मनोरथो मेऽद्य फलितो रघुनन्दन ।

त्वदधीना महामाया सर्वलोकैकमोहिनी ॥ ३१॥

मां यथा मोहयेन्नैव तथा कुरु रघूद्वह ।

गुरुनिष्कृतिकामस्त्वं यदि देह्येतदेव मे ॥ ३२॥

प्रसङ्गात्सर्वमप्युक्तं न वाच्यं कुत्रचिन्मया ।

राज्ञा दशरथेनाहं प्रेषितोऽस्मि रघूद्वह ॥ ३३॥

त्वामामन्त्रयितुं राज्ये श्वोऽभिषेक्ष्यति राघव ।

अद्य त्वं सीतया सार्धमुपवासं यथाविधि ॥ ३४॥

कृत्वा शुचिर्भूमिशायी भव राम जितेन्द्रियः ।

गच्छामि राजसान्निध्यं त्वं तु प्रातर्गमिष्यसि ॥ ३५॥

इत्युक्त्वा रथमारुह्य ययौ राजगुरुर्द्रुतम् ।

रामोऽपि लक्ष्मणं दृष्ट्वा प्रहसन्निदमब्रवीत् ॥ ३६॥

सौमित्रे यौवराज्ये मे श्वोऽभिषेको भविष्यति ।

निमित्तमात्रमेवाहं कर्ता भोक्ता त्वमेव हि ॥ ३७

मम त्वं बहिः प्राणो नात्र कार्या विचारणा ।

ततो वसिष्ठेन यथा भाषितं तत्तथाकरोत् ॥ ३८॥

वसिष्ठोऽपि नृपं गत्वा कृतं सर्वं न्यवेदयत् ।

वसिष्ठस्य पुरो राज्ञा ह्युक्तं रामाभिषेचनम् ॥ ३९॥

यदा तदैव नगरे श्रुत्वा कश्चित्पुमान् जगौ ।

कौसल्यायै राममात्रे सुमित्रायै तथैव च ॥ ४०॥

श्रुत्वा ते हर्षसम्पूर्णे ददतुर्हारमुत्तमम् ।

तस्मै ततः प्रीतमाना कौसल्या पुत्रवत्सला ॥ ४१॥

लक्ष्मीं पर्यचरद्देवीं रामस्यार्थप्रसिद्धये ।

सत्यवादी दशरथः करोत्येव प्रतिश्रुतम् ॥ ४२॥

कैकेयीवशगः किन्तु कामुकः किं करिष्यति ।

इति व्याकुलचित्ता सा दुर्गां देवीमपूजयत् ॥ ४३॥

एतस्मिन्नन्तरे देवा देवीं वाणीमचोदयन् ।

गच्छ देवि भुवो लोकमयोध्यायां प्रयत्नतः ॥ ४४॥

रामाभिषेकविघ्नार्थं यतस्व ब्रह्मवाक्यतः ।

मन्थरां प्रविशस्वादौ कैकेयीं च ततः परम् ॥ ४५॥

ततो विघ्ने समुत्पन्ने पुनरेहि दिविं शुभे ।

तथेत्युक्त्वा तथा चक्रे प्रविवेशाथ मन्थराम् ॥ ४६॥

सापि कुब्जा त्रिवक्रा तु प्रासादाग्रमथारुहत् ।

नगरं परितो दृष्ट्वा सर्वतः समलंकृतम् ॥ ४७॥

नानातोरणसम्बाधं पताकाभिरलंकृतम् ।

दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता ॥ ४८॥

धात्रीं पप्रच्छ मातः किं नगरं समलंकृतम् ।

दानोत्सवसमायुक्ता कौसल्या चातिहर्षिता ॥ ४९॥

ददाति विप्रमुख्येभ्यो वस्त्राणि विविधानि च ।

तामुवाच तदा धात्री रामचन्द्राभिषेचनम् ॥ ५०॥

श्वो भविष्यति तेनाद्य सर्वतोऽलंकृतं पुरम् ।

तत्श्रुत्वा त्वरितं गत्वा कैकेयीं वाक्यमब्रवीत् ॥ ५१॥

पर्यङ्कस्थां विशालाक्षीमेकान्ते पर्यवस्थिताम् ।

किं शेषे दुर्भगे मूढे महद्भयमुपस्थितम् ॥ ५२॥

न जानीषेऽतिसौन्दर्यमानिनी मत्तगामिनी ॥ ५३॥

रामस्यानुग्रहाद्राज्ञः श्वोऽभिषेको भविष्यति ।

तत्श्रुत्वा सहसोत्थाय कैकेयी प्रियवादिनी ॥ ५४॥

तस्यै दिव्यं ददौ स्वर्णनूपुरं रत्नभूषितम् ।

हर्षस्थाने किमिति मे कथ्यते भयमागतम् ॥ ५५॥

भरतादधिको रामः प्रियकृन्मे प्रियंवदः ।

कौसल्यां मां समं पश्यन् सदा शुश्रूषते हि माम् ॥ ५६॥

रामाद्भयं किमापन्नं तव मूढे वदस्व मे ।

तत्श्रुत्वा विषसादाथ कुब्जाकारणवैरिणी ॥ ५७॥

शृणु मद्वचनं देवि यथार्थं ते महद्भयम् ।

त्वां तोषयन् सदा राजा प्रियवाक्यानि भाषते ॥ ५८॥

कामुकोऽतथ्यवादी च त्वां वाचा परितोषयन् ।

कार्यं करोति तस्या वै राममातुः सुपुष्कलम् ॥ ५९॥

मनस्येतन्निधायैव प्रेषयामास ते सुतम् ।

भरतं मातुलकुले प्रेषयामास सानुजम् ॥ ६०॥

सुमित्रायाः समीचीनं भविष्यति न संशयः ।

लक्ष्मणो राममन्वेति राज्यं सोऽनुभविष्यति ॥ ६१॥

भरतो राघवस्याग्रे किङ्करो वा भविष्यति ।

विवास्यते वा नगरात्प्राणैर्वा हायतेऽचिरात् ॥ ६२॥

त्वं तु दासीव कौसल्यां नित्यं परिचरिष्यसि ।

ततोऽपि मरणं श्रेयो यत्सपत्न्याः पराभवः ॥ ६३॥

अतः शीघ्रं यतस्वाद्य भरतस्याभिषेचने ।

रामस्य वनवासार्थं वर्षाणि नव पञ्च च ॥ ६४॥

ततो रूढोऽभये पुत्रस्तव राज्ञि भविष्यति ।

उपायं ते प्रवक्ष्यामि पूर्वमेव सुनिश्चितम् ॥ ६५॥

पुरा देवासुरे युद्धे राजा दशरथः स्वयम् ।

इन्द्रेण याचितो धन्वी सहायार्थं महारथः ॥ ६६॥

जगाम सेनया सार्धं त्वया सह शुभानने ।

युद्धं प्रकुर्वतस्तस्य राक्षसैः सह धन्विनः ॥ ६७॥

तदाक्षकीलो न्यपतच्छिन्नस्तस्य न वेद सः ।

त्वं तु हस्तं समावेश्य कीलरन्ध्रेऽतिधैर्यतः ॥ ६८॥

स्थितवत्यसितापाङ्गि पतिप्राणपरीप्सया ।

ततो हत्वासुरान्सर्वान् ददर्श त्वामरिन्दमः ॥ ६९॥

आश्चर्यं परमं लेभे त्वामालिङ्ग्य मुदान्वितः ।

वृणीष्व यत्ते मनसि वाञ्छितं वरदोऽस्म्यहम् ॥ ७०॥

वरद्वयं वृणीष्व त्वमेवं राजावदत्स्वयम् ।

त्वयोक्तो वरदो राजन्यदि दत्तं वरद्वयम् ॥ ७१॥

त्वय्येव तिष्ठतु चिरं न्यासभूतं ममानघ ।

यदा मेऽवसरो भूयात्तदा देहि वरद्वयम् ॥ ७२॥

तथेत्युक्त्वा स्वयं राजा मन्दिरं व्रज सुव्रते ।

त्वत्तः श्रुतं मया पूर्वमिदानीं स्मृतिमागतम् ॥ ७३॥

अतः शीघ्रं प्रविश्याद्य क्रोधागारं रुषान्विता ।

विमुच्य सर्वाभरणं सर्वतो विनिकीर्य च ॥ ७४॥

भूमावेव शयाना त्वं तूष्णीमातिष्ठ भामिनि ।

यावत्सत्यं प्रतिज्ञाय राजाभीष्टं करोति ते ॥ ७५॥

श्रुत्वा त्रिवक्रयोक्तं तत्तदा केकयनन्दिनी ।

तथ्यमेवाखिलं मेने दुःसङ्गाहितविभ्रमा ॥ ७६॥

तामाह कैकेयी दुष्टा कुतस्ते बुद्धिरीदृशी ।

एवं त्वां बुद्धिसम्पन्नां न जाने वक्रसुन्दरि ॥ ७७॥

भरतो यदि राजा मे भविष्यति सुतः प्रियः ।

ग्रामान् शतं प्रदास्यामि मम त्वं प्राणवल्लभा ॥ ७८॥

इत्युक्त्वा कोपभवनं प्रविश्य सहसा रुषा ।

विमुच्य सर्वाभरणं परिकीर्य समन्ततः ॥ ७९॥

भूमौ शयाना मलिना मलिनाम्बरधारिणी ।

प्रोवाच शृणु मे कुब्जे यावद्रामो वनं व्रजेत् ॥ ८०॥

प्राणांस्त्यक्ष्येऽथ वा वक्रे शयिष्ये तावदेव हि ।

निश्चयं कुरु कल्याणि कल्याणं ते भविष्यति ॥ ८१॥

इत्युक्त्वा प्रययौ कुब्जा गृहं सापि तथाकरोत् ॥ ८२॥

धीरोऽत्यन्तदयान्वितोऽपि सगुणाचारान्वितो वाथवा

       नीतिज्ञो विधिवाददेशिकपरो विद्याविवेकोऽथवा ।

दुष्टानामतिपापभावितधियां सङ्गं सदा चेद्भजेत्तद्बुद्ध्या

      परिभावितो व्रजति तत् साम्यं क्रमेण स्फुटम् ॥ ८३॥

अत सङ्गः परित्याज्यो दुष्टानां सर्वदैव हि ।

दुःसङ्गी च्यवते स्वार्थाद्यथेयं राजकन्यका ॥ ८४॥

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

   अयोध्याकाण्डे द्वितीयः सर्गः ॥ २॥

 

