close


  • श्रीमद्भगवद्गीता मध्वभाष्यम् प्रमेयदीपिकाटीका

मदानन्दतीर्थभगवत्पादाचार्यविरचित श्रीमद्गीताभाष्यम् ।

जयतीर्थमुनिविरचिता प्रमेयदीपिका-टीका ।

 

प्रथमोऽध्यायः ।

न विद्यते ।

 

 

 

********************************************************************

 

द्वितीयोऽध्यायः

 

श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः (श्रीगीता प्र.दी. मूरने भाग) ऎरडने अध्याय श्लोक 25 रिन्द श्लोक 47रवरॆगॆ.

(गी. 2/25)

भा -- अत एवाव्यक्तादिरूपः ॥ 25 ॥

प्र.दी. -- ननु भगवान् ज्ञानिभिर्दृश्यते चिन्त्यते च । तत् कथमुच्यते ``अव्यक्तोऽयमचिन्त्योऽयं" इति । तत्राह -- अत एवेति ॥ अचिन्त्यशक्तित्वादेव । यथोक्तं `अतोऽनन्तेन तथा हि लिङ्गं' इति ॥ 25 ॥

(गी. 2/26)

भा -- अस्त्वेवमात्मनो नित्यत्वं तथापि देहसंयोगवियोगात्मकजनिमृती स्त एवेत्यत आह -- अथ चेति ॥ 26 ॥

प्र.दी -- ननु सर्वशङ्कोद्धारेणात्मनित्यत्वं प्रतिपाद्य `तस्मादेवं' इत्युपसंहृतम् । तत्किं `अथ च' इति पुनरुच्यत इत्यतोऽङ्गीकृत्यात्मनित्यत्वं प्रकारान्तरेण शोकशङ्केयमित्याशयवानाह - अस्त्वेवमिति ॥ युद्धे च मृतिर्नियता । जनिमृतिनिमित्तं च दुःखं मदीयानां भविष्यतीति मे शोक इति शङ्काशेषः । अनेन पूर्वार्धोऽपि व्याख्यातः । अत एव देहसंयोगवियोगात्मकजनिमृती इत्युक्तम् । अन्यथा देहसंयोगवियोगावित्येव वा जनिमृती इत्येव वा ब्रूयात् । `स्त एव' इत्यनेन नित्यशब्दोऽवधारणार्थ इत्युक्तम् । अस्त्वेवमात्मनो नित्यत्वमिति वदता `आत्मनोऽनित्यत्वमभ्युपगम्येदमुच्यते' इति मायावादिनोऽपव्याख्यानं निरस्तं भवति । `ध्रुवं जन्म मृतस्य' इत्युत्तरवाक्यविरोधात् । `अव्यक्तादीनि' इत्यनेनापि विरोधात् ॥ 26 ॥

(गी. 2/27)

भा -- कुतोऽशोकः । नियतत्वादित्याह -- जातस्येति ॥ 27 ॥

प्र.दी -- अनेनैवाभिप्रायेणैतदेकवाक्यतयोत्तरं श्लोकद्वयं क्रमेणावतारयति -- कुत इति ॥ शङ्कामनूद्य `तथापि त्वं न शोचितुमर्~हसि' इत्युक्तम् । तत्र को हेतुरित्यर्थः ॥ 27 ॥

(गी. 2/28)

भा -- तदेव स्पष्टयति --- अव्यक्तादीनीति ॥ 28 ॥

प्र.दी. -- स्पष्टनं च जन्ममरणस्वरूपनिरूपणेन ॥ 28 ॥

(गी. 2/29)

भा -- देहवियोगस्य नियतत्वादात्मनश्चेश्वरस्वरूपत्वात् सर्वथाऽनाशान्न शोकः कार्य इत्युपसंहर्तुमैश्वरं सामर्थ्यं पुनर्दर्शयति -- आश्चर्यवदिति ॥ दुर्लभत्वेनेत्यर्थः । तद्धि आश्चर्यं लोके । दुर्लभोऽपीश्वरस्वरूपत्वात् सूक्ष्मत्वाच्चात्मनस्तद् द्रष्टा ॥ 29 ॥

प्र.दी.-- आश्चर्यवदिति श्लोकस्य न प्रकृतसङ्गतिर्दृश्यते । तदुत्तरश्लोकश्च पुनरुक्त इत्यत आह -- देहयोगेति ॥ द्वन्द्वैकवद्भावोऽयम् -- सर्वथेति ॥ बिम्बनाशाभावादिभिः सर्वैः प्रकारैः । इत्युपसंहर्तुमुत्तरेण श्लोकेन । ईश्वरसरूपत्वेऽपि कथमनाश इत्याशङ्कापरिहारहेतुत्वादुपसंहर्तुमित्युक्तम् । `अप्रमेयस्य' इत्यादिना प्रागुक्तत्वात् पुनरिति । एनं यः कश्चित् पश्यति स आश्चर्यवदित्याद्युक्त्वा चतुर्थपादेन तदुपपादनं क्रियते । तं व्याचष्टे -- दुर्लभत्वेनेति ॥ दुर्लभत्वमाश्चर्यशब्दप्रवृत्तौ निमित्तमित्यर्थः । तत्कथमित्यत आह -- तद्धीति ॥ `आश्चर्यमनित्ये' इत्यादि स्मृतिं हिशब्देन सूचयति । सर्वेषामात्मद्रष्टृत्वात् कथमात्मद्रष्टा दुर्लभोऽपि येनाश्चर्य इत्युच्यत इत्यत आह -- दुर्लभोऽपीति ॥ ईश्वरसरूपत्वादिनाऽत्मद्रष्टा दुर्लभ इति भावः । अनेनाश्चर्य एवाश्चर्यवदित्युच्यत इत्युक्तं भवति । यत्प्रतिबिम्बस्य जीवस्य द्रष्टाऽपि दुर्लभः किं तत्सामर्थ्यं वर्णनीयमितीश्वरसामर्थ्यप्रदर्शनम् । `देहयोगवियोगस्य' इत्यादिना `देही नित्यं' इति श्लोको व्याख्यातः । `स्वधर्मं' इत्यादयः श्लोका अतिरोहितार्थत्वान्न व्याख्याताः । एवमुत्तरत्रापि ॥ (29-38)

(गी. 2/29-38) ;

(गी. 2/39)

भा -- साङ्ख्यं ज्ञानम् । `शुद्धात्मतत्त्वविज्ञानं साङ्ख्यमित्यभिधीयते' इति भगवद्वचनात् व्यासस्मृतौ । योग उपायः । `दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयः प्रसिद्धये' इति प्रयोगात् भागवते । नेतरौ साङ्ख्ययोगौ उपादेयत्वेन विवक्षितौ कुत्रचित् सामस्त्येन । `कर्मयोगः' इत्यादि प्रयोगाच्च । निन्दितत्वाच्चेतरयोर्मोक्षधर्मेषु भिन्नमतत्वमुक्त्वा पञ्चरात्रस्तुत्या । वेदानां त्वैकार्थत्वात् न विरोधः । पार्थक्यं तु साङ्ख्याद्यपेक्षया युक्तम् । तत्रैव चित्रशिखण्डिशास्त्रे पञ्चरात्रमूले वेदैक्योक्तेश्च । एवमेव सर्वत्र साङ्ख्ययोगशब्द उपायवाचको वर्णनीयः । युक्तेश्च । ज्ञानं हि जैवमुक्तम् । उपायश्च वक्ष्यते । बुद्ध्यतेऽनयेति बुद्धिः । साङ्ख्यविषयो यया वाचा बुद्ध्यते सा वागभिहितेत्यर्थः ॥ 39 ॥

प्र.दी -- पूर्वप्रकरणोपसंहारपूर्वकं तत्सङ्गतत्वेनोत्तरप्रकरणारम्भप्रतिज्ञार्थं ``एषा तेऽभिहिता" इत्युक्तम् । तत्र साङ्ख्ययोगशब्दौ कापिलपातञ्जलवचनाविति प्रतीति निरासाय व्याचष्टे - साङ्ख्यमिति ॥ प्रतीतार्थावेव किं न स्यातामित्यत आह -- नेतराविति ॥ इतरौ शास्त्रलक्षणौ । कुत्रचिदागमे । एतौ तूपादेयौ । ``बुद्ध्या युक्तः" इत्यादि वचनात् । अतो न तावत्र विवक्षिताविति वाक्यशेषः । प्रकृतिपुरुषविवेकादेस्तदुक्तस्योपादेयत्वात् कथमेतदित्यत उक्तम् -- सामस्त्येनेति ॥ एकदेशस्योपादेयतया तदुपादेयत्वे सौगतादेरपि तत्प्रसङ्ग इति भावः । इतोऽपि न योगः पातञ्जलं शास्त्रमित्याह -- कर्मेति ॥ अस्मिन्नेव योगे ``कर्मयोगो विशिष्यते' इत्यादिप्रयोगाच्च । न हि शास्त्रे कर्मयोगशब्दोऽस्तीति । न केवलमुपादेयत्वाभावान्नेतराविह विवक्षितौ । किं त्वित्यत आह -- निन्दितत्वाच्चेति ॥ कथं निन्दितत्वमित्यत आह -- भिन्नेति ॥

``साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च ।

ज्ञानान्येतानि भिन्नानि नात्र कार्य विचारणा ... " इति साङ्ख्यादीनां (विरुद्ध) भिन्नमतत्वमुक्त्वा,

``पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।

ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते ॥" इति पञ्चरात्रस्तुत्या । विरुद्धानां गमयतीति प्रसिद्धमेवेति भावः । एवं तर्~हि वेदारण्यकस्यापि निन्दा स्यादित्यत आह -- वेदानान्त्विति ॥ एकार्थत्वात् पञ्चरात्रेण । ``ज्ञानान्येतानि भिन्नानि" इति पार्थक्योक्तेः कथमेकार्थत्वमित्यत आह -- पार्थक्यन्त्विति ॥ युक्तमित्यनेन तेषामेव प्रकृतत्वादित्यभिप्रैति । तथाचाद्यवाक्ये वेदारण्यकपदेन पञ्चरात्रमुत्तरवाक्ये च पञ्चरात्रपदेन वेदारण्यकमुपलक्ष्यत इति भावः । वेदपञ्चरात्रयोरेकार्थत्वं कुत इति चेत् । उदाहृतमोक्षधर्मवाक्यार्थान्यथानुपपत्त्या तावत् । अपरं च प्रमाणमाह -- तत्रैवेति ॥ मोक्षधर्म एव ।

``ये हि ते यतयः सप्तचित्रशिखण्डिनः । तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम् ।

वेदैश्चतुर्भिः समितं कृतं मेरौ महागिरौ ॥" इत्यादिना चित्रशिखण्डिशास्त्रसस्य वेदैक्योक्तेश्च । असङ्गतमेतदित्यत आह -- पञ्चरात्रेति ॥ पञ्चरात्रमूलकस्येत्यर्थः । एतच्च वैखानससंहितोपक्रम एव प्रसिद्धम् । एतद् व्याख्यानं `ज्ञानयोगेन साङ्ख्यानां ', `साङ्ख्ययोगौ पृथग्बालाः' इत्यादावप्यतिदिशति -- एवमेवेति ॥ शब्द इति जात्यभिप्रायमेकवचनम् । इतोऽप्यत्र साङ्ख्ययोगशब्दौ ज्ञानोपायावाचिनावित्याह -- युक्तेश्चेति ॥ तामेव युक्तिं दर्शयति -- ज्ञानं हीति ॥ अत्रोक्तवक्ष्यमाणयोरर्थयोः साङ्ख्ययोगशब्दौ प्रयुक्तौ । उक्तवक्ष्यमाणार्थौ च ज्ञानोपायावेवेति तदर्थावेतौ युक्ताविति --जैवं ज्ञानमिति ॥ जीवस्य तत्त्वमित्यर्थः । यद्यपीश्वरत्वं चोक्तम् । तथापि तादर्थ्येनेत्यदोषः । ननु बुद्धिर्ज्ञानं, तदुत्पाद्यत एव । न त्वभिहितम् । नापि श्राव्यते । तत्कथमुच्यते `साङ्ख्ये बुद्धिरभिहिता, योगे त्विमां श्रुणु' इति । तत्राह -- बुध्यत इति ॥ वागिति शेषः । ननु साङ्ख्यं न वाचोऽधिकरणम् । तत् कथं सप्तमी । किमर्थं च प्रसिद्धवाक् शब्दपरित्यागेनाप्रसिद्धबुद्धिशब्दोपादनमित्यत आह --- साङ्ख्येति ॥ साङ्ख्यं चासौ विषयश्च । अनेन विषयसप्तमीयमित्याह । नाविशदं वा~घ्मात्रमुक्तम् । किन्तु तव बोधो यथोत्पद्यते तथेत्यप्रसिद्धपदोपादानप्रयोजनमित्युक्तं भवति ॥ 39 ॥

(गी. 2/40-41)

भा -- `योग इमां बुद्धिं श्रुणु' इत्युक्तम् । बह्वयो हि बुद्धयो मतभेदात् । तत् कथमेकत्र निष्ठां करोमीत्यत आह --- व्यवसायात्मिकेति ॥ सम्यग्युक्तिनिर्णीतानां मतानामैक्यमेवेत्यर्थः ॥ 41 ॥

प्र.दी.-- ननु व्यवसायात्मिकेति श्लोके न प्रतिज्ञातो योग उच्यते । नापि `बुद्ध्या युक्त' इत्यादिवत्तत्प्रशंसा । तत् किमर्थोऽयमित्यत आह -- योग इति ॥ ज्ञानोपायविषयामिमां वक्ष्यामाणां वाचं श्रुणु । श्रुत्वा तत्र निष्ठां कुर्वित्युक्तमित्यर्थः । श्रवणमात्रस्य विधिना विनाऽपि सम्भवात् । बह्वयो बुद्धयः ज्ञानोपायविषया वाचः परस्परविरुद्धाः सन्ति । कथम् । मतभेदात् । एकं मतमवलम्बमानाः किञ्चिद् ज्ञानसाधनमाचक्षते । अपरं मतमाश्रिताः तत्प्रतिषेधेनान्यदाहुः । तत्र चेदमेव तत्वं नेदमिति विनिगमकं नास्ति । तत्तस्मात् कथमेकत्र त्वदीयायामेव वाचि निष्ठां विश्वासं करोमि । ननु सर्वाण्यपि मतानि व्यवसायात्मकान्येव । स्वे स्वेऽर्थे सर्वेषां सन्देहाभावात् । अतः कथमुच्यते ``व्यवसायात्मिका एकाऽव्यवसायिनां बुद्धय" इति । तत्राह -- सम्यगिति ॥ युक्तिरिति प्रमाणसामान्यमुच्यते । प्रमाणेन निर्णीतत्वमेवात्र व्यवसायशब्दार्थो न निश्चयमात्रमित्यर्थः । प्रामाणिकमेव मतं ग्राह्यम् । तत्र च न काचित् विप्रतिपत्तिः । यतस्तवैकत्र निष्ठाऽभावः । अप्रामाणिकेषु विद्यमानाऽपि विप्रतिपत्तिः किं करिष्यतीति भावः ॥ 41 ॥

(गी. 2/42-44)

भा -- स्युरवैदिकानि मतान्यव्यवसायात्मकानि । नतु वैदिकानि । तेऽपि हि केचित् कर्माणि स्वर्गादिफलान्येवाहुरित्यत आह -- यामिमामिति ॥ यामाहुस्तयेत्यन्वयः । मोक्षफलमपेक्ष्य स्वर्गादिपुष्पयुक्तां वाचं प्रवदन्ति । वेदवादरताः कर्मादिवाचकवेदवादरताः । वेदैर्यन्मुखत उच्यते तत्रैव रताः । नान्यदस्तीति वादिनः । `परोक्षविषया वेदाः' । `परोक्षप्रिया इव हि देवाः' । `मां विधत्तेऽभिधत्ते मां' इत्यादिभिः पारोक्ष्येण प्रायो भगवन्तं वदन्ति । भोगैश्वर्यगतिं प्रति तत्प्राप्तिं प्रति । तत्प्राप्तिफला एव वेदा इति वदन्तीत्यर्थः । तेषां सम्यग्युक्तिनिर्णयात्मिका बुद्धिः समाधौ समाध्यर्थे न विधीयते । सम्यग् निर्णीतार्थानां हीश्वरे मनस्समाधानं सम्यग्भवति । तद्धि मोक्षसाधनम् । उक्तं चैतदन्यत्र ॥

`` न तस्य तत्त्वग्रहणाय साक्षात् वरीयसीरपि वाचः समासन् ।

स्वप्ने निरुक्त्या गृहमेधसौख्यं न तस्य हेयानुमितं स्वयं स्यात् " इति ॥ 42-44)

प्र. दी -- `यामिमां' इति श्लोकत्रयस्य प्रकृतोपयोगादर्शनात् सङ्गतिमाह -- स्युरिति ॥ न तु वैदिकान्यव्यवसायात्मकानि । ततः किं प्रकृत इत्यत उक्तम् -- तेऽपीति ॥ व्यवसायात्मकं मतं वैदिकमवलम्बमाना अपि केचित् वैदिकान्यपि सर्वाण्येव कर्माणि स्वर्गादिफलान्याहुः । भवांस्तु काम्यार्थान्येव कर्माणि स्वर्गादिफलानि । निष्कामानीश्वरार्पणबुद्ध्याऽनुष्ठितानि तु ज्ञानार्थानीत्यभिप्रैति । तथा च त्वद्वचने निष्ठाऽनुपपत्तिस्तदवस्थेति भावः । आह । तेषां वैदिकाभासताप्रदर्शनाय निन्दामिति शेषः । भोगैश्वर्यगतेरपि प्रकृतत्वात् `तया' इति तत्परामर्शभ्रान्तिं वारयति -- यामिति ॥ अन्यथा यच्छब्दः साकाङ्क्षोऽनन्वितः स्यादिति भावः । वाचः पुष्पितत्वं कथमित्यत आह-- मोक्षेति ॥ अत्यल्पत्वेनोपमा । `वेदवादरताः' इत्येतत् कथं निन्दावचनमित्यत आह -- वेदेति ॥ कथमेतदस्मात् पदाल्लभ्यते । कथं चैषाऽपि निन्देत्यत आह -- वेदैरिति ॥ वादशब्दोऽत्रापाततः प्रतिपादने वर्तते । वक्ष्यते चात्राभिधानात् । आपाततः प्रतिपाद्यं च कर्मादि । सावधारणं च तत् । अब्भक्षो वायुभक्ष इति यथेत्यर्थः । सावधारणत्वं प्रतीतार्थादन्यस्य सद्भावे भवेदेषा निन्दा । कोऽसौ कुतश्चेत्यत आह -- परोक्षेति ॥ क्वचित् प्रकटवचनात् `इव' इत्युक्तम् । अत एव `प्रायः' इत्याह । देवा वेदाभिमानिनः तत्प्रकारसूचनार्थं `मां विधत्ते' इत्याद्युदाहृतम् । वदन्ति वेदाः । गतिशब्दस्यावगतिरप्यर्थः प्रतीयते । अत आह -- भोगेति ॥ अन्यथाऽसदनुवादत्वप्रसङ्गादिति भावः । एषाऽपि कथं निन्देत्यत आह -- तत्प्राप्तीति ॥ मोक्षं वेदफलं न मन्यन्त इत्यर्थः । `तयाऽपहृत' इत्यादेरप्रतीतिनिरासायार्थमाह -- तेषामिति ॥ तेषां बुद्धिः मनोवृत्तिः व्यवसायात्मिका सम्यग्युक्तिनिर्णयात्मिका न भवति । तत एवेश्वरे सम्यक्समाधानार्थं न विधीयत इत्यर्थः । सम्यग्युक्तिनिर्णयात्मकत्वाभावे कुतः समाध्यभाव इत्यत आह -- सम्यगिति ॥ अनेन समाधिशब्दार्थोऽपि विवृतो भवति । किमीश्वरे मनस्समाधानेन । येन तदभावो निन्दा स्यादित्यत आह -- तद्धीति ॥ मोक्षाभावश्च महानिन्देति वक्ष्यति । `सम्य~घX निर्णीतार्थानां' इत्युक्तं केवलमानुभाविकम् । किन्तु पुराणेऽप्युक्तमित्याह -- उक्तञ्चेति ॥ वरीयसीः वरीयस्यः । `सुपां सुलुक्' इत्यादिना जसः पूर्वसवर्णः । वाचो वेदवाचः । स्वप्ने निरुक्त्या स्वप्नप्रतीतार्थदृष्टान्तेन । हेयानुमितं हेयत्वेनानुमितम् । इदमेव हि सम्य~घX निर्णीतार्थत्वं यत् हेयोपादेयविवेकेन हेयहानं उपादेयोपादानं च । तद्धि मोक्षसाधनमित्येतद् श्रुत्यादिप्रसिद्धमेव ॥ 42 - 44 ॥

(गी. 2/45)

भा -- तां योगबुद्धिमाह ``त्रैगुण्यविषयाः" इत्यादिनेतरदपोद्य । वेदानां परोक्षार्थत्वात् त्रिगुणसम्बन्धि स्वर्गादि प्रतीतितोऽर्थ इव भाति । परोक्षवादी वेदोऽयं इति ह्युक्तम् । अतः प्रातीतिकेऽर्थे भ्रान्ति मा कुर्वित्यर्थः ।

``वादो विषयकत्वं च मुखतो वचनं स्मृतम्" इत्यभिधानात् । न तु वेदपक्षो निषिध्यते ।

``वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते। "

``सर्वे वेदा यत्पदमामनन्ति", ``वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्" `'आचारश्बैव साधूनामात्मनो रुचिरेव च" ``वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः" इति वेदानां सर्वात्मना विष्णुपरत्वोक्तेः । तद्विहितस्सय तद्विरुद्धस्य च धर्माधर्मत्वोक्तेश्च ॥ 45 ॥

प्र.दी. -- यथैषा चतुश्लोकी न प्रतिज्ञातं योगमाह तथा `त्रैगुण्य' इत्येतदपीति प्रतीति निरासामाह -- तामिति ॥ प्रतिज्ञातम् । आदिग्रहणेनाषष्ठपरिसमाप्तेरिति सूचयति । सप्तमोपक्रमे पुनः प्रतिज्ञानात् । तर्~हि प्रतिज्ञानान्तरमेव कुतो नावोचदिति मन्दाशङ्कानिरासायोक्तम् -- इतरदिति ॥ स्वोक्तौ निष्ठाऽभावे कारणमेवमपोद्येदानीं प्रतिज्ञातमाह । अन्यथा तत्प्रतिबन्धेनास्यावसराभावादिति भावः । अथवा वक्ष्यमाणानां वाक्यानां द्वेधा वृत्तिमनेनाचष्टे ``कैश्चित् वाक्यैरितरद्योगविरुद्धमपोद्य कैश्चिद्योगमाह" इति । यद्वा ``बहूनि मे व्यतीतानि" इत्यादि प्रासङ्गिकं विहायान्यद्योगविषयं ज्ञातव्यम् । तथा च वक्ष्यति ``साधनं प्राधान्येनोक्तं" इति । ``वेदाः त्रैगुण्यविषयाः त्वं तु निस्त्रैगुण्यो भव" इत्यनेन वेदपरित्यागो विधीयत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे -- वेदानामिति ॥ ``त्रिगुणसम्बन्धि" इत्यनेन तस्येदमित्यर्थे तद्धितोऽयं (ष्यञX) । ``विचित्रा हि तद्धितगतिः" इति वचनादिति सूचयति । सम्बन्धि कार्यम् । प्रतीततः आपातप्रतीतितः । अर्थः प्रतिपाद्यं प्रयोजनं च । वेदानां परोक्षार्थत्वं कुत इत्यत आह -- परोक्षेति ॥ यत एवं भ्रान्तिरतः प्राप्तिसद्भावात् प्रसक्तां भ्रान्तिं मा कार्षीः । कथमेतदनेन लभ्यत इत्यत आह -- वाद इति ॥ ``वेदवादरताः" इत्यत्राप्येतदेवाभिधानम् । प्रतीत एवार्थोऽस्त्वित्यत आह -- न त्विति ॥ पक्षः परमसिद्धान्तः । उत्तानार्थो वेदो निषिध्यत एव योगविरुद्धत्वादित्यत `पक्ष' इत्युक्तम् । कुत इत्यत आह -- वेद इति ॥ धर्ममूलं धर्मज्ञप्तेः कारणम् । तद्विदां वेदविदां मन्वादीनाम् । स्मृतिर्ग्रन्थः । शीलं मनोगतिः । आचारो धर्मबुद्ध्याऽनुष्ठानम् । आत्मनो मनसो रुचिर्विकल्पविषये । प्रणिहितो विहितः । तद्विपर्ययः प्रतिषिद्धः । विवक्षितयोगविरोधे हि वेदसिद्धान्तो निषेध्यः स्यात् । न चैवम् । प्रत्युत तदनुगुण एवेति भावः । धर्मशब्दोऽत्र निवृत्तिधर्मपरः ॥ 45 ॥

(गी. 2/46)

भा -- तथापि काम्यकर्मिणां फलं ज्ञानिनां न भवतीति साम्यमेवेत्यत आह -- यावानर्थ इति ॥ यथा यावानर्थः प्रयोजनमुदपाने कूपे भवति तावान् सर्वतः सम्प्लुतोदकेऽन्तर्भवत्येवैवं सर्वेषु वेदेषु यत् फलं यत् विजानतोऽपि ज्ञानिनो ब्राह्मणस्य फलेऽन्तर्भवति । ब्रह्म अणतीति ब्राह्मणोऽपरोक्षज्ञानी । स हि ब्रह्म गच्छति । `विजानतः' इति ज्ञानफलत्वं तस्य दर्शयति ॥ 46 ॥

प्र. दी -- योगोपदेशप्रसङ्गे ज्ञानफलकथनस्य क उपयोग इत्यत आह -- तथापीति ॥ ``यामिमां" इत्यत्र काम्यकर्मिणां निन्दा कृता । ``निस्त्रैगुण्यो भव" इति च तत्त्यागो विहितः । तत्र प्रष्टव्यं किन्निमित्तमेतदिति । ननूक्तं काम्यकर्मिणां समाध्यभावेन ज्ञानाभावात् मोक्षो न भवतीति । अत्रेदमुच्यते । यद्यपि ज्ञानफलं काम्यकर्मिणां न भवति । तथाऽपि तन्निन्दादि नोपपद्यते । यतः काम्यकर्मिणां फलं स्वर्गादिकं ज्ञानिनां न भवतीति ज्ञानकर्ममार्गयोः साम्यमेवेति योगानुष्ठाननियमाक्षेपे सत्याहेत्यर्थः । केचिदस्य श्लोकस्य कर्ममात्रत्यागे तात्पर्यमाहुः । अपरे तु यत्कर्मसमुच्चित्तं ज्ञानं मोक्षसाधनं तत्कर्मपर एव वेदभागोऽधिगन्तव्यः । न तु समस्तवेदाभ्यासेनायुः समापनीयमित्यत्र । तन्निरासाय व्याचष्टे -- यथेति ॥ सामर्थ्यात् यथैवंशब्दयोरध्याहारः । `यावान्' `तावान्' इत्येतयोरावृत्तिश्च ॥ सर्वेषु वेदेष्विति ॥ तदुक्तकाम्यकर्मिणामित्यर्थः । `ब्राह्मणस्य' इति न क्षत्रियादिव्यावृत्तिः शङ्क्येति भावेनाह -- ब्रह्मेति ॥ वर्णविपर्ययो निरुक्तत्वात् । एवं तर्~हि ब्राह्मणशब्दो मुक्तवाची स्यात् । नच मुक्तस्य फलमस्तीत्यत आह -- अपरोक्षेति ॥ तदुपपादयति -- स हीति ॥ तर्~हि ``विजानतः" इति पुनरुक्तिरिति चेन्न । तस्य परोक्षज्ञानिवाचित्वात् । उभयग्रहणमनुपपन्नमित्यत आह -- विजानत इति ॥ तस्यापरोक्षज्ञानस्य परोक्षज्ञानफलत्वम् । एतच्च स्वरूपकथनम् । यद्यपि ज्ञानिनः कर्मिणश्चान्योन्यफलाभावः । तथाऽपि ज्ञानिनः फलं महासमुद्रोदकमिव महत् । कर्मिफलं तु कूपोदकमिवात्यन्ताल्पम् । अतः कुतस्तयोः साम्यम् । तथा चाल्पास्थिरफलकर्मनिन्दया महानन्तफलज्ञानसाधने योगे प्रेरणं युक्तमेवेति भावः । अपव्याख्यानं तूक्तवक्ष्यमाणन्यायनिरस्तम् ॥ 46 ॥

(गी. 2/47)

भा -- कामात्मनां निन्दा कृता । कथम् । एषां `स्वर्गकामो यजेत' इत्यादौ कामस्यापि विहितत्वादित्यत आह -- कर्मण्येवेति ॥ `ते' इत्युपलक्षणार्थम् । तव ज्ञानिनोऽपि न फलकामकर्तव्यता । किम्वन्येषाम् । नन्वस्ति केषाञ्चित् न तेऽस्तीति । स हि ज्ञानी नरांश इन्द्रश्च । मोहादिस्त्वभिभवादेः । यदि तेषां शुद्धसत्त्वानां न स्यात् ज्ञानं, क्वान्येषाम् । उपदेशादेश्च सिद्धं ज्ञानं तेषाम् । ``पार्थार्ष्टिसेण" इत्यादिज्ञानिगणनाच्च ।

प्र.दी. -- ज्ञानिनां कर्माभावमुक्त्वा इदानीमज्ञानिनः कर्म चोच्यत इत्यन्यथाव्याख्यान निरासायाह -- कामात्मनामिति ॥ एषां कर्मिणाम् । सकामतया कर्मकुर्वतां या निन्दा कृता ``यामिमां" इत्यादिना सा न युक्तेत्यर्थः । कुतः । ``स्वर्गकामो यजेत" इत्यादौ यजनवत् स्वर्गकामस्यापि विहितत्वात् । न हि विहितं कुर्वतां निन्द्यत्वम् । तथात्वे यजनस्यापि निन्द्यत्वप्रसङ्गादिति वदन् विशिष्टविधित्वं मन्यते पूर्वपक्षी । `ते' इत्येतदर्जुनमात्रविषयमित्यन्यथा प्रतीति निरासायाह -- त इति ॥ सर्ववर्णाश्रमोपलक्षणमर्थः प्रयोजनमस्येति तथोक्तम् । वक्तर्यायत्ते शब्दप्रयोगे वाचकमेव प्रयुज्यताम् । किं लक्षणयेत्यत आह -- तवेति ॥ फलकामः कर्तव्यो यस्यासौ तथोक्तः । तस्य भावः तत्ता । फलकामस्य कर्तव्यता तव कर्तुरिति वा । कृतोऽपि फलकामो न ज्ञानिनोऽत्यन्तबाधकः । तत्प्रतिबन्धनीयस्य ज्ञानस्याप्तत्वात् । मोक्षस्य च नियतत्वात् । तथापि मोक्षविलम्बहेतुत्वात्तस्यापि न कर्तव्यः । किम्वन्येषामज्ञानिनामिति प्रदर्शनायोपलक्षकपदप्रयोग इति भावः । ननु ``कर्मण्येवाधिकारो मा फलेषु" इति द्वयमुक्तम् । तत्कथं न फलकामकर्तव्यतेत्येकस्यैव ग्रहणम् । उच्यते । फलकामकर्तव्यतानिषेधस्यैवात्र प्राधान्यात् । ``कर्मण्यधिकारः" इति हि तदर्थोऽनुवादः । तथापि फलकामाधिकार इति वक्तव्यम् । मैवम् । अधिकारभावाभावयोः कर्तव्यत्वाकर्तव्यत्वसमर्थनार्थमुक्तत्वेन साध्यस्यैवोपादानात् । तथा च वक्ष्यति । `ते' इत्युपलक्षणार्थमित्युक्तस्य व्यावर्त्यमाह -- न त्विति ॥ केषाञ्चित् फलकामकर्तव्यताऽस्ति , केवलं ते नास्तीत्यर्थस्तु नेत्यर्थः । ``कामान् यः कामयते" इत्यादौ सर्वेषां निषेधादिति भावः । नन्वर्जुनस्य ज्ञानित्वे स्यादिदम् । तदेव कुत इत्यत आह -- स हीति ॥ हि शब्दसूचितां प्रमाणप्रसिद्धिमेव दर्शयति -- नरांश इति ॥ कथं तर्~हि ``यद् ज्ञात्वा न पुनर्मोऽहं" इत्यर्जुनस्य मोह उच्यते । कथं च प्रश्नकरणमित्यत आह -- मोहादिस्त्विति ॥ बलवता प्रारब्धकर्मादिना ज्ञानस्याभिभवान् मोहः, विशेषज्ञानाद्यर्थः प्रश्न इति भावः । नन्विन्द्रादीनामेव कुतो ज्ञानित्वमित्यत आह -- यदीति ॥ सत्वं हि ज्ञानकारणम् । ``सत्वात् सञ्जायते ज्ञानं" इति वचनात् । देवाश्च शुद्धसत्वाः । अतः कारणसद्भावाद्युक्तं तेषां ज्ञानम् । अन्यथा न कस्यापि स्यात् । इतश्चेन्द्रादयो ज्ञानिन इत्याह -- उपदेशेति ॥ ``एतदु हैवेन्द्रो विश्वामित्राय प्रोवाच" इत्यादिरुपदेशः । आदिपदेन प्रजापतौ ब्रह्मचर्यम् । अर्जुनस्य ज्ञानित्वे प्रमाणान्तरमाह -- पार्थेति ॥ ज्ञानिषु गणनात् । एतेनापव्याख्यानमपि निरस्तम् ॥

भा -- कामनिषेध एवात्र । फलानि ह्यस्वातन्त्र्येण भवन्ति । न हि कर्मफलानि कर्माभावे यत्नतो भवन्ति । भवन्ति च काम्यकर्मिणो विपर्ययप्रयत्नेऽप्यविरोधे ।

प्र.दी. -- नन्वत्र ``मा फलेषु" इति फलविषयो निषेधः कृतः । तत्कथमुक्तं फलकामेति । तत्राह -- कामेति ॥ फलशब्देन तद्विषयकं काममुपलक्ष्य तद्विषयो निषेधोऽत्र क्रियते । न फलविषय इत्यर्थः । कुतो लक्षणाश्रयणमित्यत आह -- फलानि हीति ॥ यत्र हि पुरुषस्य कतुमकर्तुं वा स्वातन्त्र्यं तत्रैव निषेधो नान्यत्र । प्रसक्तेरभावात् । न च फलेषु स्वातन्त्र्यमस्ति । अतो मुख्ये बाधकाल्लक्षणाश्रयणमित्यर्थः । कथमस्वातन्त्र्यमित्यतः करणे तावदाह -- न हीति ॥ अकरणेऽपि तदाह -- भवन्ति चेति ॥ चोऽवधारणे । अविरोधे ब्रह्मदर्शनादितद्विरोध्यभावे । तदनेन `ते' इति `फलेषु' इति च पदद्वयं व्याख्यातम् ॥

भा -- अतः कर्माकरण एव प्रत्यवायो न तु ज्ञानादिना वाऽकामनया फलाप्राप्तौ । अतः कर्मण्येवाधिकारः । अतस्तदेव कार्यम् । न तु कामेन ज्ञानादिनिषेधेन वा फलप्राप्तिः । कामवचनानां तात्पर्यं भगवतैवोक्तं ``रोचनार्थं फलश्रुतिः" । ``यथा भैषज्यरोचनम्" इति भागवते । अत एव कामी यजेतेत्यर्थः । न तु कामी भूत्वेत्यर्थः । निष्कामं ज्ञानपूर्वं चेति वचनात् । वक्ष्यमाणेभ्यश्च । ``वसन्ते वसन्ते ज्योतिषा यजेत" इत्यादिभ्यश्च । अतो मा कर्मफलहेतुर्भूः । कर्मफलं तत्कृतौ हेतुर्यस्य स कर्मफलहेतुः । स मा भूः । तर्~हि न करोमीत्यत आह -- मा त इति ॥ कर्माकरणे स्नेहो मास्त्वित्यर्थः । अन्यफलाभावेऽपि मत्प्रसादाख्यफलभावात् । इच्छा च तस्य युक्ता । ``वृणीमहे ते परितोषणाय" इति महदाचारात् । अनिन्दनाद्विशेषत इतरनिन्दनाच्च । सामान्यं विशेषो बाधत इति च प्रसिद्धं ``सर्वान् आनय, नैकं मैत्रं" इत्यादौ । अतो ``नैकात्मतां मे स्पृहयन्ति केचित् भक्तिमन्विच्छन्तः", ``ब्रह्मजिज्ञासा", ``विज्ञाय प्रज्ञां", ``द्रष्टव्यः" इत्यादि वचनेभ्यः स्वार्थसेवकं प्रति न तथा स्नेहः । किं ददामीत्युक्ते सेवादियाचकं प्रति बहुतरस्नेह इति लोकप्रसिद्धन्यायाच्च भक्तिज्ञानादिप्रार्थना कार्येति सिद्धम् ॥ 47 ॥

प्र.दी. -- स्यादेतत् । ``स्वर्गकामो यजेत" इत्यादौ स्वर्गादिकामनाविशिष्टं यजनादिकं कर्म कर्तव्यतयोच्यते । अतो न कामात्मनां निन्दोचितेति शङ्कायां किमेतत् ``कर्मण्येवाधिकारः" इत्यसङ्गतमुच्यते । यश्च कर्मवत् कामनाया अपि कार्यतां मन्यते, कुतस्तस्य फलकामनायामधिकारभावः सिद्धः । ``फलेतु" इति लाक्षणिकपदप्रयोगे च किं निमित्तमित्याशङ्क्य पूर्वार्धं व्याचष्टे -- अत इति ॥ अत इत्यस्य वक्ष्यमाणेन `भूत्वा' इत्यतः परेण `इत्यर्थः' इत्यनेनान्वयः । अत उक्तन्यायेन पदद्वयस्य लाक्षणिकत्वे सतीत्यर्थः श्लोकार्धस्य सम्पद्यत इति शेषः । तत्र तावत् कर्मण्येवाधिकारः सर्ववर्णाश्रमिणां, न फलकामनायां इत्युक्तेऽर्थद्वये हेतुद्वयमाह -- कर्माकरण एवेति ॥ ``कुर्वन्नेवेह कर्माणि" इत्युक्त्वा `'एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे" इत्युक्तत्वात् कर्माकरण एव प्रत्यवायोऽनिष्टप्राप्तीष्टाप्राप्तिलक्षणः । नन्वकामनया प्रत्यवायः । प्रमाणाभावात् । ननु कामाभावे तत्फलानवाप्तेः कथं प्रत्यवायाभाव इत्यत उक्तम् -- फलाप्राप्ताविति ॥ काम्यफलाप्राप्तावपि न प्रत्यवाय इत्येतदुपपादनायोक्तम् -- ज्ञानादिना चेति ॥ वा शब्द उपमायाम् । यथा ज्ञानादिना साधनेन मोक्षं गच्छतः स्वर्गाद्यलाभो न खेदहेतुः । महाफललाभेऽल्पहानेरकिञ्चित्करत्वात् । तथाऽकामनया फलाप्राप्तावपि न खेदः । निष्कामेन कर्मणा महाफलस्यज्ञानादेर्लाभादिति भावः । ततः किमित्यत उक्तस्य हेतुद्वयस्य गीतोक्तं साध्यद्वयमाह -- अत इति ॥ ``न तु फलकामनायां" इति च वक्तव्यम् । यत एवं कर्माकरणे प्रत्यवायोऽतः कर्मण्येवाधिकारः । यतः कामाकरणे न प्रत्यवायोऽतो न कामेऽधिकार इत्यर्थः । ततः किं प्रकृत इत्यतः परमसाध्यद्वयमाह -- अत इति ॥ यतः कर्मण्येवाधिकारोऽतस्तदेव कार्यम् । विधिविषय इत्यर्थः । यतः कामे नाधिकारोऽतः कामेन फलप्राप्तिः, फलप्राप्तये काम इति यावत्, न कार्यः । तत्र दृष्टान्तो ज्ञानादिनिषेधेन वेति । अत्रापि वाशब्द उपमायाम् । यथा प्रेक्षावता ज्ञानादिकं परित्यज्य फलप्राप्तिर्न क्रियते तथेत्यर्थः । पूर्वोक्त एवाभिप्रायः । यदि कर्मैव विधिविषय न कामः तर्~हि ``स्वर्गकामो यजेत" इत्यादि वाक्यानां हि तात्पर्यमित्यत आह -- कामवचनानान्त्विति ॥ अनादिविषयवासनावासितान्तःकरणा न सहसा ज्ञानसाधने कर्मणि प्रवर्तयितुं शक्यन्ते । अतस्तेषां कर्मण्यभिरुचिजननार्थं ``स्वर्गकामः" इत्यादि फलश्रुतिः प्रवृत्ता । कर्मणि प्रवृत्तांस्तु शनैः कामं त्याजयिष्यामीत्यभिप्रायवती । यथा फलेन प्रलोभ्य बालानां भैषज्यरोचनं क्रियते तथेत्यर्थः । अस्त्वेवं तात्पर्यं, योजना तु कथमित्यत आह -- अत एवेति ॥ यत एवं न्यायेन कर्मण एव कार्यत्वं न कामस्येति प्राप्तमतः ``कामी यजेत" इत्येव श्रुतेरर्थः । कामानुवादेन यजनं विधीयत इति यावत् । एव शब्दव्यावर्त्यमाह -- न त्विति ॥ कामविशिष्टयजनविधानं तु नेत्यर्थः । एतदुक्तं भवति । विशिष्टविधानशङ्कायां नेदं विशिष्टविधानं किन्तु कामानुवादेन यजनस्यैवेति परमसाध्यमत्राध्याहार्यम् । तत्कुत इत्यपेक्षायां कर्मण एव कार्यत्वात् कामस्य तदभावादिति हेतुवचनं चोपस्कर्तव्यम् । तदपि कुत इत्यपेक्षायां कर्मण्येवाधिकारो न फलकाम इति गीतोक्तयोः हेत्वोरुपस्थानम् । एतदपि कुत इत्यपेक्षायां कर्मकामाकरणयोः प्रत्यवायभावाभावयोः हेत्वोरध्याहारः । एतदुपपादनाय लाक्षणिकफलशब्दोपादानमिति ।

               भास्करस्त्वाह । नित्यनैमित्तिकान्येव कर्माणि मुमुक्षुणा निष्कामतया कर्तव्यानि । न तु ज्योतिष्टोमादीनि कामाधिकारे विहितानि । तेषां निष्कामतया करणे प्रमाणाभावात् । अतोऽसदिदं व्याख्यानमिति । तत्राह -- निष्काममिति ॥ यज्ञादिकमेव प्रक्रम्य तस्य निष्कामतयाऽनुष्ठानवचनाद्युक्तमिदं व्याख्यानम् । ``एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा" इत्यादि वक्ष्यमाणवचनेभ्यश्च । न चैतानि नित्यनैमित्तिकविषयाणि । तत्र कामप्रसक्त्यभावेन तत्प्रतिषेधानुपपत्तेः । किं च नित्यनैमित्तिकातिरिक्तस्य ज्योतिर्नामकस्य यज्ञस्य फलकामनया विना विधानाच्च । ज्योतिष्टोमस्यैवायं गुणविधानायानुवाद इति तु न सम्मतम् । आदिपदेन ``विश्वजिता यजेत" इत्यादेर्ग्रहणम् । तत्रापि स्वर्गकामपदाध्याहारो निर्णीत इति चेत्सत्यम् । कामिनां तु तथा । स्ववचनेनानुक्तौ तु कारणमिहोक्तमिति ।

               ननु पूर्वार्धेनैव शङ्काया निरस्तत्वात् किमुत्तरार्धेनेत्यतः क्रमेण पादद्वयोपयोगमाह -- अत इति ॥ फलकामस्याकर्तव्यत्वात् । कर्मफलहेतुत्वमप्रसक्तं किमिति निषिध्यत इत्यत आह -- कर्मफलमिति ॥ शाकपार्थिवादिवत् तत्कृतिपदलोपोऽत्रेति भावः -- तर्~हीति ॥ यदि फलं नाकाङ्क्ष्यमित्यर्थः । न करोमि स्वयं क्लेशरूपत्वादिति भावः । अकर्मशब्दस्य निषिद्धेऽपि प्रवृत्तेः सङ्गशब्दस्य चानेकार्थत्वात् प्रकृतोपयुक्ततया व्याचष्टे -- कर्मेति ॥ सोपपत्तिकमाक्षिप्ते कथमिदमुत्तरमित्यतो भगवदभिप्रायमाह -- अन्येति ॥ प्रसादशब्देन भक्तिज्ञानादिकमुपलक्ष्यते । एवं तर्~हि भगवत्प्रसादादीच्छया कर्म कर्तव्यमित्युक्तं स्यात् । न च तद्युक्तम् । कामस्य निन्दितत्वात् । अन्यथा स्वर्गादिकामनाया अप्यनिषिद्धत्वप्रसङ्गात् । अतो नेदं भगवदभिप्रायवर्णनं युक्तमित्यत आह -- इच्छा चेति ॥ ते तव परितोषणाय सकलं कर्म वृणीमह इति महदाचारेण भगवत्परितोषणस्य कर्तव्यतावगमात् । नन्वकर्तव्यतायामपि कामनिन्दावचनं प्रमाणमस्तीत्युक्तमित्यत आह -- अनिन्दनाद्विशेषत इति ॥ यथा महदाचारो विशेषविषयो न तथा कामनिन्दावचनम् । किन्तु सामान्यविषयमेव । अतो महदाचारेण बाध्यत इति भावः । तर्~हि तद्वत् स्वर्गादिकामनाऽपि कार्येति यदुक्तं तत्राह -- विशेषत इति ॥ च शब्देन प्रमाणाभावं समुच्चिनोति । अस्त्वाचारो विशेषविषयः । कामनिन्दावचनं च सामान्यविषयम् । तथापि कुतो बाध्यबाधकभाव इत्यत आह -- सामान्यमिति ॥ सामान्यविशेषशब्दौ तद्विषयप्रमाणपरौ । च शब्दाद्विरोधे सति । उक्तं प्रमाणमुपसंहरन् प्रमाणान्तराण्यप्यत्राह -- अत इति ॥ एकात्मतां सायुज्यम् । अस्यैव विशेषोऽयं भक्तिमन्विच्छत इति । ननु ब्रह्मजिज्ञासोशब्दो न ज्ञानेच्छापरः । किन्तु विचारस्योपलक्षकः । सत्यम् । तथापि तत्पूर्वको विचारो लक्ष्यते । अन्यथा सम्बन्धाभावात् । लोकेसिद्धन्यायाल्लोकसिद्धव्याप्तिकानुमानम् ॥ 47 ॥

 

॥ श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशार्पणमस्तु ॥

श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः ( प्रमेयदीपिका भाग 5 गी 2ने अध्याय श्लोक 48 रिन्द 53 रवरॆगॆ)

(गी. 2/48)

भा-- पूर्वश्लोकोक्तं स्पष्टयति -- योगस्थ इति ॥ योगस्थः उपायस्थः । सङ्गं फलस्नेहं त्यक्त्वा तत एव सिद्ध्यसिद्ध्ययोः समो भूत्वा । स एव च मयोक्तो योगः ॥ 48 ॥

प्र.दी. -- ``कर्मण्येव" इत्यनेन ``योगस्थः" इत्यस्य गतार्थतापरिहारार्थमाह -- पूर्वेति ॥ निष्कामतादिविशिष्टानि कर्माण्येव योगः । अतो ``योगस्थः" इत्यनेनैव लब्धं पुनः ``कुरुकर्माणि" इति किमर्थमुच्यत इत्यत आह -- योगस्थ इति ॥ ज्ञानोपायमनुतिष्ठन्नित्यर्थः । ``कर्मसम्बन्धं त्यक्त्वा कर्माणि कुरु" इत्येद्व्याहतमित्यत आह -- सङ्गमिति ॥ ``ईश्वरो मे प्रसीदतु" इत्यभिसन्धिमपि त्यक्त्वेति व्याख्यानं पूर्वमेव निरस्तम् । ``तत एव" इति परामर्शसौकर्याय त्यक्त्वेत्यनुवादः कृतः । `सङ्गं त्यक्त्वा' , `सिद्ध्यसिद्ध्योः समो भूत्वा' इति द्वयमुक्त्वा ``समत्वं योग उच्यते" इत्येकस्यैव ग्रहणमयुक्तम् । तथा सति सङ्गत्यागस्यायोगत्वप्रसङ्गादित्यत आह -- तत एवेति ॥ सङ्गत्यागादेव । एतयोः कार्यकारणाभावात् कार्ये गृहीते कारणमर्थाद् गृहीतमेवेति भावः । ननु समत्वयोगयोर्भेदः केन शङ्कितो येन ``समत्वं योग उच्यते" इति तयोरैक्यमुच्यत इत्यत आह -- स एव चेति ॥ ``योगस्थः" इत्युक्ते को योग इत्यपेक्षायां भगवता ``सङ्गं त्यक्त्वा", ``सिद्ध्यसिद्ध्योः समो भूत्वा" इति योगो व्याख्यातः । मन्दास्तु पृथगेव ते विशेषणे कल्पयिष्यन्तीति तदनुजिघृक्षयेदमुदितमिति भावः । स एव एतत्समत्वमिति शेषः । योगैकदेशे योगशब्दः ॥ 48 ॥

(गी . 2/49)

भा -- इतश्च योगाय युज्यस्वेत्याह -- दूरेणेति ॥ बुद्धियोगात् ज्ञानलक्षणादुपायात् । दूरेणातीव । अतो बुद्धौ शरणं ज्ञाने स्थितिम् । फलं कर्मकृतौ हेतुर्येषान्ते फलहेतवः ॥ 49 ॥

प्र.दी.-- ननु योगोपदेशमुपक्रम्य कर्मणो बुद्धियोगादवरत्वं किमर्थमुच्यत इत्यत आह -- इतश्चेति ॥ युज्यस्व प्रयतस्व । ``यावानर्थः" इति कर्मफलस्य ज्ञानफलापेक्षयाऽल्पत्वात् ``योगाय युज्यस्व" इत्युक्तम्, अत्र तु तत्रैव हेत्वन्तरमुच्यते । बुद्धियोगादिति षष्ठीसमासप्रतीतिनिरासायाह -- बुद्धियोगादिति ॥ लक्षणशब्दः स्वरूपार्थः । पुरुषार्थसम्बन्धिना कर्मणा सह निर्देशे तथाभूतस्य ज्ञानस्यैव ग्रहणं युक्तमिति भावः । उपायात्पुरुषार्थस्य । दूरशब्दो विप्रकर्षवाची । तस्यात्र कथमन्वय इत्यत आह -- दूरेणेति ॥ उक्तं ज्ञानात् कर्मणोऽतीवावरत्वमिदानीमुपपादनीयम् । तद्विहाय किमिदं तृतीयपादेनोच्यत इत्यतः साध्यनिर्देशोऽयमिति सूचयन् व्याचष्टे -- अत इति ॥ ज्ञाने स्थितिं तदुपाययोगानुष्ठानलक्षणम् ॥ फलहेतूनां कृपणत्ववर्णनमनुपयुक्तमित्यत आह -- फलमिति ॥ 49 ॥

(गी. 2/50)

भा-- ज्ञानफलमाह -- बुद्धियुक्त इति ॥ सुकृतमप्यप्रियं मानुष्यादिफलं जहाति । न बृहत्फलमुपासनादिजनितम् । ``न हास्य कर्म क्षीयते" ``अविदित्वाऽस्मिंल्लोके जुहोति यजते तपस्तपते बहूनि वर्षसहस्राण्यन्तदेवास्य तद्भवति" इत्यादि श्रुतिभ्यः । अतः कर्मक्षयश्रुतिरज्ञानिविषया सर्वत्र । उभयक्षयश्रुतिरप्यनिष्टविषया । नहीष्टपुण्यक्षये किञ्चित् प्रयोजनम् । नचेष्टनाशो ज्ञानिनो युक्तः । इष्टाश्च केचिद्विषयाः । ` स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति' , ` प्रजापतेस्सभां वेश्म प्रपद्ये', `यशोऽहं भवानि ब्राह्मणानां' , `स्त्रीभिर्वा यानैर्वा', `अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते' `कामान्नी कामरूप्यनुसञ्चरन्', `स एकधा भवति' इत्यादि श्रुतिभ्यः । बहुत्वेऽप्यात्मसुखस्य पुनरिष्टत्वात् कर्मसुखे न विरोधः । अनुभवशक्तिश्चेश्वरप्रसादात् । श्रुतेश्च । नच शरीरपातात् पूर्वमेव तत् । ``तत्र पर्येति", ``एतमानन्दमयमात्मानमुपसङ्क्रम्य" इत्याद्युत्तरत्र श्रवणात् ॥

प्र.दी.-- प्रेक्षावान् काम्यं सुकृतं दुष्कृतं च जह्यादिति योगस्वरूपनिरूपणपरतां निराकर्तुमाह -- ज्ञानेति ॥ कथं कर्मणो ज्ञानादतीवावरत्वमित्यतः काम्यकर्मिणः कृपणा दीनाः, ``इमं लोकं हीनतरं वा विशन्ति" इत्युक्तेरित्युक्तम् । तथापि कथं दूरेणावरमित्यपेक्षायां, कर्मफलाद्विलक्षणं ज्ञानफलमाहेत्यर्थः । प्रतीतार्थेऽनुपपत्तिं तूत्तरत्र दर्शयिष्यति । अत्र दुष्कृतवत्सुकृतस्यापि सर्वात्मना हानं प्रतीयते । तत्सङ्कोचेन व्याचष्टे -- सुकृतमपीति ॥ अप्रियं सुकृतं कीदृशमित्यत आह -- मानुष्यादीति ॥ व्यावर्त्यमाह -- नेति ॥ बृहत् प्रा~घX मुक्तेः ज्ञानादिगुणविवृद्धिलक्षणं, तदनन्तरं चानन्दवृद्धिरूपं फलं यस्य तद् बृहत् फलम् । तथाभूतं सुकृतमेव नास्ति कारणाभावादित्यत आह -- उपासनेति ॥ आदिपदेन निवृत्तं कर्म । कुतः सङ्कोच इत्यत आह -- न हास्येति ॥ यजते ददाति । तप्यतेऽनेन ।  अत्रापि ``अविदित्वा" इति विशेषणात् ज्ञानिनः सुकृताक्षयः प्रतीयते । उत्तरत्र वाऽस्या श्रुतेरुपयोगः । ननु ``नास्त्यकृतः कृतेन" इति श्रवणात् सत्प्रतिपक्षा एताः श्रुतय इत्यत आह -- अत इति ॥ विशेषश्रुतेर्बलवत्त्वादिति भावः । श्रुतिः श्रवणम् । ``क्षीयन्ते चास्य कर्माणि" इति ज्ञानिनोऽप्युभयक्षयश्रुतिरस्तीति आह -- उभयेति ॥ उक्तैव युक्तिः । युक्तिविरुद्धं च ज्ञानिनः सर्वसुकृतहानम् । तथाहि । उपसनादिजनितं सुकृतं ज्ञानिनः किमिष्टमुतानिष्टम् । आद्ये किं तत्तदिच्छया क्षीयत उत ज्ञानस्वभावात् । आद्यं दूषयति -- न हीति ॥ येन ज्ञानी तत्क्षयमिच्छेदिति शेषः । द्वितीयं निराकरोति -- नचेति ॥ ज्ञानस्यापुरुषार्थताप्रसङ्गादिति भावः । नान्त्यः । अनिष्टत्वे कारणाभावात् । निष्फलत्वादनिष्टमित्यत आह -- इष्टश्चेति ॥ केचिदित्यलौकिकाः । मुक्तौ अलौकिका विषया इष्टा भवन्ति । तत्प्राप्तिः सुकृतफलमिति भावः । मुक्तो विषयानिच्छतीत्येतत्कुत इत्यत आह -- स यदीति ॥ यशः यशस्वी । ब्राह्मणानां सकाशात् । मुक्तो यद्यत्कामयते तत्तत्कर्माऽस्मात् परमात्मनः सृजते । इष्टविषयप्राप्तिः सुकृतफलमित्येतदप्यनया श्रुत्योच्यते ॥ उपासनादिकमेव ज्ञानी न करोति । कृतेन वा सुकृतं न जायत इत्येतदप्यनया निराकृतम् ।

               ननु मुक्तः किमर्थं विषयानिच्छेत् । न तावत् सुखार्थम् । ज्ञानेनावरणरूपाविद्यानिवृत्तावात्मस्वरूपस्य व्यक्तत्वात् । पृथक् सुखस्यानङ्गीकारात् । नापि दुःखनिवृत्त्यर्थम् । अविद्यानिवृत्तैव तत्सिद्धेरिति । मैवम् । नाविद्यैवात्मस्वरूपावरणम् । किन्त्वीश्चरेच्छापि । तथा च वक्ष्यति । तथा च ज्ञानेनाविद्यायां निवृत्तायामशेषानिष्टनिवृत्तिर्भवति । स्वरूपसुखं च बहुतरं व्यज्यते । न तु सर्वम् । ज्ञानोत्तरमनुष्ठितेन निवृत्तकर्मणा प्रसन्नः परमेश्वरो मुक्तौ विषयानुत्पाद्य तद्भोगेन ज्ञानाभिव्यक्तमपि स्वरूपसुखं व्यक्तीकरोति । अत्र च भाष्यकृतैव तत्र तत्र प्रमाणान्युक्तानि । अनेनैवाभिप्रायेण श्रुत्यादिषु मुक्तेर्ज्ञानमात्रसाध्यत्वं ज्ञानकर्मसमुच्चयसाध्यत्वं चोच्यते ।

               ननु ज जानमात्रसाध्यं यत्स्वरूपसुखं तदेव बहुतरमस्ति । अतः कर्मसाध्यविषयभोगव्यङ्ग्यसुखाङ्गीकारः किमर्थं इत्यत आह -- बहुत्वेऽपीति ॥ कर्मसुखे अङ्गीकृत इति शेषः । शरीरेन्द्रियरहितस्य मुक्तस्य कथं विषयानुभवे शक्तिरित्यत आह -- अनुभवेति ॥ तदुक्तं ``ब्राह्मेण जैमिनिः" इति । किञ्च `कामरूप्यनुसञ्चरन्' इत्यादि लीलाविग्रहग्रहणश्रुतेश्च मुक्तस्य विषयानुभवो युज्यत इत्याह -- श्रुतेश्चेति ॥ ननु यदेतदुदाहृतासु श्रुतिषु विषयेच्छादिकं श्रूयते तच्चरमशरीरपातात् पूर्वकालीनं किं न स्यादित्यत आह -- नचेति ॥ ``अस्माच्छरीरात् समुत्थाय स तत्र पर्येति", ``अस्माल्लोकात् प्रेत्य", ``एतमानन्दमयं" इत्याद्युत्तरत्र श्रवणात् । इत्यादीति क्रियाविशेषणम् ।

भा -- न चैकीभूत एव ब्रह्मणा सः । ``मग्नस्य हि परेऽज्ञाने किन्न दुःखतरं भवेत्" इत्यादिनिन्दनान्मोक्षधर्मे । परिहारे पृथग्भोगाभिधानाच्च । शुकादीनां पृथग्दृष्टेश्च । ``जगद्व्यापारवर्जं" इत्यैश्वर्यमर्यादोक्तेश्च । ``इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः" इति च । उपाधिनाशे नाशाच्च प्रतिबिम्बस्य । न चैकीभूतस्य पृथग् ज्ञाने मानं पश्यामः । आसं दुःखी नासमिति ज्ञानविरोधाच्चेश्वरस्य । अनेन रूपेणेति च । भेदाभावात् ।

प्र. दी -- अद्वैतवादिनस्तु आहुः । ब्रह्मैकमेव तत्वम् । तदेवोपाधिभेदभिन्नं जीवभावं प्रतिपद्यते । गगनमिव घटाद्युपाधिभिन्नं घटाकाशादित्वम् । तत्र यस्य जीवस्य ज्ञानमुत्पन्नं स ब्रह्मणैकीभवति । घटनाशे घटाकाश इव महाकाशेनेति । तत्रैके जीवब्रह्मभेदस्योपादेश्च मिथ्यात्वं मन्यन्ते । अन्ये च सत्यत्वम् । यदा च स ज्ञानी ब्रह्मणैकीभूतः तदा सकलस्य क्रियाकारकफललक्षणस्य भेदस्य प्रविलयात् कुतो विषयभोगो यदर्थं सुकृतस्यावस्थानमिति ।

               तद्दूषयति -- न चेति ॥ एवशब्देन भेदाभेदौ निराकरोति ॥

``परमात्मानमासाद्य तद् भूता यतयोऽमलाः । अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभि गोः ।" इति भीष्मेण तस्मिन् भूताः तद्भूता इत्यभिप्रायेणोक्ते मुक्तास्तद् ब्रह्मैव भूता इत्यर्थान्तरमाशङ्क्य युधिष्ठिरेण -- ``आजन्ममरणं वा ते स्मरन्त्युत न वाऽनघ" इति विकल्प्य पृष्टं यदि ज्ञानिनो मुक्तौ ब्रह्मणैकीभवन्ति तदैवं वाच्यम् । किं ते संसारेऽनुभूतं दुःखं स्मरन्त्युत नेति । आद्यस्य दूषणमुक्तं --

               ``मोक्षे दोष महानेष प्राप्य सिद्धिं गतानृषीन् । यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥" इति । पूर्वं सिद्धिं गतान् ऋषीन् प्राप्य परेऽपि यतयो यदि तत्र मुक्तौ , विज्ञाने विज्ञानेन, प्रागनुभूतदुःखस्य स्मरणेन युक्ता वर्तन्ते, तर्~हि मोक्षे महानेष प्रसिद्धो दोषः । दोषं च भाष्यकार एव स्फुटीकरिष्यति । द्वितीयोऽपि दूषितः -- मग्नस्य हीति ॥ पूर्वानुभूतस्मरणाभावे परेऽज्ञाने मग्नस्य चेतनस्य दुःखतरं दुःखातिशयो न भवेत् किं, भवेदेवेति । तदेवं मोक्षधर्मेऽस्य पक्षस्य निन्दितत्वान्न ज्ञानी ब्रह्मणैकीभूत इत्यर्थः । ननु पूर्वपक्षस्थेन युधिष्ठिरेण निन्दितत्वेऽपि कथं भीष्मेणाचार्येणोक्तमसत्स्यात् । परिहारे तदुक्तदोषस्योद्धारसम्भवादित्यत आह -- परिहार इति ॥ न मयैतदुक्तम् । किन्तु त्वमन्यथा गृहीत्वा दूषितवानसीत्याशयेन परिहारे, भीष्मेण परमात्मनः पृथक्त्वेन मुक्तानां भोगाभिधानाच्च न ज्ञानी ब्रह्मणैकीभूत इत्यर्थः । तथा हि भीष्मवचनं ---

 ``तथाऽपि तत्त्वं परमं श्रुणु सम्य~घX मयेरितम् । इन्द्रियाणि च बुद्ध्यन्ते स्वदेहं देहिनो नृप । करणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः " इति । यद्यपीदं दुर्बोधं तथापि स्वः स्वरूपभूतो देहः यस्य तं स्वदेहं परमात्मानं मुक्तान् अन्यान् देहिनो विषयांश्च मुक्तस्येन्द्रियाणि बुद्ध्यन्ते । किं तानि कर्तरूणि ? नेत्याह -- करणानीति । कस्तर्~हि पूर्वार्धस्यार्थ इत्यत आह `सूक्ष्मः' इति । इतश्च न ज्ञानिनो ब्रह्मैक्यमित्याह -- शुकादीनामिति ॥

               अनेन वाक्यत्रयेण मुक्तानां ब्रह्मभेदे क्रमेण प्रत्यक्षानुमानागमा उपन्यस्ताः । तत्र प्रत्यक्षं न बाधकम् । शुकादयोऽपि यद्यपि ज्ञानिनः । तथापीदानीमविनष्टोपाधित्वात्, तन्निमित्तभेदवत्तया दृश्यन्ते । प्रारब्धकर्मक्षयादुपाधिनाशे ब्रह्मैव संवृत्ता न पृथग् दृश्यन्त इत्यत आह -- उपाधीति ॥ जीवास्तावद् ब्रह्मणः प्रतिबिम्बा इति समर्थितम् । तत्र यदि तदीयस्योपाधेर्नाशोऽङ्गीक्रियते तदा तेषां नाशः प्रसज्यते । दर्पणाद्युपाधिनाशे मुखादिप्रतिबिम्बनाशदर्शनादित्यर्थः । यच्चोक्तं शुकादयोऽविनष्टोपाधित्वाद् ब्रह्मणः पृथग् दृश्यन्त इति । तदप्यसदित्याह -- न चेति ॥ वस्तुत एकीभूतस्योपाधिनापि पृथग् ज्ञाने न मानं पश्यामः । गगनादिदृष्टान्तस्यासम्मतत्वात् । सत्योपाधिभेदमतस्य चेदं दूषणम् ।

               किञ्चौपाधिक एव जीवब्रह्मणोर्भेदो वास्तवं त्वैक्यमिति वदन् प्रष्टव्यः । किं ब्रह्म निर्दुःखं स्वरूपमेवानुसन्धत्ते न जीवगतं दुःखम् । तत्तु जीव एवानुसन्धत्त इति पक्षः । उत तदपीति । आद्यं दूषयति -- न चैकीभूतस्येति ॥ हस्तपादाद्युपाधिभेदेऽपि भोक्तुरेकत्वदर्शनादिति भावः । द्वितीयं निराकरोति -- आसमिति ॥ ल~घत्र सर्वकालोपलक्षणार्थः । जीवरूपेण दुःख्यासं स्वरूपेण तु नेति व्यवस्थयाऽनुसन्धानान्न विरोध इत्यत आह -- अनेनेति ॥ इति च न युक्तमिति शेषः । कुत इत्यत आह -- भेदेति ॥ उपाधेरभेदकत्वस्योक्तत्वादिति भावः ।

               अपरे तु ब्रह्मणैक्यमापन्नस्य मुक्तस्य पूर्वदुःखानुस्मरणमस्ति न वा । नेति पक्षे ``मग्नस्य हि" इत्युक्तो दोषः । आद्ये किमसौ पृथक् स्मरत्युत ब्रह्मात्मक एव । प्रथमस्य दूषणम् -- न चैकीभूतस्येति ॥ द्वितीयस्य ``आसम्" इत्यादीति व्याचक्षते । अनेन ``मोक्षो दोषो महानेषः" इत्युक्तो दोषः प्रदर्शितो भवति ॥

भा -- नच प्रतिबिम्बस्य बिम्बैक्यं लोके पश्यामः । उपाधिनाशे मानं वा । ``मग्नस्य हि परेऽज्ञाने" इति दुःखात्मकत्वोक्तेश्च । `यावदात्मभावित्वात्' इत्युपाधिनित्यताऽभिधानाच्च । अतोऽन्यवचनं प्रतीयमानमप्यौपचारिकम् ।

प्र.दी.-- ननु `उपाधिनाशे नाशाच्च प्रतिबिम्बस्य' इति यदुक्तम् तदसत् । भेदे हि बिम्बप्रतिबिम्बयोरेतत्स्यात् । न चैवम् । किन्तु बिम्बमेव प्रतिबिम्बम् । तदेवेदमिति प्रत्यभिज्ञात् ।

``नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ॥" इति स्मृतावुद्यदादाविव वारिस्थप्रतिबिम्बेऽप्यादित्यशब्दप्रयोगात् । भेदस्तु दर्पणाद्युपाधिकृतः । तथाचोपाधिनाशे भेद एव नश्यति । प्रतिबिम्बस्य कुतो नाशः । एवं जीवस्यापीत्याशङ्क्य प्रत्यभिज्ञानं तावदसिद्धमित्याह -- न चेति ॥ न पश्यामो न प्रत्यभिजानीमः । प्रत्युत प्रत्यक्पराग्भावादिना तयोर्भेदमेव पश्यामः इति चार्थः । यच्चोक्तं जीवब्रह्मणोर्बिम्बप्रतिबिम्बयोरौपाधिको भेद इति तन्नास्माकमनिष्टम् । किन्तु परस्यैव । जीवोपाधिनाशे प्रमाणाभावेन नित्यत्वात् । तन्निमित्तस्यापि भेदस्य मुक्तौ स्थितेरित्याशयवानाह -- उपाधीति ॥ ``न पश्यामः" इत्यनुवर्तते । न केवलमुपाधिनाशे प्रमाणाभावः । किन्तु तन्नाशाङ्गीकारे बाधकञ्चास्तीत्याह -- मग्नस्येति ॥ उपाध्यभावे स्मरणादिविलोपात् । न केवलमेतावत् । उपाधिनित्यत्वे प्रमाणं चास्तीत्याह -- यावदिति ॥ अस्तु तर्~ह्युदाहृतं स्मृतिवाक्यं बिम्बप्रतिबिम्बयोरैक्ये प्रमाणमित्यत आह -- अत इति ॥ प्रत्यक्षेण भेदस्य प्रतीयमानत्वात् । प्रतीयमानमपीत्यनेन प्रत्यभिज्ञायामिव वचनस्वरूपे न विवादोऽस्तीत्याह । वारिस्थमिति च वचनं न परस्य मुख्यं सम्भवति । अनौपचारिकैः सहपाठेऽपि बाधकवशादौपचारिकत्वं ``ब्रह्मज्ञानेन वा मुक्तिः" इत्यादौ दृष्टमिति ।

भा -- दृष्टाश्च ते भगवतो भिन्ना नारदेन । प्रतिशाखं च ``स एकधा" इत्यादिषु भेदेन प्रतीयन्ते । विरोधे तु युक्तिमतामेव बलवत्त्वम् । युक्तयश्चात्रोक्ता ``मग्नस्य हि" इत्यादयः । अतो जले जलैकीभाववदेकीभावः । उक्तं च ``यथोदकं शुद्धे शुद्धम्", ``यथा नद्यः" इत्यादौ । तत्राप्यन्योन्यात्मकत्वे वृद्ध्यसम्भवः । अस्ति चेषत् समुद्रेऽपि द्वारि । महत्त्वादन्यत्रादृष्टिः । ``ता एवापो ददौ तस्य स ऋषिः शंसितव्रतः" इति महाकौर्मे समर्थानां भेदज्ञानाच्च ।

               ``नैव तत् प्राप्नुवन्त्येते ब्रह्मेशानादयः सुराः । यत् ते पदं हि कैवल्यम्॥" इति निषेधाच्च नारदीये । सविचारश्च निर्णयः कृतो मोक्षधर्मेषु । बलवांश्च सविचारो निर्णयो वाक्यमात्रात् । अतो ``यत्र नान्यत्पश्यति" इत्याद्यपि तदधीनसत्तादिवाचि । अन्यथा कथमैश्वर्यादि स्यात् । न च तन्मायामयमित्युक्तम् । अन्यथा कथं तत्रैव `` स एकधा" इत्यादि ब्रूयात् ।

प्र.दी. -- एवं शुकादीनामित्युक्तं प्रत्यक्षमुपपादितम् । अधुनाऽस्तां तावदुपपादनसापेक्षं प्रत्यक्षम् । तन्निरपेक्षं चास्तीत्याह -- दृष्टाश्चेति ॥ ते निवृत्तसकलकर्माणो मुक्ताः । एतच्च मोक्षधर्मे स्पष्टमुक्तम् । प्रा~घX मुक्तेश्वरभेदे स्मृतिरुदाहृता । श्रुतिं चोदाहरति -- प्रतिशाखञ्चेति ॥ ननु भेद इवाभेदेऽपि ``परेऽव्यये सर्व एकीभवन्ति" इत्यादिवाक्यानि सन्ति । तत्कथं निर्णय इत्यतः सामान्यन्यायं तावदाह -- विरोधे त्विति ॥ बलवद्विरोधेन दुर्बलं बाध्यत इति भावः । ततः किं प्रकृत इत्यत आह -- युक्तयश्चेति ॥ अत्र भेदपक्षे उपलक्षणमेतत् । प्रत्यक्षानुकूल्यं च भेदवाक्यानां प्राबल्याय ग्राह्यम् । तर्~हि ``एकीभवन्ति" इत्यस्य का गतिरित्यत आह -- अत इति ॥ उभयत्र एकीभावशब्देन तद्वादिवाक्यं गृह्यते । स्थानैक्यविषयमैक्यवाक्यमित्यर्थः । इयं च रूढलक्षणेति न प्रयोजनमन्वेषणीयमिति दृष्टान्तोक्तिः । न केवलमियं गतिर्न्यायप्राप्ता । किन्तु श्रौती चेत्याह -- उक्तं चेति ॥ उदकेऽप्यैक्यादसम्मतो दृष्टान्त इत्यत आह -- अस्ति चेति ॥ समुद्रेऽपि वृद्धिरिति शेषः । अनुपलम्भस्यासिद्धिमाह -- द्वारीति ॥ नदीनां द्वारि । दृश्यते चेति शेषः । अन्यत्र कुतो न दृश्यते इत्यत आह -- महत्त्वादिति ॥ समुद्रोदकस्य महत्त्वात् । न केवलं वृद्धिलिङ्गकादनुमानादुदके भेदसिद्धिः । किं तर्~हि प्रत्यक्षादपीत्याह -- ता एवेति ॥ ``या इन्द्रकमण्डलोरादाय स्वकमण्डलूदके क्षिप्तास्ता एवापस्तस्येन्द्रस्य ददौ वसिष्ठ " इति महाकौर्मवचनात् समर्थानां वासिष्ठादीनां जलभेददर्शनाच्च । भेदादर्शने विभज्य कथं दद्यादिति । इतश्च मुक्तभेदवाक्यमेव प्रबलम् । अभेदनिषेधात्मकत्वादित्याह -- नैवेति ॥ कैवल्यं सर्वोत्तमत्वम् । इतोऽपि भेदपक्षो बलवानिति वक्तुमाह -- सविचारश्चेति ॥ पूर्वोत्तरपक्षबलाबलचिन्ता विचारः । निर्णयो जीवेशभेदावधारणम् । ``बहवः पुरुषा ब्रह्मन्" इत्यादिनेति शेषः । न हि भिन्नयोर्मुक्तावभेदः सम्भवतीति भावः । ततः किमित्यत आह -- बलवांश्चेति ॥ निर्णयश्चेति सम्बन्धः । वाक्यमात्रादेकीभवन्तीत्यादेः । कथं तर्~हि ``यत्र" इत्यादि भूमलक्षणमुच्यत इत्यत आह -- अत इति ॥ सविचारनिर्णयविरोधादेव विद्यमानस्याप्यन्यस्य भगवदधीनसत्तादि वाचि । इतश्बैवमित्याह -- अन्यथेति ॥ यद्यन्यदेव न स्यात्, तर्~हि कथमीश्वरस्य सर्वेश्वरत्वसार्वज्ञादिकं श्रुत्यादिसिद्धं स्यात् । मायामयमेव तत् श्रुत्यादावुच्यत इत्यत आह -- न चेति ॥ बाधकान्तरमाह -- अन्यथेति ॥ यदि भूमाऽद्वितीयः स्यात् तर्~हि कथं तद् ज्ञानान्मुक्तस्य, ``स एकधा" इत्यादि भेदेनावस्थानं श्रुतिर्ब्रूयात् । न तद् भूमज्ञानलक्षणम् । किन्तु सगुणविद्योपासनफलमित्यत उक्तम् --- तत्रैवेति ॥ भूमप्रकरण एव ॥

भा -- नच ``न ह वै सशरीरस्य" इत्यादि विरोधः । वैलक्षण्यात् शरीराणाम् । अभौतिकानि हि तानि नित्योपाधिविनिर्मितानीश्वरशक्त्या । तथाचोक्तम् -- ``शरीरं जायते तेषां षोडश्या कलयैव च " इति नारायणाष्टाक्षरकल्पे । वदन्ति च लौकिकाद् वैलक्षण्येऽभावशब्दं ``अप्रहर्षमनानन्दं सुखदुःखबाह्यः" इत्यादिषु । निरुक्त्यभावाच्च न तानि शरीराणि । तथाहि श्रुतेः । ``अशारीतीं तच्छरीरमभवत्" इति । न हि तानि शीर्णानि भवन्ति । `'सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च" इत्यादि वचनात् । साम्यात् प्रयोगः । प्रयोगाच्च -- ``अनिन्द्रिया अनाहारा अनिष्पन्दास्सुगन्धितः । देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम्" इत्यादि दृष्टदेहेष्वेव ॥

प्र.दी. -- ननु नारदेन ये श्वेतद्वीपे भगवतो भिन्ना दृष्टास्ते मुक्ता एव न भवन्ति । सशरीरत्वात् । सशरीराणामपि मुक्तत्वाङ्गीकारे -- `` न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति" इत्यादि श्रुतिविरोध इत्यत आह -- नचेति ॥ कुतो नेत्यत आह -- वैलक्षण्यादिति ॥ किं तदस्मदादिशरीरेभ्यस्तेषां वैलक्षण्यमित्यत आह -- अभौतिकानीति ॥ अजडानीत्यर्थः । तर्~हि किमात्मकानीत्यत आह -- नित्येति ॥ विकारित्वाद् विनाशस्सयादित्यत उक्तम् -- ईश्वरशक्त्येति ॥ कुत एतदित्यत आह -- तथा चेति ॥ नित्योपाधिरेव षोडशी कला ।

               एतदुक्तं भवति -- यच्छ्रुतौ सशरीरस्य दुःखानपहतिवचनं तत्कर्माधीनजडशरीराभिप्रायम् । श्वेतद्वीपे नारदेन दृष्टानि तु शरीराणि चिन्मयानि । जडान्यपि न कर्माधीनानि । अतो न दुःखकारणानि । तथा च न तेषां सशरीराणामपि मुक्तत्वे श्रुतिविरोध इति । यदि मुक्ताः सशरीरस्तर्~हि कथं तेषु ``अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः ।" इति शरीराभाववचनमित्यत आह -- वदन्ति चेति ॥ लौकिकाद्वैलक्षण्ये सति । तद्वत् अत्रापीति शेषः । इतश्चाशरीरत्वोक्तिर्युक्तेत्याह -- निरुक्तीति ॥ निरुक्तिलभ्यार्थस्य तत्राभावादित्यर्थः । काऽसौ निरुक्तिरित्यतः प्रक्रियासम्प्रदानगौरवपरिहाराय श्रुतिमेव तत्परां दर्शयति -- तथा हीति ॥ अशारि शीर्णमभवत् । इति हेतोः तच्छरीरशब्दमभवदित्यर्थः । कथं निरुक्तिलभ्योऽर्थः तेषु नास्तीत्यत आह -- नहीति ॥ एवं तर्~हि कथं तेषु ``शरीरं जायते तेषां" इति शरीरशब्दप्रयोग इत्यत आह -- साम्यादिति ॥ अस्मदादिशरीरैः करचरणादिमत्त्वसाम्याद्गौण इत्यर्थः । कुतोऽयमशरीरशब्दस्याभिप्रायः । सर्वथा विग्रहराहित्यमेव किं न स्यादित्यत आह -- प्रयोगाच्चेति ॥ नारदादिभिः दृष्टदेहेष्वेव मुक्तेषु एतद् वाक्यद्वये देहाभावप्रयोगान्यथानुपपत्त्याऽयमर्थः सिद्धो न केवलं सम्भावनामात्रेणेति चार्थः । इत्यादीति क्रियाविशेषणं `प्रयोगात्' इत्यनेन सम्बद्ध्यते ।

भा -- नचैषाऽन्या गौणी मुक्तिः । ``बहुनाऽत्र किमुक्तेन यावत् श्वेतं न गच्छति । योगी तावन्न मुक्तस्सयादेष शास्त्रस्य निर्णयः ॥" इत्यादित्यपुराणे तदन्यमुक्तिनिषेधात् । ये त्वत्रैव भगवन्तं प्रविशन्ति तेऽपि पश्चात्तत्रैव यान्ति । योग्यत्वं चात्र विवक्षितम् । युधिष्ठिरप्रश्न इतरनिन्दनाच्च । सायुज्यं च ग्रहवत् । तदुक्तेश्च -- ``भुञ्जते पुरुषं प्राप्य यथा देवग्रहादयः । तथा मुक्तावुत्तमायां बाह्यान् भोगांस्तु भुञ्जते ।" इति नारायणाष्टाक्षरकल्पे । अतोऽनिष्टस्यैव वियोगः ।

प्र.दी.-- सन्तु नारदेन दृष्टाः श्वेतद्वीपवासिनो मुक्ताः । तथाऽपि नास्माकं प्रत्यक्षविरोधः । यत एषा श्वेतद्वीपप्राप्तिरूपा निर्गुणमुक्तेरन्या गौणी मुक्तिः । निर्गुणायामेव तु मुक्तौ वयमैक्यं ब्रूम इत्यत आह -- न चेति ॥ श्वेतद्वीपप्राप्तिव्यतिरिक्तमुक्तिनिषेधादियमेव मुक्तिरित्यर्थः । ननु शिशुपालादयः श्वेतद्वीपगमनेन विनाऽत्रैव भगवन्तं प्रविश्य मुच्यन्ते । तत्कथमेतदित्यत आह -- ये त्विति ॥ ततो मुच्यन्त इति शेषः । ननु ``केचिदत्रैव मुच्यन्ते" इत्याद्युक्त्वा ``महाज्ञाना गच्छन्ति क्षीरसागरं" इति महायोग्यतावतामेव श्वेतद्वीपगमनोक्तेः, कथमयं नियम इत्यत आह -- योग्यत्वञ्चेति ॥ अत्र निवास इति शेषः । अस्ति सर्वेषां श्वेतद्वीपप्राप्तिः । महाज्ञानत्वलक्षणं योग्यत्वं त्वत्र निवासे विवक्षितमित्यर्थः । नन्विदं वाक्यं श्वेतद्वीपप्राप्ति विना सगुणमुक्तिः नास्तीत्येतत्परम् । निर्गुणमुक्तिस्त्वन्याऽस्तीत्यत आह -- युधिष्ठिरेति ॥ सायुज्यं तावत् प्रसिद्धम् । सैव निर्गुणमुक्तिः । तत्रात्मनो ब्रह्मणैकत्वमित्यत आह -- सायुज्यञ्चेति ॥ यथा ग्रहस्य पुरुषान्तरं प्रविश्य भोगः, तथा मुक्तस्येश्वरं प्रविश्य भोग एव सायुज्यम् । नन्वैक्यमित्यर्थः । कुत एतत् ? सायुज्यशब्दसामर्थ्यादागमवाक्याच्चेत्याह -- तदुक्तेश्चेति ॥ उत्तमायां मुक्तौ सायुज्यलक्षणायाम् । ईश्वरं प्रविश्येति शेषः । ईश्वरानन्दादिव्युदासाय -- बाह्यानिति ॥ बाह्येष्वपि विभागो वचनान्तरादवसेयः । ``सुकृतमप्यप्रियं" इत्यादिनोक्तमर्थमुपसंहरति -- अत इति ॥

भा -- सोऽस्त्येव सर्वात्मना । `अदुःखं', `सर्वदुःखविवर्जिताः' , `अशोकमहिमम्', `यत्र गत्वा न शोचति' इत्यादि श्रुतिभ्यः । विशेषवचनाभावाच्च । येषां त्वीषद्दृश्यते ते न सायुज्यं प्राप्ताः । सामीप्याद्येव तेषाम् । अतः प्रारब्धकर्मशेषभावात् तद्भुक्त्वा सायुज्यं गच्छन्ति । तच्चोक्तं ``सङ्कर्षणादयस्सर्वे स्वाधिकारादनन्तरम् । प्रविशन्ति परं देवं विष्णुं नास्त्यत्र संशयः " इति व्यासयोगे । अतोऽनिष्टस्य सर्वात्मना वियोगः । ``परब्रह्मत्वमिच्छामि परब्रह्मन् जनार्दन" इत्यादिना ब्रह्मादिभिरपि प्रार्थितत्वात् ।

                ``न मोक्षसदृशं किञ्चिदधिकं वा सुखं क्वचित् । ऋते वैष्णवमानन्दं वा~घ्मनोऽगोचरं महत्" इत्यादेश्च ब्रह्मादिपदादप्यधिकतमं सुखं च मोक्ष इति सिद्धम् । अतो योगाय युज्यस्व । ज्ञानोपायाय । तद्धि कर्मकौशलम् ॥ 50 ॥

प्र.दी -- यथा सुकृतत्यागे सङ्कोचस्तथाऽनिष्टत्यागेऽप्यस्ति किमिति जिज्ञासायामाह -- सोऽस्त्येवेति ॥ प्राचुर्याभिप्रायाण्येतानि वाक्यानि किं न स्युरित्यत आह -- विशेषेति ॥ सङ्कर्षणादयः समष्टिजीवाः तावन्मुक्ताः । तेषां च बललक्ष्मणादिरूपेषु दुःखं दृश्यते । तदेव विशेषप्रमाणमित्यत आह -- येषान्त्विति ॥ न सायुज्यं प्राप्ताः न मुक्ता इत्यर्थः । सायुज्ययोग्यानां तदभावे मुक्त्यभावात् । तेषां मुक्तत्वोक्तेस्तर्~हि का गतिरित्यत आह -- सामीप्यादीति ॥ मुक्तत्वोक्तौ बीजमिति शेषः । कुतस्ते न मुक्ता इत्यत आह -- अत इति ॥ दुःखदर्शनात् तद्धेतुभूतप्रारब्धकर्मभावान्न ते मुक्ताः । कदा तर्~हि ते मुच्यन्त इत्यत आह -- तद् भुक्त्वेति ॥ अत्रागमसम्मतिं चाह -- तच्चेति ॥ `सोऽस्त्येव' इत्याद्युक्तमुपसंहरति -- अत इति ॥ तत्किमनिष्टनिवृत्तिमात्रं मुक्तिरित्यतोऽनुमानागमाभ्यां परमसुखं चेत्याह -- तत्किमनिष्टनिवृत्तिमात्रं मुक्तिरित्यतोऽनुमानागमाभ्यां परमसुखं चेत्याह -- परब्रह्मत्वमिति ॥ मुक्तत्वम् । ब्रह्मादिभिः दुःखहीनैरपि । मोक्षे सक्तिस्सतुत्यर्थमेतदित्यतो न ब्रह्मण एकान्तित्वविरोधः । समासान्तविधेरनित्यत्वात् वा~घ्मनोऽगोचरमित्युक्तम् । महदित्येतत् सुखमित्यनेन सम्बध्यते -- ब्रह्मादिपदादप्यधिकतममिति ॥ ब्रह्मणो ब्रह्मपदादप्यधिकं शेषस्य शेषपदादप्यधिकमित्यादि ज्ञेयम् । एवं ज्ञानफलप्रदर्शनपरत्वेन पूर्वार्धो व्याख्यातःः । उक्तविधया योगस्वरूपनिरूपणपरः किं न स्यादित्यतो अस्मदुक्तेऽर्थे तृतीयपादसङ्गतेरन्यथा तदसङ्गतेरित्यभिप्रेत्य तं पठति -- अत इति ॥ न दूरस्थहेतुपरामर्शोऽयमिति ज्ञापयितुं तस्मादिति पठितव्ये `अतः' इत्युक्तम् । ज्ञानस्य महाफलत्वात् `योगाय युज्यस्व' इति कथं हेतुहेतुमद्भाव इत्यतः ``योगाय" इत्येतद् व्याचष्टे -- ज्ञानेति ॥ ननु `` समत्वं योग उच्यते" इति योगो व्याख्यातः । ``योगः कर्मसु कौशलं" इत्यादि किमिति पुनर्व्याख्यायत इत्यतः स्तुतिरियं योगस्य क्रियत इति भावेनाह -- तद्धीति ॥ तत् योग इति शेषः ॥ 50 ॥

(गी. 2/51)

भा -- तदुपायमाह -- कर्मजमिति ॥ कर्मजं फलं त्यक्त्वा । अकामनयेश्वराय समर्प्य । बुद्धियुक्ताः सम्यग् ज्ञानिनो भूत्वा पदं गच्छन्ति । सयोगकर्म ज्ञानसाधनम् । तन्मोक्षसाधनमिति भावः ॥ 51 ॥

प्र.दी. -- ननु कर्मजमिति श्लोकः पूर्वोक्त्वान्न विशिष्यत इत्यत आह -- तदुपायमिति ॥ तस्य ज्ञानस्योपायं योगं, तद् ज्ञानमुपायो यस्य तं मोक्षं चाह विवृणोतीत्यर्थः । व्यवहितत्वादन्वयमाह -- कर्मजमिति ॥ अप्राप्तस्य फलस्य कथं त्याग इत्यतो व्याचष्टे -- अकामनयेति ॥ प्रकृत्यादिभ्य उपसङ्ख्यानात्तृतीया । एतत् प्रागुक्तमित्यतः प्रकारान्तरेण व्याचष्टे -- ईश्वरायेति ॥ ``बुद्धियुक्ताः , मनीषिणः" इति पौनरुक्त्यपरिहारायाह -- बुद्धियुक्ता इति ॥ सम्यग् ज्ञानिनः शास्त्रजनिततत्वज्ञानिनः । अनेन `मनीषिणः' इत्यपरोक्षज्ञानिन इति सूचितम्  । प्रशंसायां मत्वर्थीयस्य विधानात् । नन्विदमेकं वाक्यं कथं वाक्यार्थद्वयस्य विवरणं । मोक्षस्वरूपविवरणेऽपि योगो न सम्यग् विवृतः । अङ्गिनः कर्मण एवानभिधानात् । अङ्गानां च सङ्कल्पत्यागादीनामित्यत आह -- स योगेति ॥ समस्ताङ्गसङ्ग्रहाय योगग्रहणम् । तद् ज्ञानम् । यद्यपि योजनावशादिदमेकं वाक्यम् । तथाप्यर्थवशाद् द्वे वेदितव्ये । योगश्च ``कर्मजं फलं त्यक्त्वा" इत्यनेन समग्रो लक्षित इति भावः ॥ 51 ॥

(गी. 2/52)

भा -- कियत्पर्यन्तमवश्यं कर्तव्यानि मुमुक्षुणैवं कर्माणीत्याह -- यदेति ॥ निर्वेदं नितरां लाभम् । प्रयोगात् -- ``तस्माद् ब्रह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्" इत्यादि । न हि तत्र वैराग्यमुपपद्यते । तथा सति ``पाण्डित्यात्' इति स्यात् । नच ज्ञानिनां भगवन्महिमादिश्रवणे विरक्तिर्भवति ।

               ``आत्मारामा हि मुनयो निर्ग्राह्या अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः " इति वचनात् । अनुष्ठानाच्च शुकादीनाम् । नच तेषां फलं सुखं नास्ति । तस्यैव महत्सुखत्वात्तेषाम् ।

`` या निर्वृतिस्तनुभृतां तव पादपद्मध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्किम्वन्तकासिलुलितात् पततां विमानात्" इत्यादि वचनात् । तेषामप्युपासनादिफलस्य साधितत्वात् ।

प्र.दी. -- `यदा ते' इति श्लोके योगसम्बन्धि न किमप्युच्यत इत्यतस्तत्सङ्गतिमाह - कियदिति ॥ एवं फलकामनादिवर्जितानीश्वराराधनरूपाणि । इत्याकाङ्क्षायामाहेत्यर्थः ।

               नन्वियमाकाङ्क्षैवानुपपन्ना । योगो हि ज्ञानसाधनतयोपदिष्टः । साधनं च साध्यप्राप्तिपर्यन्तमनुष्ठेयमिति प्रसिद्धमेव । नियतपूर्वक्षणवृत्तिकारणमिति हि तल्लक्षणम् । उच्यते । योगो हि न साक्षाद् ज्ञानसाधनम् । किन्तु श्रवणादिकमेव । प्रमितेः प्रमाणफलत्वात् । योगस्त्वदृष्टद्वारा सत्वशुद्धिमुत्पाद्य श्रवणादीनामुपकरोति । उपकारस्य च द्वयी गतिर्दृष्टा । अतो युक्तैवेयमाकाङ्क्षेति । तथापि जिज्ञासुनेति वक्तव्यम् । सत्यम् । मोक्षसाधनज्ञानार्थिनेत्येतावतोऽर्थस्य ग्रहणाय मुमुक्षुणेत्युक्तम् ।

               निर्वेदं वैराग्यमित्यन्यथाप्रतीतिनिरासायाह -- निर्वेदमिति ॥ ननु निष्पूर्वो विदिर्वैराग्ये रूढः । तत्कुतो लाभार्थतेत्यत आह -- प्रयोगादिति ॥ अस्यामपि श्रुतौ वैराग्यार्थता किं न स्यादित्यत आह -- नहीति ॥ कुतो नोपपद्यत इत्यत आह -- तथा सतीति ॥ `जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम्' इति कात्यायनवचनात्पाण्डित्यस्य विरामार्थधातुयोगेनापादनत्वप्राप्तावापादाने च पञ्चमी स्यान्न द्वितीयेत्यर्थः । इदमत्राभिप्रेतम् । निरुपसर्गः सत्तार्थस्यैव विदेरर्थं बाधित्वा तं वैराग्यार्थं व्यवस्थापयति । निर्विद्यत इति कर्तरि प्रयोगदर्शनात् । लाभार्थस्य विदेरर्थं तु विशिष्ट्येव । केवलं निर्विदन्ति निर्विदन्त इति वैराग्ये तत्प्रयोगदर्शनादिति । अथवाऽस्तु सर्वत्र निरोधात्वर्थबाधकत्वम् । विशेषकत्वमपि क्वचित् किं न स्यात् । ``व्याददाति" इत्यादावुभयदर्शनादिति । न केवलं गीतायां प्रयोगाल्लाभार्थता । किन्तु वैराग्यार्थानुपपत्तेश्चेत्याह -- न चेति ॥ अनेनान्तःकरणस्य मोहकलिलातिक्रमो नाम ज्ञानप्राप्तिरिति सूचितं भवति । आदिपदेन तदुपयुक्तं गृह्यते । कुतो न भवतीत्यत आह -- आत्मेति ॥ भक्तिं श्रवणादिलक्षणां ``कस्य वा बृहतीमेतामात्मारामः समभ्यसत्" इत्यस्योत्तरत्वात् । अनुष्ठानाच्च श्रवणादेरिति शेषः ।

               ननु शुक्लादीनां श्रवणाद्यनुष्ठानेऽपि फलं नास्ति । तत्फलस्य ज्ञानस्य प्राप्तत्वात् । फलाभावानुसन्धानमेवात्र वैराग्यशब्देनाभिप्रेतम् । यथाऽह मायावादी -- ``तदा श्रोतव्यं च श्रुतं च निष्फलं प्रतिपद्यत इत्यभिप्रायः ' इति । अनुष्ठानं तु लोकसङ्ग्रहार्थं संस्काराद्वा इत्यत आह -- न चेति ॥ कुतो नेत्यत आह -- तस्यैवेति ॥ तस्यैव श्रवणादेरेव । स्थान्यादेशोक्तिव्यत्ययेन द्वन्द्वेऽल्पाच्तरस्य परनिपातेन च ``आत्महतः समानाधिकरणजातीययोः" इत्यस्य विधेरनित्यत्वज्ञापनात्, ``महत्तत्वाद् विकुर्वाणात्" इत्यादिप्रयोगदर्शनाच्च महत्सुखत्वादिति युक्तम् । तथाऽपि श्रवणादिकमेव कथं सुखम् । उत्तरक्षण एव महासुखोदयादैक्योपचार इत्यदोषः । तिष्ठतु तावत्कालान्तरभाविफलमित्येवशब्दः । नन्वस्मदादीनां श्रवणोत्तरक्षणे सुखं नोत्पद्यत इत्यत आह -- तेषामिति ॥ रसिकानामित्यर्थः । नहि पितृजीवनादिवार्ताश्रवणेनान्येषामिव पुत्रस्यापि न सुखेनोत्पत्तव्यमिति । अस्तु सम्भावना । निश्चयस्तु कुत इत्यत आह -- येति ॥ भवतो भवज्जनानां च स्वमिहमन्याविर्भूतस्वरूपे । आब्रह्मणि अल्पमुक्तेऽपि । न केवलं तात्कालिकं सुखं तत्फलम् । किन्तु मुक्तावानन्दवृद्धिश्चेत्याह -- तेषामपीति ॥ ज्ञानिनामपि ।

भाष्यम् -- तारतम्याधिगतेश्च । तथाहि - यदि तारतम्यं न स्यात् । ``नाऽत्यन्तिकं विगणयन्त्यपि ते प्रसादं", ``नैकात्मतां मे स्पृहयन्ति केचित्", ``एकत्वमप्युत दीयमानं न गृह्णन्ति" । इति मुक्तिमप्यनिच्छतां मोक्ष एव फलं, तमिच्छतापि स भवति सुप्रतीकादीनामिति कथमनिच्छतां स्तुतिरुपपन्ना स्यात् । वचनाच्च ।

               `` यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे । तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने । योगिनां भिन्नलिङ्गानामाविर्भूतस्वरूपिणाम् । प्राप्तानां परमानन्दं तारतम्यं सदैव हि " इति ॥

``न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन ।

मद्भक्तियोगाद् ज्ञानाच्च सर्वानतिशयिष्यसि ॥" इति च । साम्यवचनं तु प्राचुर्यविषयं दुःखाभावविषयं च । तथा चोक्तं --

``दुःखाभावः परानन्दो लिङ्गभेदस्समा मताः ।

तथाऽपि परमानन्दो ज्ञानभेदात्तु भिद्यते ॥" इति नारायणाष्टाक्षर कल्पे । अतो न वैराग्यं श्रुतादावत्र विविक्षितम् । न च सङ्कोचे मानं किञ्चिद्विद्यमान इतरप्रयोगे । महद्भिः श्रवणीयस्य श्रुतस्य च वेदादेः प्राप्स्यसीत्यर्थः ॥ 52 ॥

प्र.दी. -- ज्ञानोत्तरस्याप्यनुष्ठानस्य यदि फलं स्यात् तर्~ह्यनुष्ठानस्यैकविध्यनियमासम्भवात् स्वर्गवदपवर्गेऽपि तारतम्यं प्रसज्येत । नच तद्युक्तम् । अप्रामाणिकत्वात्प्रमाणविरुद्धत्वाच्चेत्यतो नेदमनिष्टमिति भावेनाह -- तारतम्येति ॥ प्रमाणविरोधाभावाच्चेति चार्थः । कुतः प्रमाणान्मुक्ततारतम्याधिगतिरित्यतोऽर्थापत्तिं तावदाह -- तथाहीति ॥ यदि मुक्तानां तारतम्यं न स्यात् तदा मुक्तिमप्यनिच्छतामेकान्तिनां मोक्षमात्रं फलम् । तं मोक्षमिच्छतां सुप्रतीकादीनां स मोक्षो भवतीत्यङ्गीकार्यं स्यात् । तथा च `नात्यन्तिकं' इति मोक्षमनिच्छतां स्तुतिः कथमुपपन्ना स्यात् । निमित्ताभावात् । अतः स्तुत्यन्यथाऽनुपपत्त्येच्छतां मुक्तेरनिच्छतां मुक्तिरधिकेति गम्यत इत्यर्थः । आत्यन्तिकं मुक्तिहेतुम् । एकात्मता सायुज्यम् । एकत्वमपि तदेव । आगमाच्च तारतम्याधिगतिरित्याह -- वचनाच्चेति ॥ आविर्भूतस्वरूपिणामिति कर्मधारयादतिशयार्थ इनिः । अनेन जीवन्मुक्तावैश्वर्यतारतम्येनार्थापत्तेरन्यथोपपत्तिः परिहृता । ``लिङ्गभेदेन', ``भिन्नलिङ्गानां" इत्याद्युक्तेः । ``परमं साम्यमुपैति" इत्यादि वचनविरुद्धं मुक्ततारत्म्यमित्यत आह -- साम्येति ॥ प्राचुर्यं पूर्णत्वम् । कुत एतत् । उक्तप्रमाणविरोधाद्विशेषवचनाच्चेत्याह -- तथा चेति ॥ यद्यपि परानन्दोऽलम्बुद्धिगोचरत्वमात्रेण समस्तथापीत्यन्वयः । `नच ज्ञानिनां' इत्यादिनोक्तमर्थमुपसंहरति -- अत इति ॥

               अस्तु तर्~हि भगवन्महिमादिव्यतिरिक्तश्रुतादौ वैराग्यमत्रविवक्षितमित्यत आह -- न चेति ॥ निर्वेदशब्दस्य वैराग्यैकार्थकत्वे निश्चिते तद् बलात् श्रोतव्यादिशब्दस्यार्थसङ्कोचः क्रियेतापि । इतरत्र, नितरां लाभे तस्य श्रौतप्रयोगे विद्यमाने तु निर्मूलं सङ्कोचकल्पनमित्यर्थः । ननु लाभार्थतायामप्यसच्छास्त्रादिव्युदासाय सङ्कोचः कार्य एवेत्यत आह -- महद्भिरिति ॥ अयोग्यतयैव तन्निरासः प्रकरणाद्वेति भावः ॥ 52 ॥

(गी. 2/53)

भा -- तदेव स्पष्टयति -- श्रुतिविप्रतिपन्नेति ॥ पूर्वं श्रुतिभिर्वेदैर्विप्रतिपन्ना विरुद्धा सती यदा वेदार्थानुकूलेन तत्त्वनिश्चयेन विपरीतवाग्भिरपि निश्चला भवति । ततश्च समाधावचला ब्रह्मप्रत्यक्षदर्शनेन भेरीताडनादावपि परमानन्दमग्नत्वात् । तदा योगमवाप्स्यसि । उपायसिद्धो भवसीत्यर्थः ॥ 53 ॥

प्र.दी. -- ननूत्तरश्लोकेऽपि योगानुष्ठानावधिरेवोच्यते । अतः पुनरुक्ति दोषः इत्यत आह -- तदेवेति ॥ किं तन्मोहकलिलम् । कीदृशं च तदतितरणमित्याशङ्कायां पुंसामधममध्यमोत्तमावस्थादिप्रदर्शनेन पूर्वश्लोकोक्तमेव योगानुष्ठानावधिमनेन स्पष्टं करोतीत्यर्थः ।

               नन्वत्र `श्रुतिविप्रतिपन्ना' इति श्रवणादितो वैराग्यमुच्यते । यथाह भास्करः ``वस्त्वन्तरश्रवणाद्विरक्ता" इति । ततः पूर्वत्रापि वैराग्यमर्थस्सयात् । `निश्चला', `अचला', इति पुनरुक्तिश्च । योगावाप्तेरुत्तरा चेयमवस्था । तत्कथमुच्यते `तदा योगमवापत्स्यसि' इतीति शङ्कायां श्लोकं व्याचष्टे -- पूर्वमिति ॥ पूर्वावस्थात उत्तरावस्थायाः सामर्थ्यलब्धं वैलक्षण्यं दर्शयितुमुक्तम् -- वेदार्थेति ॥ चलनप्रसक्तिं दर्शयति -- विपरीतवाग्भिरिति ॥ असच्छास्त्रैरित्यर्थः । अनेन परोक्षज्ञानाकाष्ठा दर्शिता । परोक्षतत्वनिश्चयानुवृत्तिव्युदासायोक्तम् -- ब्रह्मेति ॥ अत्रापि चलनप्रसक्तिमाह -- भेरीति ॥ तत्कथमित्यत आह -- परमेति ॥ एतेनापरोक्षज्ञानाकाष्ठा दर्शिता । उपायेन सिद्धः प्राप्तफलः । योगशब्देन तत्फलमुपलक्ष्यत इति भावः । श्लोकद्वयेऽप्येतदवस्थाप्राप्तिः योगानुष्ठानावधिरिति तात्पर्यम् ॥ 53 ॥