      ॥ अध्यात्म रामायणम् ॥

       ॥ अयोध्या काण्डः ॥

       ॥ तृतीयः सर्गः ॥

ततो दशरथो राजा रामाभ्युदयकारणात् ।

आदिश्य मन्त्रिप्रकृतीः सानन्दो गृहमाविशत् ॥ १॥

तत्रादृष्ट्वा प्रियां राजा किमेतदिति विह्वलः ।

या पुरा मन्दिरं तस्याः प्रविष्टे मयि शोभना ॥ २॥

हसन्ती मामुपायाति सा किं नैवाद्य दृश्यते ।

इत्यात्मन्येव संचिन्त्य मनसातिविदूयता ॥ ३॥

पप्रच्छ दासीनिकरं कुतो वः स्वामिनी शुभा ।

नायाति मां यथापूर्वं मत्प्रिया प्रियदर्शना ॥ ४॥

ता ऊचुः क्रोधभवनं प्रविष्टा नैव विद्महे ।

कारणं तत्र देव त्वं गच्छ निश्चेतुमर्हसि ॥ ५॥

इत्युक्तो भयसन्त्रस्तो राजा तस्याः समीपगः ।

उपविश्य शनैर्देहं स्पृशन्वै पाणिनाब्रवीत् ॥ ६॥

किं शेषे वसुधापृष्ठे पर्यङ्कादीन् विहाय च ।

मां त्वं खेदयसे भीरु यतो मां नावभाषसे ॥ ७॥

अलङ्कारं परित्यज्य भूमौ मलिनवाससा ।

किमर्थं ब्रूहि सकलं विधास्ये तव वाञ्छितम् ॥ ८॥

को वा तवाहितं कर्ता नारी वा पुरुषोऽपि वा ।

स मे दण्ड्यश्च वध्यश्च भविष्यति न संशयः ॥ ९॥

ब्रूहि देवि यथा प्रीतिस्तदवश्यं ममाग्रतः ।

तदिदानीं साधयिष्ये सुदुर्लभमपि क्षणात् ॥ १०॥

जानासि त्वं मम स्वान्तं प्रियं मां स्ववशे स्थितम् ।

तथापि मां खेदयसे वृथा तव परिश्रमः ॥ ११॥

ब्रूहि किं धनिनं कुर्यां दरिद्रं ते प्रियङ्करम् ।

धनिनं क्षणमात्रेण निर्धनं च तवाहितम् ॥ १२॥

ब्रूहि किं वा वधिष्यामि वधार्हो वा विमोक्ष्यसे ।

किमत्र बहुनोक्तेन प्राणान्दास्यामि ते प्रिये ॥ १३॥

मम प्राणात्प्रियतरो रामो राजीवलोचनः ।

तस्योपरि शपे ब्रूहि त्वद्धितं तत्करोम्यहम् ॥ १४॥

इति ब्रुवाणं राजानं शपन्तं राघवोपरि ।

शनैर्विमृज्य नेत्रे सा राजानं प्रत्यभाषत ॥ १५॥

यदि सत्यप्रतिज्ञोऽसि शपथं कुरुषे यदि ।

याच्ञ्चां मे सफलां कर्तुं शीघ्रमेव त्वमर्हसि ॥ १६॥

पूर्वं देवासुरे युद्धे मया त्वं परिरक्षितः ।

तदा वरद्वयं दत्तं त्वया मे तुष्टचेतसा ॥ १७॥

तद्द्वयं न्यासभूतं मे स्थापितं त्वयि सुव्रत ।

तत्रैकेन वरेणाशु भरतं मे प्रियं सुतम् ॥ १८॥

एभिः संभृतसंभारैर्यौवराज्येऽभिषेचय ।

अपरेण वरेणाशु रामो गच्छतु दण्डकान् ॥ १९॥

मुनिवेषधरः श्रीमान् जटावल्कलभूषणः ।

चतुर्दश समास्तत्र कन्दमूलफलाशनः ॥ २०॥

पुनरायातु तस्यान्ते वने वा तिष्ठतु स्वयम् ।

प्रभाते गच्छतु वनं रामो राजीवलोचनः ॥ २१॥

यदि किञ्चिद्विलम्बेत प्राणांस्त्यक्ष्ये तवाग्रतः ।

भव सत्यप्रतिज्ञस्त्वमेतदेव मम प्रियम् ॥ २२॥

श्रुत्वैतद्दारुणं वाक्यं कैकेय्या रोमहर्षणम् ।

निपपात महीपालो वज्राहत इवाचलः ॥ २३॥

शनैरुन्मील्य नयने विमृज्य परया भिया ।

दुःस्वप्नो वा मया दृष्टोह्यथवा चित्तविभ्रमः ॥ २४॥

इत्यालोक्य पुरः पत्नीं व्याघ्रीमिव पुरः स्थिताम् ।

किमिदं भाषसे भद्रे मम प्राणहरं वचः ॥ २५॥

रामः कमपराधं ते कृतवान्कमलेक्षणः ।

ममाग्रे राघवगुणान्वर्णयस्यनिशं शुभान् ॥ २६॥

कौसल्यां मां समं पश्यन् शुश्रूषा कुरुते सदा ।

इति ब्रुवन्ती त्वं पूर्वमिदानीं भाषसेऽन्यथा ॥ २७॥

राज्यं गृहाण पुत्राय रामस्तिष्ठतु मन्दिरे ।

अनुगृह्णीष्व मां वामे रामान्नास्ति भयं तव ॥ २८॥

इत्युक्त्वाश्रुपरीताक्षः पादयोर्निपपात ह ।

कैकेयी प्रत्युवाचेदं सापि रक्तान्तलोचना ॥ २९॥

राजेन्द्र किं त्वं भ्रान्तोऽसि उक्तं तद्भाषसेऽन्यथा ।

मिथ्या करोषि चेत्स्वीयं भाषितं नरको भवेत् ॥ ३०॥

वनं न गच्छेद्यदि रामचन्द्रः

        प्रभातकालेऽजिनचीरयुक्तः ।

उद्बन्धनं वा विषभक्षणं वा

        कृत्वा मरिष्ये पुरतस्तवाहम् ॥ ३१॥

सत्यप्रतिज्ञोऽहमितीह लोके

        विडम्बसे सर्वसभान्तरेषु ।

रामोपरि त्वं शपथं च कृत्वा

        मिथ्याप्रतिज्ञो नरकं प्रयाहि ॥ ३२॥

इत्युक्तः प्रियया दीनो मग्नो दुःखार्णवे नृपः ।

मूर्च्छितः पतितो भूमौ विसंज्ञो मृतको यथा ॥ ३३॥

एवं रात्रिर्गता तस्य दुःखात्संवत्सरोपमा ।

अरुणोदयकाले तु वन्दिनो गायका जगुः ॥ ३४॥

निवारयित्वा तान् सर्वान्कैकेयी रोषमास्थिता ।

ततः प्रभातसमये मध्यकक्षमुपस्थिताः ॥ ३५॥

ब्राह्मणाः क्षत्रिया वैश्या ऋषयः कन्यकास्तथा ।

छत्रं च चामरं दिव्यं गजो वाजी तथैव च ॥ ३६॥

अन्याश्च वारमुख्या याः पौरजानपदास्तथा ।

वसिष्ठेन यथाज्ञप्तं तत्सर्वं तत्र संस्थितम् ॥ ३७॥

स्त्रियो बालाश्च वृद्धाश्च रात्रौ निद्रां न लेभिरे ।

कदा द्रक्ष्यामहे रामं पीतकौशेयवाससम् ॥ ३८॥

सर्वाभरणसम्पन्नं किरीटकटकोज्ज्वलम् ।

कौस्तुभाभरणं श्यामं कन्दर्पशतसुन्दरम् ॥ ३९॥

अभिषिक्तं समायातं गजारूढं स्मिताननम् ।

श्वेतच्छत्रधरं तत्र लक्ष्मणं लक्षणान्वितम् ॥ ४०॥

रामं कदा वा द्रक्ष्यामः प्रभातं वा कदा भवेत् ।

इत्युत्सुकधियः सर्वे बभूवुः पुरवासिनः ॥ ४१॥

नेदानीमुत्थितो राजा किमर्थं चेति चिन्तयन् ।

सुमन्त्रः शनकैः प्रायाद्यत्र राजावतिष्ठते ॥ ४२॥

वर्धयन् जयशब्देन प्रणमन्शिरसा नृपम् ।

अतिखिन्नं नृपं दृष्ट्वा कैकेयीं समपृच्छत ॥ ४३॥

देवि कैकेयि वर्धस्व किं राजा दृश्यतेऽन्यथा ।

तमाह कैकेयी राजा रात्रौ निद्रां न लब्धवान् ॥ ४४॥

राम रामेति रामेति राममेवानुचिन्तयन् ।

प्रजागरेण वै राजा ह्यस्वस्थ इव लक्ष्यते ।

राममानय शीघ्रं त्वं राजा द्रष्टुमिहेच्छति ॥ ४५॥

अश्रुत्वा राजवचनं कथं गच्छामि भामिनि ।

तत्श्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत् ॥ ४६॥

सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् ।

इत्युक्तस्त्वरितं गत्वा सुमन्त्रो राममन्दिरम् ॥ ४७॥

अवारितः प्रविष्टोऽयं त्वरितं राममब्रवीत् ।

शीघ्रमागच्छ भद्रं ते राम राजीवलोचन ॥ ४८॥

पितुर्गेहं मया सार्धं राजा त्वां द्रष्टुमिच्छति ।

इत्युक्तो रथमारुह्य सम्भ्रमात्त्वरितो ययौ ॥ ४९॥

रामः सारथिना सार्धं लक्ष्मणेन समन्वितः ।

मध्यकक्षे वसिष्टादीन् पश्यन्नेव त्वरान्वितः ॥ ५०॥

पितुः समीपं सङ्गम्य ननाम चरणौ पितुः ।

राममालिलिङ्ग्य राजा समुत्थाय ससम्भ्रमः ॥ ५१॥

बाहू प्रसार्य रामेति दुःखान्मध्ये पपात ह ।

हा हेति रामस्तं शीघ्रमालिङ्ग्याङ्के न्यवेशयत् ॥ ५२॥

राजानं मूर्च्छितं दृष्ट्वा चुक्रुशुः सर्वयोषितः ।

किमर्थं रोदनमिति वसिष्ठोऽपि समाविशत् ॥ ५३॥

रामः पप्रच्छ किमिदं राज्ञो दुःख्यस्य कारणम् ।

एवं पृच्छति रामे सा कैकेयी राममब्रवीत् ॥ ५४॥

त्वमेव कारणं ह्यत्र राज्ञो दुःखोपशान्तये ।

किञ्चित्कार्यं त्वया राम कर्तव्यं नृपतेर्हितम् ॥ ५५॥

कुरु सत्यप्रतिज्ञस्त्वं राजानं सत्यवादिनम् ।

राज्ञा वरद्वयं दत्तं मम सन्तुष्टचेतसा ॥ ५६॥

त्वदधीनं तु तत्सर्वं वक्तुं त्वां लज्जते नृपः ।

सत्यपाशेन सम्बद्धं पितरं त्रातुमर्हसि ॥ ५७॥

पुत्रशब्देन चैतद्धि नरकात्त्रायते पिता ।

रामस्तयोदितं श्रुत्वा शूलेनाभिहतो यथा ॥ ५८॥

व्यथितः कैकेयीं प्राह किं मामेवं प्रभाषसे ।

पित्रर्थे जीवितं दास्ये पिबेयं विषमुल्बणम् ॥ ५९॥

सीतां त्यक्ष्येऽथ कौसल्यां राज्यं चापि त्यजाम्यहम् ।

अनाज्ञप्तोऽपि कुरुते पितुः कार्यं स उत्तमः ॥ ६०॥

उक्तः करोति यः पुत्रः स मध्यम उदाहृतः ।

उक्तोऽपि कुरुते नैव स पुत्रो मल उच्यते ॥ ६१॥

अतः करोमि तत्सर्वं यन्मामाह पिता मम ।

सत्यं सत्यं करोम्येव रामो द्विर्नाभिभाषते ॥ ६२॥

इति रामप्रतिज्ञां सा श्रुत्वा वक्तुं प्रचक्रमे ।

राम त्वदभिषेकार्थं संभाराः संभृताश्च ये ॥ ६३॥

तैरेव भरतोऽवश्यमभिषेच्यः प्रियो मम ।

अपरेण वरेणाशु चीरवासा जटाधरः ॥ ६४॥

वनं प्रयाहि शीघ्रं त्वमद्यैव पितुराज्ञया ।

चतुर्दश समास्तत्र वस मुन्यन्नभोजनः ॥ ६५॥

एतदेव पितुस्तेऽद्य कार्यं त्वं कर्तुमर्हसि ।

राजा तु लज्जते वक्तुं त्वामेवं रघुनन्दन ॥ ६६॥

          श्रीराम उवाच

भरतस्यैव राज्यं स्यादहं गच्छामि दण्डकान् ।

किन्तु राजा न वक्तीह मां न जानेऽत्र कारणम् ॥ ६७॥

श्रुत्वैतद्रामवचनं दृष्ट्वा रामं पुरः स्थितम् ।

प्राह राजा दशरथो दुःखितो दुःखितं वचः ॥ ६८॥

स्त्रीजितं भ्रान्तहृदयमुन्मार्गपरिवर्तिनम् ।

निगृह्य मां गृहाणेदं राज्यं पापं न तद्भवेत् ॥ ६९॥

एवं चेदनृतं नैव मां स्पृशेद्रघुनन्दन ।

इत्युक्त्वा दुःखसन्तप्तो विललाप नृपस्तदा ॥ ७०॥

हा रामा हा जगन्नाथ हा मम प्राणवल्लभ ।

मां विसृज्य कथं घोरं विपिनं गन्तुमर्हसि ॥ ७१॥

इति रामं समालिङ्ग्य मुक्तकण्ठो रुरोद ह ।

विसृज्य नयने रामः पितुः सजलपाणिना ॥ ७२॥

आश्वासयामास नृपं शनैः स नयकोविदः ।

किमत्र दुःखेन विभो राज्यं शासतु मेऽनुजः ॥ ७३॥

अहं प्रतिज्ञां निस्तीर्य पुनर्यास्यामि ते पुरम् ।

राज्यात्कोटिगुणं सौख्यं मम राजन्वने सतः ॥ ७४॥

त्वत्सत्यपालनं देव कार्यं चापि भविष्यति ।

कैकेय्याश्च प्रियो राजन्वनवासो महागुणः ॥ ७५॥

इदानीं गन्तुमिच्छामि व्येतु मातुश्च हृज्ज्वरः ।

सम्भारश्चोपहीयन्तामभिषेकार्थमाहृताः ॥ ७६॥

मातरं च समनुश्वास्य अनुनीय च जानकीम् ।

आगत्य पादौ वन्दित्वा तव यास्ये सुखं वनम् ॥ ७७॥

इत्युक्त्वा तु परिक्रम्य मातरं द्रष्टुमाययौ ।

कौसल्यापि हरेः पूजां कुरुते रामकारणात् ॥ ७८॥

होमं च कारयामास ब्राह्मणेभ्यो ददौ धनम् ।

ध्यायते विष्णुमेकाग्रमनसा मौनमास्थिता ॥ ७९॥

अन्तःस्थमेकं घनचित्प्रकाशं

        निरस्तसर्वातिशयस्वरूपम् ।

विष्णुं सदानन्दमयं हृदब्जे सा

        भावयन्ती न ददर्श रामम् ॥ ८०॥

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

   अयोध्याकाण्डे तृतीयः सर्गः ॥ ३॥

 

      ॥ अध्यात्म रामायणम् ॥

       ॥ अयोध्या काण्डः ॥

       ॥ चतुर्थः सर्गः ॥

ततः सुमित्रा दृष्ट्वैनं रामं राज्ञीं ससम्भ्रमा ।

कौसल्यां बोधयामास रामोऽयं समुपस्थितः ॥ १॥

श्रुत्वैव रामनामैषा बहिर्दृष्टिप्रवाहिता ।

रामं दृष्ट्वा विशालाक्षमालिङ्ग्याङ्के न्यवेशयत् ॥ २॥

मूर्ध्न्यवघ्राय पस्पर्श गात्रं नीलोत्पलच्छवि ।

भुङ्क्ष्व पुत्रेति च प्राह मिष्टमन्नं क्षुधार्तितः ॥ ३॥

रामः प्राह न मे मातर्भोजनावसरः कुतः ।

दण्डकागमने शीघ्रं मम कालोऽद्य निश्चितः ॥ ४॥

कैकेयीवरदानेन सत्यसन्धः पिता मम ।

भरताय ददौ राज्यं ममाप्यारण्यमुत्तमम् ॥ ५॥

चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् ।

आगमिष्ये पुनः शीघ्रं न चिन्तां कर्तुमर्हसि ॥ ६॥

तत्श्रुत्वा सहसोद्विग्ना मूर्च्छिता पुनरुत्थिता ।

आह रामं सुदुःखार्ता दुःखसागरसंप्लुता ॥ ७॥

यदि राम वनं सत्यं यासि चेन्नय मामपि ।

त्वद्विहीना क्षणादर्थं वा जीवितं धारये कथम् ॥ ८॥

यथा गौर्बालकं वत्सं त्यक्त्वा तिष्ठेन्न कुत्रचित् ।

तथैव त्वां न शक्नोमि त्यक्तुं प्राणात्प्रियं सुतम् ॥ ९॥

भरताय प्रसन्नश्चेद्राज्यं राजा प्रयच्छतु ।

किमर्थं वनवासाय त्वामाज्ञापयति प्रियम् ॥ १०॥

कैकेय्या वरदो राजा सर्वस्वं वा प्रयच्छतु ।

त्वया किमपराद्धं हि कैकेय्या वा नृपस्य वा ॥ ११॥

पिता गुरुर्यथा राम तवाहमधिका ततः ।

पित्राऽऽज्ञप्तो वनं गन्तुं वारयेयमहं सुतम् ॥ १२॥

यदि गच्छसि मद्वाक्यमुल्लङ्घ्य नृपवाक्यतः ।

तदा प्राणान्परित्यज्य गच्छामि यमसादनम् ॥ १३॥

लक्ष्मणोऽपि ततः श्रुत्वा कौसल्यावचनं रुषा ।

उवाच राघवं वीक्ष्य दहन्निव जगत्त्रयम् ॥ १४॥

उन्मत्तं भ्रान्तमनसं कैकेयीवशवर्तिनम् ।

बद्ध्वा निहन्मि भरतं तद्बन्धून्मातुलानपि ॥ १५॥

अद्य पश्यन्तु मे शौर्यं लोकान्प्रदहतः पुरा ।

राम त्वमभिषेकाय कुरु यत्नमरिन्दम ॥ १६॥

धनुष्पाणिरहं तत्र निहन्त्यां विघ्नकारिणः ।

इति ब्रुवन्तं सौमित्रिमालिङ्ग्य रघुनन्दनः ॥ १७॥

शूरोऽसि रघुशार्दूल ममात्यन्तहिते रतः ।

जानामि सर्वं ते सत्यं किन्तु तत्समयो न हि ॥ १८॥

यदिदं दृश्यते सर्वं राज्यं देहादिकं च यत् ।

यदि सत्यं भवेत्तत्र आयासः सफलश्च ते ॥ १९॥

भोगा मेघवितानस्थविद्युल्लेखेव चञ्चलाः ।

आयुरप्यग्निसन्तप्तलोहस्थजलबिन्दुवत् ॥ २०॥

यथा व्यालगलस्थोऽपि भेको दंशानपेक्षते ।

तथा कालाहिना ग्रस्तो लोको भोगानशाश्वतान् ॥ २१॥

करोति दुःखेन हि कर्मतन्त्रं

        शरीरभोगार्थमहर्निशं नरः ।

देहस्तु भिन्नः पुरुषात्समीक्ष्यते

        को वात्र भोगः पुरुषेण भुज्यते ॥ २२॥

पितृमातृसुतभ्रातृदारबन्ध्वादिसंगमः ।

प्रपायामिव जन्तूनां नद्यां काष्ठौद्यवच्चलः ॥ २३॥

छायेव लक्ष्मीश्चपला प्रतीता

        तारुण्यमम्बूर्मिवदध्रुवं च ।

स्वप्नोपमं स्त्रीसुखमायुरल्पं

        तथापि जन्तोरभिमान एषः ॥ २४॥

संसृतिः स्वप्नसदृशी सदा रोगादिसङ्कुला ।

गन्धरवनगरप्रख्या मूढस्तामनुवर्तते ॥ २५॥

आयुष्यं क्षीयते यस्मादादित्यस्य गतागतैः ।

दृष्ट्वान्येषां जरामृत्यू कथञ्चिन्नैव बुध्यते ॥ २६॥

स एव दिवसः सैव रात्रिरित्येव मूढधीः ।

भोगाननुपतत्येव कालवेगं न पश्यति ॥ २७॥

प्रतिक्षणं क्षरत्येतदायुरामघटाम्बुवत् ।

सपत्ना इव रोगौघाः शरीरं प्रहरन्त्यहो ॥ २८॥

जरा व्याघ्रीव पुरतस्तर्जयन्त्यवतिष्ठते ।

मृत्युः सहैव यात्येष समयं सम्प्रतीक्षते ॥ २९॥

देहेऽहंभावमापन्नो राजाहं लोकविश्रुतः ।

इत्यस्मिन्मनुते जन्तुः कृमिविङ्भस्मसंज्ञिते ॥ ३०॥

त्वगस्थिमांसविण्मूत्ररेतोरक्तादिसंयुतः ।

विकारी परिणामी च देह आत्मा कथं वद ॥ ३१॥

यमास्थाय भवांल्लोके दग्धुमिच्छति लक्ष्मण ।

देहाभिमानिनः सर्वे दोषाः प्रादुर्भवन्ति हि ॥ ३२॥

देहोऽहमिति यो बुद्धिरविद्या सा प्रकीर्तिता ।

नाहं देहश्चिदात्मेति बुद्धिर्विद्येति भण्यते ॥ ३३॥

अविद्या संसृतेर्हेतुर्विद्या तस्या निवर्तिका ।

तस्माद्यत्नः सदा कार्यो विद्याभ्यासे मुमुक्षुभिः ।

कामक्रोधादयस्तत्र शत्रवः शत्रुसूदन ॥ ३४॥

तत्रापि क्रोध एवालं मोक्षविघ्नाय सर्वदा ।

येनाविष्टः पुमान्हन्ति पितृभ्रातृसुहृत्सखीन् ॥ ३५॥

क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् ।

धर्मक्षयकरः क्रोधस्तस्मात्क्रोधं परित्यज ॥ ३६॥

क्रोध एष महान् शत्रुस्तृष्णा वैतरणी नदी ।

सन्त्तोषो नन्दनवनं शान्तिरेव हि कामधुक् ॥ ३७॥

तस्मच्छान्तिं भजस्वाद्य शत्रुरेवं भवेन्न ते ।

देहेन्द्रियमनःप्राणबुद्ध्यादिभ्यो विलक्षणः ॥ ३८॥

आत्मा शुद्धः स्वयंज्योतिरविकारी निराकृतिः ।

यावद्देहेन्द्रियप्राणैर्भिन्नत्वं नात्मनो विदुः ॥ ३९॥

तावत्संसारदुःखौघैः पीड्यन्ते मृत्युसंयुताः ।

तस्मात्त्वं सर्वदा भिन्नमात्मानं हृदि भावय ॥ ४०॥

बुद्ध्यादिभ्यो बहिः सर्वमनुवर्तस्व मा खिदः ।

भुञ्जन्प्रारब्धमखिलं सुखं वा दुःखमेव वा ॥ ४१॥

प्रवाहपतितं कार्यं कुर्वन्नपि न लिप्यसे ।

बाह्ये सर्वत्र कर्तृत्वमावहन्नपि राघव ॥ ४२॥

अन्तःशुद्धस्वभावस्त्वं लिप्यसे न च कर्मभिः ।

एतन्मयोदितं कृत्स्नं हृदि भावय सर्वदा ॥ ४३॥

संसारदुःखैरखिलैर्बाध्यसे न कदाचन ।

त्वमप्यम्ब ममाऽऽदिष्टं हृदि भावय नित्यदा ॥ ४४॥

समागमं प्रतीक्षस्व न दुःखैः पीड्यसे चिरम् ।

न सदैकत्र संवासः कर्ममार्गानुवर्तिनाम् ॥ ४५॥

यथा प्रवाहपतितप्लवानां सरितां तथा ।

चतुर्दशसमासङ्ख्या क्षणार्द्धमिव जायते ॥ ४६॥

अनुमन्यस्व मामम्ब दुःखं सन्त्यज्य दूरतः ।

एवं चेत्सुखसंवासो भविष्यति वने मम ॥ ४७॥

इत्युक्त्वा दण्डवन्मातुः पादयोरपतच्चिरम् ।

उत्थाप्याङ्के समावेश्य आशीर्भिरभ्यनन्दयत् ॥ ४८॥

सर्वे देवाः सगन्धर्वा ब्रह्मविष्णुशिवादयः ।

रक्षन्तु त्वां सदा यान्तं तिष्ठन्तं निद्र्या युतम् ॥ ४९॥

इति प्रस्थापयामास समालिङ्ग्य पुनः पुनः ।

लक्ष्मणोऽपि तदा रामं नत्वा हर्षाश्रुगद्गदः ॥ ५०॥

आह राम ममान्तःस्थः संशयोऽयं त्वया हृतः ।

यास्यामि पृष्ठतो राम सेवां कर्तुं तदादिश ॥ ५१॥

अनुगृह्णीष्व मां राम नोचेत्प्राणांस्त्यजाम्यहम् ।

तथेति राघवोऽप्याह लक्ष्मणं याहि मा चिरम् ॥ ५२॥

प्रतस्थे तां समाधातुं गतः सीतापतिर्विभुः ।

आगतं पतिमालोक्य सीता सुस्मितभाषिणी ॥ ५३॥

स्वर्णपात्रस्थसलिलैः पादौ प्रक्षाल्य भक्तितः ।

पप्रच्छ पतिमालोक्य देव किं सेनया विना ॥ ५४

आगतोऽसि गतः कुत्र श्वेतच्छत्रं च ते कुतः ।

वादित्राणि न वान्द्यते किरीटादिविवर्जितः ॥ ५५॥

सामन्तराजसहितः सम्भ्रमान्नागतोऽसि किम् ।

इति स्म सीतया पृष्टो रामः सस्मितमब्रवीत् ॥ ५६॥

राज्ञा मे दण्डकारण्ये राज्यं दत्तं शुभेऽखिलम् ।

अतस्तत्पालनार्थाय शीघ्रं यास्यामि भामिनि ॥ ५७॥

अद्यैव यास्यामि वनं त्वं तु श्वश्रूसमीपगा ।

शुश्रूषां कुरु मे मातुर्न मिथ्यावादिनो वयम् ॥ ५८॥

इति ब्रुवन्तं श्रीरामं सीता भीताब्रवीद्वचः ।

किमर्थं वनराज्यं ते पित्रा दत्तं महात्मना ॥ ५९॥

तामाह रामः कैकेय्यै राजा प्रीतो वरं ददौ ।

भरताय ददौ राज्यं वनवासं ममानघे ॥ ६०॥

चतुर्दश समास्तत्र वासो मे किल याचितः ।

तया देव्या ददौ राजा सत्यवादी दयापरः ॥ ६१॥

अतः शीघ्रं गमिष्यामि मा विघ्नं कुरु भामिनि ।

श्रुत्वा तद्रामवचनं जानकी प्रीतिसंयुता ॥ ६२॥

अहमग्रे गमिष्यामि वनं पश्चात्त्वमेष्यसि ।

इत्याह मां विना गन्तुं तव राघव नोचितम् ॥ ६३॥

तामाह राघवः प्रीतः स्वप्रियां प्रियवादिनीम् ।

कथं वनं त्वां नेष्येऽहं बहुव्याघ्रमृगाकुलम् ॥ ६४॥

राक्षसा घोररूपाश्च सन्ति मानुषभोजिनः ।

सिंहव्याघ्रवराहाश्च सञ्चरन्ति समन्ततः ॥ ६५॥

कट्वम्लफलमूलानि भोजनार्थं सुमध्यमे ।

अपूपानपि व्यञ्जनानि विद्यन्ते न कदाचन ॥ ६६॥

काले काले फलं वापि विद्यते कुत्र सुन्दरि ।

मार्गो न दृश्यते क्वापि शर्कराकण्टकान्वितः ॥ ६७॥

गुहागह्वरसम्बाधं झल्लीदंशादिभिर्युतम् ।

एवं बहुविधं दोषं वनं दण्डकसंज्ञितम् ॥ ६८॥

पादचारेण गन्तव्यं शीतवातातपादिमत् ।

राक्षसादीन्वने दृष्ट्वा जीवितं हास्यसेऽचिरात् ॥ ६९॥

तस्माद्भद्रे गृहे तिष्ठ शीघ्रं द्रक्ष्यसि मां पुनः ।

रामस्य वचनं श्रुत्वा सीता दुःखसमन्विता ॥ ७०॥

प्रत्युवाच स्फुरद्वक्त्रा किञ्चित्कोपसमन्विता ।

कथं मामिच्छसे त्यक्तुं धर्मपत्नीं पतिव्रताम् ॥ ७१॥

त्वदनन्यामदोषां मां धर्मज्ञोऽसि दयापरः ।

त्वत्समीपे स्थितां राम को वा मां धर्षयेद्वने ॥ ७२॥

फलमूलादिकं यद्यत्तव भुक्तावशेषितम् ।

तदेवामृततुल्यं मे तेन तुष्टा रमाम्यहम् ॥ ७३॥

त्वया सह चरन्त्या मे कुशाः काशाश्च कण्टकाः ।

पुष्पास्तरणतुल्या मे भविष्यन्ति न संशयः ॥ ७४॥

अहं त्वां क्लेशये नैव भवेयं कार्यसाधिनी ।

बाल्ये मां वीक्ष्य कश्चिन्मां वीक्ष्य ज्योतिःशास्त्रविशारदः ॥ ७५॥

प्राह ते विपिने वासः पत्या सह भविष्यति ।

सत्यवादी द्विजो भूयाद्गमिष्यामि त्वया सह ॥ ७६॥

अन्यत्किञ्चित्प्रवक्ष्यामि श्रुत्वा मां नय काननम् ।

रामायणानि बहुशः श्रुतानि बहुभिर्द्विजैः ॥ ७७॥

सीतां विना वनं रामो गतः किं कुत्रचिद्वद ।

अतस्त्वया गमिष्यामि सर्वथा त्वत्सहायिनी ॥ ७८॥

यदि गच्छसि मां त्यत्क्त्वा प्राणांस्त्यक्ष्यामि तेऽग्रतः ।

इति तं निश्चयं ज्ञात्वा सीताया रघुनन्दनः ॥ ७९॥

अब्रवीद्देवि गच्छ त्वं वनं शीघ्रं मया सह ।

अरुन्धत्यै प्रयच्छाशु हारानाभरणानि च ॥ ८०॥

ब्राह्मणेभ्यो धनं सर्वं दत्त्वा गच्छामहे वनम् ।

इत्युक्त्वा लक्ष्मणेनाशु द्विजानाहूय भक्तितः ॥ ८१॥

ददौ गवां वृन्दशतं धनानि

        वस्त्राणि दिव्यानि विभूषणानि ।

कुटुम्बवद्भ्यः श्रुतशीलवद्भ्यो

        मुदा द्विजेभ्यो रघुवंशकेतुः ॥ ८२॥

अरुन्धत्यै ददौ सीता मुख्यान्याभरणानि च ।

रामो मातुः सेवकेभ्यो ददौ धनमनेकधा ॥ ८३॥

स्वकान्तःपुरवासिभ्यः सेवकेभ्यस्तथैव च ।

पौरजानपदेभ्यश्च ब्राह्मणेभ्यः सहस्रशः ॥ ८४॥

लक्ष्मणोऽपि सुमित्रां तु कौसल्यायै समर्पयत् ।

धनुष्पाणिः समागत्य रामस्याग्रे व्यवस्थितः ॥ ८५॥

रामः सीता लक्ष्मणश्च जग्मुः सर्वे नृपालयम् ॥ ८६॥

श्रीरामः सह सीतया नृपपथे गच्छन् शनैः सानुजः ।

पौरान् जानपदान् कुतूहलदृशः सानन्दमुद्वीक्षयन् ।

श्यामः कामसहस्रसुन्दरवपुः कान्त्या दिशो भासयन् ।

पादन्यासपवित्रिताखिलजगत् प्रापालयं तत्पितुः ॥ ८७॥

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

   अयोध्याकाण्डे चतुर्थः सर्गः ॥ ४॥

 