 

॥ श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशार्पणमस्तु ॥

श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः ( प्रमेयदीपिका भाग 6 गी 2ने अध्याय श्लोक 54 रिन्द 2ने अध्याय पूर्ता)

(गी. 2/54)

भा-- स्थिता प्रज्ञा ज्ञानं यस्य स स्थितप्रज्ञः । भाष्यतेऽनयेति भाषा । लक्षणमित्यर्थः । उक्तं लक्षणमनुवदति लक्षणान्तरं पृच्छामीति ज्ञापयितुम् -- समाधिस्थस्येति ॥ कं ब्रह्माणमीशं रुद्रं च वर्तयतीति केशवः । तथा हि निरुक्तिः कृत्वा हरिवंशेषु रुद्रेण कैलासयात्रायाम् ।

``हिरण्यगर्भः कः प्रोक्त ईशश्शङ्कर एव च । सृष्ट्यादिना वर्तयति तौ यतः केशवो भवान् ॥" इति वचनान्तराच्च । किमासीत किं प्रत्यासीत । न चार्जुनो न जानाति तल्लक्षणादिकम् । ``जानन्ति पूर्वराजानो देवर्षयस्तथैव च । तथापि धर्मान् पृच्छन्ति वार्तायै गुह्यवित्तये । न ते गुह्याः प्रतीयन्ते पुराणेष्वल्पबुद्धिनाम् ॥" इति वचनात् ॥ 54 ॥

प्र.दी -- ज्ञानिनि प्रकृते लब्धावसरोऽर्जुनः लब्धावसरोऽर्जुनः पृच्छतीति सङ्गतेः स्फुटत्वात्तामनुक्त्वा प्रज्ञाशब्दस्य बुद्धिमात्रार्थत्वप्रतीतिनिरासाय स्थितप्रज्ञशब्दार्थमाह -- स्थितेति ॥ प्रतिष्ठां प्राप्ता । ज्ञानमपरोक्षम् । `किं प्रभाषेत' इत्यतः `का भाषा' इत्यस्यार्थान्तरमाह -- भाष्यत इति ॥ ज्ञानीति व्यवह्रियत इत्यर्थः । भाषाशब्दस्य स्त्रीलिङ्गत्वादनयेत्युक्तम् । व्यवहारकारणानामनेकत्वात्कस्यायं प्रश्न इति न ज्ञायते । अत आह -- लक्षणमिति ॥ सास्नादिमत्वं लक्षणं दृष्ट्वा हि गौरिति व्यवह्रियते ।

               ज्ञानिमात्रव्युदासाय `समाधिस्थस्य' इति विशेषणमिति प्रतीयते । समाधिं कुर्वत इति । यथाह शङ्करः ``लब्धसमाधिप्रज्ञस्य लक्षणबुभुत्सयाऽर्जुन उवाच' इति । तदसदिति भावेनाह -- उक्तमिति ॥ ज्ञानिसामान्यलक्षणविषय एवायं प्रश्नः । किमर्थं तर्~हि `समाधिस्थस्य' इत्युक्तमिति चेत् `समाधावचला बुद्धिः' इत्यनेनोक्तं ज्ञानिसामान्यलक्षणमनेनानुवदतीति ब्रूमः । न हीदं न लक्षणम् । ज्ञानिमात्रनिष्ठधर्मत्वात् । किमर्थोऽनुवाद इति चेत्, तद् ज्ञातं मयेति ज्ञापनार्थमिति वदामः । एतद् ज्ञापनेऽपि किं प्रयोजनमिति चेल्लक्षणान्तरं पृच्छामीति ज्ञापयितुम् । अन्यथा सिद्धप्रश्नोऽयमित्युपेक्षः प्रसज्येतेति भावः । लक्षणान्तरप्रश्नस्य चेदं प्रयोजनम् । अयावल्लक्ष्यभावित्वान्न तत्सम्यग्व्यवहारोपयोगि । यावल्लक्ष्यभावि तु सार्वत्रिकव्यवहारोपयोगि ज्ञास्यामीति । अत एव प्रसिद्धलक्षणपदपरित्यागेनाप्रसिद्धभाषापदोपदानमिति ।

                कश्च अश्च ईशश्च केशाः ब्रह्मविष्णुमहेश्वराः । ते यस्यावयवभूताः स केशवः परमात्मोच्यत इति भास्करो निरुक्तवान् ``एतत् श्रुत्वा केशवस्य" इत्यत्र । तदसदिति भावेनाह -- कमिति ॥ कुत इयं निरुक्तिरित्यत आह -- तथाहीति ॥

 ``को ब्रह्मेति समाख्यात ईशोऽहं सर्वदेहिषु । आवां तवाङ्गे सम्भूतौ ततः केशवनामवान् ॥" इति हरिवंशवचनम् । वचनान्तराच्चेयमेव निरुक्तिः स्वीकार्येत्याह -- हिरण्यगर्भ इति ॥ अत इति लभ्यते । तेनैव शब्दस्यान्वयः । हिरण्यगर्भ एव नत्वन्यः प्रजापतिः । शङ्कर एव नत्वन्यः समर्थ इति वा । अनेन केशयोः कर्मणोरुपपदयोरन्तर्णीतण्यर्थात् `वृतु वर्तने' इत्यस्माद्धातोः `डोऽन्यत्रापि दृश्यते' इति डप्रत्यय इत्युक्तं भवति । आसेरकर्मकत्वात् कथं कर्मप्रश्न इत्यत आह -- किमिति ॥ अध्याहृतप्रतियोगनिमित्ता द्वितीया । न कर्मणीत्यर्थः ।

               प्रश्नकरणादर्जुनस्याज्ञत्वं प्रतीतम् । तन्निवारयति -- न चेति ॥ तल्लक्षणादिकं ज्ञानिलक्षणं, तत्प्रवृत्त्यनुपपत्तिसमाधानं च । प्रश्नस्यान्यथोपपत्तेरिति भावः । कुत इत्यत आह -- जानन्तीति ॥ समासान्तो विधिरनित्यः । अतः ``पूर्वराजानः" इति साधु । देवर्षयश्च तथैव जानन्त्येव । धर्मानित्युपलक्षणम् । वार्तायै गुरोरात्मनां च ख्यात्यै । लोकस्य गुह्यार्थवित्तये च । एतेषां प्रश्नकरणं लोकानां कथं गुह्यार्थवित्तये भवतीत्यतो व्यतिरेकमुखेनोपपादयति -- न त इति ॥ ``छन्दस्युभयथा" इत्यतोऽल्पबुद्धीनामिति नामि दीर्घत्वाभावः । गुह्यास्तेऽर्थाः, पुराणादिषु प्रश्नोत्तरनिबन्धनेन विनोक्तिमात्रेणाल्पबुद्धिनां व्यक्तं न प्रकाशन्ते । नच प्रश्नाकरणे तदुपनिबन्धनं सम्भवतीत्यर्थः । एतेन ``मोहादिस्त्वभिभवादेः" इत्येतद् प्रपञ्चितं भवति ॥ 54 ॥

(गी. 2/55)

भा -- गमनादिप्रवृत्तिर्नात्यभिसन्धिसूचिपूर्विका । मत्तादिप्रवृत्तिवदिति ``या निशा" इत्यादिना दर्शयिष्यन् लक्षणं प्रथमत आह -- प्रजहातीति ॥ एवं परमानन्दतृप्तः किमर्थं प्रवृत्तिं करोतीति प्रश्नाभिप्रायः । प्रारब्धकर्मणेषत्तिरोहितब्रह्मणो वासनया प्रायोऽल्पाभिसन्धिपूर्विका प्रवृत्तिस्सम्भवतीत्याशयवान् परिहरति । प्रायः सर्वान् कामान् प्रजहाति । शुकादीनामपीषद्दर्शनात् ।

               ``त्वत्पादभक्तिमिच्छन्ति ज्ञानिनस्तत्त्वदर्शिनः" इत्युक्तेस्तामिच्छन्ति । यदा त्विन्द्रादीनामाग्रहो दृश्यते तदाभिभूतं तेषां ज्ञानम् । तच्चोक्तम् --

``आधिकारिकपुंसां तु बृहत्कर्मत्वकारणात् । उद्भवाभिभवौ ज्ञाने ततोऽन्येभ्यो विलक्षणा " इति । अत एव वैलक्षण्यादनधिकारिणामाग्रहादि चेदस्ति न ते ज्ञानिन इत्यवगन्तव्यम् ।

प्र.दी. -- लक्षणप्रश्नस्यैवोत्तरं प्रतीयते । न तु `स्थितधीः' इत्यादेरित्यतस्तदुत्तरस्थानं दर्शयन्ननन्तरप्रकरणार्थं दर्शयति -- गमनादिति ॥ अभिसन्धिः प्रयोजनोद्देशः । ईषदभिसन्धिसूचनायाति- शब्दः । प्रवृत्तिमात्रमिहाभिप्रेतम् । न भाषणादिकमेवेति ज्ञापनाय ``भाषणादि" इति नोक्तम् । व्यवहारस्य लक्षणप्रश्नो घटते । प्रवृत्त्युद्देश्यप्रश्नस्तु व्यर्थ एव । नच शक्यः प्रतिवक्तुम् । अनेकेषां प्रवृत्त्युद्देश्यस्यैकरूपस्याभावादित्यभिप्रायेण भगवतोपेक्षितोऽसाविति किं न स्यात् । किं तदुत्तरस्थानप्रदर्शनेन । अन्यथाऽल्पमप्युद्देश्यं वक्तव्यमित्यत आह -- एवमिति ॥ भेरीताडनादावप्यचलेत्युक्तप्रकारेण परमानन्दतृप्तश्चेत् किमर्थं प्रवृत्तिं करोति । न कुर्यात् । करोति च । तस्मादुक्तमसदित्युक्ताक्षेप एवात्राभिप्रेतः । प्रश्नस्तु मुखत एव । अतो नोपेक्षामर्~हतीति भावः । एतच्चार्जुनस्य प्रेक्षावत्त्वाद् गम्यते । एवं चेत् ``गमनादिप्रवृत्तिः" इत्युक्तः परिहारो न पूर्णः । प्रवृत्तिकारणानुक्तेरित्यत आह -- प्रारब्धेति ॥ ईषत् तिरोहितं ब्रह्म यस्यासौ तथोक्तः । परिहरति द्वितीयं प्रश्नं ``या निशा" इत्यादाविति शेषः ।

               ननु सर्वकामप्रहाणिर्ज्ञानिलक्षणत्वेनोच्यते । तत्कथमल्पाभिसन्ध्यङ्गीकार इत्यत आह -- प्राय इति ॥ कुतस्सर्वशब्दसङ्कोच इत्यत आह -- शुकादीनामपीति ॥ विरुद्धकामस्येति शेषः । तच्च प्रवृत्तिलिङ्गेन आगमाच्च ज्ञातव्यम् । अनुकूलकामस्तु सर्वथाऽस्त्येव । अतोऽपि सङ्कोच इत्याह -- त्वत्पादेति ॥ तां भक्तिम् । उपलक्षणमेतत् । प्रायेण विरुद्धकामत्यागो ज्ञानिलक्षणं चेदिन्द्रादीनां ज्ञानित्वं न स्यात् । बहुतरविरुद्धकामदर्शनात् । तथाभूता अपि चेद् ज्ञानिनस्तर्~हि देवदत्तादयोऽपि किं न स्युरित्यत आह -- यदा त्विति ॥ आग्रहो विरुद्धकामाभिनिवेशः । एतत्प्रमाणेन स्थापयति -- तच्चेति ॥ ``आधिकारिकाः" इति पुरुषनिवेशसञ्ज्ञा । ``प्रजापाश्च तथा देवाः" इत्यादि वचनात् । देवदत्तादि प्रतिबन्दी मोचयति -- अत एवेति ॥ एतदागमोक्तादेव । आदिपदेन विरुद्धक्रोधादिग्रहणम् । अनेन कामशब्दः क्रोधादीनामप्युपलक्षणार्थ इति सूचितं भवति ।

भा -- न चात्र समाधिं कुर्वतो लक्षणमुच्यते । ``यस्सर्वत्रानभिस्नेहः" इति स्नेह निषेधात् । नहि समाधिं कुर्वतस्तस्य शुभाशुभप्राप्तिरस्ति । असम्प्रज्ञातसमाधेः । सम्प्रज्ञाते त्वविरोधः । तथापि न तत्रैवेति नियमः ।

``कामादयो न जायन्ते ह्यपि विक्षिप्तचेतसाम् ।

ज्ञानिनां ज्ञाननिर्धूतमलानां देवसंश्रयात् ॥" इति स्मृतेः । मनोगता हि कामाः । अतस्तत्रैव तद्विरुद्धज्ञानोत्पत्तौ युक्तं हानं तेषामिति दर्शयति -- मनोगतानिति ॥ विरोधश्चोच्यते ``रसोऽप्यस्य परं दृष्ट्वा निवर्तते" इति । न चैतददृष्ट्याऽपलपनीयम् । पुरुषवैशेष्यात् । आत्मना परमात्मना । परमात्मन्येव स्थितस्सन् । आत्माख्ये तस्मिन् स्थितस्य तत्प्रसादादेव तुष्टिर्भवति ।

``विषयांस्तु परित्यज्य रामे स्थितिमतस्ततः । देवाद्भावति वै तुष्टिर्नान्यथा तु कथञ्चन ॥" इत्युक्तं हि नारायणाष्टाक्षरकल्पे । अतो नात्मा जीवः ॥ 55 ॥

प्र. दी .-- ननु समाधिं कुर्वतो ज्ञानिनो लक्षणमेतदिति व्याक्रियताम् । तथा सति प्रश्नवाक्यस्थं `समाधिस्थस्य' इति पदं समञ्जसं स्यात् । इन्द्रादिविषयाक्षेपाप्रसक्तिश्चेत्यत आह -- न चेति ॥ समाधिं कुर्वतस्सनेहनिषेधोऽनुगुण एवेत्यत आह -- न हीति ॥ नात्र स्नेहनिषेधमात्रमुच्यते । किन्तु ``तत्तत्प्राप्य शुभाशुभं" इति शुभाशुभार्थप्राप्तिपूर्वकम् । नच तत्प्राप्तिस्समाधिं कुर्वतो ज्ञानिनोऽस्ति । कुत इत्यत उक्तम् -- असम्प्रज्ञातेति ॥ असम्प्रज्ञातः समाधिः यस्यासौ तथोक्तः । बाह्यार्थानुसन्धानं यत्र नास्ति सोऽसम्प्रज्ञातसमाधिः । इतरः सम्प्रज्ञातसमाधिरिति योगशास्त्रे प्रसिद्धः । तथा च लक्षणमसम्भवति प्रसज्येत । सावकाशेभ्यो बहुभ्यो निरवकाशस्यैकस्यैव बलवत्त्वमिति भावः । एवं तर्~हि सम्प्रज्ञातसमाधिस्थस्यैतल्लक्षणमस्तु । तत्रोक्तदोषाभावादित्यत आह -- सम्प्रज्ञाते त्विति ॥ यद्यपि सम्प्रज्ञातसमाधौ शुभाशुभप्रतीतिसम्भवेनासम्भवित्वं नाम लक्षण विरोधो नास्ति । तथापि कामादिहानं समाधिस्थ एव पुंसीति नियमो नास्ति । असमाधिस्थेऽपि ज्ञानिनि विद्यमानत्वात् । तथाचातिव्याप्तिः स्यादित्यर्थः । असमाधिस्थेऽपि ज्ञानिनि कामाद्यभावः । कुत इत्यत आह -- कामादय इति ॥ तदर्थं ``सर्वथा" इति विशेषणप्रक्षेपेऽपि पुरुषविशेषेऽतिव्याप्तिपरिहारो दुर्घट एव । नच अस्मन्मतेप्यव्याप्तिदोषः । असम्प्रज्ञातसमाधिस्थव्यतिरिक्तविषयत्वात् । सम्भवतस्तु तद्विषयत्वादिति ।

               कामानां मनोगतत्वाद्व्यभिचाराद्व्यर्थं विशेषणमित्यतो नेदं विशेषणम् । किन्तु सर्वकामत्यागस्यासम्भवित्वमाशङ्क्य तदुपपादनाय युक्तिरियमुक्तेत्याह -- मनोगता हीति ॥ तत्रैव मनस्येव । कामज्ञानयोर्विरोधः कुत इत्यत आह -- विरोधश्चेति ॥ रसो राग इति वक्ष्यति । ननु सर्वकामप्रहाणमस्मदादिषु न दृष्टम् । तद् दृष्टान्तेन ज्ञानिष्वपि तदभावादनुमानादसम्भवित्वं लक्षणस्येत्यत आह -- न चेति ॥ कुतः ? उदाहृतप्रमाणविरोधात् । प्रमाणविरुद्धार्थानुमाने च पण्डितमूर्खादिवैचित्र्यालापप्रसङ्गादित्याह -- पुरुषेति ॥ `अत्मनि', `आत्मना' इति पदद्वयेन जीव एवोच्यत इति कश्चित् । तृतीयान्तेन मन इत्यपरः । तदुभयमसदिति भावेनाह -- आत्मनेति ॥ स्थितस्सन्निति शेषोक्तिः । वाक्यार्थं वदन् स्वव्याख्यानोपपत्तौ परव्याख्यानानुपपत्तौ च युक्तिमाह -- आत्माख्य इति ॥ तस्मिन् स्थितस्य तदेकाग्रचित्तस्य । अत्र त्यक्तविषयस्यापि तुष्टिरुच्यते । सा च परमात्मपरिग्रहे सम्भवति । नान्यथेत्यर्थः । कुत इत्यत आह -- विषयांस्त्विति ॥ ततः किमित्यत आह -- अत इति ॥ 55 ॥

(गी . 2/56)

भा -- तदेव स्पष्टयति उत्तरैस्त्रिभिः श्लोकैः । एतान्येव ज्ञानोपायानि । तच्चोक्तम् --

``तद्वै जिज्ञासुभिः साध्यं ज्ञानिनां यत्तु लक्षणम् ।" इति । शोभनाध्यासो रागः । ``रसो रागस्तथा रक्तिः शोभनाध्यास उच्यते" इत्यभिधानात् ।

प्र.दी. -- ननु लक्षणस्यानेनैवोक्तत्वात् किं `दुःखेषु' इत्यादिनेत्यत आह -- तदेवेति ॥ उक्तं लक्षणमेव । स्पष्टनं च कामशब्दोपलक्षितदोषान्तरत्यागकथनादिनेति ज्ञेयम् । ननु कामत्यागादीनि ज्ञानसाधनतयोतच्यन्त `अमानित्वं' इत्यादौ ॥ ततो ज्ञानिलक्षणस्य जिज्ञासावतिव्याप्तिरित्यत आह -- एतान्येवेति ॥ उप समीपे आयः फललाभो येषां तान्युपायानि साधनानि । सत्यमेतत् । तथापि जिज्ञासौ प्रयत्नसाध्यानि, ज्ञानिनि तु स्वभावसिद्धानीति न दोष इति भावः । अत्र प्रमाणमाह -- तच्चेति ॥ समुच्चयवादी त्वाह -- ``यानीह स्थितप्रज्ञलक्षणान्युच्यन्ते तान्येवापवर्गसाधनानि' इति । तद्वाऽनेन दूषयति । ``ज्ञानसाधनान्येव नापवर्गसाधनानि' । यथोक्तं ``कामकारेण चैके" (ब्र.सू.) इति । आनन्दवृद्ध्यर्थता त्वङ्गीकृतैव । `योगे त्विमां श्रुणु' इत्युक्त्वा कथं योगादन्यदुच्यत इत्यतो वेदमुदितमिति । विगतस्पृहपदेनैव `वीतरागः' इत्येतद् गतार्थमित्यत आह -- शोभनेति ॥ अशोभनेषु विषयेषु शोभनत्वभ्रान्तिः । रसो रागो रक्तिरित्येतैः काम उच्यते । तथा शोभनाध्यास उच्यत इत्यर्थः ॥ 56 ॥

(गी. 2/57-58)

भा -- सर्वत्रानभिस्नेहत्वाच्छुभाशुभं प्राप्य नाभिनन्दति न द्वेष्टि ॥ 57 ॥ 58 ॥

प्र.दी. -- वीतक्रोध इत्युक्तत्वान्न द्वेष्टीति पुनरुक्तिरित्यत आह -- सर्वत्रेति ॥ सकारणकं द्वेषवर्जनमत्रोच्यत इत्यर्थः ॥ 57 ॥ 58 ॥

(गी 2/59)

भा -- नचैतल्लक्षणं ज्ञानमयत्नतो भवतीत्याहोत्तरैः श्लोकैः । निराहारत्वेन विषयभोगसामर्थ्याभाव एव भवति । इतरविषयकाङ्क्षाभावो वा । रसाकाङ्क्षादिर्न निवर्तते । स त्वपरोक्षज्ञानादेव निवर्तत इत्याह -- विषया इति ॥

``इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः । वर्जयित्वा च रसनामसौ रस्ये तु वर्धते ॥"

इति वचनाद् भागवते । रसशब्दस्य रागवाचित्वाच्च ॥ 59 ॥

प्र.दी. -- ``विषया विनिवर्तन्त" इत्यादि श्लोकत्रयान्तेऽपि `तस्य प्रज्ञा प्रतिष्ठिता" इत्युक्तत्वादिदमपि लक्षणविवरणमिति भ्रान्तिस्सयात् । तन्निराकरणार्थमाह -- नचेति ॥ एतल्लक्षणं यस्माद्भव ति तदेतल्लक्षणम् । अयत्नतः अल्पयत्नतः । अनुदरा कन्येति यथा । यद्येवं लक्षणं ज्ञानं तर्~हि सर्वोऽपि जनः कस्मान्न तत्साधयति । कामाद्युपद्रवपरिहारार्थं किं दन्दह्यमानशिरा इव बम्भ्रमीति । अतो नास्त्येवेदं ज्ञानिषु लक्षणमित्याशङ्कापरिहारार्थमिति शेषः । त्रिभिरित्यनुवर्तते । ज्ञानस्याल्पप्रयत्नासाध्यत्वमत्र न प्रतीयत इत्याशङ्क्योपोद्घातप्रक्रिययेन्द्रियजयस्य तावन्महाप्रयत्नसाध्यत्वमाद्येन श्लोकेनोच्यत इति भावेन तं व्याचष्टे -- निराहारत्वेनेति ॥ तेन `रसवर्जं' इत्येतदन्तस्य वाक्यस्यार्थ उक्तः । एव शब्देन `रसवर्जं' इत्येतद् व्याचष्टे । तथाहि निराहारस्य देहिनः तेन निराहारत्वेनेति यावत् । विषया रूपादयः । तद्भोगसमर्थानीन्द्रियाण्यनेनोपलक्ष्यन्ते । तानि विनिवर्तन्ते । `रसवर्जं' रसो रागः तं वर्जयित्वा । विषयाभिलाषः चैतसिको निराहारत्वेन न विनिवर्तत इति । अस्यैवार्थान्तरमाह -- इतरेति ॥ आकाङ्क्षशब्देन भोगशक्तयोऽपि लक्ष्यन्ते । `रसवर्जं' इत्यस्यार्थो रसाकाङ्क्षादिरिति ॥ ततश्चेयं योजना । निराहारत्वेन रसादितरे विषयाः तद्भोगशक्तयः तदाकाङ्क्षाश्चेति यावत् । विनिवर्तन्ते रसं वर्जयित्वा । मनसो रसविषयाकाङ्क्षा रसनेन्द्रियस्य तद्भोगशक्तिश्च न निवर्तत इति । रसोऽपीत्यस्यार्थमाह -- स त्विति ॥ आद्येऽर्थे स रसः सर्वविषयविषयको रागः । द्वितीये स रसस्तद्भोगशक्तिस्तदाकाङ्क्षा च । उक्तमर्थं श्लोकारूढं करोति -- इत्याहेति ॥ द्वितीयार्थे प्रमाणमाह -- इन्द्रियाणीति ॥ जयन्ति भोगशक्तिक्षयेण, रागक्षयेण च । असौ रसना तु । रस्ये विषये । प्रकारद्वयेन च वर्धते । आद्यमर्थमुपपादयति -- रसशब्दस्येति ॥ `उक्तं युक्तं' इत्युभयत्र शेषः । रसशब्दस्य रागवाचित्वं तूक्ताभिधानादवगन्तव्यम् । अचेतने चेतनवदुपचारात् ``रसः परं दृष्ट्वा निवर्तते" इति युक्तम् ।

               अयमर्थसङ्ग्रहः । यदा बाह्येन्द्रियाणि विषयैस्सन्निकृष्यन्ते तदा तद् द्वारा मनस्तत्र प्रवर्तते । प्रवृत्ते च मनसि रागो भवति, तत आत्मनः क्षोभ इत्येष इन्द्रियाणामविजयः । यो हि यं व्याकुलं करोति स तेन विजित इत्युच्यते । यदा तु बाह्येन्द्रियाणि विषयसन्निधानेऽपि न तैस्सन्निकृष्यन्ते, सन्निकृष्टान्यपि न मनस्तदाभिमुख्येनाहरन्ति, आहृतेऽपि मनसि न विषयरागो जायते तदा नात्मनः क्षोभो भवतीत्येष इन्द्रियजयः । सोऽयं सङ्ग्रहेण द्वेधा । बाह्येन्द्रियाणां शक्तिक्षयान्मनसो रागक्षयाच्च । एतद् द्वयं च पुरुषभेदेनोक्तप्रकारद्वयेन निराहारत्वब्रह्मसाक्षात्काराभ्यां भवतीत्येवमिन्द्रियजयस्य महाप्रयत्नसाध्यत्वमिति ॥ 59 ॥

(गी. 2/60)

भा -- अपरोक्षज्ञानरहितज्ञानिनोऽपि साधारणयत्नवतोऽपि मनो हरन्तीन्द्रियाणि । पुरुषस्य शरीराभिमानिनः । को दोषस्ततः । प्रमाथीनि प्रमथनशीलानि पुरुषस्य ॥ 60 ॥

प्र.दी. -- ननु यत्नज्ञानाभ्यामिन्द्रियजयमुक्त्वा ``यततो ह्यपि" इति तद्विरुद्धं कथमुच्यत इति चेन्न । इन्द्रियजयार्थं किं निराहारत्वलक्षणेन महाप्रयत्नेन । प्रत्याहारादिना साधारणप्रयत्नेन तत्सम्भवात् । तथा किमपरोक्षज्ञानेन । नित्यानित्यविवेकज्ञानेनापि तदुपपत्तेरित्याशङ्क्य तन्निषेधोऽत्र क्रियत इत्याशयवान् व्याचष्टे -- अपरोक्षेति ॥ ज्ञानस्य प्राधान्यसूचनाय ``विपश्चितोऽपि" इत्येतद् पश्चादुक्तमपि ``अपरोक्ष" इत्यादौ व्याख्यातम् । यततोऽपीत्यस्यार्थः साधारणेति -- हरन्ति विषयसन्निकृष्टानि तदभिमुखं कृत्वा तद्रागीकुर्वन्तीत्यर्थः । पुरुषस्येति व्यर्थम् । स्त्रीणामप्येवम्भावादित्यत आह -- पुरुषस्येति ॥ एतच्चोक्तोपपादनार्थम् । ``प्रमाथीनि" इत्यस्य प्रयोजनं वक्तुमाह -- क इति ॥ एतावताऽऽत्मनस्तदविजयः कथमित्याशयघः । मनोहृतवन्ति पुरुषस्य क्षोभणशीलानीति न तेन जितानीति भावः । `पुरुषस्य' इत्यनेन उभयत्रास्यान्वयं दर्शयति ॥ 60 ॥

(गी. 2/61)

भा -- तर्~ह्यशक्यान्येवेत्यत आह -- तानिति ॥ बहुयत्नवतः शक्यानि । अतो यत्नं कुर्यादित्याशयः । युक्तो मयि मनोयुक्तः । अहमेव परः सर्वस्मादुत्कृष्टो यस्य स मत्परः । फलमाह -- वशे हीति ॥ 61 ॥

प्र.दी. -- उपोद्घातस्य साध्ये वक्तव्ये `तानि सर्वाणि' इति किमुच्यत इत्यतो अन्तरापतितां शङ्कां निवर्तयितुमेतदिति भावेनाह -- तर्~हीति ॥ यदि साधारणयत्नविवेकज्ञानाभ्यां न जीयन्त इत्यर्थः । अशक्यान्येव जेतुमिति शेषः । निराहारस्य देहावस्थानासम्भवाद् ब्रह्मापरोक्षज्ञानस्य चेन्द्रियजयसाध्यतयाऽभिप्रेतत्वेनेतरेतराश्रयप्रसङ्गादिति भावः । तथा च तज्जयस्य ज्ञानसाधनत्वं यद्विवक्षितं तन्न सम्भवतीति शङ्काशेषः । इन्द्रियसंयमोऽशक्य एवेति शङ्कायां `तानि सर्वाणि संयम्यासीत' इति किमेतदुच्यत इत्यत आह -- बहुयत्नवत इति ॥ यत्नं बहुमिति शेषः । यद्यपि तज्जये न परोक्तं साधनमस्मदुक्तं च शक्यम् । तथापि तत्प्रतिनिधिना महता प्रयत्नेन जय्यानीत्यर्थः । एतदप्युपोद्घातत्वेनैवोक्तमिति ज्ञातव्यम् । `युक्त' इति नैतद्युजिरो रूपम् । येन प्रतिसम्बन्ध्याकाङ्क्षायां तदनुक्तिर्दोषः स्यात् । किन्तु समाध्यर्थस्य युजेरिति भावेनाह -- युक्त इति ॥ `मत्परः' इत्युत्तरत्र श्रवणान्मयीत्युक्तम् । `मत्परः' इत्यद्वैतज्ञानमन्यैर्व्याख्यातम् । तन्नाक्षरानुसारीत्याशयवान् व्याचष्टे -- अहमेवेति ॥ भगवानेव सर्वस्मादुत्कृष्ट इति ज्ञात्वा तस्मिन्नेव निरन्तरं मनसो योजनमिन्द्रियजये परं साधनमिति भावः । निराहारत्वादिकं तु वस्तुगतिप्रदर्शनपरतयोत्तरार्धतात्पर्यमाह -- फलमिति ॥ यद्येवं ततः किमित्याकाङ्क्षायामिन्द्रियजयस्य ज्ञानं फलमाहेत्यर्थः । यत एवं ज्ञानं महायाससाध्येन्द्रियजयफलमत एवायासभीरुर्जनो न तत्साधयति । नतु ज्ञानस्योक्तलक्षणत्वाभावादिति श्लोकत्रयतात्पर्यार्थः ॥ 61 ॥

(गी. 2/62-63)

भा -- रागादिदोषकारणमाह परिहाराय श्लोकद्वयेन । सम्मोहोऽकार्येच्छा । तथा हि मोहशब्दार्थ उक्त उपगीतासु

``मोःसज्झितम् । अधर्मलक्षणश्बैव नियतं पापकर्मसु" इति । तथाचान्यत्र `सम्मोहोऽधर्मकामिका' इति । स्मृतिविभ्रमः प्रतिषेधादि बुद्धिनाशः । बुद्धिनाशः सर्वात्मना दोषबुद्धिनाशः । विनश्यति नरकाद्यनर्थं प्राप्नोति । तथा ह्युक्तम् -- ``अधर्मकामिनः शास्त्रे विस्मृतिर्जायते यदा । दोषादृष्टेस्तत्कृतेश्च नरकं प्रतिपद्यते" इति ॥ 62,63 ॥

प्र.दी -- `ध्यायत' इत्यादिना प्रकृतानुपयुक्तं किमेतदुच्यत इत्यत आह -- रागादीति ॥ रागादिदोषस्य कारणं रागादिदोषकारणम् । तथा रागादिदोषः कारणं यस्य तद्रागादिदोषकारणम् । परिहाराय रागादिदोषस्य । इदमुक्तं भवति । `मत्परो युक्त आसीत' इतीन्द्रियजयस्य परमसाधनमुक्तम् । रागादिदोषपरिहारोऽप्यपरं साधनमिति वक्ष्यति । तत्र स एव कथं स्यादित्याकाङ्क्षायामुपोद्घातप्रक्रिययेदमुच्यत इति । सम्मोहो मूर्च्छाऽत्र न सङ्गच्छत इत्यतोऽन्यथा व्याचष्टे -- तथा हीति ॥ संशब्दस्तु तस्यैव विशेषक इति भावः । अदृष्टरूपाधर्मविषयं तद्धेतुषु पापकर्मसु च नियतं कामनं मोहसञ्ज्ञितमित्यर्थः । स्पष्टं चात्र प्रमाणमाह -- तथा चेति ॥ यत्किञ्चिद्विषयस्य स्मृतिविभ्रमस्य प्रकृतानुपयोगात् सम्यग्व्याचष्टे -- स्मृतीति ॥ विभ्रमोऽनवस्थानम् । नाश इति यावत् । चेतनस्य कथं बुद्धिनाश इत्यत आह -- बुद्धीति ॥ स्मृतिविभ्रम एवायमित्यतः सर्वात्मनेत्युक्तम् । नित्य आत्मेत्युक्तम् । तत्कथं विनश्यतीत्यत आह -- विनश्यतीति ॥ उक्तेऽर्थे प्रमाणमाह -- तथाहीति ॥ तदा दोषादृष्टेः । एतदुक्तं भवति । रागद्वेषयोः परम्परया नरकाद्यनर्थप्राप्तिः कार्यमिति ज्ञानेन तत्परिजिहीर्षायां विषयध्यानं परम्परया तत्कारणमिति ज्ञानेन तदकरणात्तयोरनुत्पादो भवतीति ॥ 62 , 63 ॥

(गी. 2/64)

भा -- इन्द्रियजयफलमाहोत्तराभ्यां श्लोकाभ्याम् । विषयाननुभवन्नपि । विधेय आत्मा मनो यस्य सः । जितात्मेत्यर्थः । प्रसादं मनः प्रसादम् ॥ 64 ॥

प्र.दी.-- रागद्वेषेति श्लोकद्वयस्य तात्पर्यमाह -- इन्द्रियेति ॥ इन्द्रियजयश्च तत्फलं चेन्द्रियजयफलम् । इन्द्रियजयस्य फलं इन्द्रियजयफलम् । अस्त्वेवं रागद्वेषपरिहारः । ततः किमित्याकाङ्क्षायां रागद्वेषपरिहारस्येन्द्रियजयाख्यं फलमाह । इन्द्रियजयेन किं भवति । (वशे हि यस्येन्द्रियाणि इति) ज्ञानं भवतीत्युक्तमिति चेत्सत्यम् । तत्किं साक्षादिन्द्रियजयफलमुत व्यवहितमित्याकाङ्क्षायामिन्द्रियजयस्य फलं ज्ञानं यथा स्यात्तथाऽऽहेत्यर्थः । रागद्वेषपरिहारवद्विषयचरणस्यापीन्द्रियजयसाधनत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह -- विषयानिति ॥ निराहारत्वमिन्द्रियजये कारणम् । तच्चाशक्यम् । अतः कथमिन्द्रियजय इत्याशङ्क्य देहधारणमात्रोपयुक्तविषयानुभवो न दोषायेति तदभ्युपगममात्रमनेन क्रियत इति भावः । इन्द्रियजयवाचकं पदमत्र न श्रूयत इत्यतस्तद् व्याचष्टे -- विधेय इति ॥ स विधेयात्मेति शेषः । किमनेनापीत्यत आह -- जितेति ॥ अनेन पादत्रयेण रागद्वेषपरिहारस्येन्द्रियजयाख्यं फलमुक्तम् । यद्यप्यनुवादोऽयं प्रतीयते । तथाप्यप्राप्तत्वादन्यथावाक्यवृत्तिः । तथा हि । य उक्तविधया त्यक्तरागद्वेषः । स रागद्वेषवियुक्तैस्ताभ्यामप्रयुक्तैः केवलं शरीरधारणार्थं विषयान् चरति । स विधेयात्मा भवति । तत एव बाह्येन्द्रियाण्यपि तस्य वश्यानि भवन्तीति । अत एव क्रमेण वाक्यद्वयस्य पृथक् तात्पर्यं नोक्तम् । द्वितीयाकाङ्क्षोत्तरत्वेनेन्द्रियजयस्य ज्ञानं व्यवहितफलमिति दर्शयितुं साक्षात् फलमुक्तं विधेयात्मा प्रसादमधिगच्छतीति ॥ तत्र प्रसादो नामात्मधर्म इति प्रतीयते । तन्निवृत्त्यर्थमाह -- प्रसादमिति ॥ ``प्रसन्नचेतसः" इति वक्ष्यमाणत्वादिति भावः ॥ 64 ॥

(गी.2/ 65)

भा -- कथं प्रसादमात्रेण सर्वदुःखहानिः । प्रसन्नचेतसो हि बुद्धिः पर्यवतिष्ठति । ब्रह्मापरोक्ष्येण सम्यक् स्थितिं करोति । प्रसादो नाम स्वतोऽपि प्रायो विषयागतिः ॥ 65 ॥

प्र.दी -- प्रसादे सति किं स्यादित्यत उक्तं प्रसाद इति । तदाक्षिपति -- कथमिति ॥ `तरति शोकमात्मवित्' इत्यादि विरोधादिति भावः । किं च प्रसादे सति ज्ञानं भवतीति वा व्यवधानान्तरं वा वक्तव्यम् । तन्नोक्तम् । सर्वदुःखहानिस्त्ववक्तव्यैवोक्तेति चाक्षेपशेषः । एतत्परिहारत्वेनोत्तरार्धं व्याख्याति -- प्रसन्नेति ॥ एतेन प्रसादस्य फलद्वयमुच्यत इत्यपि प्रतीतिर्निरस्ता भवति । प्रसादे सति ब्रह्मापरोक्षज्ञानं भवति । तच्च व्यवधानेनेति भविष्यति । ततो भवन्ती सर्वदुःखहानिः प्रसादफलतयोक्तेति न वक्तव्यानुक्तिः । नाप्यवक्तव्योक्तिः । `बुद्धियुक्तः' इति श्लोके सुकृतदुष्कृतहानं ज्ञानफलमुक्तम् । तदयुक्तम् । अपुरुषार्थत्वादित्याशङ्कां परिहर्तुं प्रसङ्गादिदमुक्तमिति । ननु यस्यानासायेनाभिलषितविषयोपनतिस्तस्य मनोऽव्याकुलं प्रसन्नमित्युच्यते । ततः कथं प्रसादस्येन्द्रियजयफलत्वं ज्ञानफलकत्वं चोच्यत इत्यत आह -- प्रसादो नामेति ॥ `अत्र विवक्षिता' इति शेषः । स्वतोऽपि प्रयत्नं विनाऽपि । विषयागतिर्विषयान् प्रत्यप्रवृत्तिः ॥ 65 ॥

(गी. 2/66)

भा -- प्रसादाभावे दोषमाहोत्तराभ्यां श्लोकाभ्याम् । न हि प्रसादाभावे युक्तिश्चित्तनिरोधः । अयुक्तस्य च बुद्धिः सम्यग् ज्ञानं नास्ति । तदेवोपपादयति -- न चायुक्तस्येति ॥ शान्तिर्मुक्तिः । `शान्तिर्मोक्षोऽथ निर्वाणं' इत्यभिधानात् ॥ 66 ॥

प्र.दी. -- वक्तव्यस्योक्तत्वात् `नास्ति बुद्धिः' इत्यादिकं किमर्थमित्यत आह -- प्रसादेति ॥ श्रवणमननाभ्यामुपकृतेन ध्यानेनैव ब्रह्मापरोक्षज्ञानसिद्धेः किमनेन प्रसादेन । यदर्थमिन्द्रियजयोऽपेक्षित इत्याशङ्क्येति शेषः । नन्वत्र प्रसादाभाव इदं स्यादिति नोच्यते । अतः कथमेतदुक्तमित्यतः प्रकरणप्राप्तमध्याहरति -- न हीति ॥ ननु प्रसादरहिता अनुमिमत इत्यत आह -- चित्तेति ॥ एकाग्रतेत्यर्थः । एवमध्याहारे सति `नास्ति बुद्धिः' इत्येतत्सम्बध्यत इति भावेनाह -- अयुक्तस्य चेति ॥ ज्ञानमात्रं प्रकृतानुपयुक्तमयुक्तं चेत्यत आह -- सम्यगिति ॥ ब्रह्मापरोक्षज्ञानमित्यर्थः । एतावता प्रसादाभावे दोष उक्तः । तत्किमर्थं `न चायुक्तस्य' इत्येतदित्यत आह -- तदेवेति ॥ ध्यानेनैव ज्ञानोत्पादात् कथं नास्ति बुद्धिरयुक्तस्येत्याशङ्क्येति शेषः । भावना ध्यानम् । अत एव न चाभावयतो ज्ञानम् । न चाज्ञानिनः शान्तिरिति योज्यम् । ननु शान्तिः प्रसादः । तस्य ज्ञानसाधनत्वेनोक्तत्वात् कथं ज्ञानोत्तरत्वमुच्यत इत्यत आह -- शान्तिरिति ॥ एतच्च न केवलं मुक्तौ सर्वदुःखहानिः । किन्तु संसारिभिरलभ्यं परमसुखं चेति ज्ञापयितुं प्रसङ्गादुक्तम् । एतदेवावेक्ष्य भाष्यकृता `ब्रह्मादिपदात्' इत्याद्युक्तम् ॥ 66 ॥

(गी. 2/67)

भा -- कथमयुक्तस्य भावना न भवति । आह -- इन्द्रियाणामिति ॥ अनुविधीयते क्रियते । नन्वीश्वरेणेन्द्रियाणामनु बुद्धिर्ज्ञानमिति वक्ष्यमाणत्वात् । प्रज्ञां ज्ञानम् । उत्पत्स्यदपि निवारयतीत्यर्थः । उत्पन्नस्याप्यभिभवो भवति ॥ 67 ॥

प्र.दी. -- एकेनैव श्लोकेन प्रमेयस्य मुद्रितत्वात् `श्लोकाभ्यां' इति किमर्थमुक्तं इत्यत आह -- कथमिति ॥ कृतश्रवणमननस्य ध्यानोपपत्तेरिति भावः । न भवतीत्याशङ्क्येति शेषः । अनुविधानं सदृशभवनम् । तदत्रासङ्गतम् । कर्ता चात्र जीव इति प्रतीयत इत्यत आह -- अनुविधीयत इति ॥ विपूर्वो दधातिः करोतीत्यर्थे वर्तते । कर्ता चात्रेश्वर एवेत्यर्थः । अत्रानुः पृष्ठभावित्वार्थो न लक्षणाद्यर्थ इति कर्मप्रवचनीयो न भवति । नन्विति सम्प्रतिपत्तिरुक्ता । सा कुत इत्यत आह -- बुद्धिरिति ॥ ग्रहणशक्तिः प्रज्ञा । तद् ग्रहणमत्रायुक्तमित्यत आह -- प्रज्ञामिति ॥ परोक्षनिश्चयम् । यस्य प्रज्ञानं नोत्पन्नं तस्य युक्त्यभावः किं करिष्यति । विद्यमानस्य हि हरणमित्यत आह -- उत्पत्स्यदिति ॥ तर्~ह्युत्पन्नपरोक्षज्ञानस्य युक्त्यभावोऽकिञ्चित्कर इत्यत आह -- उत्पन्नस्यापीति ॥ चित्तनिरोधरहितश्रवणमनने अपि न ध्यानोपयोगिनी तत्त्वनिश्चयवेदार्थनियमौ कुरुत इति भावः ॥ 67 ॥

(गी 2/68)

भा -- तस्मात्सर्वात्मना निगृहीतेन्द्रिय एव ज्ञानीति निगमयति तस्मादिति ॥ 68 ॥

प्र.दी. -- अत्र परमं प्रमेयं ज्ञानिलक्षणं प्रकृतम् । तस्यासम्भवपरिहाराय ज्ञानस्य महाप्रयत्नसाध्येन्द्रियनिग्रहसाध्यत्वं च । तत्र कस्यायमुपसंहार इति न ज्ञायते । अत आह -- तस्मादिति ॥ ज्ञानी जायत इति शेषः । यत एवं निगृहीतेन्द्रियस्यैव प्रसादः , प्रसादवत एव युक्तिर्युक्तिमत एव श्रवणमननाभ्यां तत्वज्ञानं, तत्वज्ञानवत एवापरोक्षज्ञानसाधनं ध्यानं नान्यथा तस्मादित्यर्थः ॥ 68 ॥

(गी. 2/69)

भ अ -- उक्तलक्षणं पिण्डीकृत्याह -- या निशेति ॥ या सर्वभूतानां निशा परमेश्वरस्वरूपलक्षणा । यस्यां सुप्तानीव न किञ्चिज्जानन्ति, तस्यामिन्द्रियसंयमयुक्तो ज्ञानी जागर्ति । सम्यगापरोक्ष्येण पश्यति परमात्मनमित्यर्थः । यस्यां विषयलक्षणायां भूतानि जाग्रति तस्यां निशायामिव सुप्तः प्रायो न जानाति । मत्तादिवद्गमनादिप्रवृत्तिः । तदुक्तं `देहं तु तं न चरमं', `देहोऽपि दैववशगः' इति श्लोकाभ्याम् । मननयुक्तो मुनिः । `पश्यतः' इत्यस्य साधनमाह ॥ 69 ॥

प्र.दी.-- ज्ञानिनः सर्वकर्मपरित्यागप्रतिपादनार्थो `या निशा' इत्ययं श्लोक इति कश्चित् । तन्न । तत्प्रतिपादकाक्षराश्रवणात् । प्रमाणविरोधाच्चेत्याशयेन तत्प्रतिपाद्यमाह -- उक्तमिति ॥ चतुःश्लोक्या विक्षिप्योक्तम् । नन्वत्रोक्तं किमपि न प्रतीयत इत्यत आह -- येति ॥ परमेश्वररूपस्य निशासाम्यमुपपादयति -- यस्यामिति ॥ अत्रापि पूर्ववत्साम्यम् । यदि न किञ्चित्पश्यति कथं तर्~हि तस्य गमनादिप्रवृत्तिरित्यत आह -- मत्तादिवदिति ॥ कुत एतदित्यत आह -- तदुक्तमिति ॥ मुनेरित्युक्तत्वाच्चतुर्थाश्रमिण एव ज्ञानमिति व्याख्यानमसदिति भावेनाह -- मननेति ॥ याज्ञवल्क्यादीनामयतीनामपि ज्ञानश्रवणादिति भावः । मननस्य प्रा~घ्निवृत्तत्वात् `पश्यतो मुनेः' इति कथमित्यत आह -- पश्यत इति ॥ दर्शनसाधनत्वेन मननमिहोक्तम् । न तु तत्समकालीनतयेत्यर्थः । एतच्च प्रा~घ्मननादेः स्पष्टं दर्शनसाधनत्वानुक्तेः प्रसङ्गादिहोक्तम् ।

               ननु `स्थितधीः किं प्रभाषेत' इत्यादेरुत्तरमयं श्लोक इति प्रागुक्तम् । तत्कथमिदानीं लक्षणपरतया व्याख्यानः । अन्यपरादपि तल्लाभ इत्याशयेनेति ब्रूमः । अन्यथा `किं प्रभाषेत' इत्यादेरुत्तरमाहेत्यत्रैवावक्ष्यत् । किं तत्र स्थानप्रदर्शनादिनेति ॥ 69 ॥

(गी 2/70)

भा -- तेन विषयानुभवप्रकारमाह -- आपूर्यमाणमिति ॥ यो विषयैरापूर्यमाणोप्यचलप्रतिष्ठो भवति, नोत्सेकं प्राप्नोति, नच प्रयत्नं करोति नचाभावे शुष्यति । न हि समुद्रः सरित्प्रवेशाप्रवेशनिमित्तवृद्धिशोषौ बहुतरौ प्राप्नोति । प्रयत्नं वा करोति । स मुक्तिं प्राप्नोतीत्यर्थः ॥ 70 ॥

प्र.दी -- पृष्टस्य समस्तस्योत्तरमुक्तम् । तत्किमापूर्यमाणमित्यनेनेत्यत आह -- तेनेति ॥ क्रियमाणेत्युपस्कर्तव्यम् । नित्यसापेक्षत्वादसामर्थ्याभावः । बाह्यानुसन्धानरहितस्य युज्येतापि कथञ्चिद् गमनादिकम् । विषयानुभवस्तु दृश्यमानः कथं स्यात् । तस्य नियतसाधनसाध्यस्यानुसन्धानेन विनाऽनुदयादित्याशङ्कापरिहारार्थमिति शेषः । `तद्वत्कामा यं प्रविशन्ति' इति सङ्क्षेपेणोक्तम् । तद्विवृणोति -- य इति ॥ कामशब्दस्यार्थो विषयैरिति । अन्यथा `विहाय कामान्' इत्युत्तरविरोधात् । `अचलप्रतिष्ठं' इत्यस्यैव व्याख्यानं नोत्सेकमित्यादि ॥ कुत एषोऽर्थ इत्यतः समुद्रदृष्टान्तोपादानसामर्थ्यादिति भावेनाह -- नहीति ॥ `स शान्तिमाप्नोति' इत्यस्यार्थमाह -- स इति ॥ ज्ञानिप्रशंसार्थमेतत् । तद् दृष्ट्वा केचित् `ज्ञानिन एव मुक्तिरित्यनेनाह' इत्याहुः । तदसत् । गतार्थत्वात् ॥ 70 ॥

(गी. 2/71)

भा -- तदेव प्रपञ्चयति -- विहायेति ॥ कामान् विषयान् । निस्पृहतया विहाय यः चरति भक्षयति । भक्षयामीत्यहङ्कारममकारवर्जितश्च । स हि पुमान् । स एव च मुक्तिमधिगच्छतीत्यर्थः ॥ 71 ॥

प्र.दी. -- `विहाय' इत्यनेनायमेवार्थ उच्यते । अतः पुनरुक्तिरित्यत आह -- एतदेवेति ॥ यद्यत्र कामा इच्छाविशेषास्तर्~हि `निस्पृहः' इति पुनरुक्तिः । यदि काम्यन्त इति विषयास्तदा चरतिर्यदि भक्षणार्थः तदा व्याघातः । अथ गत्यर्थस्तदा व्यर्थ इत्यतो व्याचष्टे -- कामानिति ॥ `निर्ममो निरहङ्कारः' इत्येतदसम्भवपरिहाराय व्याचष्टे -- भक्षयामीति ॥ कर्तृत्वाभिमान एवाहङ्कारः । स्वामित्वाभिमान एव ममता । नत्वहम्प्रत्ययादिमात्रमिति भावः । स हि पुमानित्यनेनान्वयसमाप्तिं वदता ज्ञानिन एव मुक्तिरित्येषोऽर्थो नात्र प्रतिपाद्यत इति दर्शितम् । स्त्रीव्यावृत्त्यभावश्च ॥ 71 ॥

(गी. 72)

भा-- उपसंहरति -- एषेति ॥ ब्राह्मी स्थितिः ब्रह्मविषया स्थितिः लक्षणम् । अन्तकालेऽप्यस्यां स्थित्वैव ब्रह्म गच्छति । अन्यथा जन्मान्तरं प्राप्नोति । `यं यं वाऽपि' इति वक्ष्यमाणत्वात् । ज्ञानिनामपि सति प्रारब्धकर्मणि शरीरान्तरं युक्तम् । `भोगेन त्वितरे' इति ह्युक्तम् । सन्ति हि बहुशरीरफलानि कर्माणि । `सप्तजन्मनि विप्रस्सयात्' इत्यादेः । दृष्टेश्च ज्ञानिनामपि बहुशरीरप्राप्तेः । तथा ह्युक्तम् --

``स्थितप्रज्ञोऽपि यस्तूर्ध्वः प्राप्य रौद्रं पदं ततः ।

साङ्कर्षणं ततो मुक्तिमगाद् विष्णुप्रसादतः "॥ इति गारुडे ।

`महादेव परेजन्मंस्तव मुक्तिर्निरूप्यते' इति नारदीये । निश्चितफलं च ज्ञानम् । `तस्य तावदेव चिरं', `यदु च नार्चिषमेवाभिसम्भवति' इत्यादिश्रुतिभ्यः ।

प्र.दी.-- ज्ञानी स्तूयत `एषा' इत्यनेनेत्यसत् । प्रथमवाक्ये तददर्शनादिति भावेनाह -- उपसंहरतीति ॥ प्रकरणं समापयतीत्यर्थः । ब्रह्मधर्मभूतेति प्रतीतिनिरासायाह-- ब्रह्मीति । स्थितिर्नोक्ता । तत्कथमेवमुच्यत इत्यत आह -- लक्षणमिति ॥ ब्रह्मविषयज्ञानवतो लक्षणमुक्तमित्यर्थः । `किं प्रभाषेत' इत्यादिप्रश्नपरिहारस्यार्थादुक्तत्वादनुपसंहारः ।

               `अन्तकाले चरमे वयस्यपि यः परिव्रज्यास्यां स्थितौ तिष्ठति सोऽपि ब्रह्माप्नोति । किमु ब्रह्मचर्यादेव प्रव्रज्य' इति व्याख्यानमसत् । अप्रकृतत्वादित्याशयवान् व्याचष्टे -- अन्तकालेऽपीति ॥ ज्ञानिनो ब्रह्मप्राप्तिरुक्ता । सा किं तद्देहपातानन्तरमेवोतान्यथेत्यपेक्षायामिदमुच्यते । कुतोऽस्यार्थस्य भगवदभिप्रेतत्वमित्यत आह - यं यमिति ॥

               ननु ज्ञानमेव मोक्षसाधनम् । कारणपौष्कल्ये च कार्यं भवत्येव । अतः कथं ज्ञानिनः शरीरान्तरप्राप्तिरित्यत आह -- ज्ञानिनामपीति ॥ प्रारब्धकर्म सामग्र्याः प्रतिबन्धकम् । तदेवान्तकाले ब्रह्मानुसन्धानं प्रतिबध्नातीति भावः । ननु ज्ञानादेव सर्वं कर्म क्षीणमित्यत आह -- भोगेनेति ॥ अस्तु प्रारब्धकर्मणां भोगादेव क्षयः । स च ज्ञानं यच्छरीरे जातं तत्रैवाभूत् । अतः कथं शरीरान्तरारम्भ इत्यत आह -- सन्तिहीति ॥ तानि कथमेकेनैव शरीरेण भुज्येरन्निति शेषः । सप्तजन्मनीति द्विगुः । इतश्बैतदेवमित्याह -- दृष्टेश्चेति ॥ बह्वित्यनेकोपलक्षणम् । कथं ज्ञानिनां बहुशरीरप्राप्तिर्दृश्यत इत्यत आह -- तथा हीति ॥ ननु ज्ञानिनोऽपि यदि शरीरान्तरप्राप्तिस्तर्~हि गर्भवासादिदुःखैर्विलुप्तशक्तिकं ज्ञानं न मोक्षाय पर्याप्तं स्यादित्यत आह -- निश्चितेति ॥ तस्य ज्ञानिनः । तावदेव चिरम् । तावानेव विलम्बः । यावन्न विमोक्ष्ये विमोक्ष्यते । प्रारब्धेन कर्मणा । अथावसिते कर्मणि । ब्रह्म सम्पत्स्यत इत्यर्थः । अवसितकर्मणि ज्ञानिनि विषये पुत्रादयो यदि शव्यं कर्म कुर्वन्ति यदु च न यदि वा न कुर्वन्ति । सर्वथार्चिषमभिसम्भवति प्राप्नोत्येवेत्यर्थः । तदिदमुक्तं नैनां प्राप्य विमुह्यतीति ॥

भा -- नच कायव्यूहापेक्षा । `तद्यथेषीकातूलं', `तद्यथा पुष्करपलाशे', `ज्ञानाग्निस्सर्वकर्माणि' इत्यादि वचनेभ्यः । प्रारब्धे त्वविरोधः । प्रमाणाभावाच्च । नच तच्छास्त्रं प्रमाणम् ।

``अक्षपादकणादानां साङ्ख्ययोगजटाभृताम् । मतमालम्ब्य ये वेदं दूषयन्त्यल्पचेतसः ॥" इति निन्दनात् । यत्र तु स्तुतिस्तत्र शिवभक्तानां स्तुतिपरत्वमेव न सत्यत्वम् । न हि तेषामपीतरग्रन्थविरुद्धार्थे प्रामाण्यम् । तथा ह्युक्तम् --

`एषं मोहं सृजाम्याशु यो जनान् मोहयिष्यति ।

त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥'

`अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।

प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु' -- इति वाराहे ॥

``कुत्सितानि च मिश्राणि रुद्रो विष्णुप्रचोदितः ।

चकार शास्त्राणि विभु ऋ#240;षयस्तत्प्रचोदिताः ।

दधीच्याद्याः पुराणानि तच्छास्त्रसमयेन तु ।

चक्रुर्वेदैश्च ब्राह्माणि वैष्णवान् विष्णुवेदतः ।

पञ्चरात्रं भारतं च मूलरामायणं तथा ।

तथा पुराणं भागवतं विष्णुवेद इतीरितः ।

अतः शैवपुराणानि योज्यान्यन्याविरोधतः ॥" -- इति नारदीये । अतो ज्ञानिनां भवत्येव मुक्तिः ॥

प्र.दी. -- पाशुपतवैशेषिकादयस्त्वाहुः -- अनियतकालविपाकान्यपि कर्माणि ज्ञानी योगसामर्थ्यात् समाहृत्यानेकशरीरफलान्यपि कायव्यूहनिर्माणेन क्षपयित्वाऽपवृज्यते । तत्कुतोऽस्य देहान्तरमिति । तत्राह -- न चेति ॥ ज्ञानिनः कर्मक्षयार्थमिति शेषः । तथाहि । अप्रारब्धकर्मक्षयार्थं वा सा स्यात् । प्रारब्धक्षयार्थं वा । नाऽद्यः । तेषां ज्ञानेनैव क्षीणत्वादिति भावेनाह -- तद्यथेति ॥ द्वितीये तु यः कश्चिद् ज्ञानी तथा करोति, सर्वो वा । आद्ये सम्प्रतिपत्तिमुत्तरमाह -- प्रारब्धे त्विति ॥ द्वितीयासम्भवे हेतुमाह -- प्रमाणेति ॥ च शब्दात् प्रागुदाहृतप्रमाणविरोधाच्च । पाशुपतादिशास्त्रेषु तथोक्तत्वात् कथं प्रमाणाभाव इत्यत आह -- नचेति ॥ तच्छिष्या अपि तच्छब्देनोच्यन्त इति बहुवचनम् ।

``उमापतिः पशुपतिः श्रीकण्ठो ब्रह्मणस्सुतः ।

उक्तवानिदमव्यग्रं ज्ञानं पाशुपतं शिवः ॥" इत्यादौ तत्स्तुतिरपि दृश्यत इत्यत आह -- यत्र त्विति ॥ वैष्णवशास्त्रोक्तप्रकारेण शिवभक्तानाम् । लक्षणयेति शेषः । सत्यत्वं तदुक्तार्थस्येति शेषः । उक्तनिन्दाविरोधादिति भावः । तर्~हि शैवपुराणानि कायव्यूहनिर्माणनियमादौ प्रमाणानीत्यत आह -- न हीति ॥ तेषामिति बुद्धिस्थशैवपुराणपरामर्शः । इतरग्रन्था उदाहृत गारुडादयः ।

               शैवपुराणानां गारुडादिवैष्णवग्रन्थानां च को विशेषो येन बाध्यबाधकभाव इत्याशङ्क्य, दुर्जनव्यामोहनार्थप्रणीतपाशुपतादिमूलानि शैवपुराणानि, सम्यग् ज्ञानार्थप्रणीतपञ्चरात्राद्यनुसारिणो गारुडादिग्रन्था इत्याशयवान् पाशुपतादिशास्त्राणां मोहनार्थत्वे तावत्प्रमाणमाह -- तथा हीति ॥ कारयेति स्वार्थे णिच् । अतथ्यानि सर्वथाऽप्यविद्यमानानि । वितथ्यानि व्यधिकरणानि च तेषु दर्शयस्व । प्रकाशं प्रसिद्धम् । इदानीं तन्मूलत्वं शैवपुराणामितरेषां पञ्चरात्रादिमूलत्वमित्यत्र प्रमाणमाह -- कुत्सितानीति ॥ तच्छास्त्रसमयेन तच्छास्त्रसिद्धान्तमनुसृत्य । वेदैरिति वेदानामापातप्रतीतिमनुसृत्य । भागवतं भगवद्विषयम् । उक्तमुपसंहरति -- अत इति ॥ ज्ञानिनां मुक्तिर्भवत्येव । नतु तद्देहपातानन्तरमिति नियम इत्युपसंहारार्थः ।

भाष्यम् -- भीष्मादीनां तत्क्षणे युक्त्यभावः । स्मरन् त्यजतीति वर्तमानापदेशो हि कृतः । तच्चोक्तम् --

``ज्ञानिनां कर्मयुक्तानां कायत्यागक्षणो यदा । विष्णुमाया तदा तेषां मनो बाह्यं करोति हि " इति गारुडे । न चान्येषां तदा स्मृतिर्भवति ।

`बहुजन्मविपाकेन भक्तिज्ञानेन ये हरिम् । भजन्ति तत्स्मृतिं त्वं ते देवो याति न चान्यथा " इत्युक्तेर्ब्रह्मवैवर्ते ।

प्र.दी. -- ननु भीष्मादयो ज्ञानिनोऽन्तकाले ब्राह्म्यां स्थितौ स्थिताश्च न मुक्ताः । तत्कथमेतदुक्तमित्यत आह -- भीष्मादीनान्त्विति ॥ साक्षाद् देहत्यागक्षणे । युक्त्या परमेश्वरे मनोयोगेन भाव्यमित्येव कुत इत्यत आह -- स्मरन्निति ॥ ``यं यं वाऽपि" इत्यत्र । भीष्मादीनां तस्मिन् क्षणे युक्त्यभाव इत्येतद् कुत इत्यत आह -- तच्चेति ॥ ननु तत्क्षणे युक्त्या मुक्तिश्चेदज्ञानिनामपि तत्सम्भवेन मुक्तिप्रसक्तिरित्यत आह -- न चेति ॥ भक्तिज्ञानेनेति द्वन्द्वैकवद्भावः । भक्तिसहितं ज्ञानं भक्तिज्ञानमिति वा ।

भाष्यम् -- निर्वाणमशरीरम् । `कायो बाणं शरीरं च' इत्यभिधानात् । `एतद् बाणमवष्टभ्य' इति प्रयोगाच्च । निर्वाणशब्दप्रतिपादनं `अनिन्द्रयाः' इत्यादिवत् । कथमन्यथा सर्वपुराणादिप्रसिद्धा कृतिर्भगवत उपपद्यते । न चान्यद्भगवत उत्तमं ब्रह्म ।

`ब्रह्मेति परमात्मेति भगवानिति शब्द्यते' इति भागवते ।

`भगवन्तं परं ब्रह्म परं ब्रह्म जनार्दनः ।'

``परमं यो महद् ब्रह्म ॥" , ``यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः", ``योऽसावतीन्द्रियग्राह्याः" , ``नास्ति नारायणसमं न भूतो न भवतिष्यति", ``न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः" इत्यादिभ्यः । न च तस्य ब्रह्मणोऽशरीरत्वादेतत्कल्प्यम् । तस्यापि शरीरश्रवणात् `आनन्दरूपं', `सुवर्णज्योतीः' `दहरोऽस्मिन्नन्तराकाशः' इत्यादिषु । यदि रूपं न स्यादानन्दमित्येव स्यात् । न त्वानन्दरूपमिति । कथं च सुवर्णरूपत्वं स्यादरूपस्य । कथं च दहरत्वम् । दहरस्थश्च `केचित् स्वदेह' इत्यादौ रूपवानुच्यते । `सहस्रशीर्षा पुरुषः', `रुक्मवर्णं कर्तारं', `आदित्यवर्णं तमसः परस्तात्', `सर्वतः पाणिपादं तत्', `विश्वतश्चक्षुः' इत्यादि वचनात्, विश्वरूपाध्यायादेश्च रूपवानवसीयते ।

प्र.दी. -- ब्रह्मनिर्वाणं ब्रह्मस्वरूपानन्दमिति व्याख्यानं सर्वप्रमाणविरुद्धमित्याशयवान्निर्वाणमिति भिन्नं पदं व्याचष्टे -- निर्वाणमिति ॥ कथमेतदित्यत आह -- काय इति ॥ कार्यब्रह्मव्यावृत्त्यर्थमेतत् । अनेन ब्रह्मणो निराकारत्वं प्राप्तम् । तत्प्रतिषेधार्थमाह -- निर्वाणेति ॥ प्रतिपादनं व्याख्यानम् । इत्यादिवदित्यादेरिव । प्राकृतादिविग्रहराहित्यार्थत्वेनेत्यर्थः ।

               किमनेन व्याख्यानेन निराकारमेव ब्रह्म किं न भवेदित्यत आह -- कथमिति ॥ भगवतो विष्णोः साकारत्वेऽपि ब्रह्मणो निराकारत्वमेव । नच भगवानेव ब्रह्म । तस्य तदुत्तमत्वेन ततोऽन्यत्वात् । अतो न पुराणादिविरोध इत्यत आह -- नचेति ॥ महद् ब्रह्मेत्यन्तानि वाक्यानि भगवतो ब्रह्मत्वप्रतिपादकानि । यस्मादित्यादीनि तस्यैव सर्वोत्तमत्वेन तदुत्तमाभावप्रतिपादकानि । इन्द्रियग्राह्यमतिक्रान्तः तदुत्तमः । सर्वमेव योगीन्द्रियग्राह्यम् ।

               उत्तमाधमभावेन ब्रह्मेश्वरयोर्भेदो माभूत् । ब्रह्माशरीरात् । ईश्वरस्तु सविग्रह इत्यतो भेदोऽस्तु । अभेदस्यापि सत्त्वाद् ब्रह्मशब्दोपपत्तिरित्यत आह -- नचेति ॥ तस्य पराभिमतस्य । एतत् भगवतोऽन्यत्वम् । कुत इत्यत आह -- तस्यापीति ॥ ``दहरोऽस्मिन्नन्तराकाशः तस्मिन् यदन्तस्तदन्वेष्टव्यम्" इत्यन्तं वाक्यमिह विवक्षितम् । इत्यादिषु ब्रह्मविद्यात्वेन सम्मतेष्विति शेषः । कथमत्र शरीरश्रवणमित्यत आह -- यदीति ॥ रूपं विग्रहः । ``विज्ञानमानन्दं ब्रह्म" इत्यानन्दशब्दस्य नपुंसकत्वदर्शनात् तथोपादानम् । ज्योतिःशब्दो भास्वररूपस्य वाचकः । अत उक्तं सुवर्णरूपत्वमिति । दहरत्वं दहरस्थत्वम् । अविग्रहस्येति वर्तते । दहरस्थत्वं कथमविग्रहस्यानुपपन्नमित्यत आह -- दहरस्थश्चेति ॥ एवमुपपत्तिसापेक्षाणि वाक्यान्युदाहृत्य स्पष्टान्यप्युदाहरति -- सहस्रेति ॥ अवसीयते परमात्मा ।

भा -- अतिपरिपूर्णतमज्ञानैश्वर्यवीर्यानन्दश्रीशक्त्यादिमांश्च भगवान् । `पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च", ``यः सर्वज्ञः", ``आनन्दं ब्रह्मणः", ``एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति", ``अनादिमध्यान्तमनन्तवीर्यं सहस्रलक्षामितकान्तिकान्तम्", ``मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे", ``विज्ञानशक्तिरहमासमनन्तशक्तेः", ``तुर्यं तु सर्वदृक् सदा", ``आत्मानमन्यं च स वेद विद्वान्", ``अन्यतमो मुकुन्दात्को नाम लोके भगवत्पदार्थः", ``ैश्वर्यस्य समग्रस्य" , ``अतीवपरिपूर्णं ते सुखं ज्ञानं च सौभाग्यम् । यच्चात्ययुक्तं स्मर्तुं वा शक्तः कर्तुमतः परः" इत्यादिभ्यः ॥

प्र.दी. -- प्राक् भगवतोऽन्यस्योत्तमत्वं वाक्यविरुद्धमित्युक्तम् । इदानीं व्याहतं च तदिति भावेनाह -- अतीति ॥ अत्यादिशब्दैः निरतिशयत्वं द्योत्यते । ऐश्वर्यं वशित्वम् । श्रीः कान्तिः । परमेश्वरे भगवच्छब्दस्यौपचारिकत्वपरिहारायैषां गुणानां सद्भावे प्रमाणान्याह -- पराऽस्येति ॥ `आनन्दं ब्रह्मणः' इत्यत्र `यतो वाचः' इति पूर्ववाक्यमप्यभिप्रेतम् । अमितशब्दात् परं चन्द्रशब्दोऽध्याहार्यः । द्रष्टृपुरुषयोग्यताभेदात् त्रिधोक्तिः । ऐश्वर्याद्यनन्तगुणत्वे `मयि' इति प्रमाणम् । सङ्ख्यापरिमाणाभ्यां गुणानामानन्त्यमनेनोच्यते । शक्तेः परत्वं प्रागुक्तम् । तदस्पष्टमित्यतो -- विज्ञानेति ॥ ज्ञानस्यापरोक्षरूपताप्रतिपादनाय -- तुर्यमिति ॥ ईश्वरो नात्मानं वेत्ति, कर्तृकर्मभावविरोधादित्येतन्निरासाय -- आत्मानमिति ॥ ईश्वरे भगवच्छब्दस्यौपचारिकत्वासम्भवं प्रदर्शयितुं तदन्यस्य तच्छब्दार्थतानिरासाय -- अन्यतम इति ॥ अन्य एवान्यतमः । भगवच्छब्दस्यायमर्थ इत्यत्र ऐश्वर्यस्येति प्रमाणम् । अत्र षण्णामित्युपलक्षणम् । षाड्गुण्ये सर्वगुणान्तर्भावो वा । तद्वान् भगवानिति सिद्धमेव । भगवत्त्वात् स एव सर्वोत्तम इति । समग्रार्थेऽतीवेति । यदन्येन करिष्यामीति स्मर्तुं बुद्धिस्थीकर्तुं वाऽयुक्तम् । तच्च त्वं कर्तुं शक्यः ।

भाष्यम् -- तानि च सर्वाण्यन्योन्यस्वरूपाणि । `विज्ञानमानन्दं ब्रह्म', `आनन्दो ब्रह्मेति व्यजानात्', `सत्यं ज्ञानमनन्तं ब्रह्म', `यस्य ज्ञानमयं तपः', `समा भग प्रविश स्वाहा',

`` न तस्य प्राकृता मूर्तिः मांसमेदोऽस्थिसम्भवा ।

न योगित्वादीश्वरत्वात् सत्यरूपाच्युतो विभुः ॥

सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।

ज्ञानज्ञानः सुखसुःखः स विष्णुः परमोऽक्षरः" इति पैङ्गिखिलेषु ॥

`देहोऽयं मे सदानन्दो नायं प्रकृतिनिर्मितः ।

परिपूर्णश्च सर्वत्र तेन नारायणोऽस्म्यहम् ॥" इत्यादि ब्रह्मवैवर्ते । तदेव लीलया चासौ परिच्छिन्नादिरूपेण दर्शयति मायया ।

 `न च गर्भेऽवसद्देव्या न चापि वसुदेवतः ।

न चापि राघवाज्जातो नचापि जमदग्नितः । नित्यानन्दोऽव्ययोऽप्येवं मोघदर्शनः" इति पाद्मे ।

``न वै स आत्माऽऽत्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः ।"

``सर्गादेरिशिताऽजः परमसुखनिधिर्बोधरूपोऽप्यबोधं

लोकानां दर्शयन् यो मुनिसुतहृतात्मप्रियार्थे जगाम"

``स ब्रह्मवन्द्यचरणो जनमोहनाय स्त्रीसङ्गिनामिति रतिं प्रथयंश्चचार ।"

``पूर्तेरचिन्त्यवीर्यो यो यश्च दाशरथिः स्वयम् ।

रुद्रवाक्यमृतं कर्तुमजितो जितवत्स्थितः ।

योऽजितो विजितो भक्त्या गाङ्गेयं न जघान ह ।

न चाम्बां ग्राहयामास करुणः कोऽपरस्ततः ॥" इत्यादि स्कान्दे । न तत्र संसारधर्मा निरूप्याः । यत्र परावरभेदोऽवगम्यते तत्राज्ञबुद्धिमपेक्ष्यावरत्वं विश्वरूपमपेक्ष्यान्यत्र । तच्चोक्तम् -- ``परिपूर्णानि रूपाणि सामान्यखिलरूपतः । तथाऽप्यपेक्ष्य मन्दानां दृष्टिं त्वामृषयोऽपि हि । परावरं वदन्त्येवं ह्यभक्तानां विमोहनम् ॥" इति गारुडे । न चात्र किञ्चिदुपचारादिति वाच्यम् । अचिन्त्यशक्तेः । पदार्थवैचित्र्याच्चेत्युक्तम् ।

``कृष्णरामादिरूपाणि परिपूर्णानि सर्वदा । न चाणुमात्रं भिन्नानि तथाऽप्यस्मान् विमोहसि" इत्यादेश्च नारदीये । तस्मात् सर्वदा सर्वरूपेष्वपरिगणितानन्तगुणगणं नित्यनिरस्ताशेषदोषं च नारायणाख्यं परं ब्रह्मापरोक्षज्ञान्यृच्छतीति सिद्धम् ॥ 71 ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये द्वितीयोऽध्यायः ॥

प्र.दी. -- मतुपा ज्ञानादीनां भगवतो भेदः प्रतीतः । षण्णामित्यादिना परस्परं च । तथा ``आकृतिर्भगवतः" इत्युक्त्याऽकृतेश्च । तन्निरासार्थमाह -- तानीति ॥ तत्र प्रमाणान्याह -- विज्ञानमिति ॥ तप आलोचनक्रिया । ज्ञानमयं ज्ञानात्मकमिति धर्माणां परस्परभेदोक्तिः । प्राकृतेति ~घीबभावः छान्दसः । अणञX भ्यामन्यो वा प्रत्ययः । मांसमेदोऽस्थिभिः सम्भवो यस्यासा तथोक्ता । एतच्च न योगित्वात् । किन्त्वीश्वरत्वात् । अत एव विभुः । निर्दोषगुणात्मकविग्रहादच्युतः । `ज्ञानज्ञानः' इत्यादेरतिशयितज्ञानादिरित्यर्थः । तेन निर्दोषत्वादिना ।

               भगवद्रूपस्यैवं भावे कथं परिच्छिन्नत्वम् । गर्भवासादिसंसारिधर्माश्च तत्र दृश्यन्त इत्यत आह -- तदेवेति ॥ किमर्थमित्यत उक्तम्-- लीलयेति ॥ मायया व्यामोहकशक्त्या । अत्र प्रमाण माह -- नचेति ॥ देव्या देवक्याः । एवं गर्भवासादि प्रदर्शनेन । मोघं दर्शनं यस्मिन् विषये स तथा । आत्मवतां भागवतानाम् । आत्मा निरुपाधिकप्रिय इति यावत् । मुनिसुतो रावणः । ब्रह्मवाक्यवद् रुद्रवाक्यमप्यतुलं प्रत्यस्तीत्यतो रुद्रवाक्यमित्युक्तम् । करुणः करुणावान् । (अर्श आदित्वादच्) `तदेव' इत्याद्युक्तमुपसंहरति -- न तत्रेति ॥ अत इत्युपस्कर्तव्यम् ।

               यद्येवं तर्~हि विश्वरूपं परं, तदपेक्षया कृष्णादिरूपाण्यवताराणीति कथं ग्रन्थेषूच्यत इत्यत आह -- यत्र चेति ॥ यत्र ग्रन्थे । तत्र विश्वरूपमपेक्ष्यान्यत्र कृष्णादाववरत्वमज्ञबुद्धिमपेक्ष्योक्तं ज्ञातव्यमित्यर्थः । कुत एतदित्यत आह -- तच्चेति ॥ अखिलरूपतोऽखिलधर्मैः । विमोहनं कर्तुम् । नन्वयमुपचारो वा स्तुतिर्वा किं न स्यादित्यत आह -- न चेति ॥ असम्भवे ह्येषा कल्पना । अचिन्त्यशक्त्यैकस्यैवानेकपरिमाणत्वादिकं सम्भवति । अन्यत्रादर्शनेन त्वपलापेऽतिप्रसङ्ग इत्यर्थः । अत्रैव प्रमाणमाह -- कृष्णेति ॥ विमोहसि विमोहयसि । श्लोकार्थमुपसंहरति -- तस्मादिति ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां द्वितीयोऽध्यायः ॥ 2 ॥

(डि.टि.पि. ऎण्ट्रि मुगिदद्दु. ता॥ जुलै 19 - आषाढकृष्ण षष्ठी श्रीजयतीर्थर उत्तराराधनॆ दिवसदन्दु)

॥ श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशार्पणमस्तु ॥

****************************************************************************************************************************

 

 

 

तृतीयोऽध्यायः

 

अर्जुन उवाच--

ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन ।

तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥ 1 ॥

व्यामिश्रेणैव वाक्येन बुद्धिं मोहसीव मे ।

तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ 2 ॥

भा -- हरिः ॐ ॥ आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र । ज्ञानसाधनत्वेनाकर्म विनिन्द्य कर्मविधीयत उत्तराध्याये ।

कर्मणो ज्ञानमत्युत्तममित्यभिहितं भगवता `दूरेण ह्यवरं कर्म' इत्यादौ । ऎवं चेत्किमिति कर्मणि घोरे युद्धाख्ये नियोजयसि निवृत्तधर्मान् विहायेत्याह -- ज्यायसीति ॥ कर्मणः सकाशाद् बुद्धिर्ज्यायसी चेत्ते तव मता तर्~हि ॥ 1 ॥ 2 ॥

प्र.दी.-- हरिः ॐ ॥ पूर्वोत्तराध्यायेभ्योऽस्य भेदं, स्वस्मिन्नेकवाक्यतां च दर्शयन्नेतदध्यायप्रतिपाद्यमर्थं पूर्वाध्यायार्थसङ्गतत्वेन विवक्षुः तत्प्रतिपाद्यं तावदाह -- आत्मेति ॥ जीवेश्वररूपं साङ्ख्याख्यमित्यर्थः । ज्ञानसाधनमात्मज्ञानसाधनं योगाख्यम् । पूर्वत्र पूर्वस्मिन्नध्याये । न चैवं द्वितीयाध्यायस्यैक्यानुपपत्तिः । साधनस्यैव प्राचुर्यात् । प्रचुरेण च व्यपदेशात् । तथा च सप्तमादौ वक्ष्यति ``साधनं प्राधान्येनोक्तमतीतैरध्यायैः" इति । `आत्मस्वरूपं' इत्यादि तु प्रकरण भेदप्रदर्शनायोक्तमिति । ऎतत्स्ङ्गतत्वेन तृतीयाध्यायार्थमाह -- ज्ञानेति ॥ योगो द्विविधः । कर्मसमाधिभेदात् । तत्र तावद् ज्ञानसाधनत्वेन कर्म विधीयते कर्तव्यमेवेति ज्ञाप्यते कैश्चन वाक्यैः । अकर्म कर्माकरणम् । विनिन्द्य अस्मिन्नध्याये । अकर्मनिन्दाऽपि कर्मविध्यर्थेत्येकार्थता । तथापि प्रकरणभेदार्थमेवमुक्तम् । ज्ञानसाधनत्वेनेति वदता मोक्षसाधनता निरस्ता । तेन प्रश्नप्रतिवचनापव्याख्यानमप्यपहस्तितम् । आनन्दवृद्ध्यर्थता त्वनुज्ञायत ऎव । बीजं प्रदर्शयन् प्रश्नवाक्यतात्पर्यमाह -- कर्मण इति ॥ आदिपदेन ``कृपणा फलहेतवः" इत्यादेर्ग्रहणम् । घोरे रागद्वेषाद्युपेते । अत्रोभयत्र कर्मशब्देन काम्यं कर्माभिप्रेतम् । निवृत्तधर्मान् निष्कामधर्मान् । यत्याश्रमविहितान् शमदमादीन् । अत्र `कर्मणि किमिति नियोजयसि' इत्येकः प्रश्नः । `घोरे' इति द्वितीय इत्यवधेयम् ।

इदमुक्तं भवति । आश्रमत्रयविहितानि यज्ञादीनि युद्धादीनि च कर्माणि काम्यान्येव । फलश्रवणात् `सर्व एते पुण्यलोका भवन्ति' इत्यादि । तथाऽत्रापि `हतो वा प्राप्स्यसि स्वर्गं' इत्यादि । चतुर्थाश्रमविहितानि शमदमादीन्यकाम्यानि । फलाश्रवणात् । ``शान्तो दान्तः" इत्युपक्रम्य ``आत्मानं पश्येत्" इति ज्ञानार्थत्वश्रवणाच्च । ज्ञानं च काम्यात् कर्मणोऽत्युत्तममित्यभिहितम् । ततश्च काम्ये कर्मणि युद्धे `युद्धस्व भारत' इति नियोजनमयुक्तम् । किन्तु चतुर्थाश्रमं स्वीकृत्य तद्धर्मनिष्ठो भवेति नियोक्तव्यम् । ननु युद्धमपि `कर्मबन्धं प्रहास्यसि' इत्युक्तत्वात् ज्ञानार्थं भवतीति मतम् । तदा व्यामिश्रेण वाक्येन बुद्धिमोहनमिवापद्यते । अथैवं मतम् । युद्धादीनि कर्माणि काम्यन्यकाम्यानि च । तत्र यः सकामः तं प्रति `हतो वा' इत्याद्युक्तम् । यः पुनर्ज्ञानार्थी तमुद्दिश्य `कर्मण्येवाधिकारः' इत्युक्तम् । तत्र का व्यामिश्रतेति । तथापि शुद्धेषु निवृत्तलक्षणेषु यत्याश्रमधर्मेषु सत्सु वैकल्पिकेषु नियोजनमयुक्तमेव । तत्र मनोविक्षेपाभावात् । अत्र तद्भावादिति । किं च कामक्रोधादीनां नरकफलत्वमुक्तम् । युद्धे च कामादयोऽवर्जनीयाः । ततोऽपि तत्र नियोजनमयुक्तम् । नन्वस्योत्तरं `सुखदुःखे समे कृत्वा' इत्युक्तम् । सत्यम् । तथापि रागादिप्रसक्तिहीनेषु शक्यानुष्ठानेषु यति धर्मेषु सत्स्वशक्यानुष्ठेये युद्धे नियोजनमयुक्तमेवेति ।

प्रथमश्लोके पदानां व्यवहितत्वादन्वयं दर्शयन् किञ्चिद् व्याचष्टे -- कर्मण इति ॥ षष्ठीभ्रान्तिनिरासाय `सकाशात्' इत्युक्तम् । बुद्धिरात्मज्ञानम् । ज्यायसी प्रशस्ततरा ॥ 1 ॥ 2 ॥

श्रीभगवानुवाच -

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ ।

ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ 3 ॥

भा -- ज्यायस्त्वेऽपि बुद्धेराधिकारिकत्वात्तं कर्मण्यप्यधिकृत इति तत्र नियोक्ष्यामीत्याशयवान् भगवानाह -- लोक इति ॥ द्विविधा अपि जनास्सन्ति । गृहस्थादिकर्मत्यागेन ज्ञाननिष्ठाः सनकादिवत् । तत्स्था ऎव ज्ञाननिष्ठाश्च जनकादिवत् । मद्धर्मस्था एवेत्यर्थः । साङ्ख्यानां ज्ञानिनां सनकादीनाम् । योगिनामुपायिनां जनकादीनाम् । ज्ञाननिष्ठा अप्याधिकारिकत्वादीश्वरेच्छया लोकसङ्ग्रहार्थत्वाच्च ये कर्मयोग्या भवन्ति तेऽपि योगिनः । निष्ठा स्थितिः । त्वं तु जनकादिवत्सकर्मैव ज्ञानयोग्यो न तु सनकादिवत्तत्त्यागेनेत्यर्थः । सन्ति हीश्वरेच्छयैव कर्मकृतः प्रियव्रतादयोऽपि ज्ञानिन ऎव । तथा ह्युक्तम् ``ईश्वरेच्छया विनिवेशितकर्माधिकारः" इति (भा. 5-1-23) ॥ 3 ॥

प्र.दी. -- ऎवं चेत् प्रश्नस्तर्~हि कथं परिहारवाक्यं सङ्गच्छते । तत्र निष्ठाद्वैविध्यकथनादित्यतस्तदभिप्रायं वदन्नवतारयति -- ज्यायस्त्वेपीति ॥ बुद्धिः काम्यकर्मभ्यो ज्यायसीति यदुक्तं तत्तथैवेत्यर्थः । तथापि त्वां तत्रैव वैकल्पिके युद्धादिकर्मणी प्रेरयामि । कुतः ? आधिकारिकत्वात् । त्वं कर्मण्यपि विक्षेपकारिण्यपि वैकल्पिकेऽधिकृत इति कृत्वा ।

अयमत्रोत्तरक्रमः । आश्रमत्रयविहितानि यज्ञादीनि युद्धादीनि च न शुद्धकाम्यानि । किन्तु कर्तुरिच्छया स्वर्गाद्यर्थानि ज्ञानाद्यर्थानि च भवन्ति । अतो बुद्धेः काम्यकर्मणो ज्यायस्त्वेऽपि युद्धस्य बुद्ध्यर्थत्वसम्भवात्तत्र नियोगो नानुपपन्नः । यति धर्मान्विना किमेतेन नियोगेनेति चेदनधिकारिकाणामेव यत्याश्रमस्वीकारो नाधिकारिकाणाम् । तैर्गृहस्थाद्याश्रममपरित्यज्यैव तद्विहितानि कर्माणि निष्कामतयाऽनुष्ठेयानीतीश्वरनियमात्तव चाधिकारिकत्वादिति । ``स्वराद्यन्तोपसृष्टाच्च" इति कात्यायनवचनमनित्यम् । अत्र ऎव न पाणिनिरभाणीत् । अयमाशयः श्लोकात्कथं लभ्यत इत्यतो व्याचष्टे -- द्विविधा अपीति ॥ निष्ठा द्विविधेति व्याख्याने क्रमेणैकस्यैव पुरुषस्य तत्सम्भवान्नोक्ताभिप्रायो लभ्यत इत्येवं व्याख्यानम् । न केवलमेकविधाः साङ्ख्या एवेत्यपेरर्थः । द्वैविध्यमेव सोदाहरणमाह -- गृहस्थादीति ॥ यत्याश्रमपरिग्रहेणेत्यपि ग्राह्यम् । ज्ञाननिष्ठा यत्याश्रमविहितैरेव कर्मभिर्ज्ञानसाधनेऽभियुक्ताः । सनकादिभिस्तुल्यं वर्तन्त इति सनकादिवत् । ऎवं जनकादिवदित्यपि । तत्स्था ऎव गृहस्थाद्याश्रमस्था ऎव । तद्धर्मैर्युद्धादिभिर्ज्ञानसाधनेऽभियुक्ताः । द्विविधा अपि जनास्सन्तीत्युक्ते कर्ममार्गस्था ज्ञानमार्गस्थाश्चेति द्वैविध्यं प्रतीयते । तन्निवृत्यर्थमाह -- मद्धर्मेति ॥ ज्ञानमार्गस्था ऎव । ततश्च मद्धर्मस्था ऎव जना द्विविधा अपि सन्तीत्यन्वयः । तत्कथमित्याकाङ्क्षायामुत्तरं वाक्यद्वयम् । साङ्ख्यानां योगिनामिति पदद्वयमन्यथाप्रतीति निरासाय व्याचष्टे -- साङ्ख्यानामिति ॥ सम्यक् ख्यातिर्ज्ञानं सङ्ख्या । तत्र भवाः साङ्ख्याः । तेषां, ज्ञानिनाम् । ज्ञाननिष्ठानामित्यर्थः । ननु जनकादयोऽपि ज्ञाननिष्ठाः । तत्कथं योगिन इत्यत आह -- ज्ञाननिष्ठा अपीति ॥ कर्मयोग्याः गृहस्थादि कर्मयोग्याः । साङ्ख्ययोगशब्दौ प्रसिद्धार्थौ किं न स्यातामित्यतो मुक्तिवचनादिति भावेनाह -- निष्ठेति ॥ स्थितिः स्वरूपेणेति शेषः । अस्त्वेवं श्लोकार्थः । तथाप्याधिकारिकत्वादिकमत्र न श्रूयत इत्यतोऽध्याहृत्याह -- त्वन्त्विति ॥ सकर्मा गृहस्थादिकर्मवान् । भवेदिदं व्याख्यानं यदि ते जनाः प्रमिताः स्युर्येषां ज्ञाननिष्ठानामपि गृहस्थादिकर्मस्वेवाधिकारो न यत्याश्रमकर्मसु । जनकादयस्तु यत्याश्रमं नानुष्ठितवन्त इत्येव प्रमितम् । न तु तत्रानधिकारिण इति तत्राह -- सन्ति हीति ॥ निवेशितः कर्माधिकारो गृहस्थकर्माधिकारो यस्मिन् स तथोक्तः । प्रियव्रतो हि यत्याश्रमं स्वीचिकीर्षुराधिकारिकत्वयुक्त्या हिरण्यगर्भेण निवारित इत्यनेनोच्यते ॥ 3 ॥

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।

न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ 4 ॥

भा -- इतश्च नियोक्ष्यामीत्याह -- न कर्मणामिति ॥ कर्मणां युद्धादीनामनारम्भेण नैष्कर्म्यं निष्कर्मतां काम्यकर्मपरित्यागेन प्राप्यत इत मोक्षं नाश्नुते । ज्ञानमेव तत्साधनं. न तु कर्माकरणमित्यर्थः । कुतः पुरुषार्थत्वात् । सर्वदा स्थूलेन सूक्ष्मेण वा पुरेण युक्तो ननु जीवः । यदि कर्माकरणेण मुक्तिः स्यात् स्थावराणां च । न चाकरणे कर्माभावान्मुक्तिर्भवति । प्रतिजन्मकृतानामनन्तानां कर्मणां भावात् । नच सर्वाणि कर्माणि भुक्तानि । ऎकस्मिन् शरीरे बहूनि हि कर्माणि करोति । तानि चैकैकानि बहुजन्मफलानि कानिचित् । तत्र चैकैकानि कर्माणि भुञ्जन् प्राप्नोत्येव शेषेण मानुष्याम् । ततश्च बहुशरीरफलानि कर्माणीत्यसमाप्तिः । तच्चोक्तम् --

``जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु ।

स्त्री वाऽप्यनूनदशकं देहं मानुषमार्जते ।

चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः ।

अतोऽवित्त्वा परं देवं मोक्षाशा का महामुने ॥" इति ब्राह्मे । यदि सादिः स्यात्संसारः पूर्वकर्माभावादतत्प्राप्तिः । अबन्धकत्वं त्वकामेनैव भवति । तच्च वक्ष्यते -- `अनिष्टमिष्टं' इति ॥

प्र.दी. -- `न कर्मणाम्' इति मोक्षस्य कर्मसाध्यत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह -- इतश्चेति ॥ स्ववर्णाश्रमोचिते युद्धादाविति शेषः । प्रागाधिकारिकत्वात्त्वया कर्म कर्तव्यमित्युक्तम् । इदानीं कोऽपरो हेतुरुच्यत इत्यतो व्याचष्टे -- कर्मणामिति ॥ अयमभिप्रायः । कर्माणि न कार्याणीति वदन् प्रष्टव्यः । किं ज्ञानं न मोक्षसाधनम् । अपि तु कर्माकरणमेवेति मत्वा कर्माणि त्यज्यन्ते । उत ज्ञानं मोक्षसाधनं भवत्येव । किन्तु `कर्मणा बध्यते जन्तुः' इत्यादेः कर्माणि तत्प्रतिबन्धकानीति मत्वा । आद्येऽपि किं मोक्षस्य नैष्कर्म्यशब्दवाच्यत्वमात्रमाश्रित्येदमुच्यते । अथवा क्रियाकारकफलरूपस्य संसारस्य कर्मैव बीजम् । अकरणे च बीजाभावात्संसारो न भविष्यतीति युक्तिमाश्रित्य । आद्यस्य दूषणं -- न कर्माणमिति ॥ नैष्कर्म्यशब्दस्यान्यथापि व्याख्यानान्नाऽद्य इत्यर्थः । ततः किमित्यत आह -- ज्ञानमेवेति ॥ उक्तमाक्षिप्य समाधत्ते -- कुत इति ॥ नैष्कर्म्यशब्दस्यान्यार्थतामङ्गीकृत्य कर्माकरणस्य मोक्षसाधनत्वनिराकरणे को हेतुरित्यर्थः । कथमस्य हेतुत्वमित्यतो व्याचष्टे -- सर्वदेति ॥ प्रलयेऽपि सम्भवार्थं स्थूलेन सूक्ष्मेण वेत्युक्तम् । तथापि कथं हेतुत्वमित्यत आह -- यदीति ॥ `स्यात्' इत्यस्य पूर्वोत्तराभ्यां सम्बन्धः । `स्थावराणां' इत्यनधिकृतोपलक्षणम् । ततश्चानादौ संसारेऽनधिकृतदेहस्य सम्भवेन युक्तिप्रसङ्गादधुनापि दृश्यमानं पुरुषत्वं न स्यादिति भावः । द्वितीयनिरासेप्यस्यैवार्धस्य तात्पर्यमाह -- न चेति ॥ कर्माभावात्संसारबीजाभावात् । अत्र नैष्कर्म्यमिति मुक्तिनामैव । नतु परप्रमाणानुवादः । कुतो न भवतीत्यतोऽत्रापि पुरुषत्वादिति हेतुमभिप्रेत्याह -- प्रतीति ॥ जन्मनि कृतानामित्यर्थः । पुरुषत्वेनानादौ संसारेऽधिकृतानन्तजन्मसम्भवात्तत्र कृतानामनन्तकर्मणां भावात् किमद्याकरणमात्रेण भवतीत्यर्थः । ननु पूर्वपूर्वशरीरकृतानि कर्माण्युत्तरोत्तरशरीरे भुक्तानि । तत्कुतोऽनन्तकर्मणां भाव इत्यत आह -- न चेति ॥ कुतो नेत्यत आह -- ऎकस्मिन्निति ॥ हि शब्दौ हेतौ । बहून्यपि भुज्यतां को दोष इत्यत आह-- तानि चेति ॥ तानि च कानिचिदिति सम्बन्धः ॥ ऎकैकानीति ॥ प्रत्येकमित्यर्थः । तथाविधान्यप्यनधिकृतजन्मभिर्भुक्तानीत्यत आह -- तत्र चेति ॥ तेषु कर्मसु । भुञ्जन् भुञ्जानः । शेषेण कर्मशेषेण । मानुष्ये चाकरणमसम्भावितमित्याह -- ततश्चेति ॥ असमाप्तिर्भोगेनैव कर्मणामिति शेषः । सम्भावनामात्रेणेदमुदितं न तु प्रमितमित्यत आह -- तच्चेति ॥ चतुर्दशाद्वर्षात् । अनूने दशको यस्येति विग्रहः । ह्रस्वदीर्घव्यत्ययेन ``चतुर्दशोर्ध्वजीविनी" इति स्त्रिया विशेषणम् । संसारश्चेति कर्मणामनन्तत्वोपपादनम् । अतो भोगेन क्षयासम्भवात् । अवित्त्वा अविदित्वा । पुरुषशब्देनानादिदेहसम्बन्ध उक्तः । सोऽसिद्ध इत्यत आह -- यदीति ॥ अतत्प्राप्तिराकस्मिकस्य संसारस्याप्राप्तिः स्यात् । अतः पुरुषत्वं सिद्धमिति । ननु सन्तु प्राग्भवीयान्यनन्तकर्माणि । तथापि बन्धकानि कथं प्रेक्षावता क्रियेरन् । न ह्यनन्तानि पापानि प्राक्तनानि सन्तीत्येतावताऽद्य क्रियन्त इत्यत आह -- अबन्धकत्वं त्विति ॥ कर्मणा बन्धहेतुत्वं त्वकामादिनैव भवति । न त्वकरणेन । प्रत्यवायस्यैव प्राप्तेरित्यर्थः । अकामेऽबन्धकत्वं भगवत्सम्मतमिति भावेनाह -- तच्चेति ॥

सङ्करस्त्वकरणमसन्न सन्तं प्रत्यवायं जनयति । ``कथमसतस्सज्जायत" इति श्रुतेरित्यवादीत् । तद्भास्करः प्रत्यषेधीत् । द्रव्यविषया श्रुतिः । गुणस्त्वसतोऽपि जायत इति । उभावपि स्थूलदृश्वानौ । न ह्यकरणमसत् । तथा सति करणप्रसङ्गात् । किन्त्वभावः । सच भाववत्तत्वमेवेति कथमकरणम् । गुणं प्रति कारणत्वे च द्रव्यकारणत्वं कुतो न भवेत् । न ह्यत्रोपादानत्वं विवक्षितम् । किन्तु निमित्तत्वमेवेत्यलम् ॥

भा -- ननु निष्कामकर्मणः फलाभावान्मोक्षः स्मृतः  --

``निष्कामं ज्ञानपूर्वं तु निवृत्तमपि चोच्यते ।

निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् "  इति मानवे । अतस्तत्साम्यादकरणेऽपि भवतीत्यत आह -- न चेति ॥ संन्यासः काम्यकर्मपरित्यागः । ``काम्यानां कर्मणां" इति वक्ष्यमाणत्वात् । अकामकर्मणामन्तः करणशुद्ध्या ज्ञानान्मोक्षो भवति । तच्चोक्तम् -- ``कर्मभिश्शुद्धसत्वस्य वैराग्यं जायते हृदि" इति भागवते विरक्तानामेव च ज्ञानमित्युक्तम् ।

``न तस्य तत्वग्रहणाय साक्षाद् वरीयसीरपि वाचस्समासन् ।

स्वप्ने निरुक्त्या गृहमेधिसौख्यं न तस्य हेयानुमितं स्वयं स्यात्" ॥ (भा 5-11-3) इति ॥ न तु फलाभावात् । कर्माभावात् । अतो न कर्मत्याग ऎव मोक्षसाधनम् । यत्याश्रमस्तु प्रायत्यार्थो भगवत्तोषणार्थश्च । अप्रयतत्वमेव हि प्रायो गृहस्थादीनामितरकर्मोद्योगात् । अप्रयतानां च न ज्ञानम् । तथा हि श्रुतिः -- ``नाशान्तो नासमाहितः " तथा ह्याह -- ``यत्याश्रमतुरीयं तु दीक्षां मम सुतोषिणीम्" इति नारायणाष्टाक्षरकल्पे । आधिकारिकास्तु तत्स्था ऎव प्रायत्वे समर्थाः । स ऎव च महान् भगवतस्तोषः । तच्चोक्तम् -- ``देवादीनामादिराज्ञां महोद्योगेऽपि नो मनः । विष्णोश्चलति तद् भोगोऽप्यतीव हरितोषणम् ॥" इति पाद्मे ॥ 4 ॥

प्र.दी.-- ``नच संन्यसनादेव" इति पुनरुक्तम् । अत्रापि कर्मसंन्यसनस्यामोक्षसाधनत्वोक्तिरित्यत आह -- नन्विति ॥ `निष्कामं ज्ञानपूर्वं च" इति मानवे वाक्ये तावन्निष्कामकर्मणा मोक्षः स्मृतः । स चोपपत्त्यन्तरादर्शनान्निष्कामकर्मणः फलाभावादित्येव तत्रोपपत्तिरङ्गीकार्या । यत ऎवं फलाभावस्यैव प्राधान्यमतोऽकरणेऽपि फलाभावस्यैव साम्यान्मोक्षो भवत्येव । यत् प्राग्भवीयकर्मफलमुक्तं निष्कामकर्मपक्षेऽपि तत्समानम् । न च विनिगमने कारणाभावः । आयासाभावस्य सत्त्वात् । नच प्रत्यवायप्राप्तिः । अमुमुक्षुविषयत्वसम्भवात् । अतो न कर्माणि करोमीति भावः । अनेन कथमस्य परिहार इत्यत आह -- संन्यास इति ॥ तेन च निष्कामकर्मकरणमुपलक्ष्यत इति भावः । निष्कामकर्मकरणान्मोक्षं न प्राप्नोति । अतो न तत्प्रतिबन्दीग्रहणं युक्तमित्यनेनोक्तम् । तथा च स्मृतिविरोध इत्यतस्समृतेरभिप्रायमाह -- अकामेति ॥ सकाशादिति शेषः । पुंसामिति वा । अकामकर्मभिरन्तःकरणशुद्धिद्वारा ज्ञानं जायत इत्येतद् कुत इत्यत आह -- तच्चेति ॥ नन्वत्र वैराग्यं जायत इत्युच्यते, न तु ज्ञानमिति । तत्राह -- विरक्तानामवेवेति ॥ प्रागपि वैराग्यद्वारेत्यभिमतमिति भावः । तथापि कथं विरोध परिहारः । गीतायामकामकर्मणां मोक्षसाधनत्वाभावावधारणादित्यतस्तदभिप्रायमाह -- न त्विति ॥ फलाभावोपपत्तिकं मोक्षसाधनत्वं निषिध्यते । नतु सर्वथाऽपीत्यर्थः । प्रतिबन्दी मोचयति -- कर्माभावादिति । अतः कर्माभावान्न मोक्ष इत्यर्थः । श्लोकतात्पर्यमुपसंहरति -- अत इति ॥