      ॥ अध्यात्म रामायणम् ॥

       ॥ अयोध्या काण्डः ॥

       ॥ पञ्चमः सर्गः ॥

आयान्तं नागरा दृष्ट्वा मार्गे रामं सजानकीम् ।

लक्ष्मणेन समं वीक्ष्य ऊचुः सर्वे परस्परम् ॥ १॥

कैकेय्या वरदानादि श्रुत्वा दुःखसमावृताः ।

बत राजा दशरथः सत्यसन्धं प्रियं सुतम् ॥ २॥

स्त्रीहेतोरत्यजत्कामी तस्य सत्यवता कुतः ।

कैकेयी वा कथं दुष्टा रामं सत्यं प्रियङ्करम् ॥ ३॥

विवासयामास कथं क्रूरकर्मातिमूढधीः ।

हे जना नात्र वस्तव्यं गच्छामोऽद्यैव काननम् ॥ ४॥

यत्र रामः सभार्यश्च सानुजो गन्तुमिच्छति ।

पश्यन्तु जानकीं सर्वे पादचारेण गच्छतीम् ॥ ५॥

पुंभिः कदाचिद्दृष्ट्वा वा जानकी लोकसुन्दरी ।

सापि पादेन गच्छन्ती जनसङ्घेष्वनावृता ॥ ६॥

रामोऽपि पादचारेण गजाश्वादिविवर्जितः ।

गच्छति द्रक्ष्यथ विभुं सर्वलोकैकसुन्दरम् ॥ ७॥

राक्षसी कैकेयीनाम्नी जाता सर्वविनाशिनी ।

रामस्यापि भवेद्दुःखं सीतायाः पादयानतः ॥ ८॥

बलवान्विधिरेवात्र पुंप्रयत्नो हि दुर्बलः ।

इति दुःखाकुले वृन्दे साधूनां मुनिपुङ्गवः ॥ ९॥

अब्रवीद्वामदेवोऽथ साधूनां सङ्घमध्यगः ।

मानुशोचथ रामं वा सीतां वा वच्मि तत्त्वतः ॥ १०॥

एष रमः परो विष्णुरादिनारायणः स्मृतः ।

एषा सा जानकी लक्ष्मीर्योगमायेति विश्रुता ॥ ११॥

असौ शेषस्तमन्वेति लक्ष्मणाख्यश्च साम्प्रतम् ।

एष मायागुणैर्युक्तस्तत्तदाकारवानिव ॥ १२॥

एष एव रजोयुक्तो ब्रह्माभूद्विश्वभावनः ।

सत्त्वाविष्टस्तथा विष्णुस्त्रिजगत्प्रतिपालकः ॥ १३॥

एष रुद्रस्तामसोऽन्ते जगत्प्रलयकारणम् ।

एष मत्स्यः पुरा भूत्वा भक्तं वैवस्वतं मनुम् ॥ १४॥

नाव्यारोप्य लयस्यान्ते पालयामास राघवः ।

समुद्रमथने पूर्वं मन्दरे सुतलं गते ॥ १५॥

अधारयत्स्वपृष्ठेऽद्रिं कूर्मरूपी रघूत्तमः ।

मही रसातलं याता प्रलये सूकरोऽभवत् ॥ १६॥

तोलयामास दंष्ट्राग्रे तां क्षोणीं रघुनन्दनः ।

नारसिंहं वपुः कृत्वा प्रह्लादवरदः पुरा ॥ १७॥

त्रैलोक्यकण्टकं रक्षः पाटयामास तन्नखैः ।

पुत्रराज्यं हृतं दृष्ट्वा ह्यदित्या याचितः पुरा ॥ १८॥

वामनत्वमुपागम्य याञ्चया चाहरत्पुनः ।

दुष्टक्षत्रियभूभारनिवृत्त्यै भार्गवोऽभवत् ॥ १९॥

स एव जगतां नाथ इदानीं रामतां गतः ।

रावणादीनि रक्षांसि कोटिशो निहनिष्यति ॥ २०॥

मानुषेणैव मरणं तस्य दृष्टं दुरात्मनः ।

राज्ञा दशरथेनापि तपसाराधितो हरिः ॥ २१॥

पुत्रत्वाकाङ्क्षया विष्णोस्तदा पुत्रोऽभवद्धरिः ।

स एव विष्णुः श्रीरामो रावणादिवधाय हि ॥ २२॥

गन्ताद्यैव वनं रामो लक्ष्मणेन सहायवान् ।

एषा सीता हरेर्माया सृष्टिस्थित्यन्तकारिणी ॥ २३॥

राजा वा कैकेयी वापि नात्र कारणमण्वपि ।

पूर्वेद्युर्नारदः प्राह भूभारहरणाय च ॥ २४॥

रामोऽप्याह स्वयं साक्षाच्छ्वो गमिष्याम्यहं वनम् ।

अतो रामं समुद्दिश्य चिन्तां त्यजत बालिशाः ॥ २५॥

रामरामेति ये नित्यं जपन्ति मनुजा भुवि ।

तेषां मृत्युभयादीनि न भवन्ति कदाचन ॥ २६॥

का पुनस्तस्य रामस्य दुःखशङ्का महात्मनः ।

रामनाम्नैव मुक्तिः स्यात्कलौ नान्येन केनचित् ॥ २७॥

मायामानुषरूपेण विडम्बयति लोककृत् ।

भक्तानां भजार्थाय रावणस्य वधाय च ॥ २८॥

राज्ञश्चाभीष्टसिद्ध्यर्थं मानुषं वपुराश्रितः ।

इत्युक्त्वा विररामाथ वामदेवो माहामुनिः ॥ २९॥

श्रुत्वा तेऽपि द्विजाः सर्वे रामं ज्ञात्वा हरिं विभुम् ।

जहुर्हृत्संशयग्रन्थिं राममेवान्वचिन्तयन् ॥ ३०॥

य इदं चिन्तयेन्नित्यं रहस्यं रामसीतयोः ।

तस्य रामे दृढा भक्तिर्भवेद्विज्ञानपूर्विका ॥ ३१॥

रहस्यं गोपनीयं वो यूयं वै राघवप्रियाः ।

इत्युक्त्वा प्रययौ विप्रस्तेऽपि रामं परं विदुः ॥ ३२॥

ततो रामः समाविश्य पितृगेहमवारितः ।

सानुजः सीतया गत्वा कैकेयीमिदमब्रवीत् ॥ ३३॥

आगताः स्मो वयं मातस्त्रयस्ते सम्मतं वनम् ।

गन्तुं कृतधियः शीघ्रमाज्ञापयतु नः पिता ॥ ३४॥

इत्युक्ता सहसोत्थाय चीराणि प्रददौ स्वयम् ।

रामाय लक्ष्मणायाथ सीतायै च पृथक् पृथक् ॥ ३५॥

रामस्तु वस्त्राण्युत्सृज्य वन्यचीराणि पर्यधात् ।

लक्ष्मणोऽपि तथा चक्रे सीता तन्न विजानती ॥ ३६॥

हस्ते गृहीत्वा रामस्य लज्जया मुखमैक्षत ।

रामो गृहीत्वा तच्चीरमंशुके पर्यचेष्टयत् ॥ ३७॥

तद् दृष्ट्वा रुरुदः सर्वे राजदाराः समन्ततः ।

वसिष्ठस्तु तदाकर्ण्य रुदितं भर्त्सयन् रुषा ॥ ३८॥

कैकेयीं प्राह दुर्वृत्ते राम एव त्वया वृतः ।

वनवासाय दुष्टे त्वं सीतायै किं प्रयच्छसि ॥ ३९॥

यदि रामं समन्वेति सीता भक्त्या पतिव्रता ।

दिव्याम्बरधरा नित्यं सर्वाभरणभूषिता ॥ ४०॥

रमयत्वनिशं रामं वनदुःखनिवारिणी ।

राजा दशरथोऽप्याह सुमन्त्रं रथमानय ॥ ४१॥

रथमारुह्य गच्छन्तु वनं वनचरप्रियाः ।

इत्युक्त्वा राममालोक्य सीतां चैव सलक्ष्मणम् ॥ ४२॥

दुःखान्निपतितो भूमौ रुरोदाश्रुपरिप्लुतः ।

आरुरोह रथं सीता शीघ्रं रामस्य पश्यतः ॥ ४३॥

रामः प्रदक्षिणं कृत्वा पितरं रथमारुहत् ।

लक्ष्मणः खड्गयुगलं धनुस्तूणीयुगं तथा ॥ ४४॥

गृहीत्वा रथमारुह्य नोदयामास सारथिम् ।

तिष्ठ तिष्ठ सुमन्त्रेति राजा दशरथोऽब्रवीत् ॥ ४५॥

गच्छ गच्छेति रामेण नोदितोऽचोदयद्रथम् ।

रामे दूरं गते राजा मूर्च्छितः प्रापतद्भुवि ॥ ४६॥

पौरास्तु बालवृद्धाश्च वृद्धा ब्राह्मणसत्तमाः ।

तिष्ठ तिष्ठेति रामेति क्रोशन्तो रथमन्वयुः ॥ ४७॥

राजा रुदित्वा सुचिरं मां नयन्तु गृहं प्रति ।

कौसल्याया राममातुरित्याह परिचारकान् ॥ ४८॥

किञ्चित्कालं भवेत्तत्र जीवनं दुःखितस्य मे ।

अत ऊर्ध्वं न जीवामि चिरं रामं विना कृतः ॥ ४९॥

ततो गृहं प्रविश्यैव कौसल्यायाः पपात ह ।

मूर्च्छितश्च चिराद्बुद्ध्वा तूष्णीमेवावतस्थिवान् ॥ ५०॥

रामस्तु तमसातीरं गत्वा तत्रावसत्सुखी ।

जलं प्राश्य निराहारो वृक्षमूलेऽस्वपद्विभुः ॥ ५१॥

सीतया सह धर्मात्मा धनुष्पाणिस्तु लक्ष्मणः ।

पालयामास धर्मज्ञः सुमन्त्रेण समन्वितः ॥ ५२॥

पौराः सर्वे समागत्य स्थितास्तस्याविदूरतः ।

शक्ता रामं पुरं नेतुं नोचेद्गच्छामहे वनम् ॥ ५३॥

इति निश्चयमाज्ञाय तेषां रामोऽतिविस्मितः ।

नाहं गच्छामि नगरमेते वै क्लेशभागिनः ॥ ५४॥

भविष्यन्तीति निश्चित्य सुमन्त्रमिदमब्रवीत् ।

इदानीमेव गच्छामः सुमन्त्र रथमानय ॥ ५५॥

इत्याज्ञप्तः सुमन्त्रोऽपि रथं वाहैरयोजयत् ।

आरुह्य रामः सीता च लक्ष्मणोऽपि ययुर्द्रुतम् ॥ ५६॥

अयोध्याभिमुखं गत्वा किञ्चिद्दूरं ततो ययुः ।

तेऽपि राममदृष्ट्वैव प्रातरुत्थाय दुःखिताः ॥ ५७॥

रथनेमिगतं मार्गं पश्यन्तस्ते पुरं ययुः ।

हृदि रामं ससीतं ते ध्यायन्तस्तस्थुरन्वहम् ॥ ५८॥

सुमन्त्रोऽपि रथं शीघ्रं नोदयामास सादरम् ।

स्फीतान् जनपदान्पश्यन् रामः सीतासमन्वितः ॥ ५९॥

गङ्गातीरं समागच्छच्छृङ्गवेराविदूरतः ।

गङ्गां दृष्ट्वा नमस्कृत्य स्नात्वा सानन्दमानसः ॥ ६०॥

शिंशिपावृक्षमूले स निषसाद रघूत्तमः ।

ततो गुहो जनैः श्रुत्वा रामागममहोत्सवम् ॥ ६१॥

सखायं स्वामिनं द्रष्टुं हर्षात्तूर्णं समापतत् ।

फलानि मधुपुष्पादि गृहीत्वा भक्तिसंयुतः ॥ ६२॥

रामस्याग्रे विनिक्षिप्य दण्डवत्प्रापतद्भुवि ।

गुहमुत्थाप्य तं तूर्णं राघवः परिषस्वजे ॥ ६३॥

संपृष्टकुशलो रामं गुहं प्राञ्जलिरब्रवीत् ।

धन्योऽहमद्य मे जन्म नैषादं लोकपावन ॥ ६४॥

बभूव परमानदः स्पृष्ट्वा तेऽङ्गं रघूत्तम ।

नैषादराज्यमेतत्ते किङ्करस्य रघूत्तम ॥ ६५॥

त्वदधीनं वसन्नत्र पालयास्मान् रघूद्वह ।

आगच्छ यामो नगरं पावनं कुरु मे गृहम् ॥ ६६॥

गृहाण फलमूलानि त्वदर्थं सञ्चितानि मे ।

अनुगृह्णीष्व भगवन् दासस्तेऽहं सुरोत्तम ॥ ६७॥

रामस्तमाह सुप्रीतो वचनं शृणु मे सखे ।

न वेक्ष्यामि गृहं ग्रामं नव वर्षाणि पञ्च च ॥ ६८॥

दत्तमन्येन नो भुञ्जे फलमूलादि किञ्चन ।

राज्यं ममैतत्तं सर्वं त्वं सखा मेऽतिवल्लभः ॥ ६९॥

वटक्षीरं समानाय्य जटामुकुटमादरात् ।

बबन्ध लक्ष्मणेनाथ सहितो रथुनन्दनः ॥ ७०॥

जलमात्रतु सम्प्राश्य सीतया सह राघवः ।

आस्तृतं कुशपर्णाद्यैः शयनं लक्ष्मणेन हि ॥ ७१॥

उवास तत्र नगरप्रासादाग्रे यथा पुरा ।

सुष्वाप तत्र वैदेह्या पर्यङ्क इव संस्कृते ॥ ७२॥

ततोऽविदूरे परिगृह्य चापं

        सबाणतूणीरधनुः स लक्ष्मणः ।

ररक्ष रामं परितो विपश्यन्

        गुहेन सार्धं सशरासनेन ॥ ७३॥

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

   अयोध्याकाण्डे पञ्चमः सर्गः ॥ ५॥

 