ननु यत्याश्रमो मोक्षसाधनत्वेन श्रुत्यादिप्रसिद्धः । तत्र चेयमेवोपपत्तिर्यत्तद्धर्माणां फलाभावः । अतः तत्साम्यादकरणेऽपि मोक्षो भवतीत्येतच्छङ्कानिरासार्थं चोक्तम् ``नच संन्यसनादेवेति" ऎवं तर्~हि श्रुत्यादिविरोध इत्यत आह -- यत्याश्रमस्त्विति ॥ प्रायत्यं प्रयतत्वम् । ईश्वरे मनःसमाधानम् । ऎतद् द्वारद्वयेन मोक्षसाधनत्वं श्रुत्यादेरभिप्रेतम् । फलाभावोपपत्तिकं तु गीतायां निवारितमतो न विरोध इति भावः । आश्रमान्तरेऽपि प्रायत्यसम्भवात्किं तदर्थं यत्याश्रमेणेत्यत आह -- अप्रयतत्वमेवेति ॥ इतरकर्मसु यजनादिषु । प्रायत्यं कथं मोक्षसाधनमित्यतो व्यतिरेकमुखेनोपपादयति -- अप्रयतानां चेति ॥ ``प्रज्ञानेनैनमाप्नुयात्" (कठ 2-26) इति श्रुतिशेषः । अशान्तोऽश्रमान्तरेण सम्भवात्किं यत्याश्रमेणेत्यत आह -- महांश्चेति ॥ तुरीयं परमहंसाख्यम् । वाक्यशेषेणान्वयः । यत्याश्रम ऎव चेत्प्रायत्यं महान् भगवत स्तोषश्च तर्~हि तद्रहितानामाधिकारिकाणां तदुभयाभाव इत्यत आह -- आधिकारिकास्त्विति ॥ तत्स्थाः अधिकारस्थाः । स ऎव अधिकार ऎव । तुष्यत्यनेनेति तोषः । समासान्तविधेरनित्यत्वादादिराज्ञामिति युक्तम् । यथोक्तं महाभाष्ये-- ``शुच्यम्पि तटाकानि" इति ॥ 4 ॥

नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 5 ॥

भा-- न तु कर्माणि सर्वात्मना त्यक्तुं शक्यानीत्याह -- न हीति ॥ 5 ॥

प्र.दी. -- ज्ञानराहित्यात् कर्मत्यागरूपान् यत्याश्रमात्सिद्धिं न समधिगच्छतीति किल पूर्वमुक्तम् । तत्र हेत्वाकाङ्क्षायां ``न हि कश्चित्" इत्युच्यत इति व्याख्यानमसदिति भावेन श्लोकतात्पर्यमाह -- न त्विति ॥ न ह्यत्र ज्ञानस्यावश्यकत्वे किञ्चिदुच्यते । नापि यज्ञादिकर्माकरणस्यासम्भवोऽभिधीयते । येन प्रकृतसङ्गतिस्सयात् । किन्तु शरीरयात्राद्यर्थानां कर्मणामपरिहार्यत्वम् । अतो नेदं व्याख्यानम् । अपि तर्~हि ``कर्मणाबध्यते जन्तुः" इति स्मृतिमाश्रित्य यस्तृतीयः पक्षस्तमाशङ्क्य `यज्ञार्थात्' इति स्मृतेरर्थसङ्कोचं वक्ष्यति । तत्र कुतः स्मृतेरर्थसङ्कोच इत्याकाङ्क्षा स्यात् । तामपाकर्तुमुपोद्घातन्यायेन कर्मशब्दस्तावदसङ्कुचितार्थः परेणाप्यङ्गीकर्तुमशक्य इति प्रतिपादयितुं कर्माणि सर्वात्मना त्यक्तुं नैव शक्यानीत्यनेनेनाहेति भावः ॥ 5 ॥

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।

इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥ 6 ॥

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।

कर्मेन्द्रियैः कर्मयोगमनस्कः स विशिष्यते ॥ 7 ॥

भा -- तथाऽपि शक्तितस्त्यागः कार्य इत्याह -- कर्मेन्द्रियाणीति । मन ऎव प्रयोजकमिति दर्शयितुमन्वयव्यतिरेकावाह मनसा स्मरन् मनसा नियम्येति ॥ कर्मयोगं स्ववर्णाश्रमोचितम् । न तु गृहस्थकर्मैवेति नियमः । संन्यासादिविधानात् । सामान्यवचनाच्च ॥ 6 ॥ 7 ॥

प्र.दी. -- तथापि ``कर्मेन्द्रियाणि" इत्यसङ्गतम् । तृतीयपक्षस्थेन मनसेन्द्रियार्थस्मरणस्यानुक्तत्वादित्यत आह -- तथाऽपीति ॥ यद्यपि शरीरयात्राद्यर्थानि कर्माणि त्यक्तुमशक्यानि । तथापि शक्तितः शक्यत्वाद् यज्ञानिकर्मणां त्यागः कार्यः । ऎतदुक्तं भवति । नाशक्यविषये शास्त्रप्रवृत्तिरित्यतस्तद्व्यतिरिक्तकर्मार्थः स्मृतौ कर्मशब्दो भविष्यतीति । ऎतद् शङ्कापरिहारः श्लोके न दृश्यते । द्वितीयश्लोकश्च व्यर्थ इत्यत आह -- मन एवेति ॥ मन ऎव बन्धमोक्षयोः प्रयोजकम् । न कर्मकरणाकरणे । अतस्तन्निग्रह ऎव कार्यो न कर्मत्याग इति ज्ञापयितुमित्यर्थः । अनिगृहीतत्वे मनसो बन्धापेक्षयाऽद्योऽन्वयः । द्वितीयो व्यतिरेकः । मोक्षापेक्षया तु व्यत्यास इति । एतेन स्मरणस्य मानसत्वाव्यभिचारात् `मनसा' इति व्यर्थमिति परास्तम् । `कर्मयोगेन योगिनां' इत्यत्र कर्मयोगशब्दस्य गृहस्थादिकर्मविषयत्वेन प्रकृतत्वादत्रापि तद्विषयत्वप्रतीतिः स्यात् । तन्निरासार्थमाह -- कर्मयोगमिति ॥ गृहस्थकर्मैव वनस्थकर्मैव ब्रह्मचारिकर्मैवेति नियमो न विवक्षित इत्यर्थः । ``संन्यासादि" इत्यादिपदेन यो नियम्यते तद् व्यतिरिक्तग्रहणम् । कर्मयोगशब्दस्य सामान्यवाचित्वाच्च । पूर्वं ``ज्ञानयोगेन साङ्ख्यानाम्" इति यत्याश्रमकर्मणः पृथगुक्तत्वात्सामान्यशब्दोऽपि विशेषे व्यवस्थितः । न चात्र तथाविधं किञ्चिदस्तीति भावः ॥ 6 ॥ 7 ॥

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।

शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ 8 ॥

भा -- अतो नियतं वर्णाश्रमोचितं कर्म कुरु ॥ 8 ॥

प्र.दी. -- उत्तरश्लोकपर्यालोचनया चैवमिति भावेन सङ्गतिं सूचयन् व्याचष्टे -- अत इति ॥ अतश्शब्दपरामर्श्यं `कर्म ज्यायः' इत्यादिनैवोच्यते ॥ 8 ॥

यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।

तदर्थं कर्मकौन्तेय मुक्तसङ्गस्समाचर ॥ 9 ॥

भा- ``कर्मणाबध्यते जन्तुः" इति कर्मबन्धकं स्मृतमित्यत आह -- यज्ञार्थादिति ॥ कर्मबन्धनं यस्य लोकस्य स कर्मबन्धनः । यज्ञो विष्णुः । यज्ञार्थं सङ्गरहितं कर्म न बन्धकमित्यर्थः । ``मुक्तसङ्गः" इति विशेषणात् । ``कामान्यः कामयते" (मुं. 3.2.2) इति श्रुतेश्च ॥ `अनिष्टमिष्टं' इति वक्ष्यमाणत्वाच्च । `एतान्यपि तु कर्माणि' इति च `तस्मान्नेष्टियाजुकः स्यात्' (बृ. 1.5.2) इति च । विशेषवचनत्वे समेऽपि विशेषणं परिशिष्यते ॥ 9 ॥

प्र.दी.-- इदानीं तृतीयपक्षमाशङ्क्य तत्परिहाराय श्लोकमवतारयति -- कर्मणेति ॥ बन्धकं मोक्षस्य प्रतिबन्धकम् । अतो न करोमीति शेषः । तत्पुरुषभ्रान्तिनिरासायाह -- कर्मेति ॥ तत्पुरुषत्वेऽसङ्गतिः स्यादिति भावः । यज्ञशब्दस्य यागार्थत्वप्रतीतिमपाकर्तुमाह -- यज्ञ इति ॥ अवैष्णवयागस्यापि बन्धकत्वादिति भावः । तधर्थमित्युत्तरवाक्यस्यासङ्गतिपरिहारायार्थात्सिद्धं पूर्ववाक्यार्थमाह -- यज्ञार्थमिति ॥ सङ्गतिरहितमित्यनुक्तं कस्मादुक्तमित्यत आह -- मुक्तेति ॥ इष्टि याजुकः फलेच्छया यष्टा ।

ननु कर्मणा बध्यते जन्तुरित्यपि विशेषवचनम् । अविद्यादीनामनेकेषां बन्धकत्वेनाविद्यादिभिरिति सामान्यस्यानुपातत्तत्वात् । गीतावाक्यं `न कर्म बन्धकं' इतीदमपि विशेषवचनम् । तत्कथं तत्परिहारायावतार्य व्याख्यातमित्यत आह -- विशेषेति ॥ यद्यप्युक्तविधया द्वयोर्विशेषवचनत्वं समम् । अतस्तदपेक्षया तत्सामान्यवचनमेव । अतो युक्तमेतद् व्याख्यानमिति भावः ।

अयमत्र प्रत्युत्तरक्रमः । ``कर्मणाबध्यते" इति वाक्यमाश्रित्य न युद्धादिकर्मत्यागः कार्यः । तस्यावैष्णवकाम्यकर्मविषयत्वात् । कुतः सङ्कोच इति चेत् । परेणापि परिस्पन्दमात्रस्य त्यक्तुमशक्यत्वेनासङ्कुचितार्थतायाः स्वीकर्तुमशक्यत्वात् । तर्~ह्यत ऎव बाधकाच्छरीरयात्रार्थकर्मव्यतिरिक्तविषयत्वं कल्प्यत इति चेन्न । वैयर्थ्यात् । ऎवमपि मनोव्यापारस्यात्यक्तत्वेन प्रतिबन्धकाभावो न सिद्ध्यति । तस्यैवान्वयव्यतिरेकाभ्यां प्रयोजकत्वावधारणात् । बाधकात्सङ्कोचमङ्गीकुर्वतां चायमपि सङ्कोचोऽङ्गीकार्यः । विधानसामर्थ्याद्युद्धादीनामपि तत्तद्वर्णाश्रमोचितत्वात् । नच विधानस्यामुमुक्षुविषयत्वम् । कल्पकाभावात् । न चेदमेव वाक्यं कल्पकम् । तस्यावैष्णवत्वादिधर्मत्यागेन चरितार्थत्वात् । धर्मिपरित्यागाद्धर्ममात्रपरित्यागस्य ज्यायस्त्वात् । अतो न कर्मस्वरूपं त्याज्यमिति ॥ 9 ॥

<लन्ग्=सन्> सहयज्ञाः प्रजास्सृष्ट्वा पुरोवाचप्रजापतिः ।

अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ 10 ॥

देवान् भावयतानेन ते देवा भावयन्तु वः ।

परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ 11 ॥

इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।

तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन ऎव सः ॥ 12 ॥

यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः ।

भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ 13 ॥

भा -- अत्रार्थवादमाह -- सहयज्ञा इति ॥ 10-13 ॥

प्र.दी. -- ``सहयज्ञा" इत्यादेर्न प्रकृतेन सङ्गतिर्दृश्यते । अत आह -- अत्रेति ॥ वर्णाश्रमोचितस्य कर्मणः सर्वथा कर्तव्यत्वे । स्तुतिर्निन्दा परकृतिः । पुराकल्पोऽर्थवादः ॥ 10 -13 ॥

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।

यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ 14 ॥

भा -- हेत्वन्तरमाह -- अन्नादिति ॥ यज्ञः पर्जन्यान्नत्वात् तत्कारणमुच्यते । पूर्वयज्ञविवक्षायां चक्रप्रवेशो न भवति । तद्ध्यापाद्यं कर्मविधये । नतु साम्यमात्रेणेदानीं कार्यम् । मेघचक्राभिमानी च पर्जन्यः । तच्च यज्ञाद् भवति ।

``अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठति ।

आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥" इति स्मृतेः । उभयवचनादादित्यात्समुद्राच्चाविरोधः । अतश्च यज्ञाद् पर्जन्योद्भवस्सम्भवति । यज्ञो देवतामुद्दिश्य द्रव्यत्यागः कर्मेतरक्रिया ॥ 14 ॥

प्र.दी. ``अन्नात्" इत्यादेः सङ्गतिमाह -- हेत्वन्तरमिति ॥ अत्रेत्यनुवर्तते । अत्र पर्जन्यो मेघ आदित्यश्च विवक्षितौ । तत्रादित्यस्य पूर्वसिद्धस्य कथं ``यज्ञाद् भवति पर्जन्यः" इति यज्ञः कारणत्वेनोच्यत इत्यत आह -- यज्ञ इति ॥ यद्यपि यज्ञो देवानामुद्दिश्य द्रव्यत्याग इति वक्ष्यति । तथाऽप्यत्र परित्यज्यमानं द्रव्यं गृह्यते । तस्य पर्जन्यान्नत्वात् पर्जन्योपभोग्यत्वात् । उपभुक्तेन च तस्य बलाद्युपचयाद् यज्ञः तस्य पर्जन्यस्य कारणमुच्यते । ननु पर्जन्यो देवतात्मा येन यज्ञेन पर्जन्यत्वं प्राप्तः स यज्ञो विविक्षितोऽत्रासु । तथा सति यज्ञाद् पर्जन्योद्भवो मुख्य ऎव सम्पत्स्यत इति । नेत्याह -- पूर्वेति ॥ तस्य पर्जन्यत्वपदप्राप्तिहेतोर्यज्ञस्येति शेषः । ननु तदा चक्रं प्रवृत्तमेव । अतः कथं पूर्वयज्ञस्य चक्राप्रवेश इत्यत आह -- तद्धीति ॥ तच्चक्रमापाद्यं ह्यत्र विविक्षितम् । न तु प्रागापादितम् । कुतः ? कर्मविधये ह्येतदुच्यते । यदि विहितं कर्म करिष्यसि तदा जगच्चक्रप्रवृत्तिर्भविष्यति ॥ अन्यथा तद् विघातः । अतस्त्वया कर्म कर्तव्यमिति । कर्मविध्युपयोगिता चापाद्यस्यैव । न त्वापादितस्य । आपाद्ये च यज्ञव्यक्तिविशेषस्य पर्जन्यपदप्राप्तिहेतोर्न प्रवेश इत्यर्थः ।

प्राक् पर्जन्येन कर्मकृतम् । तेन च यज्ञादिद्वारा चक्रं प्रवृत्तम् । अतस्त्वयापि कर्मकर्तव्यमित्येवं प्रागापादितचक्रोक्तिरपि कर्मविध्युपयोगिनी भवतीति चेन्मैवम् । अत इति कोऽर्थः । त्वत्कर्मणापि चक्रप्रवृत्तिसम्भवादिति वा कर्मत्वादिति वा । नाद्यः । इदानीन्तन पुरुषकर्मजयज्ञेन पर्जन्योत्पत्त्यसम्भवेन चक्राप्रवृत्तेः । न हि सर्वेऽपि कर्मकारिणः पर्जन्यत्वं प्राप्नुवन्ति । द्वितीयं दूषयति -- न त्विति ॥ फलरहितेन कर्मत्वसाम्येनेदानीं कर्म कार्यं न भवति स्वयं क्लेशरूपत्वादिति ।

प्रकारान्तरेणापि ``यज्ञाद्भवति पर्जन्य" इत्येतद् घटयितुमाह-- मेघेति ॥ चक्रं समूहः । ततः किमित्यत आह -- तच्चेति ॥ मेघचक्रम् । कुत इत्यत आह -- अग्नाविति ॥ ``ननु स्वकीयमुदकं नद्यः" इति समुद्राद् वृष्टिरुच्यते । अत आदित्याद् वृष्ट्यङ्गीकारे तद् विरोधः स्यादित्यत आह -- उभयेति ॥ वृष्ट्यङ्गीकारादिति शेषः । वर्षुका मेघा इह वृष्टिशब्देनोच्यन्ते ।  अतोऽपि किमित्यत आह -- अतश्चेति ॥ प्राक् पर्जन्यस्य भवनं गौणमङ्गीकृत्य व्याख्यातम् । इदानीं त्वभिमन्यमानगतस्याभिमन्यमाने लक्षणामाश्रित्येति भेदः । यद्वाऽभिमानिगतस्य पर्जन्यशब्दस्याभिमन्यमाने लक्षणामाश्रित्य द्वितीयं व्याख्यानम् । तात्पर्यनिर्णये तु मेघसन्ततौ पर्जन्यशब्दो यौगिकोऽङ्गीकृतः । ननु यज्ञः कर्मात्मकः । तत्कथमुच्यते ``यज्ञः कर्मसमुद्भवः" इति । तत्राह -- यज्ञ इति ॥ इतरक्रिया यज्ञाङ्गभूता । अपूर्वाङ्गीकारे रूढित्यागेन लक्षणाश्रयणं स्यात् ॥ 14 ॥

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।

तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ 15 ॥

भा-- कर्मब्रह्मणो जायते ``एष ह्येव साधु कर्म कारयति" ``बुद्धिर्ज्ञानं" इत्यादिभ्यः । नच मुख्ये सम्भाव्यमाने पारम्पर्येणौपचारिकं कल्प्यम् । नच जडानां स्वतः प्रवृत्तिस्सम्भवति । ``एतस्य वाऽक्षरस्य" इत्यादिसर्वनियममनुश्रुतेश्च । `द्रव्यं कर्म च कालश्च' इत्यादेश्च । अचिन्त्यशक्तिश्चोक्ता । जीवस्य च प्रतिबिम्बस्य बिम्बपूर्वैव चेष्टा । `न कर्तृत्वं' इत्यादि निषेधाच्च ।

प्र.दी. -- कर्म ब्रह्मोद्भवं ब्रह्मणा वेदेन प्रकाश्यमिति परेषां व्याख्यानमसदिति भावेनाह -- कर्मेति ॥ ब्रह्मणः परब्रह्मणः । कुत इत्यत आह -- एष हीति ॥ अपव्याख्यानं प्रत्याख्याति -- न चेति ॥ उद्भवशब्दस्य मुख्येऽभिधेये जन्मनि सम्भाव्यमाने सत्यौपचारिकं प्रकाशनमर्थतया न कल्प्यम् । तथा ब्रह्मशब्दस्य मुख्येऽभिधेये परे ब्रह्मणि सम्भाव्यमाने सत्यौपचारिकममुख्यं वेदाख्यं ब्रह्मशब्दार्थतया न कल्प्यम् ।

किं चैवं व्याचक्षाणेनापि वेदस्य कर्मप्रकाशकत्वमन्तर्यामिद्वारा परम्परयाऽङ्गीकार्यम् । तथा चानन्ततोऽपि परब्रह्मण्यङ्गीकार्ये शब्दत ऎव प्राप्तस्य तस्य परित्यागोऽनुपपन्नः । ननु वेदः स्वयमेव कर्म प्रकाशयति । किं परब्रह्मणा । अतो न परम्परेत्यत आह -- न चेति ॥ न केवलं वेदस्य जडत्वादन्याधीनत्वं, किं त्वागमाद् विष्ण्वधीनत्वं सिद्धमित्यत आह -- ऎतस्येति ॥ विष्णोरिति शेषः । ननु शब्दस्यार्थप्रकाशनं स्वभावः । न त्वागन्तुको व्यापारः । यथाऽग्नेरौष्ण्यम् । ततो जडत्वेऽपि न परापेक्षत्यतः स्वभावस्यापि भगवदधीनत्वे प्रमाणमाह -- द्रव्यमिति ॥ ऎतद् प्रमाणसिद्धमपि स्वभावनियमं विष्णोरसम्भवावितमित्यत आह -- अचिन्त्येति ॥ यदि जडस्य न स्वतः प्रवृत्तिः तर्~ह्यभिमानिदेवताद्वाराऽस्तु । तथा च नान्ततोऽपि परब्रह्माङ्गीकार इत्यत आह -- जीवस्य चेति ॥ ततश्चाधिक्येन परम्परेति भावः । न केवलं प्रतिबिम्बत्वाज्जीवस्य स्वतः प्रवृत्त्यभावः । किन्त्वागमाच्चेत्याह -- नेति ॥

भा --अक्षराणि प्रसिद्धानि । तेभ्यो ह्यभिव्यञ्जते परं ब्रह्म । अन्यथाऽनादिनिधनमचिन्त्यं परिपूर्णमपि ब्रह्म को जानाति । न च रूढिं विना योगाङ्गीकारो युक्तः । परामर्शाच्च ``तस्मात्सर्वगतं ब्रह्म" इति । न ह्येकेन शब्देन द्विरुक्तेन भेदश्रुतिं विना वस्तुद्वयं कुत्रचिदुच्यते ।

प्र.दी. -- ``ब्रह्माक्षरसमुद्भवं" इत्यस्य ``ब्रह्मवेदो अक्षरात्परब्रह्मणो जायते" इति परेषां व्याख्यानमसदिति भावेनाह -- अक्षराणीति ॥ प्रसिद्धाकारादीनि नियतानुपूर्वीविशिष्टानि । वेद इति यावत् । ननु समुद्भवशब्दस्य मुख्यार्थाङ्गीकारे किं बाधकम् । येनाभिव्यज्यत इत्यमुख्योऽर्थः । स्वीक्रियते । किञ्च प्रमाणान्तरेणापि ब्रह्माभिव्यक्तिसम्भवात् ``तेभ्यः" इति किमर्थमुक्तमित्यत आह -- अन्यथेति ॥ व्यक्त्यर्थत्वानङ्गीकारे । अनादिनिधनं ब्रह्म कथं जायेत इति शेषः । तथा वेदस्य तदभिव्यञ्जकत्वानङ्गीकारे परिपूर्णत्वादचिन्त्यं ब्रह्म को जानाति । वाक्यार्थद्वयसमुच्चयेऽपि शब्दः । समुद्भवशब्दस्य मुख्यार्थलाभाद् परोक्तार्थः किं न स्यादित्यत आह -- नचेति ॥ ब्रह्मशब्दो हि परब्रह्मणि रूढः । वेदे तु बृहत्त्वयोगेन प्रवृत्तः । तथाऽक्षरशब्दो वर्णेषु रूढः । ब्रह्मणि त्वक्षरयोगेन प्रवृत्तः । तथा चान्यथा व्याकुर्वता रूढि परित्यज्य योगोऽङ्गीकृतः स्यात् । तच्च न्यायबाह्यमित्यर्थः । इतश्च ब्रह्मशब्दः परब्रह्मवाचीत्याह -- परामर्शाच्चेति ॥ उत्तरवाक्ये ब्रह्मशब्देन परब्रह्मणः परामर्शाच्च पूर्ववाक्यस्थो ब्रह्मशब्दः परब्रह्मार्थो ज्ञायते तथाचाक्षरशब्दोऽप्यर्थाद् वेदवचनो भविष्यतीति भावः । प्रागक्षरशब्दोक्तं परब्रह्मेदानीं ब्रह्मशब्देन परामृश्यते । अतः पूर्वो ब्रह्मशब्दो वेदार्थ एवेत्यत आह -- न हीति ॥ ऎतस्मिन्नेव प्रकरण इति शेषः । ``अन्नाद् पुरुषः । स वा एष पुरुषोऽन्नरसमयः" इत्यादि व्यावृत्त्यर्थं ``भेदश्रुतिं विना" इत्युक्तम् । श्रुतिशब्दश्च प्रमाणोपलक्षणार्थः । अत्रापि सर्वगतमिति विशेषणमस्तीति चेन्न । वर्णानामपि सर्वगतत्वात् । विकारत्वान्नेति चेन्न । अनन्तरमेव निराकरणात् । इदं च भास्करं प्रत्यभिहितम् ।

भा -- तानि चाक्षराणि नित्यानि । ``वाचा विरूप नित्यया" । ``अनादिनिधना नित्या वागुत्सृषा स्वयम्भुवा" । ``अत ऎव च नित्यत्वं" इत्यादि श्रुतिस्मृतिभगवद् वचनेभ्यः । दोषाश्चोक्ताः सकर्तृकत्वे । न चाबुद्धिपूर्वमुत्पन्नानि । तत्प्रमाणाभावात् । निश्वसितशब्दस्त्वक्लेशाभिप्रायो ना बुद्धिपूर्वाभिप्रायः । ``सोऽकामयत" इत्यादेश्च । इष्टं हुतमित्यादिरूपप्रपञ्चेन सहाभिधानाच्च । महातात्पर्यविरोधाच्च । तच्चोक्तं पुरस्तात् । न ह्यस्वातन्त्र्येणोत्पत्तिकर्तुः प्राधान्यम् । अस्वातन्त्र्यं च तदमतिपूर्वकत्वेन भवति । यथा रोगादीनां पुरुषस्य तज्जत्वेऽपि ।

प्र.दी. -- मायावादिना तु प्राक् ब्रह्मशब्दोक्तस्य वेदस्यैवायं परामर्श इत्यङ्गीकृतत्वाद्यदप्यन्यथाव्याख्याने समुद्भवशब्दस्य मुख्यार्थतालाभ इत्यभिप्रेतं तदपि दुराशामात्रमित्याह -- तानि चेति ॥ यान्यस्माभिः प्रसिद्धानि व्याख्यातानि । अनेनाभिधानादि बलाद् ब्रह्माक्षरशब्दौ द्वावप्युभयत्र योगरूढाविति प्रत्यवस्थानमपि परास्तम् । परामर्शस्य वर्णनित्यत्वस्य चापरिहार्यत्वात् ।

न केवलं श्रुत्यादिभ्यो वेदस्य नित्यत्वं, किं तर्~हि विपक्षे बाधकाच्चेत्याह -- दोषाश्चेति ॥ ``रचितत्वे च धर्मप्रमाणस्य" इत्यत्र । ननु वेदाक्षराणि ब्रह्मणोऽबुद्धिपूर्वमुत्पन्नानि । अतो न विपर्ययादिमूलत्वशङ्केत्यत आह -- न चेति ॥ ``निश्वसितमेतद्दयदृग्वेदो यजुर्वेदः" इति श्रुतिर्वेदानां ब्रह्मणोऽबुद्धिपूर्वमुत्पन्न त्वे प्रमाणमिति चेत् । किमयं निश्वसितशब्दोऽबुद्दिपूर्वमुत्पन्नस्य वाचक उत निश्वसितमिव निश्वसितं, इवार्थश्चाबुद्धिपूर्वमुत्पन्नत्वमिति गौण्या वृत्त्या तदभिप्रायः । नाद्यः । प्रमाणाभावात् । द्वितीयं दूषयति -- निश्वसितेति ॥ अक्लेशेन निस्सरणस्यापीवार्थस्य सम्भवेन निश्वसितशब्दस्य तदभिप्रायतोपपत्तौ नाबुद्धिपूर्वोत्त्यभिप्रायत्वनिश्चय इत्यर्थः । नच परस्येवास्माकमपि निश्चयायोग इति भावेनाह -- स इति ॥ ``सोऽकामत स इदं सर्वमसृजत" इति ब्रह्मणः सर्वसृष्टेरिच्छापूर्वकत्वमुच्यते । इच्छा च बुद्ध्यविनाभूता । अतो न किञ्चिद् ब्रह्मणोऽबुद्धिपूर्वमुत्पन्नमिति । ननु `निश्वसितमेतत्' इति श्रुतिः नामप्रपञ्चस्याबुद्धिपूर्वमुत्पत्तिं वक्ति । `'सोऽकामयत" इति रूपप्रपञ्चस्येच्छापूर्वमित्यतो न विरोध इत्यत आह -- इष्टमिति ॥ ऎवं सति ``निश्वसितं" इति श्रुतौ ``इष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः" इति नाम प्रपञ्चस्य रूपप्रपञ्चेन सहाभिधानाद् रूपप्रपञ्चस्यापि निश्वसितशब्देनाबुद्धिपूर्वोत्पन्नत्वप्राप्तौ ``सोऽकामयत" इति श्रुतिर्निर्विषयैवापाद्येतेति भावः । इतोऽपि नाबुद्धिपूर्वा ब्रह्मणः सृष्टिरित्याह -- महातात्पर्येति ॥ ब्रह्मणः सर्वोत्तमत्वे यत्सर्ववेदानां महातात्पर्यं तद्विरोधाच्चेत्यर्थः । तदेव कुत इत्यत आह -- तच्चेति ॥ उक्तं साधितम् । कथं तद्विरोध इत्यत आह -- न हीति ॥ प्राधान्यं सर्वोत्तमम् । अस्वातन्त्र्येणोत्पत्तिकर्तृत्वस्य प्राधान्यविरोधित्वेऽप्यबुद्धिपूर्वमुत्पादकत्वस्य किमायातमित्यत आह -- अस्वातन्त्र्यं चेति ॥ कार्यस्य पुरुषमतिपूर्वकत्वाभावे तत्र तस्य पुरुषस्यास्वातन्त्र्यं भवति । तत्र दृष्टान्तमाह -- यथेति ॥ रोगादीनां पुरुषजत्वेऽपि बुद्धिपूर्वकत्वाभावात्तत्र पुरुषस्यास्वातन्त्र्यं यथेत्यर्थः । ततश्चाबुद्धिपूर्वमुत्पादकत्वादस्वातन्त्र्यम् । अस्वातन्त्र्यादप्राधान्यं प्रसज्येत । तथा च महातात्पर्यविरोध इत्युक्तं भवति । साक्षाद् प्रसङ्गसम्भवेऽपि व्युत्पादनार्थमेवमुक्तम् ।

भा -- उत्पत्तिवचनान्यभिव्यक्त्यर्थान्यभिमानिदेवताविषयाणि च । नित्येत्युक्त्वा उत्सृष्टेति वचनात् । अभिव्यञ्जके कर्तृवचनं चास्ति । ``कृत्स्नं शतपथं चक्रे" इति । कथमादित्यस्था वेदाः तेनैव क्रियन्ते । वचनमात्राच्च निर्णयात्मकशरीरकोक्तं बलवत् । शास्त्रं योनिः प्रमाणमस्येति तु शास्त्रयोनित्वम् । ``जन्माद्यस्य" इत्युक्ते प्रमाणं हि तत्रापेक्षितं, न तु तस्य जातत्वं वेदकारणत्वं वा । न हि वेदकारणत्वं जगत्कारणत्वे हेतुः । न हि विचित्रजगत्सृष्टेर्वेदसृष्टिरशक्या सृज्यते । नच सर्वज्ञत्वे । यदि वेदस्रष्टा सर्वज्ञः किमित न जगत्स्रष्टा । तस्माद् वेदप्रमाणकत्वमेवात्र विवक्षितम् । अतो नित्यान्यक्षराणि । यत ऎवं परम्परया यज्ञाभिव्यङ्ग्यं ब्रह्म तस्मान्नित्यं यज्ञे प्रतिष्ठितम् ॥ 15 ॥

प्र.दी. -- ननु वेदनित्यत्ववत्तदुत्पत्तावपि ``ऋचः सामानि जज्ञिरे" इत्यादि वचनानि सन्ति । तत्कथं निर्णय इत्यतो विपक्षे बाधकोपेतानां नित्यत्ववाक्यानां प्राबल्यादुत्पत्तिवचनान्यथा व्याख्येयानीत्याह -- उत्पत्तीति ॥  उत्पत्तिवाची शब्दोऽभिव्यक्तौ क्व दृष्ट इत्यत आह -- नित्येति ॥ अनादिनिधनतया नित्या न तूपचारेणेति मुख्यं नित्यत्वमुक्त्वा पुनरुत्सृष्टेत्युच्यते । तत्र गत्यन्तराभावाद् व्यक्तिरेव ग्राह्येत्यर्थः । अन्यत्रापि प्रयोगं दर्शयति -- अभिव्यञ्जक इति ॥ शतपथाभिव्यञ्जकतया निश्चिते याज्ञवल्क्ये कर्तृशब्दोऽस्तीत्यर्थः । याज्ञवल्क्यः शतपथस्य कर्तैव किं न स्यादित्यत आह -- कथमिति ॥ प्रागादित्ये स्थितास्ततो याज्ञवल्क्येनाधीता इत्येतत्प्रमितमित्यर्थः । इतोऽपि नित्यत्वपक्ष ऎव बलवानित्याह -- वचनेति ॥ ``ऋचः सामानि" इत्यादिकं वचनमात्रम् । ``अत ऎव च नित्यत्वं" इति शारीरकोक्तं वाक्यं निर्णयात्मकम् । वचनं च वृत्त्यन्तरेणापि सम्भवति । न तूपचरितो वाक्यार्थावधारणात्मकोऽपि निर्णयः । अतस्तस्मादिदं बलवदित्यर्थः ।

ननु शारीरक ऎव ``शास्त्रयोनित्वात्" इति ब्रह्मणो वेदकारणत्वमुच्यत इत्यत आह -- शास्त्रमिति ॥ ननु तत्पुरुषं परित्यज्य को बहुव्रीहिरङ्गीक्रियते । तथात्वे च ब्रह्मणो वेदाज्जातत्वं प्रसज्येतेत्यत आह -- जन्मादीति ॥ लक्षणप्रमाणाभ्यां हि वस्तुनिर्णयः । तत्र ``जन्माद्यस्य" इति सूत्रेण लक्षणेऽभिहिते कुतः प्रमाणादेवं प्रतिपत्तव्यमिति ब्रह्मणो जगज्जन्मादिकारणत्वे प्रामाणाकाङ्क्षा स्यात् । न तु तस्य वेदाज्जातत्वं वेदकारणत्वं वाऽऽकाङ्क्षितम् । आकाङ्क्षादिवशाच्च वाक्यार्थोऽवसेयः । अतो योनिशब्दं प्रमाणवचनमङ्गीकृत्य बहुव्रीहिरेवायं प्रतिपत्तव्यो न तत्पुरुषः । वेदकारणत्वं जगत्कारणत्वे हेतुत्वेनात्रोच्यते । तेन नानाकाङ्क्षिताभिधानमेतदित्यत आह-- न हीति ॥ अन्वयाभावादेकदेशकारणत्वेन समुदायकारणत्वानुमानेऽतिप्रसङ्गाच्चेति हेरर्थः । मा भूदयं निश्चयहेतुः । तथाऽप्यशक्यसृष्टेर्वेदस्य कर्तुर्ब्रह्मणो जगत्सृष्टिकर्तृत्वं सम्भवतीति सम्भावनाहेतुरयं स्यादित्यत आह -- न हीति ॥ सम्भावना ह्यधिकेनाल्पस्य भवति । यथा सहस्रेण शतस्य । नच समुदायसृष्टेस्तदेकदेशसृष्टिरधिकेति भावः । सृज्यत्वे वेदस्य । कार्यत्वपक्ष इत्यर्थः । जगत्कारणत्वोक्त्या ब्रह्मणः सर्वज्ञत्वं प्रतीतम् । तद् स्फुटीकर्तुं तत्र वेदकारणत्वं हेतुरनेनोच्यते । अतो नासङ्गतिरित्यत आह -- न चेति ॥ वेदकारणत्वं हेतुरित्यनुवर्तते । अबुद्धिपूर्वमुत्पन्नत्वाङ्गीकारादिति भावः । किं च यदि जगदेकदेशस्य वेदस्य स्रष्टा सिद्ध्येदेव । तथा चार्थादपि जन्मादिसूत्रेणैव सार्वज्ञस्य स्फुटं प्रतीतत्वाद् पुनर्~हेत्वाकाङ्क्षाऽभावेनासङ्गतिस्तदवस्थेति भावेनाह -- यदीति ॥ सूत्रार्थमुपसंहरति -- तस्मादिति ॥ ब्रह्मण इति शेषः । ``तानि च" इत्यादिनोक्तमुपसंहरति -- अत इति ॥ तथा च समुद्भवशब्दस्य मुख्यार्थत्वलाभाय न ब्रह्माक्षरशब्दार्थव्यत्ययः कार्य इति । तस्मादिति परामर्शविषयाप्रतीतेस्तद्दर्शयन् वाक्यं व्याख्याति -- यत इति ॥ प्रतिष्ठितमित्युच्यत इति शेषः ॥ 15 ॥

॥ श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशार्पणमस्तु ॥

 

श्रीवादिराजगुर्वन्तर्गतश्रीमध्वेशायनमः

(अध्याय 3 श्लोक 16रिन्द-- पूर्ति)

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।

अघाऽयुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ 16 ॥

तानि चाक्षराणि भूताभिव्यङ्ग्यानीति चक्रम् । तदेतज्जगच्चक्रं यो नानु वर्तयति । स तद् विनाशकत्वाद् अघाऽयुः । पापनिमित्तमेव यस्याऽयुः सोऽघायुः ॥ 16 ॥

प्र.दी. -- नन्वत्र कार्यकारणपरम्परैवोक्ता, न चक्रम् । तत्कथमुच्यते ``एवं प्रवर्तितं चक्रं" इति तत्राह -- तानि चेति ॥ तानि वेदाख्यानि । चक्राप्रवृत्तौ कथमघाऽयुष्ट्वादिकमित्यतो व्याचष्टे - तदेतदिति ॥ आयुषोऽघत्वाभावात्कथमघाऽयुरित्यत आह -- पापेति ॥ तादर्थ्यात्ताच्छब्द्यमित्यर्थः ॥ 16 ॥

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।

आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ 17 ॥

भा -- तर्~ह्यतीव मनस्समाधानमपि न कार्यमित्यत आह -- यस्त्विति ॥ रमणं परदर्शनादिनिमित्तं सुखम् । तृप्तिरन्यत्रालम्बुद्धिः । सन्तोषस्तज्जनकं सुखम् । ``सन्तोषस्तृप्तिकारणं" इत्यभिधानात् । परमात्मदर्शनादिनिमित्तं सुखं प्राप्तः । अन्यत्र सर्वात्मनाऽलम्बुद्धिम् । महच्च तत्सुखम् । तेनैवान्यत्रालम्बुद्धिरिति दर्शयति । आत्मन्येव च सन्तुष्ट इति तत्स्थ एव सन् सन्तुष्ट इत्यर्थः । नान्यत्किमपि सन्तोषकारणमित्यवधारणम् । आत्मना तृप्तः । न ह्यात्मन्यलम्बुद्धिर्युक्ता । तद्वाचित्वं च ``वयं तु न वितृप्त्याम उत्तमश्लोकविक्रमैः " इति प्रयोगात्सिद्धम् । अध्याहारस्त्वगतिका गतिः ।

प्र.दी. -- एवमज्ञानिनः कर्म कर्तव्यमित्युक्तम् । इदानीं ज्ञानिनः कर्तव्याभावमाहेति परव्याख्यानमसदिति भावेन सङ्गतिमाह-- तर्~हीति ॥ यद्येवं कर्माकरणे हानिस्तत्करणे लाभस्तर्~हीत्यर्थः । परमेश्वरेऽतीवमनस्समाधानमसम्प्रज्ञातसमाधिरित्यर्थः । न कार्यं प्रसज्येतेति शेषः । तत्र कर्मलोपस्यावश्यम्भावादिति भावः । अत्र रतितृप्तिसन्तोषशब्दांस्तावद् व्याचष्टे- रमणमिति ॥ परेति स्वरूपकथनम् । न शब्दार्थान्तर्भूतम् । तथा च पञ्चमेऽभिधानं वक्ष्यते । तथात्वे आत्मशब्देन जीवनिराकरणं च व्यर्थं स्यात् । यद्दर्शनादिनिमित्तं सुखं ततोऽन्यत्र । तज्जनकं तृप्तेर्जनकम् । तृप्तिकारणं सुखमिति शेषः । इदानीमात्मशब्दस्य जीवविषयत्वप्रतीतिनिरासार्थं ``आत्मरतिः" इति समस्तं पदं व्याख्याति -- परमात्मेति ॥ प्राप्त आत्मरतिरिति शेषः । अनेन आत्मरतिः रतिः यस्येति विग्रहः सूचितः । आत्मनो रतिः यस्येति वा । एवमुत्तरावप्यात्मशब्दौ परमात्मार्थौ ज्ञातव्यौ । नन्वेवं सति तृप्तिशब्दस्य परमात्मनोऽन्यत्रालम्बुद्धिरर्थः स्यात् । ततश्चेदं न वक्तव्यम् । ``आत्मरतिरेव" इत्यवधारणेनान्यरतिनिरासेन पौनरुक्त्यप्रसङ्गादित्यत आह-- अन्यत्रेति ॥ अलम्बुद्धिं च प्राप्तः तृप्तशब्देनोक्त इति शेषः । अलम्बुद्धिरिति पाठे तृप्तिशब्दार्थ इति शेषः । अवधारणेनैवात्र रत्यभावे लब्धेऽपि सर्वात्मनाऽन्यत्रालम्बुद्धिं वक्तुं ``तृप्त" इति पुनर्वचनम् । अवधारणस्यान्यत्रालम्बुद्धिमात्रद्योतनेन चरितार्थस्य ``सर्वात्मना" इत्यत्राप्रवृत्तेरितिभावः । ननु `सन्तुष्ट' इत्यनेनालम्बुद्धिजनकं सुखं प्राप्त इत्युच्यत इत्युक्तम् । तत्किं विषयजन्यमुतात्मरत्याख्यम् । नाद्यः । विरोधात् । न द्वितीयः । तस्यात्मरतिशब्देनोक्ततया पुनरुक्तिप्रसङ्गात् । कथं च तस्यान्यत्रालम्बुद्धिजनकत्वमित्यत आह -- महच्चेति ॥ चशब्दो हेतौ । तदात्मरत्याख्यम् । प्रागुक्तमेव सुखं पुनरन्यत्रालम्बुद्धिकारणत्वेनोच्यते । अतो न दोषः । तस्य च महत्त्वं संशब्देनोक्तम् । अतस्तत्कारणत्वं चोपपन्नमित्यर्थः । आत्मरतिः सन्तोषशब्देन गृह्यते चेत्पुनरात्मनीति व्यर्थमित्यत आह -- तत्स्थ एवेति ॥ सन्तोषाख्यात्मरतिः केनास्य जायत इत्यपेक्षायामसम्प्रज्ञातसमाधिलक्षणया परमात्मनि स्थित्येति ज्ञापयितुं ``आत्मनि" इत्युक्तमित्यर्थः । अवधारणस्य प्रयोजनमाह-- नान्यदिति ॥ अन्यदसम्प्रज्ञातसमाधिरूपात् तत्स्थत्वात् । एतेनात्मरतिरेवेत्यवधारणेनास्य पुनरुक्तता परिहृता । नन्वात्मतृप्त इति कोऽयं समास इत्यत आह -- आत्मनेति ॥ न केवलेनात्मरत्याख्येन सुखेन किन्तु प्रसन्नेन परमात्मनैवेत्यर्थः । पञ्चमी समासः कथं न स्यादिति चेन्न । असामर्थ्यात् । अन्यत्रेत्यनेन ह्यस्य सामर्थ्यम् । न तु तृप्तशब्दार्थेन । तृप्तशब्दार्थ एवान्यत्रार्थोन्तर्भूतोऽस्तीति चेन्न । तस्य प्रकरणलब्धस्य तदन्तर्भावाभावात् । अन्यथा ``वयं तु न वितृप्यामः", इत्यत्र ततोन्यत्रालम्बुद्धिं न प्राप्नुम इत्यर्थप्रसङ्गात् । अस्तु तर्~हि सप्तमीसमास इति नेत्याह -- न हीति ॥ पूर्वविशेषणविरोधात् । प्रमाणान्तरविरोधाच्चेति भावः । स्यादयं दोषो यदि तृप्तिशब्दस्यालम्बुद्धिवाचित्वं स्यात् । तदेव कुत इत्यत आह -- तद्वाचित्वं चेति ॥ नन्वत्र तृप्तिशब्दः प्रीत्यर्थः । न चैवं सत्यर्थानुपपत्तिः । उत्तमश्लोकविक्रमैः श्रूयमाणैर्निमित्तैरन्यत्र प्रीतिं न प्राप्नुम इत्यध्याहारेणोपपत्तेरित्यत आह -- अध्याहारस्त्विति ॥ गत्यन्तरहिता गमनिका । अध्याहारो ह्यश्रुतशब्दकल्पनम् । तच्च कल्पकसद्भावे न दोषः । अन्यथा दोष एव । कल्पकं च गत्यन्तरराहित्यम् । अन्यथाऽनुपपत्तिरिति यावत् । अत्र त्वलम्बुद्ध्यर्थत्वे गृहीते विनाऽप्यध्याहारेण वाक्यार्थोपपत्तेरयुक्तोऽसाविति भावः । षष्ठीसमासस्तु ``पूरणगुणसुहितार्थ" इति प्रतिषिद्धः ।

भाष्यम् -- आत्मरतिरेवेत्यवधारणादसम्प्रज्ञातसमाधिस्थस्यैव कार्यं न विद्यते ।

``स्थितप्रज्ञस्यापि कार्यो देहादिर्दृश्यते यदा ।

स्वधर्मो मम तुष्ट्यर्थः सा हि सर्वैरपेक्षिता ॥" इति वचनाच्च पञ्चरात्रे । अन्यदाऽन्यरतिरपीषत् सर्वस्य भवति । नच तत्रालम्बुद्धिमात्रमुक्तम् । ``आत्मतृप्त" इति पृथगभिधानात् । कर्तृशब्दः कालावच्छेदेऽपि चायं प्रसिद्धो ``यो भुङ्क्ते स तु न ब्रूयात्" इत्यादौ । अतोऽसम्प्रज्ञातसमाधावेवैतम् । मानव इति ज्ञानिन एवासम्प्रज्ञातसमाधिर्भवतीति दर्शयति `मनु अवबोधने' इति धातोः । परमात्मरतिश्चात्र विविक्षिता ।

``विष्णावेव रतिर्यस्य क्रिया तस्यैव नास्ति हि" इति वचनात् ॥ 17 ॥

प्र.दी. -- अपव्याख्यानं व्याचष्टे -- आत्मरतिरेवेति ॥ न ज्ञानिमात्रस्येत्येवार्थः । इतोऽपि न ज्ञानिमात्रस्य कार्याभाव इत्याह -- स्थितप्रज्ञस्यापीति ॥ स्वधर्मः कार्य इति सम्बन्धः । ``आत्मरतिरेव" इत्यवधारणेऽपि कुतो न ज्ञानिमात्रविषयमेतदित्यत आह -- अन्यदेति ॥ अवधारणेन ह्यनात्मरतिर्व्यावर्त्यते । असम्प्रज्ञातसमाधिकालादन्यदा सर्वस्य ज्ञानिनोऽपीषदन्यरतिरपि भवतीत्युपपादितम् । अतोऽसम्प्रज्ञातसमाधिस्थव्यतिरिक्तानां ज्ञानिनामप्यवधारणेन व्यावर्तितत्वान्न तद्विषयमेतदिति भावः । ननु ज्ञानिनामन्यरतौ विद्यमानायामपि तत्रालम्बुद्धिरप्यस्तीति ``आत्मरतिरेव" इत्यवधारणमुपपद्यत इत्यत आह -- न चेति ॥ तत्र श्लोके । तत्र कार्याभावे । प्रयोजकत्वेनात्मनोऽन्यत्रालम्बुद्धिमात्रमल्पालम्बुद्धिः । रतिसहचरितालम्बुद्धिरिति यावत् । नोक्ता किं तर्~हि ? सर्वात्मनाऽलम्बुद्धिः । कुत इत्यत आह -- आत्मेति ॥ अवधारणेनान्यत्रालम्बुद्धौ लब्धायामपि यद् पृथक् ``आत्मतृप्त" इत्यभिधत्ते तेन सर्वात्मनाऽलम्बुद्धिरवधारणेनाभिप्रेतेति ज्ञायत इति प्रागुक्तम् । अतो ज्ञानिमात्रे नेदमुपपद्यत इति भावः ।

               अस्त्वात्मरतिरेव इत्येतदसम्प्रज्ञातसमाधिस्थ एव सम्भवतीति । तथाऽपि `यत् पतति कदाचित् तद् गुरु' इतवद्य एवंविधः कदाचित्तस्य कार्यं सर्वदा न विद्यत इत्येवं व्याख्याने ज्ञानिमात्रस्य कार्याभावः सेत्स्यति । न ह्यत्र यदैवं तदेति कालावच्छेदकशब्दोऽस्ति । आत्मरतिरिति समासस्तु रतेः कर्तारमेवाचष्ट इत्यत आह -- कर्तृशब्द इति ॥ अयं च, यदा तदेति रहितोऽपीत्यर्थः । आदिग्रहणेन ``यो दारान् प्रतिगृह्णाति स गृही" इत्यादेः परिग्रहः । अयं भावः । ``तस्यकार्यं न विद्यत" इत्युक्तेऽतिप्रसक्तौ सत्यामन्यव्यावर्तकं ``यस्त्वात्मरतिरेव स्यात्" इत्यनेनोक्तम् । व्यावर्तकं च द्विविधं भवति । विशेषणमुपलक्षणं च । तत्र व्यवच्छेद्यसमानकालं विशेषणम् । तथा सिद्धान्त्युदाहृतं भोजनम् । अन्यथा तूपलक्षणम् । यथा पूर्वपक्ष्युदाहृतं पतनम् । तत्र विशेषणं मुख्यम् । विशेषज्ञानहेतुत्वात् । अन्यदमुख्यम् । वैपरीत्यात् । मुख्यामुख्ययोश्च मुख्ये सम्प्रत्ययः । नचात्र विशेषणत्वग्रहणे बाधकमस्ति । येनोपलक्षणमेतदिति प्रतीम इति । कर्तृशब्द इत्युक्तस्य फलमाह -- अत इति । एतत्कार्यराहित्यम् । ``समाधावेव" इत्युक्त्या समानकालतां सूचयति ॥

               नन्वसम्प्रज्ञातसमाधिस्थस्य कार्याभावे व्याख्यायमाने कदाचिदपरोक्षज्ञानरहितस्याप्यसम्प्रज्ञातसमाधिसम्भवात्कार्याभावप्रसङ्ग इति चेन्न । अपरोक्षज्ञानिन एवासम्प्रज्ञातसमाधिर्भवति, नान्यस्येवेत्यस्यार्थस्य `मानव' इति पदेन भगवतैव दर्शितत्वादित्याह -- मानव इति ॥ मानव इति कथं ज्ञानिनो वाचकमित्यत आह -- मन्विति ॥ धातोः व्याख्यानादिति शेषः । अस्माद्धातोः भाव उप्रत्ययः । ततो मनुरवबोधः अस्यास्तीत्यर्थे, मनोरयमाश्रय इत्यर्थे वाऽण् प्रत्ययः । यद्वा धातोरेवाऽण् प्रत्ययः । मनुष्य इति व्याख्यायां ऋष्यादिव्यावृत्तिवैयर्थ्यं चापद्येत । आत्मशब्दस्याप्यन्यथा व्याख्यां निराकरोति -- परमात्मेति ॥ चशब्दोऽवधारणे । न स्वात्मरतिरित्यर्थः । तस्यैवेत्यवधारणात् ॥ 17 ॥

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।

न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ 18 ॥

भा -- तस्य कर्मकाले वक्तव्योऽहमिति कश्चित्प्रत्युक्त्वा तत्कृतावात्मरत्यधिकस्समो वार्थो नास्ति ॥ नच सन्ध्याद्यकृतौ कश्चिद्दोषोऽस्ति । न चेतदपहाय सर्वभूतेषु कश्चित्प्रयोजनाश्रयः । अर्थो येन दर्शनादिना भवति सोऽर्थव्यपाश्रयः । ज्ञानमात्रेण यद्यपि प्रत्यवायो न भवति । तदर्जुनस्यापि सममिति न तस्य कर्मोपदेशोपयोग्येतद् भवति । ईषद् प्रारब्धसूचकं च तद् भवति । महच्चेद् वृत्रहत्यादिवत् ॥ 18 ॥

प्र.दी. -- यद्ययं कार्याभावो न ज्ञानिमात्रस्य । किन्त्वसम्प्रज्ञातसमाधिस्थस्यैव । तर्~हि ``नैव तस्य कृतेनार्थो" इत्युत्तरं वाक्यं न सङ्गच्छते । असम्प्रज्ञातसमाधेः करणस्यैवाभावेन तत्प्रयोजनाभावकथनस्यायोगात् । ज्ञानिनस्तु करणसम्भवेन तत्प्रयोजनप्रतिषेधस्योपपत्तेरिति चेन्न । तर्~ह्यतीव मनस्समाधानमपि न कार्यमित्याक्षेपस्य ``तस्य कार्यं न विद्यत" इत्युत्तरं कस्मादुक्तम् । कर्मकृतिकाले त्वयाऽहमुद्बोधनीय इति कश्चिद् प्रत्युक्तः समाहितः तेन योगशास्त्रोदितोपायैरुद्बोधितः कर्मकरोतीति कुतो नोक्तमित्याशङ्कानिरासायेदमेवमुच्यत इत्यभिप्रेत्य व्याचष्टे -- तस्येति ॥ तस्याऽसम्प्रज्ञातसमाधिस्थस्य । अर्थो नास्तीति सम्बन्धः । उक्त्वोद् बोधितस्येति शेषः । एवं तर्~हि ``तस्यैव महत्सुखत्वात्" इत्याद्युक्तिविरोध इत्यत उक्तमात्मेति । समो वाऽऽत्मरत्या । समप्रतिषेधः कैमुत्यार्थः । नतु समव्ययफलं कर्मानुष्ठीयते ।

               नन्वत्र कश्चनेत्यस्य विशेष्याकाङ्क्षायां सन्निधानादर्थ इति सम्बध्यते । तथा चेदमयुक्तम् । न हि कर्माकरणेऽर्थप्राप्तिरस्ति । येन प्रतिषेधः सङ्गच्छेत । अत सन्निधानादपि योग्यताया बलवत्त्वाद् कश्चन दोष इत्यध्याह्रियते । तथाप्यश्वमेधाद्यकृतौ प्रत्यवायाप्राप्तेः प्रतिषेधोऽसङ्गत एवेत्यतो ``नाकृतेन" इत्येतद् व्याचष्टे -- न चेति ॥ मा भूद् यज्ञादिकरणार्थमुत्थानम् । नित्यनैमित्तिकाकरणे प्रत्यवायप्राप्तेः तदर्थं तु स्यादित्याशङ्कानिरासार्थमेतत् । सन्ध्येति तत्कालेऽनुष्ठेयं कर्मोच्यते ।

               माभूदल्पस्य यज्ञादेरनुष्ठाने प्रयोजनाभावः, सन्ध्याद्यकृतौ प्रत्यवायश्च । तथाऽपि गुरुदेवतादिपूजाकरणाकरणयोरर्थप्रत्यवायौ स्यातामेव । अतस्तद् सन्निधिप्राप्तावुत्थानमावश्यकमेवेत्याशङ्कानिरासार्थं `न चास्ये'त्युक्तम् । तदयुक्तम् । उक्तविरोधादेवेत्यतो व्याचष्टे - न चैतादिति ॥ एतदसम्प्रज्ञातसमाधानम् । अपहाय उत्थितस्येति शेषः । अपहायेत्यनेन गुर्वादिपूजायामाधिक्यं निषेधति । आधिक्यस्यैव पूर्वत्यागोपयोगित्वात् । सर्वभूतेषु गुर्वादिषु । नन्वर्थव्यपाश्रयः प्रयोजनप्राप्तिः । तथा च सर्वभूतेभ्य इति स्यादित्यत आह -- अर्थ इति ॥ अनेनार्थस्य व्यपाश्रयः प्राप्तिर्येन दर्शनादिना व्यापारेण भवतीति व्यधिकरणो बहुव्रीहिरयमित्युक्तं भवति । तथा च दर्शनादेर्विषया गुर्वादय इति सप्तम्युपपत्तिः । अनेनार्थव्यपाश्रयोऽप्युपलक्ष्यते । स्यादेतत् । किमनेनायासेन । ज्ञानिमात्रविषयमेतद् किं न स्यात् । ज्ञानमात्रेण प्रत्यवायाभावात् । तत्राप्यस्यार्थस्य सम्भवात् । अवधारणादेश्चोपचरितार्थसम्भवादित्यत आह -- ज्ञानेति ॥ तद् ज्ञानमात्रम् । इति शब्दो हेतौ । एतद् कार्याभाववचनम् । प्रत्युत विरोधीति हृदयम् । ``प्रत्यवायो न भवति" इत्यङ्गीकृत्यैवोक्तम् । वस्तुतस्तु ज्ञानिनोऽप्यस्ति प्रतिषिद्धकरणादिनाऽनिष्टप्राप्तिरित्याह -- ईषदिति ॥ सूचिते च तदैव चित्तखेदः । उपलक्षणं चैतत् । मुक्तावानन्दह्रास इत्यपि द्रष्टव्यम् । तथा विहितकरणेनानन्दवृद्धिरपीति ॥ 18 ॥

तस्मादसक्तस्सततं कार्यं कर्म समाचर ।

असक्तोह्याचरन् कर्म परमाप्नोति पूरुषः ॥ 19 ॥

भा -- यतोऽसम्प्रज्ञातसमाधेरेव कार्याभावस्तस्माद् कर्म समाचर ॥

प्र.दी. -- ``तस्मादसक्त" इति परामर्शविषयो न प्रतीयते । तं दर्शयन् व्याख्याति -- यत इति ॥ त्वं चेदानीमसम्प्रज्ञातसमाधिर्न भवसीति शेषः । कर्मणोऽवश्यकर्तव्यत्वेऽसम्प्रज्ञातसमाधिविलोपप्रसङ्गान्नेदमवश्यं कर्तव्यमित्यतोऽहमपि न कुर्यामिति परिचोदनायामसम्प्रज्ञातसमाधिस्थप्रतिबन्दी मोचयितुं तस्य वैलक्षण्यमुक्त्वा तत्फलमिदमुच्यत इति नासङ्गतिः ॥ 19 ॥

कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।

लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्~हसि ॥ 20 ॥

भा -- आचारोऽप्यस्तीत्याह -- कर्मणैवेति ॥ कर्मणा सह कर्मकुर्वन्त एवेत्यर्थः । कर्म कृत्वैव । ततो ज्ञानं प्राप्य वा । न तु ज्ञानं विना । प्रसिद्धं हि तेषां ज्ञानित्वं भारतादिषु । ``तमेवं विद्वान्" इत्यादि श्रुतिभ्यश्च । अत्रापि कर्मणां ज्ञानसाधनत्वोक्तेश्च `बुद्धियुक्ता' इति । गत्यन्तरं च `नान्यः पन्था' इत्यस्य नास्ति । इतरेषां ज्ञानद्वाराऽप्यविशेषः । यत्र तीर्थाद्येव मुक्तिसाधनमुच्यते ``ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा । अथवा स्नानमात्रेण गोमत्यां कृष्णसन्निधौ " इत्यादौ, तत्र पापान्मुक्तिः । स्तुतिपरता च । तत्रापि कुत्रचिद् ब्रह्मज्ञानसाधनत्वमेवोच्यतेऽन्यथा मुक्तिं निषिध्य ``ब्रह्मज्ञानं विना मुक्तिर्नकथञ्चिदपीष्यते । प्रयागादेस्तु या मुक्तिर्ज्ञानोपायत्वमेव हि" इत्यादौ । नच तीर्थस्तुतिवाक्यानि तत्प्रस्तावेऽप्युक्तं ज्ञाननियमं घ्नन्ति । यथा कश्चिद् दक्षं भृत्यं प्रत्युक्तानि ``अयमेव राजा किं राज्ञा" इत्यादीनि । यथाह भगवान् --

``यानि तीर्थादिवाक्यानि कर्मादिविषयाणि च ।

स्तावकान्येव तानि स्युरज्ञानां मोहकानि वा ।

भवेद् मोक्षस्तु मद् दृष्टेर्नान्यतस्तु कथञ्चन " इति नारदीये ॥ अतोऽपरोक्षज्ञानादेव मोक्षः । कर्म तु तत्साधनमेव ॥ 20 ॥

प्र.दी. -- कर्मण एव मुक्तिसाधनत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय ``कर्मणैव हि" इत्यस्य तात्पर्यं तावदाह -- आचारोऽपीति ॥ विहितस्य कर्मणः कर्तव्यतायां प्रमाणमिति शेषः । अपि पूर्वोक्तहेतुसमुच्चये । कर्मण एव मोक्षकारणत्वं तृतीययोच्यत इति प्रतीति निरासाय व्याचष्टे -- कर्मणेति ॥

               नन्वेवं सहयोगे तृतीयायां व्याख्यायमानायां जनकादयः कर्मणा सहैव मुक्तिमास्थिता इति वाक्यार्थः स्यात् । न चायं युक्तः । ``पुत्रेण सहैवागतः पिता" इत्यत्र यथा पुत्रस्याप्यागमनान्वयः प्रतीयते, तथा कर्मणोऽपि मुक्तिमास्थितत्वप्रसङ्गादित्यत आह -- कर्मेति ॥ यद्यपि श्रूयमाणक्रियायां सहयोगो नोपपद्यते । तथाप्यध्याहृतावान्तरक्रियायामुपपद्यत एव । ततश्च यथा `सहैव दशभिः पुत्रैर्भारं वहति गर्दभी' इत्यत्र दशभिः पुत्रैः सहैव वर्तमानाप्येकैव भारं वहतीत्यर्थः । तथाऽत्रापि कर्मणा सहैव वर्तमानाः कर्म कुर्वन्त एव इत्यर्थ उपपद्यत इति भावः । द्विविधं हि सहयोगमभिप्रेत्य समासविधौ पाणिनिरपि विशेषणमभाणीत् `तेन सहेति तुल्ययोग' इति । कर्मसाहित्यं च मुक्तावानन्दवृद्ध्यर्थमिति ज्ञातव्यम् । उपपदविभक्तेः कारकविभक्तिर्बलीयसीति चेत् सत्यम् । वक्ष्यमाणबाधात्तत्परिग्रहोपपत्तेः । अथवा करणे तृतीया । तथापि ``लाङ्गलेन वयं जीवाम" इतिवत्पारम्पर्येण कर्मणो मुक्तौ कारणत्वमित्याह -- कर्मेति ॥ सिद्धिमास्थिता इति वेत्यर्थः । सिद्धिशब्दौ ज्ञानार्थो । वेत्यस्याप्युपलक्षणमेतत् ।

               यथाप्रतीतार्थः किं न स्यादित्यत आह -- न त्विति ॥ ज्ञानं विना केवलेन कर्मणा जनकादयः सिद्धिं गता इत्यर्थस्तु नेत्यर्थः । कुत इत्यत आह -- प्रसिद्धं हीति ॥ हि शब्दो हेतौ । अस्तु तेषां ज्ञानित्वम् । मुक्तौ तु कर्मैव कारणमित्यत आह -- तमेवेति ॥ अत्रापि गीतायामपि -- ``कर्मजं बुद्धियुक्ता हि" इत्यादावित्यर्थः । प्राक् ज्ञानाद् ज्ञानसाधनं पश्चाद् मुक्तिसाधनमिति समुच्चयवादिनां मतम् । नतु केवलकर्मवादिनाम् । न चात्र प्रमाणमस्ति । ननु यथा मोक्षस्य ज्ञानसाध्यत्वे `तमेवं' इत्याद्यागमास्सन्ति, तथा कर्मसाध्यत्वेऽपि ``अपामसोमं" इत्यादयोऽपि विद्यन्ते । तत्कथं निर्णय इत्यतस्सावकाशत्वनिरवकाशत्वबलादित्याह -- गत्यन्तरं चेति ॥ ज्ञानद्वारेति व्याख्यानेऽपीत्यर्थः । ननु कर्मवाक्यान्यपि ``ब्रह्मज्ञानेन वा" इत्यादीनि निरवकाशानि सन्ति । तत्र ब्रह्मज्ञानसमकक्ष्यतया तीर्थस्नानादेरुक्तत्वेनोक्तव्याख्यानायोगात् । अतः पुनरनिर्णय एवेत्याशङ्क्य तेषामपि सावकाशत्वमाह -- यत्रेति ॥ तीर्थादीति ॥ तत्स्नानादीत्यर्थः । पापदिमुक्तिः मुक्तिशब्दार्थ इत्यर्थः । नच सर्वत्र मुक्तिशब्द एवास्ति । संसारमुक्तिरित्यादेरपि सम्भवात् । अतो गत्यन्तरमाह-- स्तुतीति ॥ प्रशस्तत्वोपलक्षणेत्यर्थः । प्रशस्तत्वसादृश्येन गौणी वा । दुष्टजनमोहनार्थत्वस्याप्युपलक्षणमेतत् । कुत एतद् कल्प्यत इत्यत आह -- तत्रापीति ॥ यत्र तीर्थस्नानादिकं मुक्तिसाधनमुच्यते तत्रैव प्रस्तावे । साधनत्वं तीर्थस्नानादीनाम् । अन्यथा ज्ञानं विना । या मुक्तिः । यन्मुक्तिसाधनत्वम् । वाक्यत्वाविशेषात् ``ब्रह्मज्ञानेन वा" इत्यादिभिरेव `ब्रह्मज्ञानं विना' इत्यादीनां बाधः किं न स्यादित्यत आह -- न चेति ॥ असाधारणसाधारणप्रसङ्गोक्तत्वादिनेति भावः । अत्र दृष्टान्तमाह -- यथेति ॥ इत्यादीनि ``नायं राजा किन्तु तद् भृत्य एव" इत्यादीनि तत्प्रस्तावेऽप्युक्तानि न निघ्नन्तीति शेषः । आगमसिद्धा चेयं व्यवस्थेत्याह -- यथेति ॥ मद् दृष्टेरित्येतदर्थप्रतिपत्त्यर्थं भगवानित्युक्तिः ॥ तीर्थादिवाक्यानीति ॥ तीर्थक्षेत्रवासादीनां मोक्षसाधनत्ववाक्यानीत्यर्थः । कर्मेति यज्ञादेर्ग्रहणम् । आदिपदेन ध्यानादेस्सङ्ग्रहः । पूर्ववदर्थः । अज्ञानां सम्यग् ज्ञानायोग्यानाम् । उपसंहरति -- अत इति ॥ 20 ॥

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ 21 ॥

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।

नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ 22 ॥

यदि ह्ययं न वर्तेयं जातु कर्मण्यतन्द्रितः ।

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 23 ॥

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।

सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ 24 ॥

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।

कुर्याद्विद्वान् तथाऽसक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥ 25 ॥

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।

जोषयेत्सर्वकर्माणि विद्वान् युक्तस्समाचरन् ॥ 26 ॥

भा -- स यद्वाक्यादिकं प्रमाणीकुरुते । यदुक्तप्रकारेण तिष्ठतीत्यर्थः ॥ 21-26 ॥

प्र.दी. -- ``स यत्प्रमाणं कुरुते" इत्यत्र यच्छब्देन प्रमाणमप्रमाणं वा विवक्षितम् । आद्ये प्रमाणं कुरुत इत्ययुक्तम् । स्थितस्य करणाभावात् । द्वितीयेऽप्येवमेव । अशक्यत्वादित्यत आह -- स इति ॥ प्रमाणमेव सद्यद् वाक्यादिकं लोके प्रमाणतयाऽनवगतं तत्प्रमाणतया ज्ञापयतीत्यर्थः । यद्वा एकमेवेदं पदम् । यद् प्रमाणकं लौकिकं वैदिकं वा कर्म कुरुत इत्यनेनाभिप्रायेण तात्पर्यार्थमाह -- यदुक्तेति ॥ 21-26॥

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।

अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते ॥ 27 ॥

भा -- विद्वदविदुषोः कर्मभेदमाह -- प्रकृतेरिति ॥ प्रकृतेर्गुणैरिन्द्रियादिभिः । प्रकृतिमपेक्ष्य गुणभूतानि हि तानि ॥ तत्सम्बन्धीनि च । नहि प्रतिबिम्बस्य क्रिया ॥ 27 ॥

प्र.दी. -- ``प्रकृतेः क्रियमाणानि" इति श्लोकद्वयस्य सङ्गतेरस्फुटत्वाद् तात्पर्यमाह -- विद्वदिति ॥ यथायोगं सम्बन्धो न यथाक्रमम् । कर्मभेदं कर्मवैलक्षण्यम् । प्रपञ्चयतीत्यर्थः । ``सक्ताः कर्मणि" इत्यादिनोक्तत्वात् । व्यवहितत्वादन्वयं दर्शयन् गुणशब्दस्यानेकार्थत्वाद् विवक्षितमर्थमाह -- प्रकृतेरिति ॥ आदिपदेन शरीरमनसोर्ग्रहणम् । कथमिन्द्रियादीनां द्रव्याणां प्रकृतिगुणत्वमित्यत आह -- प्रकृतिमिति ॥ गुणभूतान्यप्रधानानि । प्रकारान्तरेण व्याचष्टे -- तदिति ॥ प्रकृतिकार्याणि चेत्यर्थः । गुणशब्दः कार्यार्थ इत्युक्तं भवति । ननु जीवस्यापि कर्तृत्वात् ``अहङ्कारविमूढात्मा कर्ताहमिति मन्यते" इति कथमुच्यत इत्यत आह -- न हीति ॥ स्वातन्त्येणेति शेषः ॥ 27 ॥

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।

गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ 28 ॥

भा -- कर्मभेदस्य गुणभेदस्य च तत्ववित् । गुणा इन्द्रियादीनि । गुणेषु विषयेषु ॥ 28 ॥

प्र.दी. -- गुणानां कर्मणां चान्योन्यं यो विभागस्तस्मिन् वक्तव्ये एक वचनेनालम् । कथं द्विवचनम् । केन वाऽस्यान्वय इति शङ्कां विभागशब्दस्यार्थं वदन् परिहरति -- कर्मेति ॥ जीवेश्वरप्रकृतिलक्षणसम्बन्धिभेदात्कर्मणामिन्द्रियादीनां च भेदोऽत्र विवक्षितो ग्रन्थान्तरादवगन्तव्यः । `गुणाः गुणेषु' इति पदद्वयस्य विवक्षितमर्थमाह -- गुणा इति ॥ 28 ॥

प्रकृतेर्गुणसम्मूढास्सज्जन्ते गुणकर्मसु ।

तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥ 29 ॥

भा -- प्रकृतेर्गुणेष्विन्द्रियादिषु सम्मूढाः । इन्द्रियाद्यभिमानाद्धि विषयादिसङ्गः । गुणकर्मस्विन्द्रियेषु विषयेषु च ।

``शब्दाद्या इन्द्रियाद्याश्च सत्वाद्याश्च शुभानि च । अप्रधानानि च गुणा निगद्यन्ते निरुक्तिगैः ॥" इत्यभिधानात् । सत्वाद्यङ्गीकारे गुणागुणेषु इत्ययुक्तं स्यात् ॥29 ॥

प्र.दी. -- ``प्रकृतेर्गुणसम्मूढाः" इत्यत्र गुणशब्दस्य विवक्षितमर्थं वदन् विग्रहं च दर्शयति -- प्रकृतेरिति ॥ नित्यसापेक्षत्वाद् गुणशब्दस्य नासामर्थ्यमिति प्रदर्शनाय प्रकृतेरित्यनुवादः । देवदत्तस्य गुरुकुलमिति यथा । प्रकृतेर्गुणसम्मूढत्वाद् सज्जन्ते गुणकर्मसु इति हेतुहेतुमद् भावोऽत्र विवक्षितः । अन्यथा वैयर्थ्यापत्तेः । तमुपपादयति -- इन्द्रियादीति ॥ अभिमानः ममैवैतानि स्वातन्त्र्येण करणानीति भ्रमः । `विषयादि' इत्युक्त्या गुणशब्दोऽत्र विषयार्थ इति दर्शयति । आदिशब्देन कर्मग्रहणम् । विषयेषु सङ्गः स्नेहादिः । कर्मसु स्वातन्त्र्यभ्रमः । `गुणानां कर्मसु' इति केनचिद् व्याख्यातम् । तदसदिति भावेन द्वन्द्वोऽयमिति दर्शयति -- गुणेति ॥ द्वन्द्वपरिग्रहेऽधिकार्थलाभात् । अनेन `विषयादि' इत्येतदपि समर्थितं भवति । गुणशब्दस्योक्तानेकार्थत्वं कुत इत्यत आह -- शब्दाद्या इति ॥ निरुच्यत इति निरुक्तिः शब्दार्थः । निरुक्तिं गच्छन्त्यवगच्छन्तीति निरुक्तिगाः । अस्तु गुणशब्दस्यानेकेष्वर्थेषु शक्तिः । तथापि विवक्षाऽत्रस्यैवार्थस्य युक्ता । अन्यथा ``न ह्येकशब्देन" इत्युक्तविरोधात् । शब्दो हि यमर्थमादौ स्मारितवान् स एवार्थो बुद्धौ सन्निहितः पुनरुच्चरितेन स्मारयितुं युक्तः । तथा चात्र सर्वत्र सत्वादय एव ग्राह्याः । तद् ग्रहणे शब्दादीनामपि तदात्मकानां ग्रहणसम्भवादित्यत आह -- सत्वादिति ॥ कर्तृत्वाधारत्वयोरेकत्र विरोधादिति भावः । तदात्मकानामिन्द्रियानामुपलक्षणे वृथा प्रयासः । अनयैवानुपपत्त्या अनेकार्थग्रहणोपपत्तेः ॥ 29 ॥

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।

निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ 30 ॥

भा -- अतस्सर्वाणि कर्माणि मय्येव संन्यस्य भ्रान्त्या जीवेऽध्यारोपितानि मय्येव विसृज्य भगवानेव सर्वाणि कर्माणि करोतीति, मत्पूजेति चात्मानं मामधिकृत्य यच्चेतः तदध्यात्मचेतः । संन्यासस्तु भगवान् करोतीति । निर्ममत्वं नाहं करोमीति ॥ 30 ॥

प्र.दी-- ``मयि सर्वाणि" इत्यस्य सङ्गतिं दर्शयति -- अत इति ॥ यतो विद्वद् कर्मैवंविधं, त्वं च विद्वानस्यतः । ननु संन्यासो विसर्गः । स च स्वकीयस्य भवति । नच जीवस्य कर्माणि सन्तीत्युक्तम् । तत्कथं तेषां विसर्गो विधीयत इत्यत आह -- भ्रान्त्येति ॥ कर्मणां परमेश्वरे संन्यासो नाम तदात्मकत्वज्ञानमिति कश्चित् । तदसत् । अशब्दत्वादप्रामाणिकत्वाद् प्रमाणविरुद्धत्वाद् चेति भावेन स्वपक्षे तदभिप्रायमाह -- भगवानेवेति ॥ इति ज्ञात्वेति शेषः । प्रकारान्तरं चाह -- मदीति ॥ इति समर्पणं च कर्मणां मयि संन्यास इति शेषः । कर्माणि परमेश्वरात्मकत्वं प्रतिपद्य तत्प्राप्तये कल्प्यन्त इत्यध्यात्मचेतसेति व्याख्यानमशाब्दमिति भावेन व्याचष्टे -- आत्मानमिति ॥ अनेनाव्ययीभावगर्भः कर्मधारय इत्युक्तं भवति । अस्य ``निराशीः" इत्यनेनान्वयः । परमात्मलाभेनेतराशारहित इत्यर्थः । ननु निर्ममत्वं न मम कर्माणि सन्तीति ज्ञानम् । तच्च ``मयि सर्वाणि कर्माणि संन्यस्य" इत्यनेन गतार्थमित्यतो द्वयोर्भेदमाह -- संन्यासस्त्विति ॥ उभयत्रेति शब्दात्परं ज्ञानमिति शेषः ॥ 30 ॥

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।

श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ 31 ॥

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।

सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ 32 ॥

भा-- फलमाह -- ये म इति ॥ ये त्वेवं निवृत्तकर्मणस्तेऽपि मुच्यन्ते ज्ञानद्वारा । किम्वपरोक्षज्ञानिनः । न तु साधनान्तरमुच्यते ।

``निवृत्तादीनि कर्माणि ह्यपरोक्षेशदृष्टये ।

अपरोक्षेशदृष्टिस्तु मुक्तौ किञ्चिन्न मार्गते ।

सर्वं तदन्तराधाय मुक्तये साधनं भवेत् ।

न किञ्चिदन्तराधाय निर्वाणायापरोक्षदृक् ॥" इति नारायणाष्टाक्षर कल्पे । अत एव समुच्चयनियमो निराकृतः ॥ 31 ॥ 32 ॥

प्र.दी. -- अन्यथाप्रतीतिं निराकर्तुं तावदुत्तरश्लोकद्वयप्रतिपाद्यमाह- फलमिति ॥ किं विद्वांस एवं कुर्वन्तीत्येतावता मया कार्यमित्याशङ्क्य स्वोक्तकरणाकरणयोः फलमाहेत्यर्थः । मुच्यन्ते तेऽपि कर्मभिरित्यपि शब्देन ज्ञानमिव निवृत्तं कर्मापि मोक्षसाधनमुच्यत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे -- ये त्विति ॥ कैमुत्यद्योतनार्थोऽपि शब्दो न समुच्चयार्थ इत्यर्थः । प्रासङ्गिकं चैतत् । समुच्चये यद्यपि शब्दः स च द्वेधा । ज्ञानमिव कर्मापि पृथक्साधनम् । ज्ञानकर्मसमुच्चय एवेति ॥ अत्राद्यं पक्षं निराकरोति -- न त्विति ॥ निष्कामत्वादिनाऽनुष्ठितानि यज्ञादीनि निवृत्तानि । आदिपदेन नित्यनैमित्तिकानां ग्रहणम् । अपरोक्षाच सा ईशदृष्टिश्च । तादर्थ्ये चतुर्थी । मुक्तौ मुक्तिसाधने । किञ्चिद् सहकारि । कर्मापि मुक्तिसाधनमित्यत उक्तम् -- सर्वमिति ॥ तत्सर्वं निवृत्तादिकम् । अन्तरा मध्ये । ज्ञानमाधाय मुक्तये । मुक्तेः । ``अहल्यायै जार" इत्यादि यथा । साक्षात् साधनत्वेन श्रुतमपि कर्म यथा व्यवहितं जातं किं ज्ञानमपि तथा । नेत्युक्तम् -- न किञ्चिदिति ॥ द्वितीयमपि प्रकारमतिदेशेन निराचष्टे -- अत एवेति ॥ ``अपरोक्षेशदृष्टिस्तु मुक्तौ किञ्चिन्न मार्गते" इत्युक्तत्वादेवेत्यर्थः ॥ 31 ॥ 32 ॥

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ॥

प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ 33 ॥

भाष्यम्- एवं चेत्किमिति तेमतं नानुतिष्ठन्ति लोका इत्यत आह -- सदृशमिति ॥ प्रकृतिः पूर्वसंस्कारः ॥ 33 ॥

प्र.दी. -- सदृशमिति लोकस्य सङ्गतिर्न प्रतीयते । अतस्तामाह । एवं चेदिति ॥ यदि त्वन्मतानुष्ठाने मोक्षोऽन्यथा नाश इत्यर्थः । मूलप्रकृतेरेकत्वाद् कथं `स्वस्याः' इति प्रातिस्विकत्वमुच्यत इत्यत आह -- प्रकृतिरिति ॥ तत्कार्यो रागद्वेषावुपलक्ष्येते ॥ 33 ॥

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।

तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ 34 ॥

भा -- तथाऽपि शक्तितो निग्रहः कार्यः । निग्रहात्सद्यः प्रयोजना भावेऽपि भवत्येवातिप्रयत्नत इत्याशयवानाह -- इन्द्रियस्येति ॥ तथा ह्युक्तम् -- ``संस्कारो बलवानेव ब्रह्माद्या अपि तद्वशाः ।

तथाऽपि सोऽन्यथा कर्तुं शक्यतेऽतिप्रयत्नतः ॥" इति ॥ 34 ॥

प्र.दी. -- ``इन्द्रियस्य" इत्यस्य सङ्गतिमाह -- तथाऽपीति ॥ एवं तर्~हि ``मयि सर्वाणि कर्माणि" इति विधानं, फलकथनं च व्यर्थमित्याशङ्क्येति भावः । यद्यपि `प्रकृतिं यान्ति भूतानि' इति निग्रहोऽकिञ्चित्करस्तथापि व्याहतमेतदुच्यत इत्यत उक्तम् -- निग्रहादिति ॥ निग्रहादित्याशयवान् तथापीत्याहेति योजना । अत्राऽऽगमसम्मतिमाह -- तथा हीति ॥ 34 ॥

श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।

स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ 35 ॥

भा -- तथाप्युग्रं युद्धकर्मेत्यत आह -- श्रेयानिति ॥

प्र.दी. -- श्रेयानित्यस्य सङ्गतिमाह -- तथापीति ॥ ``ज्यायसी चेत्" इत्यत्र द्वावाक्षेपावर्जुनेन कृतौ । तत्राद्यो ``लोकेऽस्मिन्" इत्यादिना परिहृतः । इदानीं ``युध्यस्व विगतज्वरः" , ``तयोर्न वशमागच्छेत्" इत्युक्त्या स्मारितं द्वितीयमाक्षेपमाशङ्क्य परिहरतीत्यर्थः । यद्यपि कर्म कर्तव्यम् । तथाप्युग्रमवर्जनीयरागद्वेषम् । न कुर्यामिति शेषः ॥ 35 ॥

अर्जुन उवाच - -

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।

अनिच्छन्नपि वाष्णॆ #195;#240;य बलादिव नियोजितः ॥ 36 ॥

भाष्यम् -- बहवः कर्मकारणास्सन्ति । क्रोधादयः कामश्च । तत्र को बलवानिति पृच्छति -- अथेति ॥ अथेत्यर्थान्तरं ``तयोर्न वशमागच्छेत्" इति प्रश्नप्रापकम् ॥ 36 ॥

प्र.दी. -- ``अथ केन" इत्यर्जुनप्रश्नोऽनुपपन्नः । ``तौ ह्यस्य परिपन्थिनौ" इति रागद्वेषयोः परिपन्थित्वस्योक्तत्वात् । नहि पापप्रयोजकत्वादन्यद्रागादेः पुरुषपन्थित्वमित्यतः प्रश्नाभिप्रायमाह -- बहव इति ॥ कारणशब्दः करोतेर्ण्यन्ताद् करणे ल्युडन्तःः । सच त्रिलिङ्गः । `अयमनुमानः' इति भाष्ये प्रयोगात् । अथवा ``ण्यासश्रन्थो युच्" इति करणे युच् । अयं च स्त्रीलिङ्गः । बहव इत्यपि स्त्रीलिङ्ग एव । ``वेतो गुणवचनात्" इति विकल्पविधानात् । कर्मेति पापं विवक्षितम् । द्वयोरेवोक्तत्वाद् कथं बहव इत्यनुवाद इत्यत आह -- क्रोधादय इति ॥ पूर्वं भगवता द्वेषशब्देन मदमत्सरादयोऽप्युपलक्षिताः । अरिषड्वर्गप्रसिद्धेः । तदेतद् विदित्वैवमनुवदतीति भावः । रागशब्देन कामः , द्वेषशब्देन क्रोधादयश्च त्वयोक्ता इत्यर्थः । अस्य प्रश्नस्य प्रकृते क उपयोग इत्यत आह -- अथेति ॥ नास्य प्रकृतेन हेतुहेतुमद् भावादिलक्षणासङ्गतिरिति स्वयमेव सूचितमित्यर्थः । ``अथ" इति शब्देनार्थान्तरमिदमिति सूच्यते । तर्~ह्यसङ्गतं न प्रष्टव्यमित्यतस्सङ्गत्यन्तराभावेऽपि प्रासङ्गिकी सङ्गतिरस्तीत्याशयवान् प्रसङ्गं दर्शयति -- तयोरिति ॥ तत्रापि यो बलवांस्तं प्रति महान्तं यत्नं करिष्यामीति भावेन प्रश्नो युक्त एवेति भावः ॥ 36 ॥

श्रीभगवानुवाच --

काम एष क्रोध एष रजोगुणसमुद्भवः ।

महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ 37 ॥

भा -- यस्तु बलवान् प्रवर्तकस्स एष कामः । क्रोधोऽप्येष एव । तज्जन्यत्वात् । ``कामाद् क्रोधोऽभिजायते" इति ह्युक्तम् । यत्रापि गुरुनिन्दादिनिमित्तः क्रोधस्तत्रापि भक्तिनिमित्तनिन्दाकामनिमित्त एव । ये त्वन्यथा वदन्ति ते सङ्करान्न सूक्ष्मं जानन्ति । उक्तं च ``ऋते कामं न कोपाऽद्या जायन्ते हि कथञ्चन" इति । महाशनः । महद्धि कामभोग्यम् । महाब्रह्महत्यादिकारणत्वाद् महापाप्मा । सर्वपुरुषार्थविरोधित्वाद् वैरी ॥ 37 ॥

प्र.दी. बलवद् विषयश्चेद् प्रश्नस्तर्~हि परिहारो न सङ्गच्छत इत्यतः परिहारं व्याचष्टे - यस्त्विति ॥ प्रवर्तकः पापेषु पुरुषस्य त्वया पृष्ट इति शेषः । एवं योजनायां क्रोधस्यापि कामसाम्यं स्यात् । तथाचोत्तरत्र कामस्यैवानुवृत्तिर्विरुध्येतेत्यतः ``क्रोध एषः" इत्येतद् अन्यथा व्याचष्टे -- क्रोधोऽपीति ॥ काम एव किं मुख्यया वृत्त्या एवमुच्यते । नेति ब्रूमः । किन्तूपचारेणेति भावेनाह -- तदिति ॥ तदेव कुत इत्यत आह -- कामादिति ॥ नायमस्ति नियमः । यदा गुरुनिन्दाऽदिश्रवणे निन्दकाय क्रुध्यति तदा कामाभावेऽपि क्रोधोदयदर्शनादित्यत आह -- यत्रापीति ॥ भक्तिनिमित्तश्चासौ अनिन्दाकामश्चेति विग्रहः । ``सङ्गात्सञ्जायते कामः" इत्येतद् दर्शयितुं ``भक्तिनिमित्ता" इत्युक्तम् । काम एव केनचिद् प्रतिहतः क्रोधत्वेन परिणमत इति परेषां व्याख्यानं दूषयति -- ये त्विति ॥ एकान्तः करणोपादानत्वलक्षणदानन्तर्यलक्षणाच्च सङ्करात्सूक्ष्मं कामक्रोधयोरत्यन्तभेदम् । नहि गुणो गुणस्योपादानम् । किन्तु निमित्तमेव । प्रागन्वये प्रमाणमुक्तम् । इदानीं व्यतिरेकेऽप्याह --उक्तं चेति ॥ ``महाशनः" इति कामे दुर्घटत्वाद् गौणमित्याह -- महाशन इति ॥ भोग्यं विषयः । यस्मात् कामभोग्यं महत्तस्मादसौ ``महाशनः" इति हेरर्थः । ``काम एषः" इति पापकारणत्वेनोक्त्वा कथं ``महापाप्मा" इत्युच्यत इत्यतो न कर्मधारयोऽयम्, किन्तु महान् पाप्मा यस्मादिति बहुव्रीहिरिति भावेनाह -- महाब्रह्मेति ॥ महत् शब्दात् परतः पाप्मशब्दोऽध्याहार्यः । वधादिकर्तृत्वाभावाद् कथं वैरीत्यत आह -- सर्वेति ॥ सर्वः सम्पूर्णः । पुरुषार्थो मोक्षः ॥ 37 ॥

धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च ।

यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ 38 ॥

भा -- कथं विरोधी सः । इदमनेनावृतम् । यथा धूमेनाग्निरावृतः प्रकाशरूपोऽप्यन्येषां न सम्यग् दर्शनाय तथा परमात्मा । यथाऽऽदर्शोमलेनावृत्तोऽन्यस्याभिव्यक्तिहेतुर्न भवति । तथान्तःकरणं परमात्मादेर्व्यक्तिहेतुर्न भवति कामेनावृतम् । यथोल्बेनावृत्य बद्धो भवति गर्भस्तथा कामेन जीवः ॥ 38 ॥

प्र.दी. -- ननु प्रश्नस्योत्तरं जातं, किमुत्तरेणेत्यतः श्लोकद्वयस्य सङ्गतिमाह -- कथमिति ॥ सः कामः । ``कथं मोक्षस्य विरोधी" इति जिज्ञासायामाह धूमेनेत्यादीति शेषः । विवक्षितार्थस्यास्फुटत्वाद् व्याख्याति -- इदमिति ॥ ईश्वरान्तःकरणजीवलक्षणं वस्तुत्रयम् । केन किमित्येवेत्याकाङ्क्षायामाद्यपादं व्याचष्टे -- यथेति ॥ परमात्मा कामेनावृतः । स्वयं सर्वज्ञोऽपि अन्यैर्न ज्ञायत इति शेषः । अन्यस्य मुखादेः । परमात्मादेरित्यादिपदेन जीवो गृह्यते । बन्धापेक्षयाऽऽवरणस्य समानकतृकत्वम् । बद्धः सङ्कुचितः । व्यापारक्षम इति यावत् । उल्बो गर्भवेष्टनम् । कामेनावृतो जीवो नेश्वरादिज्ञाने क्षम इत्यर्थः ॥ 38 ॥

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।

कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ 39 ॥

भा -- शास्त्रतो जातमपि ज्ञानं परमात्माऽपरोक्ष्याय न प्रकाशते कामेनावृतम् । ज्ञानिनोऽपि किम्वल्पज्ञानिनः । कामरूपेण कामाख्येन । नित्यवैरिणा । दुष्पूरेण । दुःखेन हि कामः पूर्यते । न हीन्द्रादिपदं सुखेन लभ्यते । यद्यपीन्द्रादिपदं प्राप्तः पुनर्ब्रह्मादिपदमिच्छतीत्यलम्बुद्धिर्नास्तीत्यनलः । उक्तं च --

``ज्ञानस्य ब्रह्मणश्चाग्नेर्धूमो बुद्धेर्मलं तथा ।

आदर्शस्याथ जीवस्य गर्भस्योल्बो हि कामकः " इति ।

प्र.दी. -- एवं ज्ञेयज्ञानकारणज्ञातृप्रतिबन्धकत्वोक्त्या ज्ञानप्रतिबन्धकत्वमुक्तम् । `आवृतं ज्ञानं' इत्यनेन पुनः किमुच्यत इत्यत आह -- शास्त्रत इति ॥ पूर्वं ज्ञानोत्पत्तिप्रतिबन्धकत्वमुक्तम् । इदानीं तु कथञ्चिद् जातमपि ज्ञानं न स्वकार्याय प्रभवतीत्युच्यते । अतो न पुनरुक्तिदोष इति भावः । ``कामकारेण चैक" इति वचनाद् अपरोक्षज्ञानस्य मोक्षसाधने न केनापि प्रतिबन्ध इत्यत उक्तम् -- शास्त्रत इति ॥ परमात्माऽपरोक्ष्यायेति च ॥ न प्रकाशते न प्रभवति । `ज्ञानिन' इति व्यर्थम् । ज्ञानस्य ज्ञानिसम्बन्धाव्यभिचारादित्यत आह -- ज्ञानिनोऽपीति ॥ शास्त्रजनितज्ञानवतोऽपि । अल्पज्ञानिनः गुरूपदेशमात्रजनितज्ञानवतः । अपरे तु ज्ञानिनो नित्यवैरिणा । न मूर्खस्य । ज्ञानी हि नाशयिष्यामि काममिति यतते । मूर्खस्तु तमनुवर्तते इति वर्णयन्ति । तदनेनैव निरस्तम् । अपकारित्वं खल्वत्र वैरित्वं विवक्षितम् । तच्च ज्ञान्यपेक्षया मूर्खेऽधिकम् । न हि मूर्खस्तन्नानुसन्धत्त इत्येतावता तन्नास्ति । इच्छानुरूपं रूपं यस्यासौ कामरूप इत्युच्यते । न चैतद् कामेऽन्तःकरणधर्मे सम्भवतीत्यत आह -- कामेति ॥ रूप्यतेऽनयेति रूपमाख्याऽत्र विवक्षितेत्यर्थः । तर्~हि विशेषणपदमिदं जातम् । किमस्य विशेष्यमित्यत आह -- नित्येति ॥ यो न पूरयितुं शक्यः कथं दुष्पूर इत्यतोऽन्यथा व्याचष्टे -- दुष्पूरेणेति ॥ न नञर्थे दुश्शब्दः । किन्तु कृच्छ्रार्थ इत्यर्थः । तदुपपादयति -- न हीति ॥ कामविषयोपलक्षणमेतत् । ननु प्रज्वलनात्मकत्वाद् क्रोधोऽनलो युक्तः । कामस्तु कथमनल इत्यतः सोपपत्तिकमन्यथा व्याचष्टे -- यद्यपीति ॥ इदमपि प्राप्तादाधिक्यस्योपलक्षणम् । श्लोकद्वयार्थे प्रमाणसम्मतिमाह -- उक्तं चेति ॥ कामकः कुत्सितः कामः । ज्ञानस्य ब्रह्मणश्चाग्नेर्धूमः । तथा बुद्धेरन्तःकरणस्य । आदर्शस्य मलम् । अथ जीवस्य गर्भस्योल्ब इति सर्वत्र गूढोपमा । एतेनेदमित्युक्तस्य विवरणं द्वितीयश्लोक इति व्याख्यानमपाकृतं भवति ॥ 39 ॥

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।

एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ 40 ॥

भा -- वधार्थं शत्रोरधिष्ठानमाह -- इन्द्रियाणीति ॥ एतैर्ज्ञानमावृत्य बुद्ध्यादिभिर्~हि विषयैः ज्ञानमावृतं भवति ॥ 40 ॥

प्र.दी. -- ``इन्द्रियाणि" इत्यादिकमपृष्टं किमर्थमुच्यत इत्यत आह -- वधार्थमिति ॥ एतदर्थमेव ह्यर्जुनेन बलवान् पृष्टः । क्रियाद्वयश्रवणाद् कं प्रतीन्द्रियादीनां करणत्वमिति न प्रतीयते । सन्निधानाद् विमोहनं प्रतीत्यन्यथा च प्रतीयते । अत आह -- एतैरिति । तदुपपादयति-- बुद्ध्यादिभिरिति ॥ इन्द्रियादित्वेनोक्तानामपि बुद्ध्यादित्वेन ग्रहणं प्राधान्यक्रमज्ञापनार्थम् ॥ 40 ॥

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।

पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ 41 ॥

भा -- हृताधिष्ठानो हि शत्रुर्नश्यति ॥ 41 ॥

प्र.दी. -- तस्मात्त्वमितीन्द्रियाणां निग्रहः कामहननोपायतयोपदिश्यते -- हृतेति ॥ नश्यति नाशयितुं शक्यो भवति ॥ 41 ॥

इन्द्रियाणी पराण्याहुरिन्द्रियेभ्यः परं मनः ।

मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ 42 ॥

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।

जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ 43 ॥

॥ ॐ तत्सदिति श्रीमद्भगवद् गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः ॥

भा -- शत्रुहनन आयुधरूपं ज्ञानं वक्तुं ज्ञेयमाह -- इन्द्रियाणीति ॥ असङ्गज्ञानासिमादाय तरति पारमिति ह्युक्तम् । शरीरादिन्द्रियाणि पराण्युत्कृष्टानि । न केवलं बुद्धेः परः । श्रुत्युक्तप्रकारेणाव्यक्तादपि । ``अव्यक्ताद् पुरुषः परः" इति श्रुतिः । नच तत्रोक्तैकदेशज्ञानमात्रेण भवति मुक्तिः । सार्वत्रिकगुणोपसंहारो हि भगवता गुणोपसंहारपादेऽभिहितः । ``आनन्दादयः प्रधानस्य" इत्यादिना । तथा चान्यत्र --

``अपौरुषेयवेदेषु विष्णुवेदेषु चैव हि ।

सर्वत्र ये गुणाः प्रोक्ताः सम्प्रदायगताश्च ये ।

सर्वैस्तैस्सह विज्ञाय ये पश्यन्ति परं हरिम् ।

तेषामेव भवेन्मुक्तिर्नान्यथा तु कथञ्चन " इति गारुडे । तस्मादव्यक्तादपि परत्वेन ज्ञेयः । न चात्र जीव उच्यते । ``रसोऽप्यस्य परं दृष्ट्वा निवर्तते" इत्युक्तत्वात् ।

``अविहाय परं मत्तो जयः कामस्य वै कुतः" इति च । अतः परमात्मज्ञानमेवात्र विवक्षितम् । आत्मानं मनः । आत्मना बुद्ध्या ॥ 42 ॥ 43 ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्गीताभाष्ये तृतीयोऽध्यायः ॥

प्र.दी. -- ``इन्द्रियाणि पराणि" इत्यस्य पूर्वेण सङ्गतिर्न दृश्यते । अत आह -- शत्रुहनन इति ॥ `एवं बुद्धेः परं' इत्यनेन वक्तुम् । ज्ञानस्यात्राऽऽयुधत्वे प्रमाणमाह -- असङ्गेति ॥ असङ्गं वैराग्यसहितम् । तरति पारम् । पारमतितर । ``छन्दसि परेऽपि" इति वचनात् । परत्वस्यावधिसापेक्षत्वाद् कस्मादिन्द्रियाणि पराणीत्यत आह -- शरीरादिति ॥ सन्निधानादिति भावः । किं परत्वमन्यत्वम् । नेत्याह -- उत्कृष्टानीति ॥ ``यो बुद्धेः परतस्तु सः" इति परमात्मोच्यते । तस्य बुद्धेः परत्वे महताऽत्मना साम्यं स्यादित्यत आह -- न केवलमिति ॥ काऽसौ श्रुतिर्यद् बलादध्याहार इत्यत आह -- अव्यक्तादिति ॥ अस्तु भगवानव्यक्तादपि परः । तथाऽपि कामादिजयार्थं बुद्धेः परत्वेनैव ज्ञातेनालम् । किं प्रमाणान्तरसिद्धाध्याहारेणेत्यत आह -- न चेति ॥ कामादिजयो हि मुक्तिद्वारम् । नच मुक्तिरेकदेशज्ञानमात्रेण भवति । कुत इत्यत आह -- सार्वत्रिकेति ॥ तस्यान्यथाव्याख्यानेऽपि स्पष्टं प्रमाणमाह -- तथा चेति ॥ सर्वत्रैवेति सम्बन्धः । वेदाद्यनुक्ता अपि भगवत्सम्प्रदायगताः । तैः सह । तैः सहितम् । नच तत्रेत्युक्तमुपसंहरति -- तस्मादिति ॥

               मायावादी तु ``यो बुद्धेः परतस्तु सः" इत्यनेन जीव उच्यत इत्याह । तन्निराकरोति -- नचेति ॥ कुत इति चेत् `'एवं बुद्धेः परं" इत्येतद् ज्ञानस्य कामविनाशसाधनत्वोक्तेः, तस्याश्च भगवत्परिग्रहे घटनादन्यथाऽघटनादिति भावेनोभयत्र प्रमाणमाह -- रसोऽपीति ॥ न चात्रेत्युक्तमुपसंहरति -- अत इति ॥ भास्करस्तु कामोऽत्रोच्यत इत्याह । तदतीव मन्दम् । ``कामः सङ्कल्पः" इत्यादिश्रुतेस्तस्य मनोधर्मस्य तत्परत्वानुपपत्तेः पक्षद्वयेऽपि ``इन्द्रियाणि पराणि" इत्यादि तारतम्योक्तेः न प्रयोजनमस्तीति ॥ 42 ॥

`'संस्तभ्यात्मानमात्मना" इत्यस्य जीवात्मानं परमात्मनैकीकृत्येति व्याख्यानं शब्दबाह्यमित्याशयवान् आत्मशब्दद्वयं व्याख्याति -- आत्मानमिति ॥ 43 ॥

 ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनि विरचितायां प्रमेयदीपिकायां तृतीयोऽध्यायः ॥ 3 ॥

॥ श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशार्पणमस्तु ॥

 

*******************************************************************************************************************************************

 

 

चतुर्थोऽध्यायः

 

श्रीवादिराजगुर्वन्तर्गतश्रीमध्वेशायनमः

श्रीभगवानुवाच ॥

इमं विवस्वते योगं प्रोक्तवानयमव्यम् ।

विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेब्रवीत् ॥1 ॥

एवं परम्पराप्राप्तमिमं राजर्षयोविदुः ।

सकालेनेह महता योगो नष्टः परन्तप ॥2 ॥

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।

भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥3 ॥

भा -- बुद्धेः परस्य माहात्म्यं कर्मभेदो ज्ञानमाहात्म्यं चोच्यतेऽस्मिन्नध्याये । पूर्वानुष्ठितश्चायं धर्म इत्याह -- इममिति ॥ 1, 2,3 ॥

प्र.दी.-- उक्तयोर्ज्ञानकर्मणोरुभयोर्विशेषविस्तरात्मकोऽ- यमध्याय इति पूर्वसङ्गताध्यायार्थस्थिताविह प्रकरणभेदप्रतिपादनार्थमाह -- बुद्धेरिति ॥ ``एवं ज्ञात्वा" इत्यतः प्राक्तनेन ग्रन्थेन बुद्धेः परस्य विष्णोर्माहात्म्यमुच्यते । आद्यस्य प्रकरणस्य पूर्वेण सङ्गतिं सूचयितुं बुद्धेः परस्येत्युक्तम् । ``श्रेयान्" इत्यतः पूर्वेण कर्मभेदः । निवृत्तस्य कर्मणोऽन्यस्माद्भेदः । निवृत्त एव कर्मण्युपासनायज्ञादिरूपेण वा भेदः । ज्ञानमाहात्म्यं शेषेणेति । ``इमं विवस्वते योगं" इत्युपदेशपरम्पराकथनं प्रकृतानुपयुक्तमित्यतस्तात्पर्यमाह -- पूर्वेति ॥ पूर्वैरनुष्ठितः । ये मे मतमित्युक्तेन हेतुना सहास्य समुच्चयार्थश्चशब्दः । अयं धर्मः ``मयि सर्वाणि" इत्यनेनोक्तः । योगशब्दोऽप्यनेन व्याख्यातः । न केवलमुपदेशपरम्पराऽत्रोच्यते । किन्तु तेषामनुष्ठानमप्युपलक्ष्यते । तच्चेतोऽपि त्वयाऽनुष्ठेयमिति प्रतिपादनार्थमिति भावः । ``कर्मणैव हि संसिद्धि" इत्यनेनैतद्गतार्थमिति चेन्न । गृहस्थकर्म त्वया न त्याज्यमित्यस्योपपादनायाचारस्य तत्रोक्तत्वात् । अत्र तु निवृत्तधर्मानुष्ठाने सदाचारस्योच्यमानत्वात् । अत एव तत्राऽऽचार इत्येवोक्तम् । इह तु `अयं धर्म' इति । ``लोकेऽस्मिन् द्विविधा" इत्यत्रोक्तस्य ``कर्मणैव" इत्याद्युदाहरणमुक्तमिति तत्रापि न दोषः ॥

अर्जुन उवाच ॥

अपरं भवतो जन्मपरं जन्म विविस्वतः ।

कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥4 ॥

श्रीभगवानुवाच-

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।

तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥5 ॥

भा -- ``मयि सर्वाणि" इत्युक्तं तन्माहात्म्यमादितो ज्ञातुं पृच्छति -- अपरमिति ॥ 4, 5 ॥