      ॥ अध्यात्म रामायणम् ॥

       ॥ अयोध्या काण्डः ॥

       ॥ षष्ठः सर्गः ॥

सुप्तं रामं समालोक्य गुहः सोऽश्रुपरिप्लुतः ।

लक्ष्मणं प्राह विनयाद् भ्रातः पश्यसि राघवम् ॥ १॥

शयानं कुशपत्रौघसंस्तरे सीतया सह ।

यः शेते स्वर्णपर्यङ्के स्वास्तीर्णे भवनोत्तमे ॥ २॥

कैकेयी रामदुःखस्य कारणं विधिना कृता ।

मन्थराबुद्धिमास्थाय कैकेयी पापमाचरत् ॥ ३॥

तच्छ्रुत्वा लक्ष्मणः प्राह सखे शृणु वचो मम ।

कः कस्य हेतुर्दुःखस्य कश्च हेतुः सुखस्य च ॥ ४॥

स्वपूर्वार्जितकर्मैव कारणं सुखदुःखयोः ॥ ५॥

सुखस्य दुःखस्य न कोऽपि दाता परो

                ददातीति कुबुद्धिरेषा ।

अहं करोमीति वृथभिमानः

                स्वकर्मसूत्रग्रथितो हि लोकः ॥ ६॥

सुहृन्मित्रार्युदासीनद्वेष्यमध्यस्थबान्धवाः ।

स्वयमेवाचरन्कर्म तथा तत्र विभाव्यते ॥ ७॥

सुखं वा यदि वा दुःखं स्वकर्मवशगो नरः ।

यद्यद्यथागतं तत्तद् भुक्त्वा स्वस्थमना भवेत् ॥ ८॥

न मे भोगागमे वाञ्छा न मे भोगविवर्जने ।

आगच्छत्वथ मागच्छत्वभोगवशगो भवेत् ॥ ९॥

स्वस्मिन् देशे च काले च यस्माद्वा येन केन वा ।

कृतं शुभाशुभं कर्म भोज्यं तत्तत्र नान्यथा ॥ १०॥

अलं हर्षविषादाभ्यां शुभाशुभफलोदये ।

विधात्रा विहितं यद्यत्तदलङ्घ्यं सुरासुरैः ॥ ११॥

सर्वदा सुखदुःखाभ्यां नरः प्रत्यवरुध्यते ।

शरीरं पुण्यपापाभ्यामुत्पन्नं सुखदुःखवत् ॥ १२॥

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।

द्वयमेतद्धि जन्तूनामालङ्घ्य दिनरात्रिवत् ॥ १३॥

सुखमध्ये स्थितं दुःखं दुःखमध्ये स्थितं सुखम् ।

द्वयमन्योन्यसंयुक्तं प्रोच्यते जलकङ्कवत् ॥ १४॥

तस्माद्धैर्येण विद्वांस इष्टानिष्टोपपत्तिषु ।

न हृष्यन्ति न मुह्यन्ति समं मायेति भावनात् ॥ १५॥

गुहलक्ष्मणयोरेवं भाषतोर्विमलं नभः ।

बभूव रामः सलिलं स्पृष्ट्वा प्रातः समाहितः ॥ १६॥

उवाच शीघ्रं सुदृढं नावमानय मे सखे ।

श्रुत्वा रामस्य वचनं निषादाधिपतिर्गुहः ॥ १७॥

स्वयमेव दृढं नावमानिनाय सुलक्षणाम् ।

स्वामिन्नारुह्यतां नौकां सीतया लक्ष्मणेन च ॥ १८॥

वाहये ज्ञातिभिः सार्धमहमेव समाहितः ।

तथेति राघवः सीतामारोप्य शुभलक्षणाम् ॥ १९॥

गुहस्य हस्तावालम्ब्य स्वयं चारोहदच्युतः ।

आयुधादीन् समारोप्य लक्ष्मणोऽप्यारुरोह च ॥ २०॥

गुहस्तान्वाहयामास ज्ञातिभिः सहितः स्वयम् ।

गङ्गामध्ये गतां गङ्गां प्रार्थयामास जानकी ॥ २१॥

देवि गङ्गे नमस्तुभ्यं निवृत्ता वनवासतः ।

रामेण सहिताहं त्वां लक्ष्मणेन च पूजये ॥ २२॥

सुरामांसोपहारैश्च नानाबलिभिरादृता ।

इत्युक्त्वा परकूलं तौ शनैरुत्तीर्य जग्मतुः ॥ २३॥

गुहोऽपि राघवं प्राह गमिष्यामि त्वया सह ।

अनुज्ञां देहि राजेन्द्र नोचेत्प्राणांस्त्यजाम्यहम् ॥ २४॥

श्रुत्वा नैषादिवचनं श्रीरामस्तमथाब्रवीत् ।

चतुर्दश समाः स्थित्वा दण्डके पुनरप्यहम् ॥ २५॥

आयास्याम्युदितं सत्यं नासत्यं रामभाषितम् ।

इत्युक्त्वालिङ्ग्य तं भक्तं समाश्वास्य पुनः पुनः ॥ २६॥

निवर्तयामास गुहं सोऽपि कृच्छ्राद्ययौ गृहम् ॥ २७॥

तत्र मेघ्यं मृगं हत्वा पक्त्वा हुत्वा च ते त्रयः ।

भुक्त्वा वृक्षतले सुप्त्वा सुखमासत तां निशाम् ॥ २८॥

ततो रामस्तु वैदेह्या लक्ष्मणेन समन्वितः ।

भरद्वाजाश्रमपदं गत्वा बहिरुपस्थितः ।

तत्रैकं वटुकं दृष्ट्वा रामः प्राह च हे वटो ॥ २९॥

रामो दाशरथिः सीतालक्ष्मणाभ्यां समन्वितः ।

आस्ते बहिर्वनस्येति ह्युच्यतां मुनिसन्निधौ ॥ ३०॥

तच्छ्रुत्वा सहसा गत्वा पादयोः पतितो मुनेः ।

स्वामिन् रामः समागत्य वनाद् बहिरवस्थितः ॥ ३१॥

सभार्यः सानुजः श्रीमानाह मां देवसन्निभः ।

भरद्वाजाय मुनये ज्ञापयस्व यथोचितम् ॥ ३२॥

तच्छ्रुत्वा सहसोत्थाय भरद्वाजो मुनीश्वरः ।

गृहीत्वार्घ्यं च पाद्यं च रामसामीप्यमाययौ ॥ ३३॥

दृष्ट्वा रामं यथान्यायं पूजयित्वा सलक्ष्मणम् ।

आह मे पर्णशालां भो राम राजीवलोचन ॥ ३४॥

आगच्छ पादरजसा पुनीहि रघुनन्दन ।

इत्युक्त्वोटजमानीय सीतया सह रघावौ ॥ ३५॥

भक्त्या पुनः पूजयित्वा चकारातिथ्यमुत्तमम् ।

अद्याहं तपसः पारं गतोऽस्मि तव सङ्गमात् ॥ ३६॥

ज्ञातं राम तवोदन्तं भूतं चागामिकं च यत् ।

जानामि त्वां परात्मानं मायया कार्यमानुषम् ॥ ३७॥

यदर्थमवतीर्णोऽसि प्रार्थितो ब्रह्मणा पुरा ।

यदर्थं वनवासस्ते यत्करिष्यसि वै पुनः ॥ ३८॥

जानामि ज्ञानदृष्ट्याहं जातया त्वदुपासनात् ।

इतः परं त्वां किं वक्ष्ये कृतार्थोऽहं रघूत्तम ॥ ३९॥

यस्त्वां पश्यामि काकुत्स्थं पुरुषं प्रकृतेः परम् ।

रामस्तमभिवाद्याह सीतालक्ष्मणसंयुतः ॥ ४०॥

अनुग्राह्यास्त्वया ब्रह्मन्वयं क्षत्रियबान्धवाः ।

इति सम्भाष्य तेऽन्योन्यमुषित्वा मुनिसन्निधौ ॥ ४१॥

प्रातरुत्थाय यमुनामुत्तीर्य मुनिवारकैः ।

कृताप्लवेन मुनिना दृष्टमार्गेण राघवः ॥ ४२॥

प्रययौ चित्रकूटाद्रिं वाल्मीकेर्यत्र चाश्रमः ।

गत्वा रामोऽथ वाल्मीकेराश्रमं ऋषिसङ्कुलम् ॥ ४३॥

नानामृगद्विजाकीर्णं नित्यपुष्पफलाकुलम् ।

तत्र दृष्ट्वा समासीनं वाल्मीकिं मुनिसत्तमम् ॥ ४४॥

ननाम शिरसा रामो लक्ष्मणेन च सीतया ।

दृष्ट्वा रामं रमानाथं वाल्मीकिर्लोकसुन्दरम् ॥ ४५॥

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ।

कन्दर्पसदृशाकारं कमनीयाम्बुजेक्षणम् ॥ ४६॥

दृष्ट्वैव सहसोत्तस्थौ विस्मयानिमिषेक्षणः ।

आलिङ्ग्य परमानन्दं रामं हर्षाश्रुलोचनः ॥ ४७॥

पूजयित्वा जगत्पूज्यं भक्त्यार्घ्यादिभिरदृतः ।

फलमूलैः स मधुरैर्भोजयित्वा च लालितः ॥ ४८॥

राघवः प्राञ्जलिः प्राह वाल्मीकिं विनयान्वितः ।

पितुराज्ञां पुरस्कृत्य दण्डकानागता वयम् ॥ ४९॥

भवन्तो यदि जानन्ति किं वक्ष्यामोऽत्र कारणम् ।

यत्र मे सुखवासाय भवेत्स्थानं वदस्व तत् ॥ ५०॥

सीतया सहितः कालं किञ्चित्तत्र नयाम्यहम् ।

इत्युक्तो राघवेणासौ मुनिः सस्मितमब्रवीत् ॥ ५१॥

त्वमेव सर्वलोकानां निवासस्थानमुत्तमम् ।

तवापि सर्वभूतानि निवाससदनानि हि ॥ ५२॥

एवं साधारणं स्थानमुक्तं ते रघुनन्दन ।

सीतया सहितस्येति विशेषं पृच्छतस्तव ।

तद्वक्ष्यामि रघुश्रेष्ठ यत्ते नियतमन्दिरम् ॥ ५३॥

शान्तानां समदृष्टीनामद्वेषृॠणां च जन्तुषु ।

त्वामेव भजतां नित्यं हृदयं तेऽधिमन्दिरम् ॥ ५४॥

धर्माधर्मान्परित्यज्य त्वामेव भजतोऽनिशम् ।

सीतया सह ते राम तस्य हृत्सुखमन्दिरम् ॥ ५५॥

त्वन्मन्त्रजापको यस्तु त्वामेव शरणं गतः ।

निर्द्वन्द्वो निःस्पृहस्तस्य हृदयं ते सुमन्दिरम् ॥ ५६॥

निरहङ्कारिणः शान्ता ये रागद्वेषवर्जिताः ।

समलोष्टाश्मकनकास्तेषां ते हृदयं गृहम् ॥ ५७॥

त्वयि दत्तमनोबुद्धिर्यः सन्तुष्टः सदा भवेत् ।

त्वयि सन्त्यक्तकर्मा यस्तन्मनस्ते शुभं गृहम् ॥ ५८॥

यो न द्वेष्ट्यप्रियं प्राप्य प्रियं प्राप्य न हृष्यते ।

सर्वं मायेति निश्चित्य त्वां भजेत्तन्मनो गृहम् ॥ ५९॥

षड्भावादिविकारान्यो देहे पश्यति नात्मनि ।

क्षुत्तृट् सुखं भयं दुःखं प्राणबुद्ध्योर्निरीक्षते ॥ ६०॥

संसारधर्मैर्निर्मुक्तस्तस्य ते मानसं गृहम् ॥ ६१॥

पश्यन्ति ये सर्वगुहाशयस्थं त्वां

                चिद्घनं सत्यमनन्तमेकम् ।

अलेपकं सर्वगतं वरेण्यं तेषां

                हृदब्जे सह सीतया वस ॥ ६२॥

निरन्तराभ्यासदृढीकृतात्मनां

                त्वत्पादसेवापरिनिष्ठितानाम् ।

त्वन्नामकीर्त्या हतकल्मषाणां

                सीतासमेतस्य गृहं हृदब्जे ॥ ६३॥

राम त्वन्नाममहिमा वर्ण्यते केन वा कथम् ।

यत्प्रभावादहं राम ब्रह्मर्षित्वमवाप्तवान् ॥ ६४॥

अहं पुरा किरातेषु किरातैः सह वर्धितः ।

जन्ममात्रद्विजत्वं मे शूद्राचाररतः सदा ॥ ६५॥

शूद्रायां बहवः पुत्रा उत्पन्ना मेऽजितात्मनः ।

ततश्चोरैश्च सङ्गम्य चौरोऽहमभवं पुरा ॥ ६६॥

धनुर्बाणधरो नित्यं जीवानामन्तकोपमः ।

एकदा मुनयः सप्त दृष्टा महति कानने ॥ ६७॥

साक्षान्मया प्रकाशन्तो ज्वलनार्कसमप्रभाः ।

तानन्वधावं लोभेन तेषां सर्वपरिच्छदान् ॥ ६८॥

ग्रहीतुकामस्तत्राहं तिष्ठ तिष्ठेति चाब्रवम् ।

दृष्ट्वा मां मुनयोऽपृच्छन्किमायासि द्विजाधम ॥ ६९॥

अहं तानब्रवं किञ्चिदादातुं मुनिसत्तमाः ।

पुत्रदारादयः सन्ति बहवो मे बुभुक्षिताः ॥ ७०॥

तेषां संरक्षणार्थाय चरामि गिरिकानने ।

ततो मामूचुरव्यग्राः पृच्छ गत्वा कुटुम्बकम् ॥ ७१॥

यो यो मया प्रतिदिनं क्रियते पापसञ्चयः ।

यूयं तद्भागिनः किं वा नेति वेतिपृथक्पृथक् ॥ ७२॥

वयं स्थास्यामहे तावदागमिष्यसि निश्चयः ।

तथेत्युक्त्वा गृहं गत्वा मुनिभिर्यदुदीरितम् ॥ ७३॥

अपृच्छं पुत्रदारादींस्तैरुक्तोऽहं रघूत्तम ।

पापं तवैव तत्सर्वं वयं तु फलभागिनः ॥ ७४॥

तच्छ्रुत्वा जातनिर्वेदो विचार्य पुनरागमम् ।

मुनयो यत्र तिष्ठन्ति करुणापूर्णमानसाः ॥ ७५॥

मुनीनां दर्शनादेव शुद्धान्तःकरणोऽभवम् ।

धनुरादीन्परित्यज्य दण्डवत्पतितोऽस्म्यहम् ॥ ७६॥

रक्षध्वं मां मुनिश्रेष्ठा गच्छन्तं निरयार्णवम् ।

इत्यग्रे पतितं दृष्ट्वा मामूचुर्मुनिसत्तमाः ॥ ७७॥

उत्तिष्ठोत्तिष्ठ भद्रं ते सफलः सत्समागमः ।

उपदेक्ष्यामहे तुभ्यं किञ्चित्तेनैव मोक्ष्यसे ॥ ७८॥

परस्परं समालोच्य दुर्वृत्तोयं द्विजाधमः ।

उपेक्ष्य एव सद्वृत्तस्तथापि शरणं गतः ।

रक्षणीयः प्रयत्नेन मोक्षमार्गोपदेशतः ॥ ७९॥

इत्युक्त्वा राम ते नाम व्यत्यस्ताक्षरपूर्वकम् ।

एकाग्रमनसात्रैव मरेति जप सर्वदा ॥ ८०॥

आगच्छामः पुनर्यावत्तावदुक्तं सदा जप ।

इत्युक्त्वा प्रययुः सर्वे मुनयो दिव्यदर्शिनाः ॥ ८१॥

अहं यथोपदिष्टं तैस्तथाकरवमञ्जसा ।

जपन्नेकाग्रमनसा बाह्यं विस्मृतवानहम् ॥ ८२॥

एवं बहुतिथे काले गते निश्चलरूपिणः ।

सर्वसङ्गविहीनस्य वल्मीकोऽभून्ममोपरि ॥ ८३॥

ततो युगसहस्रान्ते ऋषयः पुनरागमन् ।

मामूचुर्निष्क्रमस्वेति तच्छ्रुत्वा तूर्णमुत्थितः ॥ ८४॥

वल्मीकान्निर्गतश्चाहं नीहारादिव भास्करः ।

मामप्याहुर्मुनिगणा वाल्मीकिस्त्वं मुनीश्वर ॥ ८५॥

वल्मीकात्सम्भवो यस्माद् द्वितीयं जन्म तेऽभवत् ।

इत्युक्त्वा ते ययुर्दिव्यगतिं रघुकुलोत्तम ॥ ८६॥

अहं ते राम नाम्नश्च प्रभावादीदृशोऽभवम् ।

अद्य साक्षात्प्रपश्यामि ससीतं लक्ष्मणेन च ॥ ८७॥

रामं राजीवपत्राक्षं त्वां मुक्तो नात्र संशयः ।

आगच्छ राम भद्रं ते स्थलं वै दर्शयाम्यहम् ॥ ८८॥

एवमुक्त्वा मुनिः श्रीमांल्लक्ष्मणेन समन्वितः ।

शिष्यैः परिवृतो गत्वा मध्ये पर्वतगङ्गयोः ॥ ८९॥

तत्र शालां सुविस्तीर्णां कारयामास वासभूः ।

प्राक्पश्चिमं दक्षिणोदक् शोभनं मन्दिरद्वयम् ॥ ९०॥

जानक्या सहितो रामो लक्ष्मणेन समन्वितः ।

तत्र ते देवसदृशा ह्यवसन् भवनोत्तमे ॥ ९१॥

वाल्मीकिना तत्र सुपूजितोऽयं

                रामः ससीतः सह लक्ष्मणेन ।

देवैर्मुनीद्रैः सहितो मुदास्ते

                स्वर्गे यथा देवपतिः सशच्या ॥ ९२॥

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

   अयोध्याकाण्डे षष्ठः सर्गः ॥ ६॥

 

      ॥ अध्यात्म रामायणम् ॥

       ॥ अयोध्या काण्डः ॥

       ॥ सप्तमः सर्गः ॥

सुमन्त्रोऽपि तदायोध्यां दिनान्ते प्रविवेश ह ।

वस्त्रेण मुखमाच्छाद्य बाष्पाकुलितलोचनः ॥ १॥

बहिरेव रथं स्थाप्य राजानं द्रष्टुमाययौ ।

जय शब्देन राजानं स्तुत्वा तं प्रणनाम ह ॥ २॥

ततो राजा नमन्तं तं सुमन्त्रं विह्वलोऽब्रवीत् ।

सुमन्त्र रामः कुत्रास्ते सीतया लक्ष्मणेन च ॥ ३॥

कुत्र त्यक्तस्त्वया रामः किं मां पापिनमब्रवीत् ।

सीता वा लक्ष्मणो वापि निर्दयं मां किमब्रवीत् ॥ ४॥

हा राम हा गुणनिधे हा सीते प्रियवादिनि ।

दुःखार्णवे निमग्नं मां म्रियमाणं न पश्यसि ॥ ५॥

विलप्यैवं चिरं राजा निमग्नो दुःखसागरे ।

एवं मन्त्री रुदन्तं तं प्राञ्जलिर्वाक्यमब्रवीत् ॥ ६॥

रामः सीता च सौमित्रिर्मया नीता रथेन ते ।

शृङ्गवेरपुराभ्याशे गङ्गाकूले व्यवस्थिताः ॥ ७॥

गुहेन किञ्चिदानीतं फलमूलादिकं च यत् ।

स्पृष्ट्वा हस्तेन सम्प्रीत्या नाग्रहीद्विससर्ज तत् ॥ ८॥

वटक्षीरः समानाय्य गुहेन रघुनन्दनः ।

जटामुकुटमाबद्ध्य मामाह नृपते स्वयम् ॥ ९॥

सुमन्त्र ब्रूहि राजानं शोकस्तेऽस्तु न मत्कृते ।

साकेतादधिकं सौख्यं विपिने नो भविष्यति ॥ १०॥

मातुर्मे वन्दनं ब्रूहि शोकं त्यजतु मत्कृते ।

आश्वासयतु राजानं वृद्धं शोकपरिप्लुतम् ॥ ११॥

सीता चाश्रुपरीताक्षी मामाह नृपसत्तम ।

दुःखगद्गदया वाचा रामं किञ्चिदवेक्षती ॥ १२॥

साष्टाङ्ग प्रणिपातं मे ब्रूहि श्वश्रोः पदाम्बुजे ।

इति प्ररुदती सीता गता किञ्चिदवाङ्मुखी ॥ १३॥

ततस्तेऽश्रुपरीताक्षा नावमारुरुहुस्तदा ।

यावद्गङ्गां समुत्तीर्य गतास्तावदहं स्थितः ॥ १४॥

ततो दुःखेन महता पुनरेवाहमागतः ।

ततो रुदन्ती कौसल्या राजानमिदमब्रवीत् ॥ १५॥

कैकेय्यै प्रियभार्यायै प्रसन्नो दत्तवान्वरम् ।

त्वं राज्यं देहि तस्यैव मत्पुत्रः किं विवासितः ॥ १६॥

कृत्वा त्वमेव तत्सर्वमिदानीं किं नु रोदिषि ।

कौसल्यावचनं श्रुत्वा क्षते स्पृष्ट इवाग्निना ॥ १७॥

पुनः शोकाश्रुपूर्णाक्षः कौसल्यामिदमब्रवीत् ।

दुःखेन म्रियमाणं मां किं पुनर्दुःखयस्यलम् ॥ १८॥

इदानीमेव मे प्राणा उत्क्रमिष्यन्ति निश्चयः ।

शप्तोऽहं बाल्यभावेन केनचिन्मुनिना पुरा ॥ १९॥

पुराहं यौवने दृप्तश्चापबाणधरो निशि ।

अचरं मृगयासक्तो नद्यास्तीरे महावने ॥ २०॥

तत्रार्धरात्रसमये मुनिः कश्चित्तृषार्दितः ।

पिपासार्दितयोः पित्रोर्जलमानेतुमुद्यतः ।

अपूरयज्जले कुम्भं तदा शब्दोऽभवन्महान् ॥ २१॥

गजः पिबति पानीयमिति मत्वा महानिशि ।

बाणं धनुषि सन्धाय शब्दवेधिनमक्षिपम् ॥ २२॥

हा हतोऽस्मीति तत्राभूच्छब्दो मानुषसूचकः ।

कस्यापि न कृतो दोषो मया केन हतो विधे ॥ २३॥

प्रतीक्षते मां माता च पिता च जलकाङ्क्षया ।

तच्छ्रुत्वा भयसन्त्रस्तस्ततोऽहं पौरुषं वचः ॥ २४॥

शनैर्गत्वाथ तत्पार्श्वं स्वामिन् दशरथोऽस्म्यहम् ।

अजानता मया विद्धस्त्रातुमर्हसि मां मुने ॥ २५॥

इत्युक्त्वा पादयोस्तस्य पतितो गद्गदाक्षरः ।

तदा मामाह स मुनिर्मा भैषीर्नृपसत्तम ॥ २६॥

ब्रह्महत्या स्पृशेन्न त्वां वैश्योऽहं तपसि स्थितः ।

पितरौ मां प्रतीक्षेते क्षुत्तृड्भ्यां परिपीडितौ ॥ २७॥

तयोस्त्वमुदकं देहि शीघ्रमेवाविचारयन् ।

न चेत्त्वां भस्मसात्कुर्यात्पितामे यदि कुप्यति ॥ २८॥

जलं दत्वा तु तौ नत्वा कृतं सर्वं निवेदय ।

शल्यमुद्धर मे देहात्प्राणांस्त्यक्ष्यामि पीडितः ॥ २९॥

इत्युक्तो मुनिना शीघ्रं बाणमुत्पाट्य देहतः ।

सजलं कलशं धृत्वा गतोऽहं यत्र दम्पती ॥ ३०॥

अतिवृद्धावन्धदृशौ क्षुत्पिपासार्दितौ निशि ।

नायाति सलिलं गृह्य पुत्रः किं वात्र कारणम् ॥ ३१॥

अनन्यगतिकौ वृद्धौ शोच्यौ तृट्परिपीडितौ ।

आवामुपेक्षते किं वा भक्तिमानावयोः सुतः ॥ ३२॥

इति चिन्ताव्याकुलौ तौ मत्पादन्यासजं ध्वनिम् ।

श्रुत्वा प्राह पिता पुत्र किं विलम्बः कृतस्त्वया ॥ ३३॥

देह्यावयोः सुपानीयं पिब त्वमपि पुत्रक ।

इत्येवं लपतोर्भीत्या सकाशमगमं शनैः ॥ ३४॥

पादयोः प्रणिपत्याहमब्रवं विनयान्वितः ।

नाहं पुत्रस्त्वयोध्याया राजा दशरथोऽस्म्यहम् ॥ ३५॥

पापोऽहं मृगयासक्तो रात्रौ मृगविहिंसकः ।

जलावताराद्दूरेऽहं स्थित्वा जलगतं ध्वनिम् ॥ ३६॥

श्रुत्वाहं शब्दवेधित्वादेकं बाणमथात्यजम् ।

हतोऽस्मीति ध्वनिं श्रुत्वा भयात्तत्राहमागतः ॥ ३७॥

जटां विकीर्य पतितं दृष्ट्वाहं मुनिदारकम् ।

भीतो गृहीत्वा तत्पादौ रक्ष रक्षेति चाब्रवम् ॥ ३८॥

मा भैषीरिति मां प्राह ब्रह्महत्याभयं न ते ।

मत्पित्रोः सलिलं दत्त्वा नत्वा प्रार्थय जीवितम् ॥ ३९॥

इत्युक्तो मुनिना तेन ह्यागतो मुनिहिंसकः ।

रक्षेतां मां दयायुक्तौ युवां हि शरणागतम् ॥ ४०॥

इति श्रुत्वा तु दुःखार्तौ विलप्य बहु शोच्य तम् ।

पतितौ नौ सुतो यत्र नय तत्राविलम्बयन् ॥ ४१॥

ततो नीतौ सुतो यत्र मया तौ वृद्धदम्पती ।

स्पृष्ट्वा सुतं तौ हस्ताभ्यां बहुशोऽथ विलेपतुः ॥ ४२॥

हाहेति क्रन्दमानौ तौ पुत्रपुत्रेत्यवोचताम् ।

जलं देहीति पुत्रेति किमर्थं न ददास्यलम् ॥ ४३॥

ततो मामूचतुः शीघ्रं चितिं रचय भूपते ।

मया तदैव रचिता चितिस्तत्र निवेशिताः ।

त्रयस्तत्राग्निरुत्सृष्टो दग्धास्ते त्रिदिवं ययुः ॥ ४४॥

तत्र वृद्धः पिता प्राह त्वमप्येवं भविष्यसि ।

पुत्रशोकेन मरणं प्राप्स्यसे वचनान्मम ॥ ४५॥

स इदानीं मम प्राप्तः शापकालोऽनिवारितः ।

इत्युक्त्वा विललापाथ राजा शोकसमाकुलः ॥ ४६॥

हा राम पुत्र हा सीते हा लक्ष्मण गुणाकर ।

त्वद्वियोगादहं प्राप्तो मृत्युं कैकेयिसम्भवम् ॥ ४७॥

वदन्नेवं दशरथः प्राणांस्त्यक्त्वा दिवं गतः ।

कौसल्या च सुमित्रा च तथान्या राजयोषितः ॥ ४८॥

चुक्रुशुश्च विलेपुश्च उरस्ताडनपूर्वकम् ।

वसिष्ठः प्रययौ तत्र प्रातर्मन्त्रिभिरावृतः ॥ ४९॥

तैलद्रोण्यां दशरथं क्षित्वा दूतानाथाब्रवीत् ।

गच्छत त्वरितं साश्वा युधाजिन्नगरं प्रति ॥ ५०॥

तत्रास्ते भरतः श्रीमाञ्छत्रुघ्नसहितः प्रभुः ।

उच्यतां भरतः शीघ्रमागच्छेति ममाज्ञया ॥ ५१॥

अयोध्यां प्रति राजानं कैकेयीं चापि पश्यतु ।

इत्युक्तास्त्वरितं दूता गत्वा भरतमातुलम् ॥ ५२॥

युधाजितं प्रणम्योचुर्भरतं सानुजं प्रति ।

वसिष्ठस्त्वब्रवीद्राजन् भरतः सानुजः प्रभुः ॥ ५३॥

शीघ्रमागच्छतु  पुरीमयोध्यामविचारयन् ।

इत्याज्ञप्तोऽथ भरतस्त्वरितं भयविह्वलः ॥ ५४॥

आययौ गुरुणादिष्टः सह दूतैस्तु सानुजः ।

राज्ञो वा राघवस्यापि दुःखं किञ्चिदुपस्थितम् ॥ ५५॥

इति चिन्तापरो मार्गे चिन्तयन्नगरं ययौ ।

नगरं भ्रष्टलक्ष्मीकं जनसम्बाधवर्जितम् ॥ ५६॥

उत्सवैश्च परित्यक्तं दृष्ट्वा चिन्तापरोऽभवत् ।

प्रविश्य राजभवनं राजलक्ष्मीविवर्जितम् ॥ ५७॥

अपश्यत्कैकेयीं तत्र एकामेवासने स्थिताम् ।

ननाम शिरसा पादौ मातुर्भक्तिसमन्वितः ॥ ५८॥

आगतं भरतं दृष्ट्वा कैकेयी प्रेमसम्भ्रमात् ।

उत्थायालिङ्ग्य रभसा स्वाङ्कमारोप्य संस्थिता ॥ ५९॥

मूर्ध्न्यवघ्राय पप्रच्छ कुशलं स्वकुलस्य सा ।

पिता मे कुशलो भ्राता माता च शुभलक्षणा ॥ ६०॥

दिष्ट्या त्वमद्य कुशली मया दृष्टोऽसि पुत्रक ।

इति पृष्टः स भरतो मात्रा चिन्ताकुलेन्द्रियः ॥ ६१॥

दूयमानेन मनसा मातरं समपृच्छत ।

मातः पिता मे कुत्रास्ते एका त्वमिह संस्थिता ॥ ६२॥

त्वया विना न मे तातः कदाचिद्रहसि स्थितः ।

इदानीं दृश्यते नैव कुत्र तिष्ठति मे वद ॥ ६३॥

अदृष्ट्वा पितरं मेऽद्य भयं दुःखं च जायते ।

अथाह कैकेयी पुत्र किं दुःखेन तवानघ ॥ ६४॥

या गतिर्धर्मशीलानामश्वमेधादियाजिनाम् ।

तां गतिं गतवानद्य पिता ते पितृवत्सल ॥ ६५॥

तच्छ्रुत्वा निपपातोर्व्यां भरतः शोकविह्वलः ।

हा तात क्व गतोऽसि त्वं त्यक्त्वा मां वृजिनार्णवे ॥ ६६॥

असमर्प्यैव रामाय राज्ञे मां क्व गतोऽसि भोः ।

इति विलपितं पुत्रं पतितं मुक्तमूर्धजम् ॥ ६७॥

उत्थाप्यामृज्य नयने कैकेयी पुत्रमब्रवीत् ।

समाश्वसिहि भद्रं ते सर्वं सम्पादितं मया ॥ ६८॥

तामाह भरतस्तातो म्रियमाणः किमब्रवीत् ।

तमाह कैकेयी देवी भरतं भयवर्जिता ॥ ६९॥

हा राम राम सीतेति लक्ष्मणेति पुनः पुनः ।

विलपन्नेव सुचिरं देहं त्यक्त्वा दिवं ययौ ॥ ७०॥

तामाह भरतो हेऽम्ब रामः सन्निहितो न किम् ।

तदानीं लक्ष्मणो वापि सीता वा कुत्र ते गताः ॥ ७१॥

रामस्य यौवराज्यार्थं पित्रा ते सम्भ्रमः कृतः ।

तव राज्यप्रदानाय तदाहं विघ्नमाचरम् ॥ ७२॥

राज्ञा दत्तं हि मे पूर्वं वरदेन वरद्वयम् ।

याचितं तदिदानीं मे तयोरेकेन तेऽखिलम् ॥ ७३॥

राज्यं रामस्य चैकेन वनवासो मुनिव्रतम् ।

ततः सत्यपरो राजा राज्यं दत्त्वा तवैव हि ॥ ७४॥

रामं सम्प्रेषयामास वनमेव पिता तव ।

सीताप्यनुगता रामं पातिव्रत्यमुपाश्रिता ॥ ७५॥

सौभ्रात्रं दर्शयन्राममनुयातोऽपि लक्ष्मणः ।

वनं गतेषु सर्वेषु राजा तानेव चिन्तयन् ॥ ७६॥

प्रलपन् रामरामेति ममार नृपसत्तमः ।

इति मातुर्वचः श्रुत्वा वज्राहत इव द्रुमः ॥ ७७॥

पपात भूमौ निःसंज्ञस्तं दृष्ट्वा दुःखिता तदा ।

कैकेयी पुनरप्याह वत्स शोकेन किं तव ॥ ७८॥

राज्ये महति सम्प्राप्ते दुःखस्यावसरः कुतः ।

इति ब्रुवन्तीमालोक्य मातरं प्रदहन्निव ॥ ७९॥

असम्भाष्यासि पापे मे घोरे त्वं भर्तृघातिनी ।

पापे त्वद्गर्भजातोऽहं पापवानस्मि साम्प्रतम् ।

अहमग्निं प्रवेक्ष्यामि विषं वा भक्षयाम्यहम् ॥ ८०॥

खड्गेन वाथ चात्मानं हत्वा यामि यमक्षयम् ।

भर्तृघातिनि दुष्टे त्वं कुम्भीपाकं गमिष्यसि ॥ ८१॥

इति निर्भर्त्स्य कैकेयीं कौसल्याभवनं ययौ ।

सापि तं भरतं दृष्ट्वा मुक्तकण्ठा रुरोद ह ॥ ८२॥

पादयोः पतितस्तस्या भरतोऽपि तदारुदत् ।

आलिङ्ग्य भरतं साध्वी राममाता यशस्विनी ।

कृशातिदीनवदना साश्रुनेत्रेदमब्रवीत् ॥ ८३॥

पुत्र त्वयि गते दूरमेवं सर्वमभूदिदम् ।

उक्तं मात्रा श्रुतं सर्वं त्वया ते मातृचेष्टितम् ॥ ८४॥

पुत्रः सभार्यो वनमेव यातः

        सलक्ष्मणो मे रघुरामचन्द्रः ।

चीराम्बरो बद्धजटाकलापः

        सन्त्यज्य मां दुःखसमुद्रमग्नाम् ॥ ८५॥

हा राम हा मे रघुवंशनाथ

        जातोऽसि मे त्वं परतः परात्मा ।

तथापि दुःखं न जहाति मां वै

        विधिर्बलीयानिति मे मनीषा ॥ ८६॥

स एवं भरतो वीक्ष्य विलपन्तीं भृशं शुचा ।

पादौ गृहीत्वा प्राहेदं शृणु मातर्वचो  मम ॥ ८७॥

कैकेय्या यत्कृतं कर्म रामराज्याभिषेचने ।

अन्यद्वा यदि जानामि सा मया नोदिता यदि ॥ ८८॥

पापं मेऽस्तु तदा मातर्ब्रह्महत्याशतोद्भवम् ।

हत्वा वसिष्ठं खड्गेन अरुन्धत्या समन्वितम् ॥ ८९॥

भूयात्तत्पापमखिलं मम जानामि यद्यहम् ।

इत्येवं शपथं कृत्वा रुरोद भरतस्तदा ॥ ९०॥

कौसल्या तमथालिङ्ग्य पुत्र जानामि मा शुचः ।

एतस्मिन्नन्तरे श्रुत्वा भरतस्य समागमम् ॥ ९१॥

वसिष्ठो मन्त्रिभिः सार्धं प्रययौ राजमन्दिरम् ।

रुदन्तं भरतं दृष्ट्वा वसिष्ठः प्राह सादरम् ॥ ९२॥

वृद्धो राजा दशरथो ज्ञानी सत्यपराक्रमः ।

भुक्त्वा मर्त्यसुखं सर्वमिष्ट्वा विपुलदक्षिणैः ॥ ९३॥

अश्वमेधादिभिर्यज्ञैर्लब्ध्वा रामं सुतं हरिम् ।

अन्ते जगाम त्रिदिवं देवेन्द्रार्द्धासनं प्रभुः ॥ ९४॥

तं शोचसि वृथैव त्वमशोच्यं मोक्षभाजनम् ।

आत्मा नित्योऽव्ययः शुद्धो जन्मनाशादिवर्जितः ॥ ९५॥

शरीरं जडमत्यर्थमपवित्रं विनश्वरम् ।

विचार्यमाणे शोकस्य नावकाशः कथञ्चन ॥ ९६॥

पिता वा तनयो वापि यदि मृत्युवशं गतः ।

मूढास्तमनुशोचन्ति स्वात्मताडनपूर्वकम् ॥ ९७॥

निःसारे खलु संसारे वियोगो ज्ञानिनां यदा ।

भवेद्वैराग्यहेतुः स शान्तिसौख्यं तनोति च ॥ ९८॥

जन्मवान्यदि लोकेऽस्मिंस्तर्हि तं मृत्युरन्वगात् ।

तस्मादपरिहार्योऽयं मृत्युर्जन्मवतां सदा ॥ ९९॥

स्वकर्मवशतः सर्वजन्तूनां प्रभवाप्ययौ ।

विजानन्नप्यविद्वान्यः कथं शोचति बान्धवान् ॥ १००॥

ब्रह्माण्डकोटयो नष्टाः सृष्टयो बहुशो गताः ।

शुष्यन्ति सागराः सर्वे कैवास्था क्षणजीविते ॥ १०१॥

चलपत्रान्तलग्नाम्बुबिन्दुवत्क्षणभङ्गुरम् ।

आयुस्त्यजत्यवेलायां कस्तत्र प्रत्ययस्तव ॥ १०२॥

देही प्राक्तनदेहोत्थकर्मणा देहवान्पुनः ।

तद्देहोत्थेन च पुनरेवं देहः सदात्मनः ॥ १०३॥

यथा त्यजति वै जीर्णं वासो गृह्णाति नूतनम् ।

तथा जीर्णं परित्यज्य देही देहं पुनर्नवम् ॥ १०४॥

भजत्येव सदा तत्र शोकस्यावसरः कुतः ।

आत्मा न म्रियते जातु  जायते न च वर्धते ॥ १०५॥

षड्भावरहितोऽनन्तः  सत्यप्रज्ञानविग्रहः ।

आनन्दरूपो बुद्ध्यादिसाक्षी लयविवर्जितः ॥ १०६॥

एक एव परो ह्यात्मा

        ह्यद्वितीयः समः स्थितः ।

इत्यात्मानं दृढं

        ज्ञात्वा त्यक्त्वा शोकं कुरु क्रियाम् ॥ १०७॥

तैलद्रोण्याः पितुर्देहमुद्धृत्य सचिवैः सह ।

कृत्यं कुरु यथान्यायमस्माभिः कुलनन्दन ॥ १०८॥

इति सम्बोधितः साक्षाद् गुरुणा भरतस्तदा ।

विसृज्याज्ञानजं शोकं चक्रे सविधिवत्क्रियाम् ॥ १०९॥

गुरुणोक्तप्रकारेण आहिताग्नेर्यथाविधि ।

संस्कृत्य स पितुर्देहं विधिदृष्टेन कर्मणा ॥ ११०॥

एकादशेऽहनि प्राप्ते ब्राह्मणान्वेदपारगान् ।

भोजयामास विधिवच्छतशोऽथ सहस्रशः ॥ १११॥

उद्दिश्य पितरं तत्र ब्राह्मणेभ्यो धनं बहु ।

ददौ गवां सहस्राणि ग्रामान् रत्नाम्बराणि च ॥ ११२॥

अवसत्स्वगृहे यत्र राममेवानुचिन्तयन् ।

वसिष्ठेन सह भ्रात्रा मन्त्रिभिः परिवारितः ॥ ११३॥

रामेऽरण्यं प्रयाते सह जनकसुता लक्ष्मणाभ्यां सुघोरं

माता मे राक्षसीव प्रदहति हृदयं दर्शनादेव सद्यः ।

गच्छाम्यारण्यमद्य स्थिरमतिरखिलं दूरतोऽपास्य राज्यं

रामं सीतासमेतं स्मितरुचिरमुखं नित्यमेवानुसेवे ॥ ११४॥

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

   अयोध्याकाण्डे सप्तमः सर्गः ॥ ७॥

 

      ॥ अध्यात्म रामायणम् ॥

       ॥ अयोध्या काण्डः ॥

       ॥ अष्टमः सर्गः ॥

वसिष्ठो मुनिभिः सार्धं मन्त्रिभिः परिवारितः ।

राज्ञः सभां देवसभासन्निभामविशद्विभुः ॥ १॥

तत्रासने समासीनश्चतुर्मुख इवापरः ।

आनीय भरतं तत्र उपवेश्य सहानुजम् ॥ २॥

अब्रवीद्वचनं देशकालोचितमरिन्दमम् ।

वत्स राज्येऽभिषेक्ष्यामस्त्वामद्य पितृशासनात् ॥ ३॥

कैकेय्या याचितं राज्यं त्वदर्थे पुरुषर्षभ ।

सत्यसन्धो दशरथः प्रतिज्ञाय ददौ किल ॥ ४॥

अभिषेको भवत्वद्य मुनिभिर्मन्त्रपूर्वकम् ।

तच्छ्ह्रुत्वा भरतोऽप्याह मम राज्येन किं मुने ॥ ५॥

रामो राजाधिराजश्च वयं तस्यैव किङ्कराः ।

श्वः प्रभाते गमिष्यामो राममानेतुमञ्जसा ॥ ६॥

अहं यूयं मातरश्च कैकेयीं राक्ष्यसीं विना ।

हनिष्याम्यधुनैवाहं कैकेयीं मातृगन्धिनीम् ॥ ७॥

किन्तु मां नो रघुश्रेष्ठः स्त्रीहन्तारं सहिष्यते ।

तच्छ्वो भूते गमिष्यामि पादचारेण दण्डकान् ॥ ८॥

शत्रुघ्नसहितस्तूर्णं यूयमायात वा न वा ।

रामो यथा वने यातस्तथाहं वल्कलाम्बरः ॥ ९॥

फलमूलकृताहारः शत्रुघ्नसहितो मुने ।

भूमिशायी जटाधारी यावद्रामो निवर्तते ॥ १०॥

इति निश्चित्य भरतस्तूष्णीमेवावतस्थिवान् ।

साधुसाध्विति तं सर्वे प्रशशंसुर्मुदान्विताः ॥ ११॥

ततः प्रभाते भरतं गच्छन्तं सर्वसैनिकाः ।

अनुजग्मुः सुमन्त्रेण नोदिताः साश्वकुञ्जराः ॥ १२॥

कौसल्याद्या राजदारा वसिष्ठप्रमुखा द्विजाः ।

छादयन्तो भुवं सर्वे पृष्ठतः पार्श्वतोऽग्रतः ॥ १३॥

शृङ्गवेरपुरं गत्वा गङ्गाकूले समन्ततः ।

उवास महती सेना शत्रुघ्नपरिचोदिता ॥ १४॥

आगतं भरतं श्रुत्वा गुहः शङ्कितमानसः ।

महत्या सेनया सार्धमागतो भरतः किल ॥ १५॥

पापं कर्तुं न वा याति रामस्याविदितात्मनः ।

गत्वा तद्धृदयं ज्ञेयं यदि शुद्धस्तरिष्यति ॥ १६॥

गङ्गा नोचेत्समाकृष्य नावस्तिष्ठन्तु सायुधाः ।

ज्ञातयो मे समायत्ताः पश्यन्तः सर्वतोदिशम् ॥ १७॥

इति सर्वान्समादिश्य गुहो भरतमागतः ।

उपायनानि संगृह्य विविधानि बहून्यपि ॥ १८॥

प्रययौ ज्ञातिभिः सार्धं बहुभिर्विविधायुधैः ।

निवेद्योपायनान्यग्रे भरतस्य समन्ततः ॥ १९॥

दृष्ट्वा भरतमासीनं सानुजं सह मन्त्रिभिः ।

चीराम्बरं घनश्यामं जटामुकुटधारिणम् ॥ २०॥

राममेवानुशोचन्तं रामरामेति वादिनम् ।

ननाम शिरसा भूमौ गुहोऽहमिति चाब्रवीत् ॥ २१॥

शीघ्रमुत्थाप्य भरतो गाढमालिङ्ग्य सादरम् ।

पृष्ट्वाऽनामयमव्यग्रः सखायमिदमब्रवीत् ॥ २२॥

भ्रातस्त्वं राघवेणात्र समेतः समवस्थितः ।

रामेणालिङ्गितः सार्द्रनयनेनामलात्मना ॥ २३॥

धन्योऽसि कृतकृत्योऽसि यत्त्वया परिभाषितः ।

रामो राजीवपत्राक्षो लक्ष्मणेन च सीतया ॥ २४॥

यत्र रामस्त्वया दृष्टस्तत्र मां नय सुव्रत ।

सीतया सहितो यत्र सुप्तस्तद्दर्शयस्व मे ॥ २५।

त्वं रामस्य प्रियतमो भक्तिमानसि भाग्यवान् ।

इति संस्मृत्य संस्मृत्य रामं साश्रुविलोचनः ॥ २६॥

गुहेन सहितस्तत्र यत्र रामः स्थितो निशि ।

ययौ ददर्श शयनस्थलं कुशसमास्तृतम् ॥ २७॥

सीताऽऽभरणसंलग्नस्वर्णबिन्दुभिरर्चितम् ।

दुःखसन्तप्तहृदयो भरतः पर्यदेवयत् ॥ २८॥

अहोऽतिसुकुमारी या सीता जनकनन्दिनी ।

प्रासादे रत्नपर्यङ्के कोमलास्तरणे शुभे ॥ २९॥

रामेण सहिता शेते सा कथं कुशविष्टरे ।

सीता रामेण सहिता दुःखेन मम दोषतः ॥ ३०॥

धिङ्मां जातोऽस्मि कैकेय्या पापराशिसमानतः ।

मन्निमित्तमिदं क्लेशं रामस्य परमात्मनः ॥ ३१॥

अहोऽतिसफलं जन्म लक्ष्मणस्य महात्मनः ।

राममेव सदान्वेति वनस्थमपि हृष्टधीः ॥ ३२॥

अहं रामस्य दासा ये तेषां दासस्य किङ्करः ।

यदि स्यां सफलं जन्म मम भूयान्न संशयः ॥ ३३॥

भ्रातर्जानासि यदि तत्कथयस्व ममाखिलम् ।

यत्र तिष्ठति तत्राहं गच्छाम्यानेतुमञ्जसा ॥ ३४॥

गुहस्तं शुद्धहृदयं ज्ञात्वा सस्नेहमब्रवीत् ।

देव त्वमेव धन्योऽसि यस्य ते भक्तिरीदृशी ॥ ३५॥

रामे राजीवपत्राक्षे सीतायां लक्ष्मणे तथा ।

चित्रकूटाद्रिनिकटे मन्दाकिन्याविदूरतः ॥ ३६॥

मुनीनामाश्रमपदे रामस्तिष्ठति सानुजः ।

जानक्या सहितो नन्दात्सुखमास्ते किल प्रभुः ॥ ३७॥

तत्र गच्छामहे शीघ्रं गङ्गां तर्तुमिहार्हसि ।

इत्युक्त्वा त्वरितं गत्वा नावः पञ्चशतानि ह ॥ ३८॥

समानयत्ससैन्यस्य तर्तुं गङ्गां महानदीम् ।

स्वयमेवानिनायैकां राजनावं गुहस्तदा ॥ ३९॥

आरोप्य भरतं तत्र शत्रुघ्नं राममातरम् ।

वसिष्ठं च तथान्यत्र कैकेयीं चान्ययोषितः ॥ ४०॥

तीर्त्वा गङ्गां ययौ शीघ्रं भरद्वाजाश्रमं प्रति ।

दूरे स्थाप्य महासैन्यं भरतः सानुजो ययौ ॥ ४१॥

आश्रमे मुनिमासीनं ज्वलन्तमिव पावकम् ।

दृष्ट्वा ननाम भरतः साष्टाङ्गमतिभक्तितः ॥ ४२॥

ज्ञात्वा दाशरथिं प्रीत्या पूजयामास मौनिराट् ।

पप्रच्छ कुशलं दृष्ट्वा जटावल्कलधारिणम् ॥ ४३॥

राज्यं प्रशासतस्तेऽद्य किमेतद्वल्कलादिकम् ।

आगतोऽसि किमर्थं त्वं विपिनं मुनिसेवितम् ॥ ४४॥

भरद्वाजवचः श्रुत्वा भरतः साश्रुलोचनः ।

सर्वं जानासि भगवन् सर्वभूताशयस्थितः ॥ ४५॥

तथापि पृच्छसे किञ्चित्तदनुग्रह एव मे ।

कैकेय्या मत्कृतं कर्म रामराज्यविघातनम् ॥ ४६॥

वनवासादिकं वापि न हि जानामि किञ्चन ।

भवत्पादयुगं मेऽद्य प्रमाणं मुनिसत्तम ॥ ४७॥

इत्युक्त्वा पादयुगलं मुनेः स्पृष्ट्वाऽर्त्तमानसः ।

ज्ञातुमर्हसि मां देव शुद्धो वाशुद्ध एव वा ॥ ४८॥

मम राज्येन किं स्वामिन् रामे तिष्ठति राजनि ।

किङ्करोऽहं मुनिश्रेष्ठ रामचन्द्रस्य शाश्वतः ॥ ४९॥

अतो गत्वा मुनिश्रेष्ठ रामस्य चरणान्तिके ।

पतित्वा राज्यसम्भारान् समर्प्यात्रैव राघवम् ॥ ५०॥

अभिषेक्ष्ये वसिष्ठाद्यैः पौरजानपदैः सह ।

नेष्येऽयोध्यां रमानाथं दासः सेवेऽतिनीचवत् ॥ ५१॥

इत्युदीरितमाकर्ण्यं भरतस्य वचो मुनिः ।

आलिङ्ग्य मूर्ध्न्यवघ्राय प्रशशंस सविस्मयः ॥ ५२॥

वत्स ज्ञातं पुरैवैतद्भविष्यं ज्ञानचक्षुषा ।

मा शुचस्त्वं परो भक्तः श्रीरामे लक्ष्मणादपि ॥ ५३॥

आतिथ्यं कर्तुमिच्छामि ससैन्यस्य तवानघ ।

अद्य भुक्त्वा ससैन्यस्त्वं श्वो गन्ता रामसन्निधिम् ॥ ५४॥

यथाऽऽज्ञापयति भवांस्तथेति भरतोऽब्रवीत् ।

भरद्वाजस्त्वपः स्पृष्ट्वा मौनी होमगृहे स्थितः ॥ ५५॥

दध्यौ कामदुघां कामवर्षिणीं कामदो मुनिः ।

असृजत्कामधुक् सर्वं यथाकाममलौकिकम् ॥ ५६॥

भरतस्य ससैन्यस्य यथेष्टं च मनोरथम् ।

यथा ववर्ष सकलं तृप्तास्ते सर्वसैनिकाः ॥ ५७॥

वसिष्ठं पूजयित्वाग्रे शास्त्रदृष्टेन कर्मणा ।

पश्चात्ससैन्यं भरतं तर्पयामास योगिराट् ॥ ५८॥

उषित्वा दिनमेकं तु आश्रमे स्वर्गसन्निभे ।

अभिवाद्य पुनः प्रातर्भरद्वाजं सहानुजः ॥ ५९॥

भरतस्तु कृतानुज्ञः प्रययौ रामसन्निधिम् ।

चित्रकूटमनुप्राप्य दूरे संस्थाप्य सैनिकान् ।

रामसंदर्शनाकाङ्क्षी प्रययौ भरतः स्वयम् ॥ ६०॥

शत्रुघ्नेन सुमन्त्रेण गुहेन च परन्तपः ।

तपस्विमण्डलं सर्वं विचिन्वानो न्यववर्त ॥ ६१॥

अदृष्ट्वा रामभवनमपृच्छदृषिमण्डलम् ।

कुत्रास्ते सीतया सार्धं लक्ष्मणेन रघूत्तमः ॥ ६२॥

ऊचुरग्रे गिरेः पश्चाद्गङ्गाया उत्तरे तटे ।

विविक्तं रामसदनं रम्यं काननमण्डितम् ॥ ६३॥

सफलैराम्रपनसैः कदलीखण्डसंवृतम् ।

चम्पकैः कोविदारैश्च पुन्नागैर्विपुलैस्तथा ॥ ६४॥

एवं दर्शितमालोक्य मुनिभिर्भरतोऽग्रतः ।

हर्षाद् ययौ रघुश्रेष्ठभवनं मन्त्रिणा सह ॥ ६५॥

ददर्श दूरादतिभासुरं शुभं

        रामस्य गेहं मुनिवृन्दसेवितम् ।

वृक्षाग्रसंलग्नसुवल्कलाजिनं

        रामाभिरामं भरतः सहानुजः ॥ ६६॥

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

   अयोध्याकाण्डे अष्टमः सर्गः ॥ ८॥

 