प्र.दी -- ननु ``न त्वेवाहं" इत्यादिना सर्वप्रकारेणोत्पत्तिनाशराहित्यमुक्तं भगवतः । तत् श्रुत्वा कथं ``अपरं" इति पृच्छतीत्यत आह -- मयीति ॥ तन्माहात्म्यमित्युपलक्षणम् । आदितः प्रमितिकारणतः । ``मयि सर्वाणि" इत्यत्र परमेश्वरस्य माहात्म्यं पूज्यत्वादिलक्षणमुक्तम् । अर्जुनस्य च पूजकत्वादिकम् । तमिममीश्वरजीवयोः पूज्यपूजकत्वादिना भगवताऽङ्गीकृतं भेदं प्रमाणेन ज्ञातुमेवं पृच्छतीत्यर्थः । अत एव ज्ञाताशयो भगवान् ``तव च", ``न त्वं वेत्थ" इति परिहरति । अन्यथाऽनुपयुक्तं तन्न वक्तव्यमेव ॥ 4 ॥ 5 ॥

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।

प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥6 ॥

भा -- न तर्~ह्यनादिर्भवानित्यत आह -- अजोऽपीति ॥ अव्यय आत्मा देहोऽपीत्यव्ययात्मा । ``अनन्तं विश्वतो मुखं" इति हि रूपविशेषणमुत्तरत्र ।

``एतन्नानावताराणां निधानं बीजमव्ययं" इति च । जगृह इति तु व्यक्तिः । युक्तयस्तूक्ताः । आत्माऽनादित्वं तु सर्वसमम् । कथमनादिनित्यस्य जनिः । प्रकृतिं स्वामधिष्ठाय । प्रकृत्या जातेषु वसुदेवादिषु । तयैव तेषां जात इव प्रतीयत इत्यर्थः । न तु स्वतन्त्रामधिष्ठायेत्याह -- स्वामिति ॥ ``द्रव्यं कर्म च" इति ह्युक्तम् । सा हि तत्रोक्ता । ततः सर्वसृष्टेः । आत्ममाययाऽऽत्मज्ञानेन । प्रकृतेः पृथगभिधानात् । ``केतुः केतश्चितिश्चित्तं मतिः क्रतुर्मनीषा माया" इत्यभिधानात् । सृष्टिकारणया तेषां शरीरादि सृष्ट्वा विमोहिकयाऽजात एव जात इव प्रतीयते वा । उक्तं च -

``महदादेस्तु माता या श्रीर्भूमिरिति कल्पिता ।

विमोहिका च दुर्गाख्या ताभिर्विष्णुरजोऽपि हि ।

 ईश्वरः ईशेभ्योऽपि वरः । तच्चोक्तम् --

``ईशेभ्यो ब्रह्मरुद्रश्रीशेषादिभ्यो यतो भवान् ।

वरोऽत ईश्वराख्या ते मुख्या नान्यस्य कस्यचित् ॥" इति ब्रह्मवैवर्ते ।

``समर्थ ईश इत्युक्तः तद्वरत्वात् त्वमीश्वरः" इति च ॥ 6 ॥

प्र.दी. -- प्रश्नस्य परिहृतत्वात् ``अजोऽपि" इति किमर्थमित्यत आह -- न तर्~हीति ॥ यदि जन्मानि व्यतीतानि तर्~हीत्यर्थः । अनादिर्देहतोऽपि । उपलक्षणं चैतत् । मरणरहितः, सर्वभूतानामीश्वरश्चेत्यपि द्रष्टव्यम् । तथाचोक्तविरोध इति भावः । ननु देहतोऽप्यनादित्वादेराक्षेपेऽजत्वादिमात्रं कथमुच्यत इत्यतः ``अव्ययात्मा" इत्येतत्तावद्देहतोऽप्यविनाशमाचष्टे । तत्साहचर्यात् ``अजोऽपि" इत्येतदपि तथैव व्याख्येयमिति भावेनाह -- अव्यय इति ॥ अपि पदात्परं `अस्य' इत्यध्याहार्यम् । स्यादेवं व्याख्यानं यदि भगवद् विग्रहस्याप्यव्ययत्वं गीताचार्यस्याभिमतं स्यात् । तदेव कुत इत्यत आह -- अनन्तमिति ॥ इति च रूपविशेषणमिति वर्तते । एवं तर्~हि कथं तत्रैव ``जगृहे पौरुषं रूपं" इति रूपग्रहणमुच्यते । गृहीतस्य च त्यागो नियत एवेत्यत आह -- जगृह इति ॥ युज्यत एभिरिति युक्तयः प्रमाणानि । असम्भावनापरिहारार्था अचिन्त्यशक्तित्वाद्या युक्तयो वा । उक्ता द्वितीये । अस्तु भगवद्विग्रहस्याप्यव्ययत्वम् । अत्र तु स्वरूपस्यैवोच्यत इति किं न स्यादित्यत आह -- आत्मेति ॥ स्वरूपस्वविग्रहस्याप्यव्ययत्वोपपादेनेनाजत्वमपि साहचर्यात्तस्यैवेति येऽभिप्रायस्तं प्रकटयितुमव्ययत्वमुपक्रम्यानादित्वमित्युक्तम् । सर्वसमं जीवानामप्यस्ति । अतस्तद्विषय आक्षेपः परिहारो वा न सम्भवतीति भावः । आत्मशब्दोऽप्यन्यथा व्यर्थः । अस्मत्पक्षे स्वरूपदेहयोरुपादानार्थः । अत एव `देहोऽपि' इत्युक्तम् । एवं तर्~हि `प्रकृतिं स्वामधिष्ठाय' इति कथमुक्तमित्यस्तदन्यथा व्याख्यातुमाह -- कथमिति ॥ स्वरूपतो देहतश्चचानादिनित्यस्य `सम्भवामि' इति जनिः कथमुच्यते । व्याहतत्वादित्यत आहेति शेषः । `अधिष्ठाय' इत्यतः परं इति शब्दश्च । कथमनेन परिहार इत्यतो व्याचष्टे -- प्रकृत्येति ॥ वसुदेवादिषु प्रादुर्भूतत्वादिति शेषः । अनेन जन्मभ्रान्तेर्निमित्तमुक्तम् । यथोक्तम् - `स्त्रीपुम्प्रसङ्गात्' इत्यादि । भ्रान्तेरुपादानमाह- तयैवेति ॥ तमो रूपया । यदि मातापितृसम्बन्धोऽङ्गीकृतस्तर्~हि तन्निमित्तदुःखादिकमपि प्रसज्यत इत्याशङ्कानिरासाय स्वामिति पदं व्याख्याति -- नत्विति ॥ प्रकृतेर्भगवदधीनत्वं कुत इत्यत आह -- द्रव्यमिति ॥ अत्र वाक्ये प्रकृतिर्न श्रूयत इत्यत आह -- तत इति ॥ सर्वसृष्टिकारणानि ह्यत्र निर्दिश्यन्ते । तच्च प्रकृतेरेव सम्भवति । न पृथिव्यादेरित्यर्थः । आत्ममाययाऽऽत्मविद्ययेति प्रतीतिनिरासायाह -- आत्मेति ॥ कुतो हेतोरेवं जीवविलक्षणं ते जन्मेत्याशङ्कानिरासार्थमेतत् । अन्यथाप्रतीतिरप्यनेन परिहृता । सर्वज्ञस्याविद्याऽयोगात् । प्रकृतिरत्र माया किं न स्यादित्यत आह - प्रकृतेरिति ॥ मायाशब्दस्य ज्ञानवाचित्वं कुत इत्यत आह -- केतुरिति ॥ ``इति प्रज्ञाया नामधेयानि" इति वाक्यशेषात् ।

               प्राक् ``प्रकृतिं स्वामधिष्ठाय" इत्यनेनैव भ्रमनिमित्तत्वमुपादानत्वं च प्रकृतेरुक्तमिति मायाशब्दो न प्रकृतिवाची । पुनरुक्तिप्रसङ्गादित्युक्तम् । इदानीं तस्य निमित्तमात्रपरत्वे मायाशब्दस्य प्रकृत्यर्थतायामपि न दोषः । उपादानार्थत्वमिति भावेनाह -- सृष्टीति ॥ प्रकृत्येति शेषः । तेषां वासुदेवादीनाम् । सृष्ट्वा तत्र प्रादुर्भूतः । विमोहिकया मायाख्यया । अत्रागमसम्मतिमाह -- उक्तं चेति ॥ आत्मचिद् बलादजात एव । नन्वीशानशीलानामपि ब्रह्मादीनामुत्पत्तिमरणदर्शनेन विरोधाभावात् ``ईश्वरोऽपि सम्भवामि" इति कथमुच्यत इत्यतः ``स्थेशभासपिसकसो वरच्" इत्येतद् विहायान्यथा व्याचष्टे -- ईश्वर इति ॥ कुत एतदित्यत आह -- ईशेभ्य इति ॥ एतदागमबलादेव समासाकारलोपावनुमन्तव्यौ । अजत्वादेस्सम्भवेन शाब्दो व्याघातोऽस्य तु व्याप्त्येति ज्ञापनाय क्रममुल्लङ्घ्य व्याख्यातात् ॥ 6 ॥

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।

अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृXृजाम्यहम् ॥7 ॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

धर्मसंस्थापनार्थाय सम्भवामि युगेयुगे ॥8 ॥

भा -- न जन्मनैव परित्राणादिकं कार्यमिति नियमः । तथाऽपि लीलया स्वभावेन च यथेष्टचारी । तथा ह्युक्तं ``देवस्यैष स्वभावोऽयं", ``लोकवत्तु लीलाकैवल्यं"

``क्रीडतो बालकस्येव चेष्टां तस्य निशामय "

``अरिभयादिव स्वयं पुराद् व्यवात्सीद्यदनन्तवीर्यः ",

``पूर्णोऽयमस्यात्र न किञ्चिदाप्यं तथाऽपि सर्वाः कुरुते प्रवृत्तीः ।

अतो विरुद्धेषुमिमं वदन्ति परावरज्ञा मुनयः प्रशान्ताः ॥" इत्यादि ऋग्वेदखिलेषु ॥ 7 ॥ 8 ॥

प्र.दी. -- ``परित्राणाय साधूनां" इति साधुपरित्रणादिकं भगवदवतारस्य प्रयोजनमुक्तम् । तत्र किं जन्मनैव परित्राणादिकं कार्यमिति नियम इत्यपेक्षायामाह -- नेति ॥ जन्मना विनाऽपि कर्तुं समर्थत्वादिति भावः । तर्~हि किमर्थं जन्मेत्यत आह -- तथाऽपीति ॥ यथेष्टचारी इच्छयैव तथा चरति । तथेच्छैव किमर्थेति उक्तम् -- लीलयेति ॥ लीलाऽप्यालस्यपरिहाराद्यर्था न भवतीत्युक्तम् । स्वभावेन चेति -- अत्रैव प्रमाणान्याह -- तथा हीति ॥ अयमेषः इयमिच्छा । अत्र प्रवृत्तिषु । विरुद्धेषु लोकविपरीतेच्छम् ॥ 7 ॥ 8 ॥

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।

त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥9 ॥

भा-- पृथक् मुक्त्युक्तिस्सर्वज्ञाननियमदर्शनार्थम् । न तु तावत् मात्रेण मुक्तिरित्युक्तम् ।

``वेदाद्युक्तं तु सर्वं यो ज्ञात्वोपास्ते सदा हि माम् ।

तस्यैव दर्शनपथं यामि नान्यस्य कस्यचित् ॥"

इत्युक्तेश्च महाकौर्मे । अत्रोक्तस्यैतद् ज्ञा त्वैव जन्म नैतीति गतिः । इतरवाक्यानां नान्यथा गतिः । नान्यस्य कस्यचिदिति विशेषणात् । ``तत्त्वतः" इति विशेषणाच्च सर्वज्ञानमापतति । यत्रैवं भवति तत्र तत्त्वत इति विशेषणे न विरोधः । उक्तं च --

``एकं च तत्त्वतो ज्ञातुं विना सर्वज्ञतां नरः ।

न समर्थो महेन्द्रोऽपि तस्मात्सर्वत्र जिज्ञसेत् ॥" इति स्कान्दे ॥

प्र.दी. -- जन्म कर्म चेति भगवद् जन्मादिज्ञानमात्रेण मुक्तिरुच्यत इति प्रतीति निरासायाह -- पृथगिति ॥ एकदेशज्ञानेनेत्यर्थः । दर्शनार्थमुपलक्षणार्थम् । यथाप्रतीतार्थः किं न स्यादित्यत आह -- न त्विति ॥ उक्तं तृतीये । प्रमाणान्तरं चाह -- वेदादीति ॥ वाक्यत्वाविशेषादेतस्य गीताबाधकत्वं कुत इत्यतस्सावकाशत्वनिरवकाशत्वाभ्यामित्याह -- अत्रेति ॥ अयोग व्यवच्छेदमात्रपरत्वमित्यर्थः । एतच्च पूर्वोक्तादर्थान्तरमिति ज्ञेयम् । इतरवाक्यान्यधिकारिविशेषापेक्षया सावकाशानीति कुतो नान्या गतिरित्यत आह -- नेति ॥ विशेषणाद् पक्षान्तरव्यवच्छेदात् । इतोऽप्यत्र सर्वज्ञानमङ्गीकार्यमित्याह -- तत्त्वत इति ॥ आपततीत्यनेनाऽर्थापत्तिमभिप्रैति ॥ एतमेव न्यायमन्यत्राप्यतिदिशति -- यत्रेति ॥ एवं भवति सर्वज्ञाने प्रमितेऽप्येकदेशज्ञानोक्तिर्भवति । तत्त्वतो ज्ञानं कुतस्सार्वज्ञमाक्षिपतीत्यत आह -- उक्तं चेति ॥ जिज्ञसेत् जिज्ञासेत । अन्यत्रापि -- ``एको भावः तत्वतो येन दृष्टः सर्वेभावाः तत्वतस्तेन दृष्टाः" इति । सर्वत्र सार्वज्ञं यथाशक्ति विवक्षितमिति ध्येयम् ॥ 9 ॥

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।

बहवो #101;XञXानतपसा पूता मद्भावमागताः ॥10 ॥

भा -- सन्ति च तथा मुक्ता इत्याह -- वीतरागेति ॥ मन्मयाः मत्प्रचुराः । सर्वत्र मां विना न किञ्चिद् पश्यन्तीत्यर्थः ॥ 10 ॥

प्र.दी. -- किं चोत्तरश्लोकेऽधिकानुवादान्नात्रेतावन्मात्रं विवक्षितमिति भावेन तत्तात्पर्यमाह -- सन्ति चेति ॥ तथोक्तज्ञानेन । आह श्रद्धोत्पादनार्थमिति शेषः । मन्मया मदात्मका इति प्रतीतिनिरासार्थमाह -- मन्मया इति ॥ सर्वेषां भगवान् प्रचुरः । को विशेषो ज्ञानिनामित्यत आह -- सर्वत्रेति ॥ सर्वेषु पदार्थेषु । किञ्चिद् सत्तादिकम् । मदायत्तमेव सर्वं पश्यन्तीत्यर्थः ॥ 10 ॥

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।

मम वर्त्मानुवर्तते मनुष्याः पार्थ सर्वशः ॥11 ॥

भा -- न च मद् भजनमात्रेण मुक्तिर्भवत्यन्यदेवतादिरूपेण । तथाऽपि सर्वेषामानुरूप्येण फलं ददामीत्याह -- ये यथेति ॥ भजामि सेवयामि फलदानेन । नतु गुणाभावेन । कथमयं विशेष इत्यत आह -- मम वर्त्मेति ॥ अन्यदेवता यजन्तोऽपि ममवर्त्मैवानुवर्तन्ते । सर्वकर्मकर्तृत्वाद् भोक्तृत्वाच्च मम । ``येऽप्यन्यदेवताभक्ताः" इति वक्ष्यति । ``यो देवानां नामधा एक एव " इति हि श्रुतिः । भगवानेव च तत्राभिधीयते । अजस्य नाभावध्येकमर्पितम् इत्यादि लिङ्गात् ॥ 11 ॥

प्र.दी. -- `ये यथा' इति वाक्यं न प्रकृतेन साक्षाद् सङ्गतम् । अतस्तत्सङ्गमयितुं मध्ये शङ्कान्तरं निराकरोति -- न चेति ॥ मामुपाश्रिता मद्भावमागता इत्युक्त्याऽन्यदेवतादिरूपेण मद्भजनमात्रेण त्रैविद्यानामपि मुक्तिर्भवतीति नाऽऽशङ्कनीयमित्यर्थः । विष्णुं सामान्यतः सर्वोत्तमं ज्ञात्वा ऽन्यदेवताः पितरूंश्चेष्ट्वाऽन्ते विष्णौ समर्पणमन्यदेवतादिरूपेण भगवद् भजनम् । उपपत्तिं तूत्तरत्र वक्ष्यामीति भगवतोऽभिप्रायः । तत्किं त्रैविद्यानां त्वद् भजनं निरर्थकमेवेत्यत आह -- तथाऽपीति ॥ यद्यपि न मुक्तं ददामि । तथाऽपि तदभिप्रेतं स्वर्गादिकं ददामीति शेषः । एवं तर्~हि ज्ञानिभ्यो मुक्तिं त्रैविद्येभ्योऽल्पफलं ददद्विषमो भगवान् स्यादित्याशङ्कानिरासार्थत्वेनोत्तरवाक्यं सङ्गमयन्नाह -- सर्वेषामिति ॥ आनुरूप्येण सेवानुसारेण । सर्वेषां ज्ञानिनां त्रैविद्यानां चेति चतुर्थ्यर्थे षष्ठी । तथैव भजामीत्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे -- सेवयामीति ॥ `बहुलमेतन्निदर्शनं' इति वचनाद् स्वार्थे णिच् । ``मम वर्त्म" इत्यस्य सङ्गत्यप्रतीतेस्तामाह -- कथमिति ॥ यः फलतारतम्ये हेतुरयं ज्ञानिभ्यस्त्रैविद्यानां सेवायां विशेषःकथम् । किं प्रकार इत्यर्थः । कथमनेनैतच्छङ्कापरिहार इत्यतो व्याचष्टे -- अन्येति । न केवलं ज्ञानिनः । किन्त्वन्यदेवता यजन्तोऽपि । तैविद्या इति यावत् । किं तत्सर्वेषां तद्वर्त्मानुवर्तनमित्यत आह -- सर्वेति ॥ भोक्तृत्वाद्धविरादीनाम् । एतद् द्वयमेव भगवद् वर्त्मानुवर्तनम् । तथा व्यवहारे निमित्तत्वात् पञ्चमी । इदमुक्तं भवति । अहमेव सर्वयज्ञानां भोक्ता च प्रेरकश्च । तदेतद् ज्ञात्वा भागवता निष्कामा मामेव यजन्ते । त्रैविद्यास्त्वेतत्तत्वतोऽजानानाः कर्मणां सिद्धिं काङ्क्षन्तोऽन्यदेवता यजन्ते । एवं सेवादिशेषाद्युक्तं फलतारतम्यमिति । कुत इदं भगवतोऽभिप्रेतमित्यत आह -- येऽपीति ॥ अनेन श्लोकद्वयमुपात्तम् । तत्र च स्पष्टमेषोऽर्थः प्रतीयते । नन्विन्द्रादीनामवद्भिर्मन्त्रैर्दत्तं हविरादिकं कथं भगवान् भुङ्क्ते । भगवतस्सर्वनामवत्त्वेन मन्त्राणां तत्परत्वादिति भावेनाह -- य इति ॥ ननु विश्वकर्मा एवमुच्यत इत्यत आह -- भगवानेवेति ॥ तत्र चेति सम्बन्धः । अनेन भगवतः सर्वयज्ञादिभोक्तृत्वे बाधकं परिहृतम् ॥ 11 ॥

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥12 ॥

भा -- कुतो मम वत्मानुवर्तन्ते -- क्षिप्रं हि ॥ अत एव हि फलप्राप्तिः । ``तस्मात्ते धनसनयः" इति श्रुतिः ॥ 12 ॥

प्र.दी -- साधकं तु प्रमाणं पृच्छति -- कुत इति ॥ ``मम वर्त्मानुवर्तन्ते" इति यत्सर्वयज्ञादिभोक्तृत्वं भगवत उक्तं तत्कुतः प्रमाणाद् ज्ञायत इत्यर्थः । सर्वकर्तृत्वं तु जीवानामस्वातन्त्र्यदर्शनाद् सिद्धम् । इत्यत आहेति शेषः । हीत्यतः परमितिशब्दश्च । किमनेन प्रमाणमुक्तमित्यत आह -- अत एवेति ॥ कर्मजा सिद्धिः । फलप्राप्तिस्तावत् क्षिप्रं प्रत्यक्षोपलभ्याऽस्ति । सा चाऽत एव कर्मणां भगवता भुक्तत्वादेव हि युज्यते । नान्यथेत्यर्थः । इन्द्रादिभ्योऽपि फलप्राप्त्युपपत्तेरुपक्षीणाऽर्थापत्तिरित्यत आह -- अत एव हीति ॥ भगवत एव । अत्र हीति सूचितं प्रमाणमाह -- तस्मादिति ॥ धनसनयः धनलाभवन्तः ॥ 12 ॥

चातुर्वण्यं मया सृXृष्टं गुणकर्मविभागशः ।

तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥13 ॥

भा -- अहमेव हि कर्तेत्याह -- चातुर्वर्ण्यमिति ॥ चतुर्वर्णसमुदायः । सात्त्विको ब्राह्मणः । सात्त्विकराजसः क्षत्रियः । राजसतामसो वैश्यः । तामसः शूद्र इति गुणविभागः । कर्मविभागस्तु ``शमो दम" इत्यादिना वक्ष्यते । क्रियायां वैलक्षण्यात् कर्ताऽप्यकर्ता । तथा हि श्रुतिः ``विश्वकर्मा विमनाः" इत्यादि । ``तनुर्विद्या क्रियाऽऽकृतिः" इति च ॥ साधितं चैतत्पुरस्तात् ॥ 13 ॥

प्र.दी. -- ``चातुर्वण्यं" इत्यस्य सङ्गतिं सूचयंस्तात्पर्यमाह -- अहमेव हीति ॥ यस्मादहमेव चातुर्वर्ण्यस्य कर्ता त्रैविद्याश्च तदन्तर्भूतास्तस्मात् स्वपितरं मां परित्यज्याऽन्यदेवता यजन्तः कथं महाफलभाजो भवेयुरित्याहेत्यर्थः । ``विचित्रा हि तद्धितगतिः" इति वचनादतिरिक्तार्थसम्भवे ``चतुर्वर्णादिभ्यः स्वार्थ उपसङ्ख्यानं" इति नाऽदरणीयमिति भावेनाह -- चतुर्वर्णेति ॥ वर्णाश्चत्वारो गुणास्त्रयः । तत्कथं तेषु गुणविभाग इत्यत आह -- सात्विक इति ॥ राजसस्थसात्विकेष्वेवायं विभाग इति ज्ञातव्यम् । निर्देशप्राथम्यात् क्षत्रिये रजस्सत्वमधिकम् । तत एव वैश्ये तमसो रजः । तच्च समसत्वयुतम् । रजोऽपेक्षया तमोऽधिकं शूद्र इत्यसौ तामसः । सत्वं तु तमसोऽप्यधिकम् । कर्मविभागः कीदृश इत्यत आह -- कर्मेति ॥

               यदि चातुर्वर्ण्यं त्वयासृष्टं तर्~हि कर्तृत्वात्तवापि जीववद् कर्मलेपः प्रसज्यत इत्यतः कर्मलेपाभावं वक्तुं हेतुस्तावदुच्यते -- तस्येति ॥ तदेतद् व्याहतमित्यत आह -- क्रियायामिति ॥ कथं वैलक्षण्यमित्यतः श्रुत्यैव दर्शयति -- तथा हीति ॥ विश्वकर्माऽपि विमनाः तत्राभिनिवेशरहित इत्यर्थः । प्रकारान्तरेण वैलक्षण्यं पुराणेन दर्शयति -- तनुरिति ॥ क्रियाया मिथ्यात्वाद् कर्ताऽप्यकर्तेति परव्याख्यां प्रत्याख्याति -- साधितं चेति ॥ एतद् क्रियायाः सत्यत्वम् । पुरस्ताद् द्वितीये ॥ 13 ॥

 

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृXृहा ।

इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥14 ॥

भा -- अत एव न मां कर्माणि न लिम्पन्ति । इतश्च न लिम्पतीत्याह -- न मे कर्मफले स्पृहा ॥ इच्छामात्रं त्वस्ति । न तु तत्राभिनिवेशः । तच्चोक्तम् -- ``आकाङ्क्षन्नपि देवोऽसौ नेच्छते लोकवत्परः ।

न ह्याग्रहस्तस्य विष्णोर्ज्ञानकामो हि तस्य तु ॥" इति । नच केचिन्मुक्ता भवन्तीति क्रमेण सर्वमुक्तिः । तथा हि श्रुतिः --

``ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाति विद्वान्" इति ॥ ``कथं वा इत्यनन्ता वा इत्यनन्तवदिति होवाच" इति ॥ 14 ॥

प्र.दी. -- अपव्याख्यानस्य दूषणान्तरं सूचयन् क्रियावैलक्षण्यकथनस्य का सङ्गतिरित्यत उत्तरेण सङ्गतिमाह -- अत एवेति ॥ एवशब्देनास्मद् व्याख्यान एव हेतुहेतुमद् भावो युज्यते न परव्याख्यान इति सूचयति ॥ जीवानां कर्मलेपेऽभिनिवेशादिकं कारणं तदस्य नास्तीति । मिथ्यात्वं तु जीवक्रियाणामपि समानमिति । तेषामपि लेपाभावे किमाश्रय आक्षेपः स्यात् । ज्ञानेन विशेष इति चेन्न । तस्याश्रवणात् । लेपनिवारणं च व्यर्थम् । तस्यापि मिथ्यात्वेन ज्ञातव्यत्वात् । हेतुहेतुमतोरुक्तत्वात् ``न मे कर्म" इति किमर्थमित्यत आह -- इतश्चेति ॥ नन्वात्मार्थं भगवतः फलस्पृहाभावेऽपि परार्थमस्त्येव । तत्कथमेवमुच्यत इत्यत आह -- इच्छेति ॥ तत्र कर्मफले । येन तत्प्राप्तिपर्यन्तं मनसो विक्षेपः सोऽभिनिवेशः । अत्र प्रमाणमाह -- तच्चेति ॥ ``व्यत्ययो बहुलं" इति व्यत्ययः ।

               ज्ञानं ज्ञानमिव । ``इति मां" इत्येवं ज्ञानिनो मुक्तिः फलमुच्यते । सा च वर्तमानप्रत्ययेन । प्राक् च भूतप्रत्ययेन ``मद्भावमागता" इति ॥ तत्रैकजीववादिनामाक्षेपमुद्भाव्य प्रतिषेधति -- न चेति ॥ केचिदिदानीं मुक्ता भवन्ति, केचिद् भूता इति पक्षेऽतीत एव काले क्रमेण सर्वमुक्तिस्सयात् । तथा चेदानीं संसारानुपलम्भस्सयादिति न शङ्कनीयम् । कस्मात् । यतः श्रुतिरेवैवमाशङ्क्य पर्यहार्षीदित्याह -- तथा हीति ॥ हृदा बुद्ध्या च । इत्येतद् कथं वै युज्यते । उक्ताऽक्षेपादिति शङ्कायां ``अनन्ता जीवाः" इत्युत्तरम् । ननु कालोऽप्यनन्तोऽत इत्यस्योत्तरं `अनन्तवत्' इति । यथा भगवान् कालक्षणेभ्योऽप्यतिशयेनानन्तस्तथाऽनन्ताः । कुतः ? इति होवाच श्रुत्यन्तरमिति ॥ 14 ॥

एवं #101;XञXात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।

कुरु कर्मैव तस्मात्वं पूवैः#240; पूर्वतरं कृतम् ॥15 ॥

भा -- एवं ज्ञात्वाऽपि कर्मकरण आचारोऽप्यस्तीत्याह -- एवमिति ॥ पूर्वतरं कर्म पूर्वभावीत्यर्थः ॥ 15 ॥

प्र.दी. -- ननु ``एवं ज्ञात्वा" इति पुनरुक्तम् । कर्मकरण आचारस्य प्रागेवोक्तत्वादित्यत आह -- एवमिति ॥ यदि ज्ञानी कर्मभिर्न बध्यते तर्~हि ममापि ज्ञानित्वेन कर्मबन्धाभावात्कथं कर्मविधानमित्याशङ्क्य ज्ञानिनामप्यधिकमोक्षाकाङ्क्षायां कर्मकरण आचारोऽत्रोच्यते । प्राक् तु जनकादीनां विवस्वदादीनां च विद्यमानमपि ज्ञानित्वं भगवता न विवक्षितमिति भावः । अत एव भाष्यकारेण तत्र ``कर्म कृत्वैव" इत्याद्युक्तम् । न हि ज्ञानिनां कर्म ज्ञानद्वारा मुक्तिहेतुः । मुमुक्षुभिरिति तत्साधुकारिण्युप्रत्ययः । ``पूर्वैः कृतं" इत्यनेनैव पूर्वतरत्वस्योक्तत्वाद् पुनरुक्तिरित्यत आह -- पूर्वतरमिति ॥ तैरपि ततोऽपि पूर्वभावि कृतमित्यर्थः । कर्मणः क्षणिकत्वाद् कथं तदेव कर्तव्यमित्यतो वा इदमुक्तम् । पूर्वमिव भवतीति पूर्वभावि । अत एव कर्मेत्यनुवादः ॥ 15 ॥

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।

तत्ते कर्म प्रवक्षामि यद् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥16 ॥

भा -- ``कर्म कुरु" इत्युक्तम् । तस्य कर्मणो दुर्विज्ञेयत्वमाह सम्यग्वक्तुम् -- किं कर्मेति ॥

प्र.दी. -- ``किं कर्म" इत्यस्य सङ्गतिर्नप्रतीयते । अत चाह -- कर्मेति ॥ तस्य कर्तव्यतयोक्तस्य । किमर्थं ? सम्यग्वक्तुम् । एतदेव सम्यग् वचनं यज्जिज्ञासवे कथनम् । जिज्ञासा च दुर्विज्ञेयत्वोक्तौ भवतीति भावः । अत एव प्रकर्षेण वक्ष्यामीत्याह । ननूत्तरश्लोके विकर्मणोऽपि गृहीतत्वादिहाप्यकर्मशब्दस्तदुपलक्षणार्थ इति स्थिते कर्मादीनामिति वक्तव्यम् । ``कर्मण" इति कथम् । अनुष्ठेयत्वात् । अकर्मादिकं हि हेयतया ज्ञेयम् । अत एव ``तत्ते कर्म प्रवक्ष्यामि" इत्याह । तत्राप्यकर्मादेरुपलक्षणात् ॥ 16 ॥

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।

अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥17 ॥

भा -- न केवलं तद् ज्ञात्वा मोक्ष्यसे । ज्ञात्वैव इत्याशयवानाह -- कर्मण इति ॥ तच्चोक्तं ---

``अज्ञात्वा भगवान् कस्य कर्माकर्मविकर्मकम् । दर्शनं याति हि मुने कुतो मुक्तिश्च तद्विना " इति । अकर्म कर्माकरणम् । कर्माकर्मान्यद् विकर्म । निषिद्धम् । बन्धकत्वात् । ततो विविच्य कर्मादि बोद्धव्यमित्यादि । नच शापादिना । कवयोऽप्यत्र मोहिताः । अशक्यं चैतद् ज्ञातुमित्याह -- गहनेति ॥ 17 ॥

प्र.दी. -- ननु `यद् ज्ञात्वा मोक्षसेऽशुभात्' इत्यनेनैव कर्मादिस्वरूपं मुमुक्षुणा ज्ञातव्यमिति लब्धम् । तत्किर्मर्थं ``कर्मणो हि" इत्याद्युच्यत इत्यत आह -- न केवलमिति ॥ तत्कर्मादिवत् । सिद्धे सत्यारम्भो नियमार्थ इति भावः । अत्रैव प्रमाणमाह -- तच्चेति ॥ दर्शनापेक्षया समानकर्तृत्वात् क्त्वानिर्देशः । कर्मशब्दार्थो भगवतैव वक्ष्यते । अकर्मविकर्मशब्दार्थावाह -- अकर्मेति ॥ किं तद्विकर्मेत्यत आह -- निषिद्धमिति ॥ एवं चेत्कामाद्युपेतस्य कुत्रान्तर्भाव इति चेद्विकर्मणीति ब्रूमः । कथं तस्य निषिद्धत्वमित्यत आह -- बन्धकत्वादिति ॥ अस्त्वेवं शब्दार्थः । योजनातु कथमित्यतो लाघवार्थं द्वितीयपादयोजनां तावदाह -- तत इति ॥ ततः विकर्मणः । कर्मादि कर्माकर्म च । इत्यादीत्यनेनाद्यतृतीयपादयोजनां सूचयति । कर्मणो विविच्य विकर्मादि बोद्धव्यम् । अकर्मणश्च विविच्य कर्मादि बोद्धव्यमिति । ननु ``कवयोऽप्यत्र मोहिताः" इत्यनेन कर्मादेदुर्ज्ञेयत्वमुक्तम् । तत्पुनः किमर्थमुच्यत इत्यत आह -- न चेति ॥ ज्ञातुं स्वभावेनेति शेषः । एतच्च श्रोतुरधिकादरजननार्थमिति ज्ञेयम् ॥ 17 ॥

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।

स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥18 ॥

भा -- कर्मादि स्वरूपमाह -- कर्मणीति ॥ कर्मणि क्रियमाणे सति । अकर्म यः पश्येत् । विष्णोरेव कर्म, नाहं चित्प्रतिबिम्बः किञ्चित् करोमीति । अकर्मणि सुप्त्यादावकरणादवस्थायाम् । परमेश्वरस्य कर्म यः पश्यति `अयमेव परमेश्वरः सर्वदा सर्वसृष्ट्यादि करोति' इति स बुद्धिमान् ज्ञानी । स एव च युक्तः योगयुक्तः । सर्वाकरणात्स एव कृत्स्नकर्मकृत् । कृत्स्नफलवत्त्वात् ॥ 18 ॥

प्र.दी. -- ``कर्म प्रवक्ष्यामि" इति प्रतिज्ञातम् । कर्मादि प्रवचनं च क्वापि नोपलभ्यते । ``कर्मणि" इति श्लोकस्य यत्किञ्चिद् दर्शनस्तुतिरूपत्वादित्यत आह -- कर्मादीति ॥ यद्यप्ययं श्लोकोऽन्यथा प्रतीयते । तथाऽप्यविहितस्य स्तुत्ययोगाद् वाक्यभेदेन कर्मादिकं प्रतिपाद्य तत्स्तुतिः क्रियत इति भावः । कथमनेन तत्स्वरूपमुच्यत इत्यतो व्याचष्टे -- कर्मणीति ॥ वर्णाश्रमोचिते । अकर्म कर्माभावं स्वस्य । तद् विवृणोति -- विष्णोरेवेति ॥ `चित्प्रतिबिम्ब' इत्यनेन तदधीनः करोमीत्यपि सूचयति । सुप्त्यादिकं कथमकर्मेत्यत उक्तं अकरणेति । जीवापेक्षयेदम् । एतदपि विवृणोति -- अयमेवेति ॥ सर्वदा जीवव्यापाराभावे भावे च । सर्वस्य महदादेः स्वाप्नगजादेश्च । आनेन भगवतः परानपेक्षया कर्तृत्वं स्वस्य तदधीनं च ज्ञात्वा वर्णाश्रमविहितानुष्ठानं कर्मेत्युक्तं भवति । अनेनैवोक्तलक्षणे विकर्माकर्मणी प्रोक्तप्राये । यः पश्येत्सुबुद्धिमानिति कोऽर्थभेदः । कथं च स्तुतिरित्यत आह -- स इति ॥ ज्ञानिशब्दो हि पामरविलक्षणे प्रसिद्धः । मतुबादीनां प्रशंसार्थत्वात् । `स युक्त' इत्येतद् स्तुतिर्यथा स्यात्तथा व्याचष्टे -- स एव चेति ॥ ``कृत्स्नकर्मकृत्" इत्येतन्मुख्ये बाधकं प्रदर्शयन् गौणं व्याख्याति -- सर्वेति ॥ सर्वस्याश्वमेधादेः । कृत्स्नकर्मणां फलस्य ज्ञानस्य मोक्षस्य च प्राप्तप्रायत्वादित्यर्थः ॥ 18 ॥

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।

#101;X~JaXAnAgnidagdhakarmANaM tamAhuH paMDitaM budhAH ||19 ||

भा -- एतदेव प्रपञ्चयति यस्येत्यादिना श्लोकपञ्चकेन । उक्तप्रकारेण ज्ञानाग्निदग्धकर्माणम् ॥ 19 ॥

प्र.दी -- ननु प्रतिज्ञातमुक्तम् । तत्किमुत्तरैः श्लोकैरित्यत आह -- एतदेवेति ॥ कर्मस्वरूपमेव । अनेनात्रापि वाक्यभेदेन कामादिवर्जनविषयास्तुतिः क्रियत इति सूचितम् । मिथ्यात्वज्ञानेन कर्मणामुपमर्दो ज्ञानाग्निदग्धकर्मत्वमिति व्याख्यानमसदिति भावेनाह -- उक्तेति ॥ परमेश्वरस्यैव कर्तृत्वं ज्ञात्वा स्वस्य स्वातन्त्र्येण कर्माभावज्ञानमेव ज्ञानाग्निदग्धकर्मत्वमित्यर्थः ॥ 19 ॥

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।

कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥20 ॥

भा -- नच कामसङ्कल्पाभावेनालम् । आसङ्गं स्नेहं च त्यक्त्वा । ज्ञानस्वरूपमाह पुनर्नित्यतृप्त इति । नित्यतृप्तनिराश्रयेश्वरसरूपोऽस्मीति तथाविधः ॥ 20 ॥

प्र.दी. -- ``यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः" इत्यनेन यदुक्तं तदेव ``त्यक्त्वा कर्मफलाऽसङ्गं" इत्यनेनोच्यते । सङ्कल्पो हि कर्माऽसङ्गः । कामश्च फलाऽसङ्ग इत्यतः सङ्गतिपूर्वमन्यथा व्याचष्टे -- न चेति ॥ नैतावता कर्मस्वरूपं सम्पूर्णमित्यर्थः । किं तर्~हीत्यध्याहारः । ``ननु नित्यतृप्तो निराश्रय" इति साध्योऽर्थः । स कथं साधने निवेश्यत इत्यत आह -- ज्ञानेति ॥ `कर्मण्यकर्म' इत्यपेक्षया पुनरिति । मिथ्याज्ञानमेतदित्यतोऽभिप्रायमाह -- नित्येति ॥ इति हेतोरयमपि तथा विधः । किन्त्वविद्यया तथा न प्रतीयत इति जानन्नित्यर्थः ॥ 20 ॥

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।

शारीरं केवलं कर्म कुर्वन्नाऽप्नोति किल्बिषम् ॥21 ॥

भा -- कामादित्यागोपायमाह -- निराशीति ॥ यतचित्तात्मा भूत्वा निराशीरित्यर्थः । आत्मा मनः । परिग्रहत्यागोऽनभिमानम् । ``नैव किञ्चित् करोति" इत्यस्याभिप्रायमाह -- नाऽप्नोति किल्बिषमिति ॥ 21 ॥

प्र.दी. -- कामादिवर्जितत्वमेव ``निराशीः" इत्यनेनोच्यत इत्यत आह -- कामादीति ॥ आदिपदेन सङ्कल्पादिपरिग्रहः । कथमित्यतो योजयति -- यतेति ॥ निराशीः त्यक्तसर्वपरिग्रहश्च भवतीति शेषः । सेन्द्रियं शरीरमात्मेत्यसत् । अन्तःकरणवृत्तिनियमेनैव तन्नियमसिद्धेरिति भावेनाह -- आत्मेति ॥ ननु परिग्रहो देहादिः । तत्त्यागः कथं साधकस्येत्यनेन आह -- परिग्रहेति ॥ अनभिमानमिति स्थितिरित्यादि क्रियाविशेषणम् । अर्थाभावेऽव्ययीभावो वाऽयम् । अभिमानाभाव इत्यर्थः । पूर्वश्लोके ``कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चिद् करोतीति कर्मणां मिथ्याज्ञानात्" इति व्याख्यानमसत् । अत्र श्लोकेऽन्यथा तदभिप्रायस्य वर्णितत्वादिति भावेनाह -- नैवेति ॥ गौण्या वृत्त्येदमभिप्रायकथनमित्यवधेयम् ॥ 21 ॥

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।

समः सिद्धावसिद्धौ च कृत्वापि न निबद्ध्यते ॥22 ॥

भा -- यतचित्तात्मनो लक्षणमाह -- यदृच्छालाभेति ॥ कथं द्वन्द्वातीतत्वमित्याह -- समस्सिद्धाविति ॥ 22 ॥

प्र.दी. -- कामादिवर्जने यदृच्छालाभसन्तुष्टत्वादिकमर्थात्सिद्धम् । तत्किमर्थमुच्यत इत्यत आह -- यतेति ॥ द्वन्द्वातीत इत्युक्तमेव ``समस्सिद्धावसिद्धौ" इत्यनेनोच्यत इत्यत आह -- कथमिति ॥ किम्प्रकारमित्यर्थः । इति जिज्ञासायामिति शेषः । व्याख्यानव्याख्येयत्वेन न पुनरुक्तिदोष इत्यर्थः ॥ 22 ॥

गतसङ्गस्य मुक्तस्य #101;XञXानावस्थितचेतसः ।

य#101;XञXायाचरतःकर्म समग्रं प्रविलीयते ॥23 ॥

भा -- उपसंहरति -- गतसङ्गस्येति ॥ गतसङ्गस्य फलस्नेहरहितस्य । मुक्तस्य शरीराद्यनभिमानिनः । ज्ञानावस्थितचेतसः परमेश्वरज्ञानिनः ।

प्र.दी. --- यदुक्तं कामादिवर्जनं तदेव ``गतसङ्गस्य" इत्यनेनोच्यते । `त्यक्तसर्वपरिग्रह' इत्येतद् `मुक्तस्य' इत्यनेन, `कर्मणि' इति `नित्यतृप्त' इति च `ज्ञानावस्थितचेतस' इत्यनेन । अतः पुनरुक्तिरित्यत आह -- उपसंहरतीति ॥ विक्षिप्तं पिण्डीकरोतीत्यर्थः । गतसङ्गस्येति विषयसापेक्षम् । अतस्तद् प्रदर्शनेन व्याख्याति -- गतेति ॥ `मुक्तस्य' इत्येतद् साधके घटयति -- मुक्तस्येति ॥ अनेनाभिमानाद् मुक्तस्येति वा मुक्तसदृशस्येति वा व्याख्यातं भवति । ज्ञानस्य विषयसापेक्षत्वात्तं प्रदर्शयन् व्याचष्टे -- ज्ञानेति ॥ आत्मज्ञानस्याप्युपलक्षणमेतत् ॥ 23 ॥

ब्रह्मार्पणं ब्रह्महविब्रह्मणाग्नौ ब्रह्मणाहुतं ।

ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना ॥24 ॥

भा -- ज्ञानवास्थितचेतस्त्वं स्पष्टयति -- ब्रह्मार्पणमिति ॥ सर्वमेतद् ब्रह्मेत्युच्यते । तदधीनसत्ताप्रतीतित्वात् । नतु तत्स्वरूपत्वात् । उक्तं हि --

``त्वदधीनं यतस्सर्वमतस्सर्वो भवानिति । वदन्ति मुनयस्सर्वे नतु सर्वस्वरूपतः " इति पाद्मे । ``सर्वं तत्प्रज्ञानेत्रं" इति च । ``एतं ह्येव बह्वृचा" इत्यादि च । समाधिना सह ब्रह्मैव कर्म ॥ 24 ॥

प्र.दी.-- ननु कर्मस्वरूपं प्रतिज्ञाय सङ्क्षेपविस्तराभ्यां प्रतिपाद्योपसंहृतम् । किमिदं ``ब्रह्मार्पणं" इत्यनेनोच्यत इत्यत आह -- ज्ञानावस्थितेति ॥ एतेन ``इति यो जानाति" इत्यध्याहारोऽत्र सूचितो भवति । अत्रार्पणादेर्ब्रह्मस्वरूपत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह-- सर्वमिति ॥ प्रज्ञा ब्रह्म नेत्रं नेतृ यस्य तत्तथोक्तम् । एतं हीत्यनेन सर्वान्तर्यामित्वमुच्यते । ब्रह्मकर्म ब्रह्मविषयः समाधिर्यस्यासौ तथोक्त इति व्याख्यानं प्रक्रमविरुद्धमिति भावेनान्यथा व्याख्याति -- समाधिनेति ॥ समाधिरपि ब्रह्मेत्यर्थः ॥ 24 ॥

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।

ब्रह्माग्नावपरे यज्ञं य#101;XञXेनैवोपजुह्वति ॥25 ॥

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।

शब्दादीन् विषयानन्ये इन्द्रियाग्निषु जुह्वति ॥26 ॥

भा -- यज्ञभेदानाह -- दैवमित्यादिना ॥ दैवं भगवन्तम् । स एव तेषां यज्ञः । भगवदुपासनं यज्ञमिति क्रियाविशेषणम् । नान्यत्तेषामस्ति यतीनां केषाञ्चित् । यज्ञं भगवन्तम् । ``यज्ञेन यज्ञम्" । ``यज्ञो विष्णुर्देवता" इत्यादि श्रुतिभ्यः । यज्ञेन प्रसिद्धेनैव । यज्ञं प्रति जुह्वतीति सर्वत्र समं ``तं यज्ञं" इत्यादौ । उक्तं च -- ``विष्णुं रुद्रेण पशुना ब्रह्मा ज्येष्ठेन सूनुना । अयजन्मानसे यज्ञे पितरं प्रपितामहः ॥" इति ॥ 25 ॥ 26 ॥

प्र.दी. -- उत्तरप्रकरणप्रतिपाद्यं बुद्ध्यारोहार्थमाह -- यज्ञेति ॥ सामान्यतः कर्मस्वरूपमुक्तम् । तच्च यज्ञादि भेदभिन्नम् । तत्र ``नायं लोकोऽस्ति" इति वक्ष्यति । तदनुपपन्नम् । यत्याश्रमविलोपप्रसङ्गादित्याशङ्कानिरासार्थमिति शेषः । अत्र ``दैवं देवविषयं' इति व्याख्यानमसत् । ``द्रव्ययज्ञा" इत्यस्य पुनरुक्तत्वादिति भावेनाह -- दैवमिति ॥ एवं तर्~हि केचिद् भगवन्तमुपासत इत्युक्तं स्यात् । तथा च नेयं यज्ञोक्तिरित्यत आह -- स एवेति ॥ स इति परामृष्टं दर्शयति -- भगवदिति ॥ भगवदुपासनस्य यज्ञत्वमिह कथं लभ्यत इत्यत आह -- यज्ञमिति ॥ भगवदित्यादिकं क्रियाविशेषणत्वप्रदर्शनार्थमेकमेव वाक्यम् । साधनं परित्यज्य धात्वर्थमात्रस्य विशेषणं हि क्रियाविशेषणम् । अवधारणार्थं दर्शयति -- नान्यदिति ॥ अन्यद् भगवदुपासनात् । अनेनैव शब्दो भिन्नक्रम इत्युक्तं भवति । दैवमेवोपासते नान्यदिति तु प्रकृतासङ्गतम् । केषाञ्चिद् परमहंसानाम् । अन्येषां बाह्यकर्मणोऽपि भावात् । यद्वा केषाञ्चिदित्यस्यैव व्याख्यानं यतीनामिति । ब्रह्माग्नावित्यस्य ``आत्मानमात्मनैव मनसा वा ब्रह्मणैकीभावयन्ति" इति व्याख्यानमसदिति भावेन ``यज्ञं" इत्येतद् व्याचष्टे -- यज्ञमिति ॥ भगवतो यज्ञशब्दार्थत्वं कुत इत्यत आह -- यज्ञेनेति ॥ यज्ञेनेत्यस्यार्थमाह -- यज्ञेनेति ॥ एवशब्देनापव्याख्यानं निराकरोति । एवं चेद्यज्ञमित्यस्य कथमन्वय इत्यत आह -- यज्ञमिति ॥ एतद् व्याख्यानमन्यत्रातिदिशति -- इति सर्वत्रेति ॥ अतिप्रसङ्गनिवारणाय सर्वत्रेत्युक्तं विवृणोति -- तमिति ॥ एवं तर्~ह्यग्रतो जातं तं पुरुषं यज्ञं भगवन्तं प्रति बर्~हिषि प्रौक्षन्नित्यर्थः स्यात् । स च निर्मूल इत्यत आह -- उक्तं चेति ॥ 25 ॥ 26 ॥

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।

आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥27 ॥

भा -- आत्मसंयमाख्योपायाग्नौ ॥ 27 ॥

प्र.दी. -- ``आत्मसंयम" इत्येतद् दुर्गमार्थत्वाद् व्याख्याति -- आत्मेति ॥ आत्मनो मनसः । आत्मसंयमाख्यो य उपायः स एवाग्निः ॥ 27 ॥

द्रव्यय#101;XञXास्तपोय#101;XञXा योगय#101;XञXास्तथाऽपरे ।

स्वाध्याय#101;XञXानय#101;XञXाश्च यतयः संशितव्रताः ॥28 ॥

भा -- द्रव्यं जुह्वतीति द्रव्ययज्ञाः । तपः परमेश्वरार्पणबुद्ध्या तत्र जुह्वतीति तपोयज्ञाः इत्यादि । इदं तपो हविस्तद् ब्रह्माग्नौ जुहोमि तत्पूजार्थमिति होमः । तदर्पण एव च होमबुद्धिः ॥ 28 ॥

प्र.दी -- ननु द्रव्यं यज्ञो न भवति । तत्कथं बहुव्रीहिः । तत्पुरुषत्वे च कथं पुरुषसामानाधिकरण्यमित्यत आह -- द्रव्यमिति ॥ अनेन नायं यज्ञशब्दो भावार्थः । किन्तु कर्त्रर्थः । तथा च द्रव्यस्य यज्ञा याजका इत्युक्तं भवति । एतदाशङ्कापरिहारायैव `तपोयज्ञाः' इत्येतदप्येवमेव व्याचष्टे -- तप इति ॥ तत्र परमेश्वरे । `योगयज्ञाः' इत्यादिकमप्येवमेव व्याख्येयमिति दर्शयति -- इत्यादीति ॥ तपसो होमः कथमित्यत आह -- इदमिति ॥ तपश्चरणमेव तपोयज्ञः किं न स्यादित्यत आह -- तदर्पण एवेति ॥ अनेनैव प्रकारेण यज्ञत्वसम्पादनम् ॥ नान्यथेत्यर्थः ॥ 28 ॥

अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे ।

प्राणापानागती रुद् ध्वा प्राणायामपरायणाः ॥29 ॥

भा -- अपरे प्राणायामपरायणाः प्राणमपाने जुह्वति , अपानं च प्राणे । कुम्भकस्था एव भवन्तीत्यर्थः ॥ 29 ॥

प्र.दी. -- `अपाने जुह्वति' इत्येतद् पूरकरेचककुम्भकपरतया केचिद् व्याचक्षते । तदसत् । अध्याहारादिप्रसङ्गात् । पूरकरेचकयोः कुम्भकार्थत्वेन पृथक् प्राणायामत्वाभावाच्चेति भावेन कुम्भकमात्रपरतया योजयति -- अपर इति ॥ परायणा इत्यतः परं ``प्राणापानगती रुद् ध्वा' इति द्रष्टव्यम् । अभिप्रायमाह -- कुम्भकस्था एवेति ॥ एव शब्देनापव्याख्यानं व्यावर्तयति ॥ 29 ॥