      ॥ अध्यात्म रामायणम् ॥

       ॥ अयोध्या काण्डः ॥

       ॥ नवमः सर्गः ॥

अथ गत्वाऽऽश्रमपदसमीपं भरतो मुदा ।

सीतारामपदैर्युक्तं पवित्रमतिशोभनम् ॥ १॥

स तत्र वज्राङ्कुशवारिजाञ्चित

        ध्वजादिचिह्नानि पदानि सर्वतः ।

ददर्श रामस्य भुवोऽतिमङ्गलानि

        अचेष्टयत्पादरजःसु सानुजः ॥ २॥

अहो सुधन्योऽहममूनि

        रामपादारविन्दाङ्कितभूतलानि ।

पश्यामि यत्पादरजो विमृग्यं

        ब्रह्मादिदेवैः श्रुतिभिश्च नित्यम् ॥ ३॥

इत्यद्भुतप्रेमरसाप्लुताशयो

        विगाढचेता रघुनाथभावने ।

आनन्दजाश्रुस्नपितस्तनान्तरः

        शनैरवापाश्रमसन्निधिं हरेः ॥ ४॥

स तत्र दृष्ट्वा रघुनाथमास्थितं

        दूर्वादलश्यामलमायतेक्षणम् ।

जटाकिरीटं नववल्कलाम्बरं

        प्रसन्नवक्त्रं तरुणारुणद्युतिम् ॥ ५॥

विलोकयन्तं जनकात्मजां शुभां

        सौमित्रिणा सेवितपादपङ्कजम् ।

तदाभिदुद्राव रघूत्तमं शुचा

        हर्षाच्च तत्पादयुगं त्वराग्रहीत् ॥ ६॥

रामस्तमाकृष्य सुदीर्घबाहुर्दोर्भ्यां

        परिष्वज्य सिषिञ्च नेत्रजैः ।

जलैरथाङ्कोपरि संन्यवेशयत्

        पुनः पुनः संपरिषस्वजे विभुः ॥ ७॥

अथ ता मातरः सर्वाः समाजग्मुस्त्वरान्विताः ।

राघवं द्रष्टुकामास्तास्तृषार्ता गौर्यथा जलम् ॥ ८॥

रामः स्वमातरं वीक्ष्य द्रुतमुत्थाय पादयोः ।

ववन्दे साश्रु सा पुत्रमालिङ्ग्यातीव दुःखिता ॥ ९॥

इतराश्च तथा नत्वा जननी रघुनन्दनः ।

ततः समागतं दृष्ट्वा वसिष्ठं मुनिपुङ्गवम् ॥ १०॥

साष्टाङ्गं प्रणिपत्याह धन्योऽस्मीति पुनः पुनः ।

यथार्हमुपवेश्याह सर्वानेव रघूद्वहः ॥ ११॥

पिता मे कुशली किं वा मां किमाहातिदुःखितः ।

वसिष्ठस्तमुवाचेदं पिता ते रघुनन्दन ॥ १२॥

त्वद्वियोगाभितप्तात्मा त्वामेव परिचिन्तयन् ।

रामरामेति सीतेति लक्ष्मणेति ममार ह ॥ १३॥

श्रुत्वा तत्कर्णशूलाभं गुरोर्वचनमञ्जसा ।

हा हतोऽस्मीति पतितो रुदन् रामः सलक्ष्मणः ॥ १४॥

ततोऽनुरुरुदुः सर्वा मातरश्च तथापरे ।

हा तात मां परित्यज्य क्व गतोऽसि घृणाकर ॥ १५॥

अनाथोऽस्मि महाबाहो मां को वा लालयेदितः ।

सीता च लक्ष्मणश्चैव विलेपतुरतो भृशम् ॥ १६॥

वसिष्ठः शान्तवचनैः शमयामास तां शुचम् ।

ततो मन्दाकिनीं गत्वा स्नात्वा ते वीतकल्मषाः ॥ १७॥

राज्ञे ददुर्जलं तत्र सर्वे ते जलकाङ्क्षिणे ।

पिण्डान्निर्वापयामास रामो लक्ष्मणसंयुतः ॥ १८॥

इङ्गुदीफलपिण्याकरचितान्मधुसम्प्लुतान् ।

वयं यदन्नाः पितरस्तदन्नाः स्मृतिनोदिताः ॥ १९॥

इति दुखाश्रुपूर्णाक्षः पुनः स्नात्वा गृहं ययौ ।

सर्वे रुदित्वा सुचिरं स्नात्वा जग्मुस्तदाश्रमम् ॥ २०॥

तस्मिंस्तु दिवसे सर्वे उपवासं प्रचक्रिरे ।

ततः परेद्युर्विमले स्नात्वा मन्दाकिनीजले ॥ २१॥

उपविष्टं समागम्य भरतो राममब्रवीत् ।

राम राम महाभाग स्वात्मानमभिषेचय ॥ २२॥

राज्यं पालय पित्र्यं ते ज्येष्ठस्त्वं मे पिता तथा ।

क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् ॥ २३॥

इष्ट्वा यज्ञैर्बहुविधैः पुत्रानुत्पाद्य तन्तवे ।

राज्ये पुत्रं समारोप्य गमिष्यसि ततो वनम् ॥ २४॥

इदानीं वनवासस्य कालो नैव प्रसीद मे ।

मातुर्मे दुष्कृतं किञ्चित्स्मर्तुं नार्हसि पाहि नः ॥ २५॥

इत्युक्त्वा चरणौ भ्रातुः शिरस्याधाय भक्तितः ।

रामस्य पुरतः साक्षाद्दण्डवत्पतितो भुवि ॥ २६॥

उत्थाप्य राघवः शीघ्रमारोप्याङ्केऽतिभक्तितः ।

उवाच भरतं रामः स्नेहार्द्रनयनः शनैः ॥ २७॥

शृणु वत्स प्रवक्ष्यामि त्वयोक्तं यत्तथैव तत् ।

किन्तु मामब्रवीत्तातो नव वर्षाणि पञ्च च ॥ २८॥

उषित्वा दण्डकारणे पुरं पश्चात्समाविश ।

इदानीं भरतायेदं राज्यं दत्तं मयाखिलम् ॥ २९॥

ततः पित्रैव सुव्यक्तं राज्यं दत्तं तवैव हि ।

दण्डकारण्यराज्यं मे दत्तं पित्रा तथैव च ॥ ३०॥

अतः पितुर्वचः कार्यमावाभ्यामतियत्नतः ।

पितुर्वचनमुल्लङ्घ्य स्वतन्त्रो यस्तु वर्तते ॥ ३१॥

स जीवन्नेव मृतको देहान्ते निरयं व्रजेत् ।

तस्माद्राज्यं प्रशाधि त्वं वयं दण्डकपाकलाः ॥ ३२॥

भरतस्त्वब्रवीद्रामं कामुको मूढधीः पिता ।

स्त्रीजितो भ्रान्तहृदय उन्मत्तो यदि वक्ष्यति ।

तत्सत्यमिति न ग्राह्यं भ्रान्तवाक्यं यथा सुधीः ॥ ३३॥

          श्रीराम उवाच

न स्त्रीजितः पिता ब्रूयान्न कामी नैव मूढधीः ।

पूर्वं प्रतिश्रुतं तस्य सत्यवादी ददौ भयात् ॥ ३४॥

असत्याद्भीतिरधिका महतां नरकादपि ।

करोमीत्यहमप्येतत्सत्यं तस्यै प्रतिश्रुतम् ॥ ३५॥

कथं वाक्यमहं कुर्यामसत्यं राघवो हि सन् ।

इत्युदीरितमाकर्ण्य रामस्य भरतोऽब्रवीत् ॥ ३६॥

          श्रीभरत उवाच

तथैव चीरवसनो वने वत्स्यामि सुव्रत ।

चतुर्दश समास्त्वं तु राज्यं कुरु यथासुखम् ॥ ३७॥

          श्रीराम उवाच

पित्रा दत्तं तवैवैतद्राज्यं मह्यं वनं ददौ ।

व्यत्ययं यद्यहं कुर्यामसत्यं पूर्ववत् स्थितम् ॥ ३८॥

अहमप्यागमिष्यामि सेवे त्वां लक्ष्मणो यथा ।

नोचेत्प्रायोपवेशेन त्यजाम्येतत्कलेवरम् ॥ ३९॥

इत्येवं निश्चयं कृत्वा दर्भानास्तीर्य चातपे ।

मनसापि विनिश्चित्य प्राङ्मुखोपविवेश सः ॥ ४०॥

भरतस्यापि निर्बन्धं दृष्ट्वा रामोऽतिविस्मितः ।

नेत्रान्तसंज्ञां गुरवे चकार रघुनन्दनः ॥ ४१॥

एकान्ते भरतं प्राह वसिष्ठो ज्ञानिनां वरः ।

वत्स गुह्यं शृणुष्वेदं मम वाक्यात्सुनिश्चितम् ॥ ४२॥

रामो नारायणः साक्षाद् ब्रह्मणा याचितः पुरा ।

रावणस्य वधार्थाय जातो दशरथात्मजः ॥ ४३॥

योगमायापि सीतेति जाता जनकनन्दिनी ।

शेषोऽपि लक्ष्मणो जातो राममन्वेति सर्वदा ॥ ४४॥

रावणं हन्तुकामास्ते गमिष्यन्ति न संशयः ।

कैकेय्या वरदानादि यद्यन्निष्ठुरभाषणम् ॥ ४५॥

सर्वं देवकृतं नोचेदेवं सा भाषयेत्कथम् ।

तस्मात्त्यजाग्रहं तात रामस्य विनिवर्तने ॥ ४६॥

निवर्तस्व महासैन्यैर्भ्रातृभिः सहितः पुरम् ।

रावणं सकुलं हत्वा शीघ्रमेवागमिष्यति ॥ ४७॥

इति श्रुत्वा गुरोर्वाक्यं भरतो विस्मयान्वितः ।

गत्वा समीपं रामस्य विस्मयोत्फुल्ललोचनः ॥ ४८॥

पादुके देहि राजेन्द्र राज्याय तव पूजिते ।

तयोः सेवां करोम्येव यावदागमनं तव ॥ ४९॥

इत्युक्त्वा पादुके दिव्ये योजयामास पादयोः ।

रामस्य ते ददौ रामो भरतायातिभक्तितः ॥ ५०

गृहीत्वा पादुके दिव्ये भरतो रत्नभूषिते ।

रामं पुनः परिक्रम्य प्रणनाम पुनः पुनः ॥ ५१॥

भरतः पुनराहेदं भक्त्या गद्गदया गिरा ।

नवपञ्चसमान्ते तु प्रथमे दिवसे यदि ॥ ५२॥

नागमिष्यसि चेद्राम प्रविश्यामि महानलम् ।

बाढमित्येव तं रामो भरतं संन्यवर्तयत् ॥ ५३॥

ससैन्यः सवसिष्ठश्च शत्रुघ्नसहितः सुधीः ।

मातृभिर्मन्त्रिभिः सार्धं गमनायोपचक्रमे ॥ ५४॥

कैकेयी राममेकान्ते स्रवन्नेत्रजलाकुला ।

प्राञ्जलिः प्राह हे राम तव राज्यविघातनम् ॥ ५५॥

कृतं मया दुष्टधिया मायामोहितचेतसा ।

क्षमस्व मम दौरात्म्यं क्षमासारा हि साधवः ॥ ५६॥

त्वं साक्षाद्विष्णुरव्यक्तः परमात्मा सनातनः ।

मायामानुषरूपेण मोहयस्यखिलं जगत् ।

त्वयैव प्रेरितो लोकः कुरुते साध्वसाधु वा ॥ ५७॥

त्वदधीनमिदं विश्वमस्वतन्त्रं करोति किम् ।

यथा कृत्रिमनर्तक्यो नृत्यन्ति कुहकेच्छया ॥ ५८॥

त्वदधीना तथा माया नर्तकी बहुरूपिणी ।

त्वयैव प्रेरिताहं च देवकार्यं करिष्यता ॥ ५९॥

पापिष्ठं पापमनसा कर्माचरमरिन्दम ।

अद्य प्रतीतोऽसि मम देवानामप्यगोचरः ॥ ६०॥

पाहि विश्वेश्वरानन्त जगन्नाथ नमोऽस्तु ते ।

छिन्धि स्नेहमयं पाशं पुत्रवित्तादिगोचरम् ॥ ६१॥

त्वज्ज्ञानानलखड्गेन त्वामहं शरणं गता ।

कैकेय्या वचनं श्रुत्वा रामः सस्मितमब्रवीत् ॥ ६२॥

यदाह मां महाभागे नानृतं सत्यमेव तत् ।

मयैव प्रेरिता वाणी तव वक्त्राद्विनिर्गता ॥ ६३॥

देवकार्यार्थसिद्ध्यर्थमत्र दोषः कुतस्तव ।

गच्छ त्वं हृदि मां नित्यं भावयन्ती दिवानिशम् ॥ ६४॥

सर्वत्र विगतस्नेहा मद्भक्त्या मोक्ष्यसेऽचिरात् ।

अहं सर्वत्र समदृग् द्वेष्यो वा प्रिय एव वा ॥ ६५॥

नास्ति मे कल्पकस्येव भजतोऽनुभजाम्यहम् ।

मन्मायामोहितधियो मामम्ब मनुजाकृतिम् ॥ ६६॥

सुखदुःखाद्यनुगतं जानन्ति न तु तत्त्वतः ।

दिष्ट्या मद्गोचरं ज्ञानमुत्पन्नं ते भवापहम् ॥ ६७॥

स्मरन्ती तिष्ठ भवने लिप्यसे न च कर्मभिः ।

इत्युक्ता सा परिक्रम्य रामं सानन्दविस्मया ॥ ६८॥

प्रणम्य शतशो भूमौ ययौ गेहं मुदान्विता ।

भरतस्तु सहामात्यैर्मातृभिर्गुरुणा सह ॥ ६९॥

अयोध्यामगमच्छ्रीघ्रं राममेवानुचिन्तयन् ।

पौरजानपदान् सर्वानयोध्यायामुदारधीः ॥ ७०॥

स्थापयित्वा यथान्यायं नन्दिग्रामं ययौ स्वयम् ।

तत्र सिंहासने नित्यं पादुके स्थाप्य भक्तितः ॥ ७१॥

पूजयित्वा यथा रामं गन्धपुष्पाक्षतादिभिः ।

राजोपचारैरखिलैः प्रत्यहं नियतव्रतः ॥ ७२॥

फलमूलाशनो दान्तो जटावल्कलधारकः ।

अधःशायी ब्रह्मचारी शत्रुघ्नसहितस्तदा ॥ ७३॥

राजकार्याणि सर्वाणि यावन्ति पृथिवीतले ।

तानि पादुकयोः सम्यङ्निवेदयति राघवः ॥ ७४॥

गणयन् दिवसान्येव रामागमनकाङ्क्षया ।

स्थितो रामार्पितमनाःसाक्षाद्ब्रह्ममुनिर्यथा ॥ ७५॥

रामस्तु चित्रकूटाद्रौ वसन्मुनिभिरावृतः ।

सीतया लक्ष्मणेनापि किञ्चित्कालमुपावसत् ॥ ७६॥

नागराश्च सदा यान्ति रामदर्शनलालसाः ।

चित्रकूटस्थितं ज्ञात्वा सीतया लक्ष्मणेन च ॥ ७७॥

दृष्ट्वा तज्जनसम्बाधं रामस्तत्याज तं गिरिम् ।

दण्डकारण्यगमने कार्यमप्यनुचिन्तयन् ॥ ७८॥

अन्वगात्सीतया भ्रत्रा ह्यत्रेराश्रममुत्तमम् ।

सर्वत्र सुखसंवासं जनसम्बाधवर्जितम् ॥ ७९॥

गत्वा मुनिमुपासीनं भासयन्तं तपोवनम् ।

दण्डवत्प्रणिपत्याह रामोऽहमभिवादये ॥ ८०॥

पितुराज्ञां पुरस्कृत्य दण्डकाननमागतः ।

वनवासमिषेणापि धन्योऽहं दर्शनात्तव ॥ ८१॥

श्रुत्वा रामस्य वचनं रामं ज्ञात्वा हरिं परम् ।

पूजयामास विधिवद्भक्त्या परमया मुनिः ॥ ८२॥

वन्यैः फलैः कृतातिथ्यमुपविष्टं रघूत्तमम् ।

सीतां च लक्ष्मणं चैव संतुष्टो वाक्यमब्रवीत् ॥ ८३॥

भार्या मेऽतीव संवृद्धा ह्यनसूयेति विश्रुता ।

तपश्चरन्ती सुचिरं धर्मज्ञा धर्मवत्सला ॥ ८४॥

अन्तस्तिष्ठति तां सीता पश्यत्वरिनिषूदन ।

तथेति जानकीं प्राह रामो राजीवलोचनः ॥ ८५॥

गच्छ देवीं नमस्कृत्य शीघ्रमेहि पुनः शुभे ।

तथेति रामवचनं सीता चापि तथाकरोत् ॥ ८६॥

दण्डवत्पतितामग्रे सीतां दृष्ट्वातिहृष्ठधीः ।

अनसूया समालिङ्ग्य वत्से सीतेति सादरम् ॥ ८७॥

दिव्ये ददौ कुण्डले द्वे निर्मिते विश्वकर्मणा ।

दुकूले द्वे ददौ तस्यै निर्मले भक्तिसंयुता ॥ ८८॥

अङ्गरागं च सीतायै ददौ दिव्यं शुभानना ।

न त्यक्ष्यतेऽङ्गरागेण शोभा त्वां कमलानने ॥ ८९॥

पातिव्रत्यं पुरस्कृत्य राममन्वेहि जानकि ।

कुशली राघवो यातु त्वया सह पुनर्गृहम् ॥ ९०॥

भोजयित्वा यथान्यायं रामं सीतासमन्वितम् ।

लक्ष्मणं च तदा रामं पुनः प्राह कृताञ्जलिः ॥ ९१॥

राम त्वमेव भुवनानि विधाय तेषां

        संरक्षणाय सुरमानुषतिर्यगादीन् ।

देहान्बिभर्षि न च देहगुणैर्विलिप्तस्त्वत्तो

        बिभेत्यखिलमोहकरी च माया ॥ ९३॥

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

   अयोध्याकाण्डे नवमः सर्गः ॥ ९॥

*********************************************

 

 

 

                         अध्यात्मरामायणे अरण्यकाण्डम्

       ॥ प्रथमः सर्गः ॥

         श्रीमहादेव उवाच

अथ तत्र दिनं स्थित्वा प्रभाते रघुनन्दनः ।

स्नात्वा मुनिं समामंत्र्य प्रयाणायोपचक्रमे ॥ १॥

मुने गच्छामहे सर्वे मुनिमण्डलमण्डितम् ।

विपिनं दण्डकं यत्र त्वमाज्ञातुमिहार्हसि ॥ २॥

मार्गप्रदर्शनार्थाय शिष्यानाज्ञप्तुमर्हसि ।

श्रुत्वा रामस्य वचनं प्रहस्यात्रिर्महायशाः ।

प्राह तत्र रघुश्रेष्ठं राम राम सुराश्रय ॥ ३॥

सर्वस्य मार्गद्रष्टा त्वं तव को मार्गदर्शकः ।

तथापि दर्शयिष्यन्ति तव लोकानुसारिणः ॥ ४॥

इति शिष्यान्समादिश्य स्वयं किंचित्तमन्वगात् ।

रामेण वारितः प्रीत्या अत्रिः स्वभवनं ययौ ॥ ५॥

क्रोशमात्रं ततो गत्वा ददर्श महतीं नदीं ।

अत्रेः शिष्यानुवाचेदं रामो राजीवलोचनः ॥ ६॥

नद्याः सन्तरणे कश्चिदुपायो विद्यते न वा ।

ऊचुस्ते विद्यते नौका सुदृढा रघुनन्दन ॥ ७॥

तारयिष्यामहे युष्मान्वयमेव क्षणादिह ।

ततो नावि समारोप्य सीतां राघवलक्ष्मणौ ॥ ८॥

क्षणात्सन्तारयामासुर्नदीं मुनिकुमारकाः ।

रामाभिनन्दिताः सर्वे जग्मुरत्रेरथाश्रमम् ॥ ९॥

तावेत्य विपिनं घोरं झिल्लीझङ्कारनादितम् ।

नानामृगगणाकीर्णं सिंहव्याघ्रादिभीषणम् ॥ १०॥

राक्षसैर्घोररूपैश्च सेवितं रोमहर्षणम् ।

प्रविश्य विपिनं घोरं रामो लक्ष्मणमब्रवीत् ॥ ११॥

इतः परं प्रयत्नेन गन्तव्यं सहितेन मे ।

धनुर्गुणेन संयोज्य शरानपि करे दधत् ॥ १२॥

अग्रे यास्याम्यहं पश्चात्त्वमन्वेहि धनुर्धर ।

आवयोर्मध्यगा सीता मायेवात्मपरात्मनोः ॥ १३॥

चक्षुश्चारय सर्वत्र दृष्टं रक्षोभयं महत् ।

विद्यते दण्डकारण्ये श्रुतपूर्वमरिन्दम ॥ १४॥

इत्येवं भाषमाणौ तौ जग्मतुः सार्धयोजनम् ।

तत्रैका पुष्करिण्यास्ते कह्लारकुमुदोत्पलैः ॥ १५॥

अम्बुजैः शीतलोदेन शोभमाना व्यदृश्यत ।

तत्समीपमथो गत्वा पीत्वा तत्सलिलं शुभम् ॥ १६॥

ऊषुस्ते सलिलाभ्यासे क्षणं छायामुपाश्रिताः ।

ततो ददृशुरायान्तं महासत्त्वं भयानकम् ॥ १७॥

करालदंष्ट्रवदनं भीषयन्तं स्वगर्जितैः ।

वामांसे न्यस्तशूलाग्रग्रथितानेकमानुषम् ॥ १८॥

भक्षयन्तं गजव्याघ्रमहिषं वनगोचरम् ।

ज्यारोपितं धनुर्धृत्वा रामो लक्ष्मणमब्रवीत् ॥ १९॥

पश्य भ्रातर्महाकायो राक्षसोऽयमुपागतः ।

आयात्यभिमुखं नोऽग्रे भीरूणां भयमावहन् ॥ २०॥

सज्जीकृतधनुस्तिष्ठ मा भैर्जनकनन्दिनि ।

इत्युक्त्वा बाणमादाय स्थितो राम इवाचलः ॥ २१॥

स तु दृष्ट्वा रमानाथं लक्ष्मणं जानकीं तदा ।

अट्टहासं ततः कृत्वा भीषयन्निदमब्रवीत् ॥ २२॥

कौ युवां बाणतूणीरजटावल्कलधारिणौ ।

मुनिवेषधरौ बालौ स्त्रीसहायौ सुदुर्मदौ ॥ २३॥

सुन्दरौ बत मे वक्त्रप्रविष्टकवलोपमौ ।

किमर्थमागतौ घोरं वनं व्यालनिषेवितम् ॥ २४॥

श्रुत्वा रक्षोवचो रामः स्मयमान उवाच तम् ।

अहं रामस्त्वयं भ्राता लक्ष्मणो मम सम्मतः ॥ २५॥

एषा सीता मम प्राणवल्लभा वयमागताः ।

पितृवाक्यं पुरस्कृत्य शिक्षणार्थं भवादृशाम् ॥ २६॥

श्रृत्वा तद्रामवचनमट्टहासमथाकरोत् ।

व्यादाय वक्त्रं बाहुभ्यां शूलमादाय सत्वरः ॥ २७॥

मां न जानासि राम त्वं विराधं लोकविश्रुतम् ।

मद्भयान्मुनयः सर्वे त्यक्त्वा वनमितो गताः ॥ २८॥

यदि जीवितुमिच्छास्ति त्यक्त्वा सीतां निरायुधौ ।

पलायत न चेच्छीघ्रं भक्षयामि युवामहम् ॥ २९॥

इत्युक्त्वा राक्षसः सीतामादातुमभिदुद्रुवे ।

रामश्चिच्छेद तद्बाहू शरेण प्रहसन्निव ॥ ३०॥

ततः क्रोधपरीतात्मा व्यादाय विकटं मुखम् ।

राममभ्यद्रवद्रामश्चिच्छेद परिधावतः ॥ ३१॥

पदद्व्ययं विराधस्य तदद्भुतमिवाभवत् ॥ ३२॥

ततः सर्प इवास्येन ग्रसितुं राममापतत् ।

ततोऽर्धचन्द्राकारेण बाणेनास्य महच्छिरः ॥ ३३॥

चिच्छेद रुधिरौघेण पपात धरणीतले ।

ततः सीता समालिङ्ग्य प्रशशंस रघूत्तमम् ॥ ३४॥

ततो दुन्दुभयो नेदुर्दिवि देवगणेरिताः ।

ननृतुश्चाप्सरा हृष्टा जगुर्गन्धर्वकिन्नराः ॥ ३५॥

विराधकायादतिसुन्दराकृतिः

               विभ्राजमानो विमलाम्बरावृतः ।

प्रतप्तचामीकरचारुभूषणो व्यदृश्यताग्रे

               गगने रविर्यथा ॥ ३६॥

प्रणम्य रामं प्रणतार्तिहारिणं

               भवप्रवाहोपरमं घृणाकरम् ।

प्रणम्य भूयः प्रणनाम दण्डवत्

               प्रपन्नसर्वार्तिहरं प्रसन्नधीः ॥ ३७॥

               विराध उवाच

श्रीराम राजीवदलायताक्ष

               विद्याधरोऽहं विमलप्रकाशः ।

दुर्वाससाकारणकोपमूर्तिना शप्तः

               पुरा सोऽद्य विमोचितस्त्वया ॥ ३८॥

इतः परं त्वच्चरणारविन्दयोः

               स्मृतिः सदा मेऽस्तु भवोपशान्तये ।

त्वन्नामसङ्कीर्तनमेव वाणी

               करोतु मे कर्णपुटं त्वदीयम् ॥ ३९॥

कथामृतं पातु करद्वयं ते

               पादारविन्दार्चनमेव कुर्यात् ।

शिरश्च ते पादयुगप्रणामं

               करोतु नित्यं भवदीयमेवम् ॥ ४०॥

नमस्तुभ्यं भगवते विशुद्धज्ञानमूर्तये ।

आत्मारामाय रामाय सीतारामाय वेधसे ॥ ४१॥

प्रपन्नं पाहि मां राम यास्यामि त्वदनुज्ञया ।

देवलोकं रघुश्रेष्ठ माया मां मा वृणोतु ते ॥ ४२॥

इति विज्ञापितस्तेन प्रसन्नो रघुनन्दनः ।

ददौ वरं तदा प्रीतो विराधाय महामतिः ॥ ४३॥

गच्छ विद्याधराशेषमायादोषगुणा जिताः ।

त्वया मद्दर्शनात्सद्यो मुक्तो ज्ञानवतां वरः ॥ ४४॥

मद्भक्तिर्दुर्लभा लोके जाता चेन्मुक्तिदा यतः ।

अतस्त्वं भक्तिसम्पन्नः परं याहि ममाज्ञया ॥ ४५॥

रामेण रक्षोनिधनं सुघोरं

               शापाद्विमुक्तिर्वरदानमेवम् ।

विद्याधरत्वं पुनरेव लब्धं

               रामं गृणन्नेति नरोऽखिलार्थान् ॥ ४६॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे

   अरण्यकाण्डे प्रथमः सर्गः ॥ १॥

 

      ॥ अध्यात्म रामायणम् ॥

       ॥ अरण्य काण्डः ॥

       ॥ द्वितीयः सर्गः ॥

          श्रीमहादेव उवाच

विराधे स्वर्गते रामो लक्ष्मणेन च सीतया ।

जगाम शरभङ्गस्य वनं सर्वसुखावहम् ॥ १॥

शरभङ्गस्ततो दृष्ट्वा रामं सौमित्रिणा सह ।

आयान्तं सीतया सार्धं सम्भ्रमादुत्थितः सुधीः ॥ २॥

अभिगम्य सुसम्पूज्य विष्टरेषूपवेशयत् ।

आतिथ्यमकरोत्तेषां कन्दमूलफलादिभिः ॥ ३॥

प्रीत्याह शरभङ्गोऽपि रामं भक्तिपरायणम् ।

बहुकालमिहैवासं तपसे कृतनिश्चयः ॥ ४॥

अद्य मत्तपसा सिद्धं यत्पुण्यं बहु विद्यते ।

तत्सर्वं तव दास्यामि ततो मुक्तिं व्रजाम्यहं ॥ ५॥

समर्प्य रामस्य महत्सुपुण्यफलं

               विरक्तः शरभङ्गयोगी ।

चितिं समारोहयदप्रमेयं रामं

               ससीतं सहसा प्रणम्य ॥ ६॥

ध्यायंश्चिरं राममशेषहृत्स्थं

               दूर्वादलश्यामलमम्बुजाक्षम् ।

चीराम्बरं स्निग्धजटाकलापं

               सीतासहायं सहलक्ष्मणं तम् ॥ ७॥

को वा दयालुः स्मृतकामधेनुरन्यो

               जगत्यां रघुनायकादहो ।

स्मृतो मया नित्यमनन्यभाजा

               ज्ञात्वा स्मृतिं मे स्वयमेव यातः ॥ ८॥

पश्यत्विदानीं देवेशो रामो दाशरथिः प्रभुः ।

दग्ध्वा स्वदेहं गच्छामि ब्रह्मलोकमकल्मषः ॥ ९॥

अयोध्याधिपतिर्मेऽस्तु हृदये राघवः सदा ।

यद्वामाङ्के स्थिता सीता मेघस्येव तटिल्लता ॥ १०॥

इति रामं चिरं ध्यात्वा दृष्ट्वा च पुरतः स्थितम् ।

प्रज्वाल्य सहसा वह्निं दग्ध्वा पञ्चात्मकं वपुः ॥ ११॥

दिव्यदेहधरः साक्षाद्ययौ लोकपतेः पदम् ।

ततो मुनिगणाः सर्वे दण्डकारण्यवासिनः ।

आजग्मू राघवं द्रष्टुं शरभङ्गनिवेशनम् ॥ १२॥

दृष्ट्वा मुनिसमूहं तं जानकीरामलक्ष्मणाः ।

प्रणेमुः सहसा भूमौ मायामानुषरूपिणः ॥१३॥

आशीर्भिरभिनन्द्याथ रामं सर्वहृदि स्थितम् ।

ऊचुः प्राञ्जलयः सर्वे धनुर्बाणधरं हरिम् ॥ १४॥

भूमेर्भारावताराय जातोऽसि ब्रह्मणार्थितः ।

जानीमस्त्वां हरिं लक्ष्मीं जानकीं लक्ष्मणं तथा ॥ १५॥

शेषांशं शङ्खचक्रे द्वे भरतं सानुजं तथा ।

अतश्चादौ ऋषीणां त्वं दुःखं भोक्तुमिहार्हसि ॥ १६॥

आगछ यामो मुनिसेवितानि

               वनानि सर्वाणि रघूत्तम क्रमात् ।

द्रष्टुं सुमित्रासुतजानकीभ्यां

               तदा दयास्मासु दृढा भविष्यति ॥ १७॥

इति विज्ञापितो रामः कृताञ्जलिपुटैर्विभुः ।

जगाम मुनिभिः सार्थं द्रष्टुं मुनिवनानि सः ॥ १८॥

ददर्श तत्र पतितान्यनेकानि शरांसि सः ।

अस्थिभूतानि सर्वत्र रामो वचनमब्रवीत् ॥ १९॥

अस्थीनि केषामेतानि किमर्थं पतितानि वै ।

तमूचुर्मुनयो राम ऋणीणां मस्तकानि हि ॥ २०॥

राक्षसैर्भक्षितानीश प्रमत्तानां समाधितः ॥

अन्तरायं मुनीनां ते पश्यन्तोऽनुचरन्ति हि ॥ २१॥

श्रुत्वा वाक्यं मुनीनां स भयदैन्यसमन्वितम् ।

प्रतिज्ञामकरोद्रामो वधायाशेषरक्षसाम् ॥ २२॥

पूज्यमानः सदा तत्र मुनिभिर्वनवासिभिः ।

जानक्या सहितो रामो लक्ष्मणेन समन्वितः ॥ २३॥

उवास कतिचित्तत्र वर्षाणि रघुनन्दनः ।

एवं क्रमेण संपश्यन्नृषीणामाश्रमान्विभुः ॥ २४॥

सुतीक्ष्णस्याश्रमं प्रागात्प्रख्यातमृषिसङ्कुलम् ।

सर्वर्तुगुणसम्पन्नं सर्वकालसुखावहम् ॥ २५॥

राममागतमाकर्ण्य सुतीक्ष्णः स्वयमागतः ।

अगस्त्यशिष्यो रामस्य  मन्त्रोपासनतत्परः ।

विधिवत्पूजयामास भक्त्युत्कण्ठितलोचनः ॥ २६॥

               सुतीक्ष्ण उवाच

त्वन्मन्त्रजाप्यहमनन्तगुणाप्रमेय

               सीतापते शिवविरिञ्चिसमाश्रिताङ्घ्रे ।

संसारसिन्धुतरणामलपोतपाद

               रामाभिराम सततं तव दासदासः ॥ २७॥

मामद्य सर्वजगतामविगोचरस्त्वं

               त्वन्मायया सुतकलत्रगृहान्धकूपे ।

मग्नं निरीक्ष्य मलपुद्गलपिण्डमोह

               पाशानुबद्धहृदयं स्वयमागतोऽसि ॥ २८॥

त्वं सर्वभूतहृदयेषु कृतालयोऽपि

               त्वन्मन्त्रजाप्यविमुखेषु तनोषि मायाम् ।

त्वन्मन्त्रसाधनपरेष्वपयाति माया

               सेवानुरूपफलदोऽसि यथा महीपः ॥ २९॥

विश्वस्य सृष्टिलयसंस्थितिहेतुरेकः

               त्वं मायया त्रिगुणया विधिरीशविष्णू ।

भासीश मोहितधियां विविधाकृतिस्त्वं

               यद्वद्रविः सलिलपात्रगतो ह्यनेकः ॥ ३०॥

प्रत्यक्षतोऽद्य भवतश्चरणारविन्दं

               पश्यामि राम तमसः परतः स्थितस्य ।

दृग्रूपतस्वमसतामविगोचरोऽपि

               त्वन्मन्त्रपूतहृदयेषु सदा प्रसन्नः ॥ ३१॥

पश्यामि राम तव रूपमरूपिणोऽपि

               मायाविडम्बनकृतं सुमनुष्यवेषं ।

कन्दर्पकोटिसुभगं कमनीयचापबाणं

               दयार्द्रहृदयं स्मितचारुवक्त्रं ॥ ३२॥

सीतासमेतमजिनाम्बरमप्रधृष्यं

               सौमित्रिणा नियतसेवितपादपद्मं ।

नीलोत्पलद्युतिमनन्तगुणं प्रशान्तं

               मद्भागधेयमनिशं प्रणमामि रामं ॥ ३३॥

जानन्तु राम तव रूपमशेषदेश

               कालाद्युपाधिरहितं घनचित्प्रकाशं ।

प्रत्यक्षतोऽद्य मम गोचरमेतदेव

               रूपं विभातु हृदये न परं विकाङ्क्षे ॥ ३४॥

इत्येवं स्तुवस्तस्य रामः सुस्मितमब्रवीत् ।

मुने जानामि ते चित्तं निर्मलं मदुपासनात् ॥ ३५॥

अतोऽहमागतो द्रष्टुं मदृते नान्यसाधनं ।

मन्मन्त्रोपासका लोके मामेव शरणं गताः ॥ ३६॥

निरपेक्षानान्यगतास्तेषां दृश्योऽहमन्वहं ।

स्तोत्रमेतत्पठेद्यस्तु त्वत्कृतं मत्प्रियं सदा ॥ ३७॥

सद्भक्तिर्मे भवेत्तस्य ज्ञानं च विमलं भवेत् ।

त्वं ममोपासनादेव विमुक्तोऽसीह सर्वतः ॥ ३८॥

देहान्ते मम सायुज्यं लप्स्यसे नात्र संशयः ।

गुरुं ते द्रष्टुमिच्छामि ह्यगस्त्यं मुनिनायकं ।

किञ्चित्कालं तत्र वस्तुं मनो मे त्वरयत्यलं ॥ ३९॥

सुतीक्ष्णोऽपि तथेत्याह श्वो गमिष्यसि राघव ।

अहमप्यागमिष्यामि चिराद् दृष्टो महामुनिः ॥ ४०॥

अथ प्रभाते मुनिना समेतो

               रामः ससीतः सह लक्ष्मणेन ।

अगस्त्यसम्भाषणलोलमानसः

               शनैरगस्त्यानुजमन्दिरं ययौ ॥ ४१॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे

   अरण्यकाण्डे द्वितीयः सर्गः ॥ २॥

 

      ॥ अध्यात्म रामायणम् ॥

       ॥ अरण्य काण्डः ॥

       ॥ तृतीयः सर्गः ॥

अथ रामः सुतीक्ष्णेन जानक्या लक्ष्मणेन च ।

अगस्त्यस्यानुजस्थानं मध्याह्ने समपद्यत ॥ १॥

तेन सम्पूजितः सम्यग्भुक्त्वा मूलफलादिकम् ।

परेद्युः प्रातरुत्थाय जग्मुस्तेऽगस्त्यमण्डलम् ॥ २॥

सर्वर्तुफलपुष्पाढ्यं नानामृगगणैर्युतम् ।

पक्षिसङ्घैश्च विविधैर्नादितं नन्दनोपमम् ॥ ३॥

ब्रह्मर्षिभिर्देवर्षिभिः सेवितं मुनिमन्दिरैः ।

सर्वतोऽलंकृतं साक्षाद् ब्रह्मलोकमिवापरम् ॥ ४॥

बहिरेवाश्रमस्याथ स्थित्वा रामोऽब्रवीन्मुनिम् ।

सुतीक्ष्ण गच्छ त्वं शीघ्रमागतं मां निवेदय ॥ ५॥

अगस्त्यमुनिवर्याय सीतया लक्ष्मणेन च ।

महाप्रसाद इत्युक्त्वा सुतीक्ष्णः प्रययौ गुरोः ॥ ६॥

आश्रमं त्वरया तत्र ऋषिसङ्घसमावृतम् ।

उपविष्टं रामभक्तैर्विशेषेण समायुतम् ॥ ७॥

व्याख्यातराममन्त्रार्थशिष्येभ्यश्चातिभक्तितः ।

दृष्ट्वागस्त्यं मुनिश्रेष्ठं सुतीक्ष्णः प्रययौ मुनेः ॥ ८॥

दण्डवत्प्रणिपत्याह विनयावनतः सुधीः ।

रामो दाशरथिर्ब्रह्मन् सीतया लक्ष्मणेन च ।

आगतो दर्शनार्थं ते बहिस्तिष्ठति साञ्जलिः ॥ ९॥

          अगस्त्य उवाच

शीघ्रमानय भद्रं ते रामं मम हृदिस्थितम् ।

तमेव ध्यायमानोऽहं काङ्क्षमाणोऽत्र संस्थितः ॥ १०॥

इत्युक्त्वा स्वयमुत्थाय मुनिभिः सहितो द्रुतम् ।

अभ्यगात्परया भक्त्या गत्वा राममथाब्रवीत् ॥ ११॥

आगच्छ राम भद्रं ते दिष्ट्या तेऽद्य समागमः ।

प्रियातिथिर्मम प्राप्तोऽस्यद्य मे सफलं दिनम् ॥ १२॥

रामोऽपि मुनिमायान्तं दृष्ट्वा हर्षसमाकुलः ।

सीतया लक्ष्मणेनापि दण्डवत्पतितो भुवि ॥ १३॥

द्रुतमुत्थाप्य मुनिराड्राममालिङ्ग्य भक्तितः ।

तद्गात्रस्पर्शजाह्लादस्रवन्नेत्रजलाकुलः ॥ १४॥

गृहीत्व करमेकेन करेण रघुनन्दनम् ।

जगाम स्वाश्रमं हृष्टो मनसा मुनिपुङ्गवः ॥ १५॥

सुखोपविष्टं सम्पूज्य पूजया बहुविस्तरम् ।

भोजयित्वा यथान्यायं भोज्यैर्वन्यैरनेकधा ॥ १६॥

सुखोपविष्टमेकान्ते रामं शशिनिभाननम् ।

कृताञ्जलिरुवाचेदमगस्त्यो भगवानृषिः ॥ १७॥

त्वदागमनमेवाहं प्रतीक्षन्समवस्थितः ।

यदा क्षीरसमुद्रान्ते ब्रह्मणा प्रार्थितः पुरा ॥ १८॥

भूमेर्भारापनुत्त्यर्थं रावणस्य वधाय च ।

तदादि दर्शनाकाङ्क्षी तव राम तपश्चरन् ।

वसामि मुनिभिः सार्धं त्वामेव परिचिन्तयन् ॥ १९॥

सृष्टेः प्रागेक एवासीर्निर्विकल्पोऽनुपाधिकः ।

त्वदाश्रया त्वद्विषया माया ते शक्तिरुच्यते ॥ २०॥

त्वामेव निर्गुणं शक्तिरावृणोति यदा तदा ।

अव्याकृतमिति प्राहुर्वेदान्तपरिनिष्ठिताः ॥ २१॥

मूलप्रकृतिरित्येके प्राहुर्मायेति केचन ।

अविद्या संसृतिर्बन्ध इत्यादि बहुधोच्यते ॥ २२॥

त्वया संक्षोभ्यमाणा सा महत्तत्त्वं प्रसूयते ।

महत्तत्त्वादहङ्कारस्त्वया सञ्चोदितादभूत् ॥ २३॥

अहङ्कारो महत्तत्त्वसंवृतस्त्रिविधोऽभवत् ।

सात्त्विको राजसश्चैव तामसश्चेति भण्यते ॥ २४॥

तामसात्सूक्ष्मतन्मात्राण्यासन् भूतान्यतः परम् ।

स्थूलानि क्रमशो राम क्रमोत्तरगुणानि ह ॥ २५॥

राजसानीन्द्रियाण्येव सात्त्विका देवता मनः ।

तेभ्योऽभवत्सूत्ररूपं लिङ्गं सर्वगतं महत् ॥ २६॥

ततो विराट् समुत्पन्नः स्थूलाद् भूतकदम्बकात् ।

विराजः पुरुषात्सर्वं जगत्स्थावरजङ्गमम् ॥ २७॥

देवतिर्यङ्मनुष्याश्च कालकर्मक्रमेण तु ।

त्वं रजोगुणतो ब्रह्मा जगतः सर्वकारणम् ॥ २८॥

सत्त्वाद्विष्णुस्त्वमेवास्य पालकः सद्भिरुच्यते ।

लये रुद्रस्त्वमेवास्य त्वन्मायागुणभेदतः ॥ २९॥

जाग्रत्स्वप्नसुषुप्त्याख्या वृत्तयो बुद्धिजैर्गुणैः ।

तासां विलक्षणो राम त्वं साक्षी चिन्मयोऽव्ययः ॥ ३०॥

सृष्टिलीलां यदा कर्तुमीहसे रघुनन्दन ।

अङ्गीकरोषि मायां त्वं तदा वै गुणवानिव ॥ ३१॥

राम माया द्विधा भाति विद्याविद्येति ते सदा ।

प्रवृत्तिमार्गनिरता अविद्यावशवर्तिनः ।

निवृत्तिमार्गनिरता वेदान्तार्थविचारकाः ॥ ३२॥

त्वद्भक्तिनिरता ये च ते वै विद्यामयाः स्मृता ॥ ३३॥

अविद्यावशगा ये तु नित्यं संसारिणाश्च ते ।

विद्याभ्यासरता ये तु नित्यमुक्तास्त एव हि ॥ ३४॥

लोके त्वद्भक्तिनिरतास्त्वन्मन्त्रोपासकाश्च ये ।

विद्या प्रादुर्भवेत्तेषां नेतरेषां कदाचन ॥ ३५॥

अतस्त्वद्भक्तिसम्पन्ना मुक्ता एव न संशयः ।

त्वद्भक्त्यमृतहीनानां मोक्षः स्वप्नेऽपि नो भवेत् ॥ ३६॥

किं राम बहुनोक्तेन सारं किञ्चिद् ब्रवीमि ते ।

साधुसङ्गतिरेवात्र मोक्षहेतुरुदाहृता ॥ ३७॥

साधवः समचित्ता ये निःस्पृहा विगतैषिणः ।

दान्ताः प्रशान्तास्त्वद्भक्ता निवृत्ताखिलकामनाः ॥ ३८॥

इष्टप्राप्तिविपत्त्योश्च समाः सङ्गविवर्जिताः ।

संन्यस्ताखिलकर्माणः सर्वदा ब्रह्मतत्पराः ॥ ३९॥

यमादिगुणसम्पन्नाः सन्तुष्टा येन केनचित् ।

सत्सङ्गमो भवेद्यर्हि त्वत्कथाश्रवणे रतिः ॥ ४०॥

समुदेति ततो भक्तिस्त्वयि राम सनातने ।

त्वद्भक्तावुपपन्नायां विज्ञानं विपुलं स्फुटम् ॥ ४१॥

उदेति मुक्तिमार्गोऽयमाद्यश्चतुरसेवितः ।

तस्माद्राघव सद्भक्तिस्त्वयि मे प्रेमलक्षणा ॥ ४२॥

सदा भूयाद्धरे सङ्गस्त्वद्भक्तेषु विशेषतः ।

अद्य मे सफलं जन्म भवत्सन्दर्शनादभूत् ॥ ४३॥

अद्य मे ऋतवः सर्वे बभूवुः सफलाः प्रभो ।

दीर्घकालं मया तप्तमनन्यमतिना तपः ।

तस्येह तपसो राम फलं तव यदर्चनम् । ४४॥

सदा मे सीतया सार्धं हृदये वस राघव ।

गच्छतस्तिष्ठतो वापि स्मृतिः स्यान्मे सदा त्वयि ॥ ४५॥

इति स्तुत्वा रमानाथमगस्त्यो मुनिसत्तमः ।

ददौ चापं महेन्द्रेण रामार्थे स्थापितं पुरा ॥ ४६॥

अक्षय्यौ बाणतूणीरौ खड्गो रत्नभूषितः ।

जहि राघव भूभारभूतं राक्षसमण्डलम् ।

यदर्थमवतीर्णोऽसि मायया मनुजाकृतिः ॥ ४७॥

इतो योजनयुग्मे तु पुण्यकाननमण्डितः ।

अस्ति पञ्चवटीनाम्ना आश्रमो गौतमीतटे ।

नेतव्यस्तत्र ते कालः शेषो रघुकुलोद्वह ॥ ४८॥

तत्रैव बहुकार्याणि देवानां कुरु सत्पते ॥ ४९॥

श्रुत्वा तदागस्त्यसुभाषितं वचः

      स्तोत्रम् च तत्त्वार्थसमन्वितं विभुः ।

मुनिं समाभाष्य मुदान्वितो ययौ

      प्रदर्शितं मार्गमशेषविद्धरिः ॥ ५०॥

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

   अरण्यकाण्डे तृतीयः सर्गः ॥ ३॥

 

      ॥ अध्यात्म रामायणम् ॥

       ॥ अरण्य काण्डः ॥

       ॥ चतुर्थः सर्गः ॥

          श्री महादेव उवाच

मार्गे व्रजन्ददर्शाथ शैलशृङ्गमिव स्थितम् ।

वृद्धं जटायुषं रामः किमेतदिति विस्मितः ॥ १॥

धनुरानय सौमित्रे राक्षसोऽयं पुरः स्थितः ।

इत्याह लक्ष्मणं रामो हनिष्यामृषिभक्षकम् ॥ २॥

तच्छ्रुत्वा रामवचनं गृध्रराड् भयपीडितः ।

वधार्होऽहं न ते राम पितुस्तेऽहं प्रियः सखा ॥ ३॥

जटायुर्नाम भद्रं ते गृध्रोऽहं प्रियकृत्तव ॥ ४॥

पञ्चवट्यामहं वत्स्ये तवैव प्रियकाम्यया ।

मृगयायां कदाचित्तु प्रयाते लक्ष्मणेऽपि च ॥ ५॥

सीता जनककन्या मे रक्षितव्या प्रयत्नतः ।

श्रुत्वा तद्गृध्रवचनं रामः सस्नेहमब्रवीत् ॥ ६॥

साधु गृध्र महाराज तथैव कुरु मे प्रियम् ।

अत्रैव मे समीपस्थो नातिदूरे वने वसन् ॥ ७॥

इत्यामन्त्रितमालिङ्ग्य ययौ पञ्चवटीं प्रभुः ।

लक्ष्मणेन सह भ्रत्रा सीतया रघुनन्दनः ॥ ८॥

गत्वा ते गौतमीतीरं पञ्चवट्यां सुविस्तरम् ।

मन्दिरं कारयामास लक्ष्मणेन सुबुद्धिना ॥ ९॥

तत्र ते न्यवसन्सर्वे गङ्गाया उत्तरे तटे ।

कदम्बपनसाम्रादिफलवृक्षसमाकुले ॥ १०॥

विविक्ते जनसम्बाधवर्जिते नीरुजस्थले ।

विनोदयन् जनकजां लक्ष्मणेन विपश्चिता ॥ ११॥

अध्युवास सुखं रामो देवलोक इवापरः ।

कन्दमूलफलादीनि लक्ष्मणोऽनुदिनं तयोः ॥ १२॥

आनीय प्रददौ रामसेवातत्परमानसः ।

धनुर्बाणधरो नित्यं रात्रौ जागर्ति सर्वतः ॥ १३॥

स्नानं कुर्वन्त्यनुदिनं त्रयस्ते गौतमीजले ।

उभयोर्मध्यगा सीता कुरुते च गमागमौ ॥ १४॥

आनीय सलिलं नित्यम् लक्ष्मणः प्रीतमानसः ।

सेवितेऽहरहः प्रीत्या एवमासन् सुखं त्रयः ॥ १५॥

एकदा लक्ष्मणो राममेकान्ते समुपस्थितम् ।

विनयावनतो भूत्वा पप्रच्छ परमेश्वरम् ॥ १६॥

भगवन् श्रोतुमिच्छामि मोक्षस्यैकान्तिकीं गतिम् ।

त्वत्तः कमलपत्राक्ष संक्षेपाद्वक्तुमर्हसि ॥ १७॥

ज्ञानं विज्ञानसहितं भक्तिवैराग्यबृंहितम् ।

आचक्ष्व मे रघुश्रेष्ठ वक्ता नान्योऽस्ति भूतले ॥ १८॥

          श्रीराम उवाच

शृणु वक्ष्यामि ते वत्स गुह्याद्गुह्यतरं परम् ।

यद्विज्ञाय नरो जह्यात्सद्यो वैकल्पकं भ्रमम् ॥ १९॥

आदौ मायास्वरूपं ते वक्ष्यामि तदनन्तरम् ।

ज्ञानस्य साधनं पश्चाज्ज्ञानविज्ञानसंयुतम् ॥ २०॥

ज्ञेयं च परमात्मानं यज्ज्ञात्वा मुच्यते भयात् ।

अनात्मनि शरीरादावात्मबुद्धिस्तु या भवेत् ॥ २१॥

सैव माया तयैवासौ संसारः परिकल्प्यते ।

रूपे द्वे निश्चिते पूर्वे मायायाः कुलनन्दन ॥ २२॥

विक्षेपावरणे तत्र प्रथमं कल्पयेज्जगत् ।

लिङ्गाद्यब्रह्मपर्यन्तं स्थूलसूक्ष्मविभेदतः ॥ २३॥

अपरं त्वखिलं ज्ञानरूपमावृत्य तिष्ठति ।

मायया कल्पितं विश्वं परमात्मनि केवले ॥ २४॥

रज्जौ भुजङ्गवद्भ्रान्त्या विचारे नास्ति किञ्चन ।

श्रूयते दृश्यते यद्यत्स्मर्यते वा नरैः सदा ॥ २५॥

असदेव हि तत्सर्वं यथा स्वप्नमनोरथौ ।

देह एव हि संसारवृक्षमूलं दृढं स्मृतम् ॥ २६॥

तन्मूलः पुत्रदारादिबन्धः किं तेऽन्यथात्मनः ॥ २७॥

देहस्तु स्थूलभूतानां पञ्च तन्मात्रपञ्चकम् ।

अहंकारश्च बुद्धिश्च इन्द्रियाणि तथा दश ॥ २८॥

चिदाभासो मनश्चैव मूलप्रकृतिरेव च ।

एतत्क्षेत्रमिति ज्ञेयं देह इत्यभिधीयते ॥ २९॥

एतैर्विलक्षणो जीवः परमात्मा निरामयः ।

तस्य जीवस्य विज्ञाने साधनान्यपि मे शृणु ॥ ३०॥

जीवश्च परमात्मा च पर्यायो नात्र भेदधीः ।

मानाभावस्तथा दम्भहिंसादिपरिवर्जनम् ॥ ३१॥

पराक्षेपादिसहनं सर्वत्रावक्रता तथा ।

मनोवाक्कायसद्भक्त्या सद्गुरोः परिसेवनम् ॥ ३२॥

बाह्याभ्यन्तरसंशुद्धिः स्थिरता सत्क्रियादिषु ।

मनोवाक्कायदण्डश्च विषयेषु निरीहता ॥ ३३॥

निरहङ्कारता जन्मजराद्यालोचनं तथा ।

असक्तिः स्नेहशून्यत्वं पुत्रदारधनादिषु ॥ ३४॥

इष्टानिष्टगमे नित्यं चित्तस्य समता तथा ।

मयि सर्वात्मके रामे ह्यनन्यविषया मतिः ॥ ३५॥

जनसम्बाधरहितशुद्धदेशनिषेवणम् ।

प्राकृतैर्जनसङ्घैश्च ह्यरतिः सर्वदा भवेत् ॥ ३६॥

आत्मज्ञाने सदोद्योगो वेदान्तार्थावलोकनम् ।

उक्तैरेतैर्भवेज्ज्ञानं विपरीतैर्विपर्यया ॥ ३७॥

बुद्धिप्राणमनोदेहाहंकृतिभ्यो विलक्षणः ।

चिदात्माहं नित्यशुद्धो बुद्ध एवेति निश्चयम् ॥ ३८॥

येन ज्ञानेन संवित्ते तज्ज्ञानं निश्चितं च मे ।

विज्ज्ञानं च तदैवैतत्साक्षादनुभवेद्यदा ॥ ३९॥

आत्मा सर्वत्र पूर्णः स्याच्चिदानन्दात्मकोऽव्ययः ।

बुद्ध्याद्युपाधिरहितः परिणामादिवर्जितः ॥ ४०॥

स्वप्रकाशेन देहादीन् भासयन्ननपावृतः ।

एक एवाद्वितीयश्च सत्यज्ञानादिलक्षणः ॥ ४१॥

असङ्गः स्वप्रभो द्रष्टा विज्ञानेनावगम्यते ।

आचार्यशास्त्रोपदेशाद्यैक्यज्ञानं यदा भवेत् ॥ ४२॥

आत्मनोर्जीवपरयोर्मूलाविद्या तदैव हि ।

लीयते कार्यकरणैः सहैव परमात्मनि ॥ ४३॥

सावस्था मुक्तिरित्युक्ता ह्युपचारोऽयमात्मनि ।

इदं मोक्षस्वरूपं ते कथितं रघुनन्दन ॥ ४४॥

ज्ञानविज्ञानवैराग्यसहितं मे परात्मनः ।

किन्त्वेतद्दुर्लभं मन्ये मद्भक्तिविमुखात्मनाम् ॥ ४५॥

चक्षुष्मतामपि तथा रात्रौ सम्यङ् न दृश्यते ।

पदं दीपसमेतानां दृश्यते सम्यगेव हि ॥ ४६॥

एवं मद्भक्तियुक्तानामात्मा सम्यक् प्रकाशते ।

मद्भक्तेः कारणं किञ्चिद्वक्ष्यामि शृणु तत्त्वतः ॥ ४७॥

मद्भक्तसङ्गो मत्सेवा मद्भक्तानां निरन्तरं ।

एकादश्युपवासादि मम पर्वानुमोदनम् ॥ ४८॥

मत्कथाश्रवणे पाठे व्याख्याने सर्वदा रतिः ।

मत्पूजापरिनिष्ठा च मम नामानुकीर्तनम् ॥ ४९॥

एवं सततयुक्तानां भक्तिरव्यभिचारिणी ।

मयि सञ्जायते नित्यं ततः किमवशिष्यते ॥ ५०॥

अतो मद्भक्तियुक्तस्य ज्ञानं विज्ञानमेव च ।

वैराग्यं च भवेच्छीघ्रं ततो मुक्तिमवाप्नुयात् ॥ ५१॥

कथितं सर्वमेतत्ते तव प्रश्नानुसारतः ।

अस्मिन्मनः समाधाय यस्तिष्ठेत्स तु मुक्तिभाक् ॥ ५२॥

न वक्तव्यमिदं यत्नान्मद्भक्तिविमुखाय हि ।

मद्भक्ताय प्रदातव्यमाहूयापि प्रयत्नतः ॥ ५३॥

य इदं तु पठेन्नित्यं श्रद्धाभक्तिसमन्वितः ।

अज्ञानपटलध्वान्तं विधूय परिमुच्यते ॥ ५४॥

भक्तानां मम योगिनां सुविमलस्वान्तातिशान्तात्मनां

मत्सेवाभिरतात्मनां च विमलज्ञानात्मनां सर्वदा ।

सङ्गं यः कुरुते सदोद्यतमतिस्तत्सेवनानन्यधीः

मोक्षस्तस्य करे स्थितोऽहमनिशं दृश्यो भवे नान्यथा ॥ ५५॥

इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे

   अरण्यकाण्डे चतुर्थः सर्गः ॥ ४॥

 

      ॥ अध्यात्म रामायणम् ॥

       ॥ अरण्य काण्डः ॥

       ॥ पञ्चमः सर्गः ॥

        श्री महादेव उवाच

तस्मिन् काले महारण्ये राक्षसी कामरूपिणी ।

विचचार महासत्त्वा जनस्थाननिवासिनी ॥ १॥

एकदा गौतमीतीरे पञ्चवट्यां समीपतः ।

पद्मवज्राङ्कुशाङ्गानि पदानि जगतीपतेः ॥ २॥

दृष्ट्वा कामपरीतात्मा पादसौन्दर्यमोहिता ।

पश्यन्ती सा शनैरायाद्राघवस्य निवेशनम् ॥ ३॥

तत्र सा तं रमानाथं सीतया सह संस्थितम् ।

कन्दर्पसदृशं रामं दृष्ट्वा कामविमोहिता ॥ ४॥

राक्षसी राघवं प्राह कस्य त्वं कः किमाश्रमे ।

युक्तो जटावल्कलाद्यैः साध्यं किं तेऽत्र मे वद ॥ ५॥

अहं शूर्पणखा नाम राक्षसी कामरूपिणी ।

भगिनी राक्षसेन्द्रस्य रावणस्य महात्मनः ॥ ६॥

खरेण सहिता भ्रात्रा वसाम्यत्रैव कानने ।

राज्ञा दत्तं च मे सर्वं मुनिभक्षा वसाम्यहं ॥ ७॥

त्वां तु वेदितुमिच्छामि वद मे वदतां वर ।

तामाह रामनामाहमयोध्याधिपतेः सुतः ॥ ८॥

एषा मे सुन्दरी भार्या सीता जनकनन्दिनी ।

स तु भ्राता कनीयान्मेलक्ष्मणोऽतीवसुन्दरः ॥ ९॥

किं कृत्यं ते मया ब्रूहि कार्यं भुवनसुन्दरि ।

इति रामवचः श्रुत्वा कामार्ता साब्रवीदिदम् ॥ १०॥

एहि राम मया सार्धं रमस्व गिरिकानने ।

कामार्ताहं न शक्नोमि त्यक्तुं त्वां कमलेक्षणम् ॥ ११॥

रामः सीतां कटाक्षेण पश्यन् सस्मितमब्रवीत् ।

भार्या ममैषा कल्याणी विद्यते ह्यनपायिनी ॥ १२॥

त्वं तु सापत्न्यदुःखेन कथं स्थास्यसि सुन्दरि ।

बहिरास्ते मम भ्राता लक्ष्मणोऽतीव सुन्दरः ॥ १३॥

तवानुरूपो भविता पतिस्तेनैव सञ्चर ।

इत्युक्ता लक्ष्मणं प्राह पतिर्मे भव सुन्दर ॥ १४॥

भ्रातुराज्ञां पुरस्कृत्य सङ्गच्छावोऽद्य मा चिरम् ।

इत्याह राक्षसी घोरा लक्ष्मणं काममोहिता ॥ १५॥

तामाह लक्ष्मणः साध्वि दासोऽहं तस्य धीमतः ।

दासी भविष्यसि त्वं तु ततो दुःखतरं नु किम् ॥ १६॥

तमेव गच्छ भद्रं ते स तु राजाखिलेश्वरः ।

तच्छ्रुत्वा पुनरप्यागाद्राघवं दुष्टमानसा ॥ १७॥

क्रोधाद्राम किमर्थं मां भ्रामयस्यनवस्थितः ।

इदानीमेव तां सीतां भक्षयामि तवाग्रतः ॥ १८॥

इत्युक्त्वा विकटाकरा जानकीमनुधावति ।

ततो रामाज्ञया खड्गमादाय परिगृह्य ताम् ॥ १९॥

चिच्छेद नासां कर्णौ च लक्ष्मणोऽलघुविक्रमः ।

ततो घोरध्वनिं कृत्वा रुधिराक्त्तवपुर्द्रुतम् ॥ २०॥

क्रन्दमाना पपाताग्रे खरस्य परुषाक्षरा ।

किमेतदिति तामाह खरः खरतराक्षरः ॥ २१॥

केनैवं कारितासि त्वं मृत्योर्वक्त्रानुवर्तिना ।

वद मे तं वधिष्यामि कालकल्पमपि क्षणात् ॥ २२॥

तमाह राक्षसी रामः सीतालक्ष्मणसंयुतः ।

दण्डकं निर्भयं कुर्वन्नास्ते गोदावरीतटे ॥ २३॥

मामेवं कृतवांस्तस्य भ्राता तेनैव चोदितः ।

यदि त्वं कुलजातोऽसि वीरोऽसि जहि तौ रिपू ॥ २४॥

तयोस्तु रुधिरं पास्ये भक्षयैतौ सुदुर्मदौ ।

नो चेत्प्राणान्परित्यज्य यास्यामि यमसादनम् ॥ २५॥

तच्छ्रुत्वा त्वरितं प्रागात्खरः क्रोधेन मूर्च्छितः ।

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ॥ २६॥

चोदयामास रामस्य समीपं वधकाङ्क्षया ।

खरश्च त्रिशिराश्चैव दूषणश्चैव राक्षसः ॥ २७॥

सर्वे रामं ययुः शीघ्रं नानाप्रहरणोद्यताः ।

श्रुत्वा कोलाहलं तेषां रामः सौमित्रिमब्रवीत् ॥ २८॥

श्रूयते विपुलः शब्दो नूनमायान्ति राक्षसाः ।

भविष्यति महद्युद्धं नूनमद्य मया सह ॥ २९॥

सीतां नीत्वा गुहां गत्वा तत्र तिष्ठ महाबल ।

हन्तुमिच्छाम्यहं सर्वान् राक्षसान् घोररूपिणः ॥ ३०॥

अत्र किञ्चिन्न वक्तव्यं शापितोऽसि ममोपरि ।

तथेति सीतामादाय लक्ष्मणो गह्वरं ययौ ॥ ३१॥

रामः परिकरं भद्ध्वा धनुरादाय निष्ठुरम् ।

तूणीरावक्षयशरौ बद्ध्वायत्तोऽभवत्प्रभुः ॥ ३२॥

तत आगत्य रक्षांसि रामस्योपरि चिक्षिपुः ।

आयुधानि विचित्राणि पाषाणान्पादपानपि ॥ ३३॥

तानि चिच्छेद रामोऽपि लीलया तिलशः क्षणात् ।

ततो बाणसहस्रेण हत्वा तान् सर्वराक्षसान् ॥ ३४॥

खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ।

जघान प्रहरार्धेन सर्वानेव रघूत्तमः ॥ ३५॥

लक्ष्मणोऽपि गुहामध्यात्सीतामादाय राघवे ।

समर्प्य राक्षसान्दृष्ट्वा हतान्विस्मयमाययौ ॥ ३६॥

सीता रामं समालिङ्ग्य प्रसन्नमुखपङ्कजा ।

शस्त्रव्रणानि चाङ्गेषु ममार्ज जनकात्मजा ॥ ३७॥

सापि दुद्राव दृष्ट्वा तान्हतान् राक्षसपुङ्गवान् ।

लङ्कां गत्वा सभामध्ये क्रोशन्ती पादसन्निधौ ॥ ३८॥

रावणस्य पपातोर्व्यां भगिनी तस्य रक्षसः ।

दृष्ट्वा तां रावणः प्राह भगिनीं भयविह्वलाम् ॥ ३९॥

उत्तिष्ठोत्तिष्ठ वत्से त्वं विरूपकरणं तव ।

कृतं शक्रेण वा भद्रे यमेन वरुणेन वा ॥ ४०॥

कुबेरेणाथवा ब्रूहि भस्मीकुर्यां क्षणेन तम् ।

राक्षसी तमुवाचेदं त्वं प्रमत्तो विमूढधीः ॥ ४१॥

पानासक्तः स्त्रीविजितः षण्ढः सर्वत्र लक्ष्यसे ।

चारचक्षूर्विहीनस्त्वं कथं राजा भविष्यसि ॥ ४२॥

खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा ।

चतुर्दश सहस्राणि राक्षसानां महात्मनाम् ॥ ४३॥

निहतानि क्षणेनैव रामेणासुरशत्रुणा ।

जनस्थानमशेषेण मुनीनां निर्भयं कृतम् ।

न जानासि विमूढस्त्वमत एव मयोच्यते ॥ ४४॥

            रावण उवाच

को वा रामः किमर्थं वा कथं तेनासुरा हताः ।

सम्यक्कथय मे तेषां मूलघातं करोम्यहम् ॥ ४५॥

           शूर्पणखोवाच

जनस्थानादहं याता कदाचित् गौतमीतटे ।

तत्र पञ्चवटी नाम पुरा मुनिजनाश्रया ॥ ४६॥

तत्राश्रमे मया दृष्टो रामो राजीवलोचनः ।

धनुर्बाणधरः श्रीमान् जटावल्कलमण्डितः ॥ ४७॥

कनीयाननुजस्तस्य लक्ष्मणोऽपि तथाविधः ।

तस्य भार्या विशालाक्षी रूपिणी श्रीरिवापरा ॥ ४८॥

देवगन्धर्वनागानां मनुष्याणां तथाविधा ।

न दृष्टा न श्रुता राजन्द्योतयन्ती वनं शुभा ॥ ४९॥

आनेतुमहमुद्युक्ता तां भार्यार्थं तवानघ ।

लक्ष्मणो नाम तद्भ्राता चिच्छेद मम नासिकाम् ॥ ५०॥

कर्णौ च नोदितस्तेन रामेण स महाबलः ।

ततोऽहमतिदुःखेन रुदती खरमन्वगाम् ॥ ५१॥