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।

सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥30 ॥

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥31 ॥

भा -- नियताहारत्वेनैव प्राणशोषात्प्राणान् प्राणेषु जुह्वति -- ``यच्छेद्वा~घ्मनसि प्राज्ञः" इत्यादि श्रुत्युक्तप्रकारेण वा । अन्यदपि ग्रन्थान्तरे सिद्धम् । ``यद्यस्याल्पाशनं तेन प्राणाः प्राणेषु वै हुताः" इति ॥ 30 ॥ 31 ॥

प्र.दी. -- ``अपरे नियत" इत्यत्र प्राणानां प्राणेषु कीदृशो होमः । नियताहारत्वस्य कथमत्रोपयोग इत्यत आह -- नियतेति ॥ प्राणशोषादिन्द्रियवृत्तीनां वृत्तिमस्त्विन्द्रियेषु सङ्कोचात् । जुह्वति `इत्युच्यत' इति शेषः । एव शब्देन श्रोत्रादीनीत्यतो भेदं दर्शयति । तत्र प्रत्याहारेणात्र नियताहारत्वेनैवेति । ``प्राणान्" इत्यादिकं प्रकारान्तरेण व्याख्याति -- यच्छेदिति ॥ वाक् वाचम् । मनसी मनसि । यच्छेत् तन्नियतां ध्यायेत् । अवराणामिन्द्रियदेवतानामुत्तमेन्द्रियदेवतानियतत्वचिन्तनं प्रकारार्थः । वा प्राणानां प्राणेषु होम इति शेषः । अस्मिन् पक्षे नियताहारा इति पृथग् यज्ञो ज्ञातव्यः । इदमेवास्तु व्याख्यानम् । श्रौतत्वात् । किं पूर्वेणेत्यत आह -- अन्यदपीति ॥ 30 ॥ 31 ॥

एवं बहुविधा य#101;XञXा वितता ब्रह्मणो मुखे ।

कर्मजान्विद्धि तान्सर्वानेवं #101;XञXात्वा विमोक्ष्यसे ॥32 ॥

भा -- ब्रह्मणः परमात्मनो मुखे । ``अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च" इति वक्ष्यति । मानसवाचिककायिककर्मजा एव हि ते सर्वे । एवं ज्ञात्वा तानि कर्माणि कृत्वा विमोक्ष्यसे । युद्धं परित्यज्य यद् मोक्षार्थं करिष्यसि तदपि कर्म । अतो विहितं न त्याज्यमिति भावः ॥ 32 ॥

प्र.दी. -- `ब्रह्मणो मुखे वितताः' इत्यस्य वेदे प्रतिपादिता इति व्याख्यानमसत् । मुखशब्दवैयर्थ्यादित्यभिप्रायेणाह -- ब्रह्मण इति ॥ परमात्मनः सर्वयज्ञभोक्तृत्वं कुतो भगवत्सम्मतमित्यत आह -- अहं हीति ॥ उपासनादीनां कर्मजत्वाभावाद् कथं ``कर्मजान् विद्धि तान् सर्वान्" इत्युक्तमित्यत आह -- मानसेति ॥ अत्र ``विमोक्ष्यसे" इति सन्नन्तान्मुचः कर्मकर्तरि लट् । तस्य प्रकृतोपयुक्ततयार्थमाह -- एवमिति ॥ एवं ज्ञात्वा यदि सर्वेपि यज्ञाः कर्मजा इति जानासि तर्~हि तानि युद्धादीनि स्वविहितानि कर्माणि कृत्वैव विमोक्ष्यसे । संसारादात्मानं मोक्तुमिच्छसि । सर्वेषां कर्मजत्वज्ञाने तवैव मोक्षार्थं युद्धादिकं कर्तव्यमितीच्छा भविष्यतीत्यर्थः । तत्कथमित्यत आह -- युद्धमिति ॥ यद्येवमनेके यज्ञाः तर्~हि किं कर्मात्मकेन युद्धेन । उपासनादिनैवाहं कृती स्यामित्यर्जुनस्य हार्दं ज्ञात्वा भगवतेदमुक्तम् । अस्यायं भावः । मोक्षार्थं यदुपासनादिकं युद्धं परित्यज्य करिष्यसि तदपि कर्म । तथा च त्वया विहितातिक्रम एव कृतः स्यात् । नतु कर्मत्यागः । अत एवं जानतस्तव विहितं युद्धादिकं न त्याज्यमिति बुद्धिर्भविष्यतीत्यर्थः । विमोक्ष्यसे इति लृडन्तत्वपक्षेऽयमर्थः । किं सर्वयज्ञानां कर्मजत्वज्ञानमात्रेण मोक्षः । तथा च ``कुरु कर्मैव" इति विधानं व्यर्थमित्यत आह -- एवमिति ॥ ``कर्मजान् विद्धि" इत्यनेन कथमर्जुनस्य शङ्कायाः परिहार इत्यत आह -- युद्धमिति ॥ 32 ॥

श्रेयान् द्रव्यमयाद्य#101;XञXाजानयज्ञः परन्तप ।

सर्वं कर्माखिलं पार्थ #101;XञXाने परिसमाप्यते ॥33 ॥

भा -- अखिलं उपासनाद्यङ्गयुक्तम् । ज्ञानफलमेवेत्यर्थः ॥ 33 ॥

प्र.दी. -- सर्वं कर्मेत्युक्तत्वात् ``अखिलं" इति पुनरुक्तिरित्यत आह -- अखिलमिति ॥ कर्मसमृद्ध्यर्थान्युपासनानि वेद एवोच्यन्ते । खिलं सशेषं न भवतीत्यखिलमित्यर्थः । ``ज्ञाने परिसमाप्यते" इत्यस्य ज्ञाने जाते न कर्म कार्यमित्यन्यथाप्रतीतिनिरासाय तात्पर्यमाह -- ज्ञानेति ॥ परिसमाप्तिः सम्पूर्णता सफलता । सा च ज्ञाने सतीति सन्निधानाद् ज्ञानलक्षणेनैव फलेनेति भावः ॥ 33 ॥

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः ॥ ॥34 ॥

भा -- इदानीमपि ज्ञान्येव । तथाऽप्यभिभवान्मोहः । मा तूक्ता ॥ 34 ॥

प्र.दी. -- `तद्विद्धि' इत्युक्तत्वादिदानीमर्जुनो न जानातीति प्रतीतिं निवारयति -- इदानीमपीति ॥ तद्विद्धीत्यधिकज्ञानार्थमुक्तमिति भावः । ज्ञानीचेत्तर्~हि `यद् ज्ञात्वा' इति तस्य मोहः कथमुच्यत इत्यत आह -- तथाऽपीति ॥ अभिभवाद् ज्ञानस्य । अर्जुनस्य ज्ञानित्वे सिद्धे भवेदेतत् । तत्रैव किं प्रमाणमित्यत आह -- मा त्विति ॥ 34 ॥

यज्जञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।

येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥35 ॥

भा -- येन ज्ञानेन मय्यात्मभूते सर्वभूतान्यथो तस्मादेव मोहनाशात् पश्यति ॥ 35 ॥

प्र.दी. -- ``येन भूतानि" इत्यस्य येन मोहेन सर्वाणि भूतान्यात्मनि स्वस्मिन् अथो मयि च द्रक्ष्यसीत्यन्यथाप्रतीतिनिरासार्थमाह -- येनेति ॥ आत्मभूते सर्वान्तर्यामिणि । द्रक्ष्यसीत्येतत्पश्यसीति व्याख्यातमिदानीमपि ज्ञान्येवेति ज्ञापयितुम् ॥ 35 ॥

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।

सर्वं #101;XञXानल्पवेनैव वृजिनं सन्तरिष्यसि ॥36 ॥

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।

#101;X~JaXAnAgniH sarvakarmANi BasmasAtkurutE tathA ||37 ||

न हि #101;XञXानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्धिः कालेनात्मनि विन्दति ॥38 ॥

भा -- करणभूतं ज्ञानं स्तौति पुनः श्लोकत्रयेण ॥ 36-38 ॥

प्र.दी. -- `येन' इति ज्ञानस्यैव निर्देश इति स्थापयन् `अपि च' इत्यादेः प्रतिपाद्यमाह -- करणेति ॥ येनेति करणतया निर्दिष्टमित्यर्थः । `श्रेयान्' इत्याद्यपेक्षया पुनरिति ॥ 36 ॥ 37 ॥ 38 ॥

श्रद्धावान् लभते #101;XञXानं मत्परः संयतेन्द्रियः ।

#101;X~JaXAnaM labdhvA parAM SAMtimacirENAdhigacCati ||39 ||

अज्ञश्चश्रद्दधानश्च संशयात्मा विनश्यति ।

 नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥40 ॥

योगसंन्यस्तकर्माणं #101;XञXानसञ्छिन्नसंशयम् ।

आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥41 ॥

तस्माद#101;XञXानसम्भूतं हृत्स्थं #101;XञXानासिनाऽऽत्मनः ।

छित्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥42 ॥

 तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु योगशास्त्रे श्रीकृष्णार्जुनसंवादे #101;XञXानयोगो नाम चतुर्थोऽध्यायः ॥

भा -- तत्साधनं विरोधिफलं च तदुत्तरैरुक्त्वोपसंहरति ॥ 39-42 ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्भगवद्गीताभाष्ये चतुर्थोऽध्यायः ॥

प्र.दी. -- उत्तरश्लोकस्य सङ्कीर्णार्थत्वादेकोक्त्यैव तात्पर्यमुक्त्वा ``तस्मात्" इति चतुर्थस्य प्रतिपाद्यमाह -- तदिति ॥ तस्य ज्ञानस्य साधनमन्तरङ्गं श्रद्धादिकम् । विरोध्यज्ञानादिकम् । ज्ञानस्य फलं परशान्त्यादिकम् । विरोधिनः फलं विनाशादिकमिति ॥ 39-42 ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य टीकायां श्रीजयमुनिविरचितायां प्रमेयदीपिकायां चतुर्थोऽध्यायः ॥ 4 ॥

श्रीवादिराजान्तर्गत श्रीमध्वेशाभिन्न श्रीकृष्णार्पणमस्तु ॥

*************************************************************************************************************************************

 

 

पञ्चमोऽध्यायः

 

श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः

हरिः ॐ श्री अर्जुन उवाच --

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।

यच्छ्रेयः एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ 1 ॥

भा-- तृतीयाध्यायोक्तमेव कर्मयोगं प्रपञ्चयत्यनेनाध्यायेन । ``यदृच्छालाभसन्तुष्ट" इत्यादिना संन्यासम् । ``कुरु कर्मैव" इत्यादिना कर्मयोगं च । नियमनादिना सकललोककर्षणात् कृष्णः । तच्चोक्तम् --

`यतः कर्षसि देवेश नियम्य सकलं जगत् । अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिनः' इति महाकौर्मे । संन्यासशब्दार्थं भगवानेव वक्ष्यति । अयं प्रश्नाभिप्रायः । यदि संन्यासः श्रेयोऽधिकस्सयात्तर्~हि संन्यासस्येषद् विरोधि युद्धमिति ॥ 1 ॥

प्र.दी -- पूर्वसङ्गतत्वेनैतद् अध्यायप्रतिपाद्यमाह -- तृतीयेति ॥ कर्मयोगो नाम कर्माणि कृत्वा तेषां ब्रह्मात्मकत्वज्ञानमिति कश्चित् । तद् व्यावर्तयितुमेवशब्दः । फलकामनादित्यागेनेश्वरार्पणबुद्ध्या वर्णाश्रमविहितानुष्ठानमेव कर्मयोगोऽत्र प्रपञ्च्यते । तस्यैव पूर्वमुक्तत्वात् । नान्यः । तस्याप्रकृतत्वात् । द्व्यंशश्चायं कर्मयोगः । कर्मादिवर्जनमीश्वरार्पणबुद्ध्या कर्मानुष्ठानं चेति । तत्राद्यं संन्यासशब्दोक्तम् । द्वितीयमुपचारेण कर्मयोगशब्दोक्तम् । तदभिप्रायेण योगसंन्यासयोर्लक्षणं स्पष्टयतीत्यत्रोक्तमिति ।

संन्यासमित्यादिना कुत्रोक्तमर्जुनोऽनुवदतीत्यत आह -- यदृच्छेति ॥ कर्मयोगमिति वदता ``कर्मणां" इत्येतद्योगशब्देन सम्बध्यत इत्युक्तं भवति । तथा च कर्मणां संन्यासं त्यागमिति व्याख्यानमसदिति सूचितम् । शंससीत्यन्वयः । चतुर्थाध्यायोक्तस्यार्थस्यैतदध्यायोत्थानबीजत्वाद् तृतीयाध्यायप्रपञ्चनात्मकस्याप्यस्य चतुर्थानन्तर्यं युक्तमित्यनेन ज्ञापितम् । कृष्णशब्दो वर्णविशेषमात्रवचन इति प्रतीति निरासायाह -- नियमनादिनेति ॥

नित्यनैमित्तिककाम्यनिषिद्धरूपसर्वकर्मपरित्यागः संन्यासशब्दार्थ इति व्याख्यानं दूषयति -- संन्यासेति ॥ ``ज्ञेयः स नित्यसंसारी" इति संन्यासशब्दस्य भगवतैवान्यथाव्याख्यातत्वाद् तद्विरुद्धं परव्याख्यानमित्यर्थः । यदि सर्वकर्मपरित्यागो न संन्यासशब्दार्थः किन्तु द्वेषादिवर्जनमेव तर्~हि तस्य योगेन विरोधाभावाद् संन्यास योगयोर्विरोधाभिप्रायेण श्रेयः प्रश्नोऽनुपपन्नः स्यादित्यत आह -- अयमिति ॥ अत्र श्रेय इति यथास्थितगीतापदमनूद्य संन्यासपदानुगुण्येनाधिक इति व्याख्यातम् । नन्वेतत् `घोर' इति चोदितम् । `श्रेयान्' इति परिहृतं च । सत्यं । अत एवात्रेषदित्युक्तम् । अतस्तत्त्यक्त्वा संन्यास एव कर्तव्ये किं वैगुण्यमङ्गीकृत्यापि युद्धं विधीयत इत्याशयशेषः ॥ 1 ॥

श्रीभगवानुवाच --

संन्यासः कर्मयोगश्च निश्शरेयसकरावुभौ

तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥ 2 ॥

भा -- नायं संन्यासो यत्याश्रमः । ``द्वन्द्वत्यागात्तु संन्यासान्मत्पूजैव गरीयसी" इति वचनात् । ``तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्" इति च ।

`संन्यासस्तु तुरीयो यो निष्क्रियाख्यस्सधर्मकः ।

न तस्मादुत्तमो धर्मो लोके कश्चन विद्यते ।

तद्भक्तोऽपि हि यद् गच्छेद् तद्गृहस्थो न धार्मिकः ।

मद्भक्तिश्च विरक्तिस्तदधिकारो निगद्यते ।

यदाधिकारो भगवति ब्रह्मचार्यपि प्रव्रजेत् ॥" इति नारदीये ।

``ब्रह्मचर्यादेव प्रव्रजेत् यदहरेव विरजेत्" इति च ।

`संन्यासे तु तुरीये वै प्रीतिर्मम गरीयसि ।

येषामत्राधिकारो न तेषां कर्मेति निश्चयः ॥" इत्यादेश्च ब्राह्मे ।

अतो नात्राश्रमस्संन्यास उक्तः ॥ 2 ॥

प्र.दी. -- संन्यासमिति प्रश्नवाक्ये संन्यास इति परिहारवाक्ये च संन्यासयोगशब्दौ यतिगृहस्थाश्रमविषयावेव । तयोः

सर्वकर्मत्यागतदनुष्ठानरूपत्वात् । `ज्ञेय' इति वचनं तु न संन्यासशब्दव्याख्यानपरम् । किन्तु यो द्वेषादिवर्जितो गृही सोऽपि संन्यासी ज्ञातव्य इति स्तुतिपरमेवेत्यत आह -- नायमिति ॥ अयं परिहारवाक्यस्थः । प्रश्नवाक्यस्थस्य तात्पर्यनिर्णये तथाऽभ्युपगतत्वात् । योगश्च न गृहस्थाश्रम इत्यपि द्रष्टव्यम् । कुतो नेति चेत्, अत्र `तयोस्तु' इति संन्यासात् कर्मयोगस्य विशिष्टत्ववचनात् । तस्य चास्मत्पक्ष एव सम्भवात् । अन्यत्रासम्भवादिति भावः । कुतो भवत्पक्षे सम्भव इत्यत आह -- द्वन्द्वेति । मत्पूजा मदर्पणबुद्ध्या कर्मानुष्ठानम् । आश्रमार्थत्वे कुतोऽसम्भव इत्यत आह -- तानीति ॥ तान्याधानादीनि । अन्यरेचयत् (अत्यरिच्यत।) अतिरिच्यते । इति वचनादिति वर्तते । न्यस्यतेऽस्मिन् सर्वमिति ब्रह्मैव न्यास इति कश्चित् । तदसत् । तपोऽपेक्षयोत्तमत्वाभिधानस्यासङ्गतत्वात् । उपायोपेयभावेन सङ्गतिरिति चेत्तर्~हि तत्सिद्धौ लोकत एवोत्तमत्वसिद्धेरभिधानवैयर्थ्यात् ।

गृहस्थाश्रमाद्यत्याश्रमस्योत्तमत्वमयुक्तम् । गृहस्थाश्रमो हि सर्वधर्मोपपन्नः । तत्समर्थे मध्यमे वयस्यनुष्ठेयो महाफलश्च । यत्याश्रमस्तु निष्क्रियश्चरमे वयसि गृहस्थकर्मानधिकृतैरन्धपङ्ग्वादिभिरनुष्ठेयोऽल्पफलश्चेति केचित् । तन्निरासार्थमाह -- संन्यासस्त्विति ॥ काम्यकर्मरहितत्वान्निष्क्रियाख्योऽपि सधर्मकः । न केवलं सधर्मकः । किन्तु न तस्माद्यत्याश्रमानुष्ठेयाद्यतिभक्त्यापि यत्फलं प्राप्नयान्न तत् सर्वैर्गृहस्थधर्मैरित्यर्थः । ब्रह्मचर्यादेव ब्रह्मचर्यं विसृज्यैव । विरजेत् विरक्तो भवेत् । ``तदहरेव

प्रव्रजेत्" इति श्रुतिशेषः । कर्मेत्याश्रमान्तरम् । यदुक्तं नायमित्यादि तदुपसंहरति -- अत इति ॥ अत्र परिहारवाक्ये ॥ 2 ॥

ज्ञेयस्य नित्य संन्यासी योनद्वेष्टी न काङ्क्षति ।

निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ॥ 3 ॥

भा -- संन्यासशब्दार्थमाह -- ज्ञेय इति ॥ संन्यासस्य निःश्रेयसकरत्वं ज्ञापयितुं तच्छब्दार्थं स्मारयति -- ज्ञेय इति ॥ 3 ॥

प्र.दी. -- `ज्ञेय' इत्यस्यापव्याख्यानं दूषयंस्तत्तात्पर्यमाह -- संन्यासेति ॥ अर्थान्तरस्याप्रतीतेरिति भावः । ननु ``यदृच्छालाभसन्तुष्ट" इत्यादिनोक्तं कामादिपरित्यागं संन्यासं कर्मणामित्यनूद्यार्जुनस्यायं प्रश्न इत्युक्तम् । ततश्च जानात्येवासौ संन्यासशब्दार्थमिति न तं प्रति स वक्तव्यः । तथा च पूर्वपक्ष्युत्प्रेक्षित एवस्यार्थ इत्यत आह -- संन्यासस्येति ॥ `संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ' इति यत्संन्यासस्य निःश्रेयस्करत्वमुक्तं तदुपपादयितुं ज्ञातमपि संन्यासशब्दार्थं स्मारयत्यनेन । द्वेषादिवर्जनं हि संन्यासः । तस्य निःश्रेयसकरत्वं श्रुत्यादिप्रसिद्धमेवेति । अतः संन्यासशब्दार्थकथन एव तात्पर्याभावान्नानुपपत्तिरित्यर्थः । ज्ञापकं चास्यार्थस्यास्तीत्याह -- ज्ञेय इतीति ॥ ज्ञेयः स्मर्तव्य इति ह्यनेनोक्तमित्यर्थः । योगस्य

तु निःश्रेयसकरत्वमुत्तरवाक्य एव सेत्स्यति ॥ 3 ॥

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।

एक मप्यास्थितस्सम्यगुभयोर्विन्दते फलम् ॥ 4 ॥

भा -- संन्यासो हि ज्ञानान्तरङ्गत्वेनोक्तः ``न तस्य तत्वग्रहणाय" इत्यादौ । अत कथं सोऽवम इत्यत आह -- साङ्ख्ययोगाविति ॥ उभयोरप्यन्तरङ्गत्वेनाविरोधः ।

``अग्निमुग्धो ह वै धूमतान्तः स्वं लोकं न प्रत्यभिजानाति" ``मावः पदव्यः पितरस्मादाश्रिता या यज्ञशालासनधूमवर्त्मनां" इत्यादौ काम्यकर्मविषयमिति भावः । ये त्वन्यथा वदन्ति ते बालाः ॥ 4 ॥

प्र.दी. -- संन्यासं गृहीत्वा योगं त्यक्ष्यामीत्याशयेन द्वयोः श्रेयसि पृष्टे द्वावपि निःश्रेयसकरौ । तत्रापि संन्यासाद्योगो विशिष्टः । अतो न युद्धं त्वया त्याज्यमिति परिहारो जातः । किमर्थं `साङ्ख्ययोगौ' इत्युच्यत इत्यत आह -- संन्यासो हीति ॥ हि शब्दो हेतौ । ज्ञानान्तरङ्गत्वेन ज्ञानोत्पत्तावत्यावश्यकत्वेन । न तस्येत्यत्र विषयवैराग्याभावे ज्ञानानुत्पत्तिवचनेन तत एव तदुत्पत्तिरिति हि लभ्यते । एवं कर्मयोगस्तु ज्ञानविरोधित्वेनोक्तोऽग्निमुग्ध इत्यादावित्यपि ग्राह्यम् । अवमो योगात् । अनेन योगस्य निःश्रेयसकरत्वमप्याक्षिप्तम् ।

ननु साङ्ख्यं ज्ञानम् । योगः कर्म । तयोः कथमत्र

पृथक्त्वाभाव उच्यते । कथं वाऽनेनोक्ताक्षेपपरिहार इत्यत आह -- उभयोरपीति ॥ न केवलं संन्यासस्य । किन्तु योगस्यापीत्युभयोरपि ज्ञानान्तरङ्गत्वान्नोक्तो विरोध इत्यर्थः । अनेन साङ्ख्ययोगौ पृथक् साध्यसाधनभावहीनाविति न पण्डिता मन्यन्त इत्येवं व्याख्यातं भवति ।

ननु श्रुतिपुराणाभ्यामेव कर्मणो ज्ञानविरोधित्वमुच्यत इत्युक्तम् । अतः कथमेवमभिधीयत इत्यत आह -- अग्नीति ॥ अग्न्युपलक्षिते कर्मणि मुग्धः श्रेयस्करमेतदिति भ्रान्तः । धूमतान्तो होमधूमेन ग्लानः । धूमतो धूमादित्वमेवाऽन्तःपर्यवसानं यस्येति वा । स्वलोकं स्वीयमाश्रमम्, परमात्मानम् । यज्ञशालासनेन धूमोपलक्षितमार्गवतां वः पदव्योऽस्मदाश्रिता नैवेत्यर्थः । नन्वकाम्यमपि नित्यं नैमित्तिकं च कर्मप्रत्यवायपरिहारार्थमेव । न ज्ञानान्तरङ्गमिति विद्वांस एव मन्यन्त इत्यत आह -- ये त्विति ॥ बाला अविवेकिनः ॥ 4 ॥

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।

एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ 5 ॥

भा -- एकमपीत्यस्याभिप्रायमाह -- यत्साङ्ख्यैरिति ॥ योगिभिरपि ज्ञानद्वारा ज्ञानफलं प्राप्यत इत्यर्थः ॥ 5 ॥

प्र.दी. -- योगस्य ज्ञानसाधनत्वे प्रमिते भवेदेतत् । तदेव

कथमित्यत उक्तम् -- एकमपीति ॥ तदनुपपन्नम् । उभयोर्मध्ये सम्यगेकमप्यास्थितः फलं विन्दतीति हि योजनायां द्वयोः साफल्यमात्रमुच्यते । एकमपि सम्यगास्थित उभयोः फलं विन्दत इति पक्षे तु द्वयं किञ्चित् फलं प्रतिस्वतन्त्रं साधनमित्युच्यते । पक्षद्वयेऽपि न प्रकृतोपयोग इत्यत आह -- एकमपीति ॥ एवमनुपयोगेऽपि भगवानेव स्ववाक्याभिप्रायमाह । स ग्राह्य इत्यर्थः । अनेनापि योगस्य ज्ञानसाधनत्वे किं प्रमाणमुक्तमित्यतो व्याचष्टे -- योगिभिरपीति ॥ `तरति शोकमात्मवित्' इत्यादिना यद् ज्ञानफलं मोक्षाख्यं प्रमितं तत्तावद्योगिभिरपि प्राप्यत इत्युच्यत ``अपाम सोमं" इत्यादिना । तत्र विचार्यम् । किं द्वयमपि स्वतन्त्रं मुक्तिसाधनमुत समुच्चितम् । अथचैकं साक्षात् साधनमपरं तत्साधनत्वेनेति । न प्रथमद्वितीयौ । ``नान्यः पन्थाः" इत्यादि विरोधात् । तृतीयेऽपि चिन्त्यं किं कस्य साधनमिति । तत्र न तावद् ज्ञानं कर्मसाधनत्वेन मोक्षहेतुः । ``न किञ्चिदन्तराधाय" इत्यादि विरोधात् । अतः परिशेषाद्योगिभिरपि ज्ञानद्वारा ज्ञानफलं प्राप्यत इति सिध्यति । तथा च योगस्य ज्ञानसाधनत्वं सिद्धमित्यर्थः । अत्र योगिभिरपि वदता योगशब्दो धर्मिणामुपलक्षकोऽर्श आद्यजन्तो वेति सूचितम् ॥ 5 ॥

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।

योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥ 6 ॥

भा -- इतश्च संन्यासाद्योगो वर इत्याह -- संन्यासस्त्विति ॥ योगाभावे मोक्षादिफलं न भवति । अतः कामजयादिदुःखमेव तस्य । मोक्षाद्येव हि फलम् । अन्यत्फलमल्पत्वादफलमेवेत्याशयः । तच्चोक्तं--

``विना मोक्षफलं यत्तु न तत्फलमुदीर्यते " इति पाद्मे । यत्तु महाफलयोग्यं तस्याल्पत्वं फलमेव न भवति । यथा पद्मरागस्य तण्डुलमुष्टिः । महाफलश्च योगयुक्तश्चेत् संन्यास इत्याह -- योगयुक्त इति ॥ मुनिः संन्यासी । तच्चोक्तम् --

``स हि लोके मुनिर्नामः यः कामक्रोधवर्जितः" इति ॥ 6 ॥

प्र.दी. -- ``संन्यासस्तु" इत्यस्य सङ्गतिमाह -- इतिश्चेति ॥ ननु प्राक् संन्यासाद्योगस्य वरत्वे न कोऽपि हेतुरुक्तः । तत्कथमेवमुच्यते । मैवम् । संन्यासस्य योगावरत्वे बाधकं परिहृतम् । साधकमिदानीमुच्यते । बाधकाभावसहितमेव साधकं वस्तुनो व्यवस्थापकम् । तस्मादितश्चेति युक्तम् । पूर्वं संन्यासस्य निःश्रेयसकरत्वमुक्तम् । इदानीं कथं दुःखहेतुत्वमुच्यते । किञ्चानेन साधकमुक्तमित्यतो व्याचष्टे -- योगेति ॥ विष्ण्वर्पणबुद्ध्या कर्मकरणाभावे । संन्यासमात्रेणेति शेषः । आदिपदेन ज्ञानं गृह्यते । तस्य केवलसंन्यासिनः ।

योगाभावे संन्यासो निष्फल एवेत्येतन्न युज्यते । मोक्षाद्यभावे तात्कालिकापमानादिदुःखाभावादेर्भावादित्यत आह -- मोक्षादिति ॥ तत्र पुराणसम्मतिमाह -- तच्चेति ॥ ननु मोक्षफलाभावेऽपि धान्यादिनैव कृष्यादिकं सफलमित्युच्यते । तत्कथमेवमभिहितमित्यत उक्तं विवृणोति -- यत्त्विति ॥ महाफलं

साधयितुं योगमित्यर्थः । मोक्षादिग्रहणं प्रकृतापेक्षयैव कृतमिति भावः । ननु संन्यासाद्योगस्य वरत्वमनेन साधितम् । तत्किमुत्तरार्धेनेत्यत आह -- महाफलश्चेति ॥ महत् फलं यस्मात् स तथोक्तः । योगाङ्गत्वेन संन्यासस्य ततोऽवरत्वं सिषाधयिषितम् । तच्चान्वयव्यतिरेकाभ्यां सिध्यति । तत्र पूर्वार्धेन व्यतिरेकमुक्त्वाऽनेनान्वयमाचष्ट इति भावः । ननु योगोऽप्येवमेवेति चेत्सत्यम् । तथाऽपि चरमभावित्वेन विशेषः । नन्वत्र संन्यासवाचकं न श्रूयते । तत्कथमेवमुच्यत इत्यत आह -- मुनिरिति ॥ मुनिशब्दस्य कामादिवर्जनलक्षणसङ्ख्यासवचनत्वं कुत इत्यत आह -- तच्चेति ॥ 6 ॥

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।

सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ 7 ॥

भा -- एतदेव प्रपञ्चयति -- योगयुक्त इति ॥ सर्वभूतात्मभूतः परमेश्वरः । यच्चाप्नोतीत्यादेः । स आत्मभूतः स्वसमीपं प्रत्यादानादिकर्ता यस्य स सर्वभूतात्मभूतात्मा ॥ 7 ॥

प्र.दी. -- प्रकृतप्रमेयस्य समाप्तत्वादुत्तरस्य वैयर्थ्यमाशङ्क्याह

-- एतदेवेति ॥ योगयुक्तस्य संन्यासस्य महाफलत्वमेव । प्रपञ्चनं च ``यो न द्वेष्टी" इत्यत्रोक्तद्वेषादिवर्जनकारणोपन्यासेन ``ब्रह्माधिगच्छति" इत्युक्तब्रह्मज्ञानावान्तरफलोपन्यासेन चेति ज्ञातव्यम् ।

सर्वभूतात्मभूतात्मेत्यनेन जीवस्य परमात्मस्वरूपत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह -- सर्वेति ॥ सर्वभूतानामात्मभूतः कथमित्यत उक्तम् -- यच्चेति ॥ एतन्निर्वचनमाश्रित्य न स्वरूपत्वमित्यर्थः । ``स आत्मभूतः" इति सर्वभूतात्मभूत इत्युक्तस्यानुवादः । स्वसमीपमित्यादि द्वितीयात्मशब्दार्थः । एवं जानन्नत्र विवक्षितः ॥ 7 ॥

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।

पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्गच्छन्स्वपन् श्वसन् ॥ 8 ॥

प्रलपन्विसृजन् गृह्णन्नुन्मिषन्निमिषन्नपि ।

इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ 9 ॥

भा -- संन्यासं स्पष्टयति पुनः श्लोकद्वयेन ॥ 8 ॥ 9 ॥

प्र.दी.-- ``नैव किञ्चित्" इत्यादेः प्रतिपाद्यमाह -- संन्यासमिति ॥ ज्ञेय इत्यादिना विशुद्धात्मेत्यादिना च स्पष्टीकृतत्वात् ``पुनः" इति ॥ स्पष्टनं च प्रागनुक्तसङ्कल्पत्यागस्याभिधानात् ॥ 8 ॥ 9 ॥

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ 10 ॥

भा -- संन्यासयोगयुक्त एव च कर्मणा न लिप्यत इत्याह -- ब्रह्माणीति ॥ साधननियमस्योपचारत्वनिवृत्त्यर्थं पुनः पुनः फलकथनम् ॥ 10 ॥

प्र.दी. -- ननु ``योगयुक्त" इत्यनेन यत्संन्यासयोगयुक्तस्य कर्मालेपलक्षण फलमुक्तं तदेव तस्य मुक्तस्य ``ब्रह्मण्यधाय" इति किमर्थं पुनरुच्यत इत्यत आह -- संन्यासेति ॥ प्रागुक्तस्यैव नियमोऽत्र क्रियते । सिद्धे सत्यारम्भस्य नियमार्थत्वादिति भावः । योगविवरणं च किञ्चिदधिकमिति चार्थः । ननु `संन्यासस्तु' इत्यनेनैव संन्यासयोगौ मिलितावेव फलं साधयत इति नियमोऽपि लब्ध एव । तत्किमर्थमिदं संन्यासयोगयुक्तस्य ``कुर्वन्नपि न लिप्यते", ``लिप्यते न स पापेन" इति पुनः पुनः

फलकथनमित्यत आह -- साधनेति ॥ साधननियमस्येति तदुक्तेरित्यर्थः । संन्यासयोगौ मिलितावेव फलसाधनमिति नियमोक्तेरुपचारत्वमपि सम्भवति लोकवत् । तन्निवृत्त्यर्थमित्यर्थः ॥ 10 ॥

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।

योगिनः कर्मकुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये ॥ 11 ॥

भा -- एवं चाचार इत्याह -- कायेनेति ॥ 11 ॥

प्र.दी. -- कायेनेत्यनेनापि संन्यासयोगयुक्तस्याऽऽत्मशुद्धिलक्षणः पापालेप उच्यत इत्यत आह -- एवं चेति ॥ उभयसमुच्चयरूप एवेत्यर्थः । अन्यत्र तात्पर्यान्न पुनरुक्तिरिति भावः । आचारकथनमपि नियमसमर्थनार्थमिति ज्ञातव्यम् ॥ 11 ॥

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।

अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ 12 ॥

भा -- पुनर्युक्त्यादिनियमनार्थं युक्तायुक्तफलमाह -- युक्त इति ॥ युक्तो योगयुक्तः ॥ 12 ॥

प्र.दी.-- तथाऽपि ``युक्त" इत्येतद् पुनरुक्तमित्यत आह -- पुनरिति ॥ युक्तिः योगः । आदिपदेन संन्यासः । युक्तायुक्तेत्युपलक्षणम् । संन्यास्यसंन्यासीत्यपि ग्राह्यम् । प्राक् संन्यासयोगौ मिलितावेव फलं साधयतो नान्यतरपरित्यागेनान्यतर इति नियमज्ञापनार्थं तयोः फलमुक्तम् । इदानीं तु तावेव मोक्षसाधनं न तु तदुभयपरित्यागेनान्यदिति नियमज्ञापनाय योगसंन्यासवतः तदुभयाभाववतश्च मुक्तिसंसारविस्तारलक्षणं फलमाहेत्यर्थः । युक्तशब्दस्य सहिताद्यर्थनिवारणार्थमाह -- युक्त इति ॥ 12 ॥

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।

नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ 13 ॥

भा -- पुनः संन्यासशब्दार्थं स्पष्टयति -- सर्वकर्माणीति ॥ `मनसा' इति विशेषणादभिमानत्यागः ॥ 13 ॥

प्र.दी. -- ``सर्वकर्माणि" इत्यस्य स्वरूपेण सर्वकर्मत्यागोऽर्थ इति प्रतीतिनिवारणाय प्रतिपाद्यमाह -- पुनरिति ॥ प्राक् कर्तृत्वाभिमानत्याग उक्त, इदानीं तु कारयितृत्वाभिमानत्यागोऽपि स्पष्टनम् । स्वरूपेण सर्वकर्मत्यागोऽत्र उच्यत इत्येतद् निराचष्टे -- मनसेति ॥ अन्यथा तद्व्यर्थं स्यादिति भावः ॥ 13 ॥

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ 14 ॥

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ 15 ॥

भा -- नच करोति वस्तुत इत्याह -- न कर्तृत्वमिति ॥ प्रभुर्~हि जीवो जडमपेक्ष्य ॥ 14 ॥ 15 ॥

प्र.दी. -- ननु ``न कर्तृत्वं" इत्येतद् प्रागुक्तान्न विशिष्यत इत्यत आह -- न चेति ॥ दर्शनादिकं कुर्वन्नेव नैव किञ्चित्करोमीति मन्येतेत्युक्तम् । तर्~हि मिथ्याज्ञानी प्रसज्येतेत्याशङ्कानिरासाय

परमेश्वरप्रेरितः कुर्वन् कारयन्नपि वस्तुतः स्वातन्त्र्येण न करोति न कारयति चेत्यनेनाहेत्यर्थः । अस्य जीवविषयत्वे ``प्रभुः" इत्येतन्न सम्भवति इत्यत आह -- प्रभुर्~हीति ॥ अनेन विभुरित्येतद् उपपादितप्रायम् ॥ 14 ॥ 15 ॥

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।

तेषामादित्यवद् ज्ञानं प्रकाशयति तत्परम् ॥ 16 ॥

भा -- ज्ञानमेवाज्ञाननाशकमित्याह -- ज्ञानेनेति ॥ प्रथमज्ञानं परोक्षम् ॥ 16 ॥

प्र.दी. -- ननु ज्ञानस्याज्ञाननाशकत्वमर्थप्रकाशकत्वं च प्रसिद्धमेव । तत्किमर्थमुच्यत इत्यत आह -- ज्ञानमेवेति ॥ ``अज्ञानेनावृतं ज्ञानं" इत्युक्तम् । एवं तर्~हि तस्याविनाश एव स्यात् । तथा च न कदाचिद् ब्रह्मप्रकाशः । विनाशकान्तराङ्गीकारे च ज्ञानार्थयोः संन्यासयोगयोर्वैयर्थ्यमित्याशङ्क्य ज्ञानमेवाज्ञानस्य नाशकमतो नोक्तदोषः । किन्तु स्वरूपज्ञानमविद्ययाऽऽवृतम् । वृत्तिज्ञानं त्वविद्यां शिथिलयति ब्रह्म प्रकाशयति इत्येतद् अनेनाहेत्यर्थः ।

अत्र केचित् यथैक एवादित्योऽन्धकारं नाशयति भूमण्डलं च प्रकाशयति तथैकमेव ज्ञानमज्ञानं निवर्तयति परं च प्रकाशयतीति व्याचक्षते । तदसदिति भावेनाह -- प्रथमेति ॥

तृतीयान्तपदोक्तम् । द्वितीयमपरोक्षमिति शेषः । अन्यथा द्विर्ज्ञानग्रहणं व्यर्थं स्यादिति भावः ॥ 16 ॥

तद् बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।

गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ 17 ॥

भा -- अपरोक्षज्ञानाव्यवहितसाधनमाह -- तद् बुद्धय इति ॥ 17 ॥

प्र.दी. -- तद् बुद्धित्वादिकं यद्यपुनरावृत्तिसाधनत्वेनोच्यते तदाऽपरोक्षज्ञानादेव मोक्ष इति गतः पक्षः । अथ तद् बुद्धयो ज्ञाननिर्धूतकल्मषा इति ज्ञानसाधनत्वेन । तदसत् । ज्ञानेनेति परोक्षज्ञानस्यापरोक्षज्ञानसाधनत्वेनोक्तत्वादित्यत आह -- अपरोक्षेति ॥ सत्यम् । परोक्षज्ञानमपरोक्षज्ञानस्य साधनम् । किन्तु व्यवहितम् । न हि श्रवणमननानन्तरमेवाऽपरोक्षज्ञानमुत्पद्यते । इदं चाव्यवहितसाधनमाहेत्यर्थः ॥ 17 ॥

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ 18 ॥

भा -- परमेश्वरस्वरूपाणां सर्वत्र साम्यदर्शनं चापरोक्षज्ञानसाधनमित्याशयवानाह -- विद्येति ॥ 18 ॥

प्र.दी. -- ``विद्याविनय" इत्यादिना प्रकृतानुपयुक्तमयुक्तं च कथमुच्यत इत्यत आह -- परमेश्वरेति ॥ सर्वत्र ब्राह्मणादिषु स्थितानाम् । सर्वत्र गुणेषु दोषाभावेषु वा । साम्यं तारतम्याभावः । तद् बुद्धित्वादिना सहास्य समुच्चयार्थश्चशब्दः । परमेश्वरविषयता ``निर्दोषं हि" इत्युत्तरवाक्यगम्या । अपरोक्षज्ञानसाधनता च प्रकरणगम्येत्यत ``आशयवान्" इत्युक्तम् । पण्डितशब्दस्तु परोक्षज्ञानवचनः । ``पाण्डित्यमागमज्ञानं" इति वचनात् ॥ 18 ॥

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।

निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ 19 ॥

भा -- तदेव स्तौति -- इहैवेति ॥ 19 ॥

प्र.दी. -- ननूत्तरवाक्ये साम्यदर्शनं मुक्तिसाधनमेवोच्यते । तत्कथमुच्यतेऽपरोक्षज्ञानसाधनमिति । प्राक् ज्ञानिनोऽपि जन्मान्तरसद्भाव उक्तः । तत्कथमिहैवेति तद्देह एव मुक्तिरुक्तेत्यत आह -- तदेवेति ॥ स्तुतावधिकोक्तिः सम्भवतीति भावः ॥ 19 ॥

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।

स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ 20 ॥

भा -- संन्यासयोगज्ञानानि मिलित्वा प्रपञ्चयत्यध्यायशेषेण ॥ 20 ॥

प्र.दी. -- अत्र कश्चिदाध्यायपरिसमाप्तेर्ज्ञानिनः कर्माभावः प्रतिपाद्यत इत्याह । अपरस्तु ज्ञानस्वरूपं तत्सहकारिसाधनं च प्रतिपाद्यत इति । तदुभयमसत् । अप्रतीतेरिति भावेनाध्यायशेषप्रतिपाद्यमाह -- संन्यासेति ॥ मिलित्वा मेलयित्वा । शङ्कानुसारेणैव, नतु प्रकरणभेदेनेत्यर्थः । पुनरुक्तिपरिहारार्थं प्रपञ्चयतीत्युक्तम् । संन्यासस्यादौ ग्रहणेन ``न प्रहृष्येत्" इति संन्यासप्रपञ्चनमिति सूचितम् ॥ 20 ॥

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।

स ब्रह्मयोगयुक्तात्मा सुखमक्षय्यमश्नुते ॥ 21 ॥

भा -- पुनर्योगस्याधिक्यं स्पष्टयति -- बाह्यस्पर्शेष्विति ॥ कामरहित आत्मनि यत्सुखं विन्दति स एव ब्रह्मयोगयुक्तात्मा चेत्तदेवाक्षयं सुखं विन्दति । ब्रह्मविषयो योगो ब्रह्मयोगः । ध्यानादियुक्तस्यैवात्मसुखमक्षयम् । अन्यथा नेत्यर्थः ॥ 21 ॥

प्र.दी. -- प्रकृतस्य संन्यासिन एवाक्षयसुखप्राप्तिरुच्यत इति परव्याख्यानमसदिति भावेनाह -- पुनरिति ॥ `संन्यासस्तु' इत्यादिना प्रागुक्तत्वात्पुनरिति । आधिक्यं संन्यासात् । प्राग्योगाभावे संन्यासस्य वैयर्थ्यमुक्तम् । तदसत् । कामाद्युपद्रवक्षये स्वरूपसुखस्याविर्भावादित्याशङ्कानिराकरणात्स्पष्टनम् । नैतदत्र प्रतीयत इत्यतो व्याचष्टे -- कामेति ॥ बाह्यस्पर्शेष्वसक्तात्मेत्यस्यार्थः -- कामरहित इति ॥ आत्मस्वरूपस्यापि सुखस्य न निर्विशेषत्वमिति ज्ञापनाय ``आत्मनि" इत्युक्तम् । स एव कामरहित एव । तदेव आत्मसुखमेव । ब्रह्मणा योग इति प्रतीतिनिरासायाह -- ब्रह्मेति ॥ कथमनेन संन्यासाद्योयस्याधिक्यं स्पष्टीकृतमित्यतो ब्रह्मयोगशब्दार्थं विवृण्वन् तात्पर्यमाह

-- ध्यानादिति ॥ ज्ञानद्वारेति शेषः । अक्षयं पुनस्तिरोभावरहितम् । अन्यथा संन्यासमात्रेण । तिरोभावोपेतं त्वल्पत्वादफलमेवेत्युक्तमेव । व्याख्यानान्तरे तु बहूनां पदानां वैयर्थ्यमिति भावः ॥ 21 ॥

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ॥

आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ 22 ॥

भा -- संन्यासार्थं कामभोगं निन्दयति -- ये हीति ॥

प्र.दी. -- ननूत्तरश्लोके संन्यासादित्रितयान्तर्गतं न किञ्चिदुच्यत इत्यत आह -- संन्यासार्थमिति ॥ निन्दयतीति स्वार्थे णिच् । संन्यासार्थिनेति वा ॥ 22 ॥

शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् ।

कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ 23 ॥

भा -- तत्परित्यागं प्रशंसयति -- शक्नोतीति ॥ कामक्रोधोद्भवं वेगं सोढुं शक्नोति । शरीरमोक्षणात् प्राक् । यथा मनुष्यदेहे सोढुं सुशकः तथा नान्यत्रेति भावः । ब्रह्मलोकादिषु जितकामानामेव भवति ॥ 23 ॥

प्र.दी. -- उत्तरश्लोकमप्यन्तर्भावयितुमाह -- तदिति ॥ कामभोगपरित्यागं संन्यासार्थमिति वर्तते । इहैव

शरीरमोक्षणात्प्रागिति प्रशंसायामनुपयुक्तमिति भावेन तद्विहायान्यद्योजयति -- कामेति ॥ वेगं मनसोऽनवस्थानम् । एवं तर्~हि इहैव शरीरविमोक्षणात्प्रागिति किमर्थमुक्तमित्यतस्तदनूद्य तात्पर्यमाह -- शरीरेति ॥ इहेवेत्यनुवादे ग्राह्यमस्मिन्नेव लोक इति । अत एवोक्तं मनुष्यशरीर इति । अतोऽत्रैव तत्सहनाय प्रयतितव्यमित्यभिप्रायशेषः । ननु ब्रह्मलोकादौ तत्सहनमत्यन्त सुशकम् । तत्कथमेवमुच्यत इत्यत आह -- ब्रह्मेति ॥ तथाचान्योन्याश्रय इति भावः । अन्यत्रेति पश्वादिशरीरं व्युदस्तमिति हृदयम् । एतेनात्रवाक्यभेदः कार्य इति सूचितम् । शरीरविमोक्षणपर्यन्तं न सकृदिति कश्चित् । तदसत् । तथा सत्यशरीरविमोक्षणादिति स्यात् । इहैवेति च व्यर्थम् ॥ 23 ॥

योऽन्तः सुखोऽन्तरारामस्तथाऽंतर्ज्योतिरेव यः ।

स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ 24 ॥

भा -- ज्ञानिलक्षणं प्रपञ्चयत्युत्तरैः श्लोकैः । आरामः परदर्शनादिनिमित्तं सुखम् । अत्र तु परमात्मदर्शनादिनिमित्तं तत् । सुखं तूपद्रवक्षये व्यक्तम् । अत्र तु कामादिक्षये व्यक्तमात्मनः सुखम् । स्वयं ज्योतिष्ट्वाद्भगवतः । तद्व्यक्तेरन्तर्ज्योतिः । सर्वेषामन्तर्ज्योतिष्ट्वेऽपि व्यक्तेर्विशेषः । असम्प्रज्ञातसमाधीनां बाह्यदर्शनात् । दर्शनेऽप्यकिञ्चित्करत्वादेव शब्दः । उक्तं चैतत् --

``दर्शनस्पर्शसम्भाषाद्यत्सुखं जायते नृणाम् । आरामः स तु विज्ञेयः सुखं कामक्षयोदितम्" इति नारदीये । `स्वज्योतिष्ट्वान्महाविष्णोरन्तर्ज्योतिस्तु तत्स्थितः" इति च । अन्तः

सुखत्वादेः कारणमाह ब्रह्मणि भूत इति ॥ 24 ॥

प्र.दी. -- ननु योगिनो ब्रह्माधिगतिः प्रागुक्ता । तत्किं पुनरुच्यत इत्यत आह -- ज्ञानीति ॥ द्वितीये कथितत्वात्प्रपञ्चयतीत्युक्तम् । यथा योगस्याधिक्यकथनं योगनिरूपणमेव । संन्यासार्थे निन्दास्तुती च संन्यासनिरूपणमेव । तथा ज्ञानिलक्षणकथनं च ज्ञानिनिरूपणमिति । आरामशब्दार्थं तावदाह -- आराम इति ॥ इदानीमन्तरारामशब्दलब्धमर्थमाह -- अत्र त्विति ॥ तत्सुखम् । एवं तर्~हि ``अन्तःसुख" इत्यनेनैव गतार्थमेतदित्याशङ्क्य सुखशब्दस्य तावदर्थभेदमाह -- सुखन्त्विति ॥ व्यक्तमात्मसुखमिति सम्बन्धः । तर्~ह्यन्तःसुख इति कथमित्यतस्तल्लब्दार्थमाह -- अत्र त्विति ॥ अनेनारामसुखशब्दार्थान्तर्गतयोः परोपद्रवक्षययोरन्तरित्येतद् सामर्थ्याद्विशेषणमित्युक्तं भवति । ज्योतिःशब्दार्थं तावदाह -- स्वयमिति ॥ ज्योतिष्ट्वमिति शेषः । यद्यपि ज्योतिःशब्दः प्रकाशमात्रे प्रवर्तते । तथाऽपि भगवत एव परानपेक्ष्यप्रकाशत्वान्मुख्ये च सम्प्रत्ययात् स एव ज्योतिरित्यर्थः । इदानीमन्तर्ज्योतिश्शब्दार्थमाह -- तद्व्यक्तेरिति ॥ तस्य भगवतोऽन्तर्~हृदये व्यक्तेरित्यर्थः । नन्वन्तर्ज्योतिर्यस्यासावन्तर्ज्योतिः । व्यक्तेरिति तु कथं लभ्यत इत्यत आह -- सर्वेषामिति ॥ शब्दतः प्राप्तमन्तर्ज्योतिष्ट्वं सर्वसाधारणम् । अत्र तु ज्ञानिविशेषणत्वेनोच्यते । तत्सामर्थ्यादिदं लब्धमिति भावः । यद्वा तद्व्यक्तेरित्यध्याहारेण तात्पर्यमुक्तम् । अध्याहारस्येदानीं प्रयोजनमुच्यते । नन्वेवशब्दो यदि धर्मान्तरनिवृत्त्यर्थः तदान्तःसुखमित्यादि व्याहतम् । अथ वस्त्वन्तरदर्शननिवृत्त्यर्थः तदाऽसम्भवित्वमित्यत

आह -- असम्प्रज्ञातेति ॥ बाह्यं भगवतोऽन्यत् । दर्शनेऽप्यन्यदेति शेषः । अकिञ्चित्कराद्विक्षेपकरणाभावादित्यर्थः । एव शब्दः सम्भवदर्थ इति शेषः । एतेन लक्ष्यमेवेदं कथं लक्षणत्वेनोच्यत इति परिहृतम् । व्यवच्छेदप्रधानत्वात् । एवशब्दस्य सामर्थ्याज्जयोतिषा सम्बन्ध इति । आरामसुखशब्दयोरुक्तार्थत्वं कुत इत्यत आह -- उक्तं चेति ॥ न केवलं पुनरुक्तिबलादिति चार्थः । द्वन्द्वैकत्वादेकवचनम् । कामेत्युपद्रवोपलक्षणम् । उदितं व्यक्तम् । अन्तर्ज्योतिरित्यस्योक्तार्थत्वे प्रमाणमाह -- स्वेति ॥ स स्थितो यस्मिन्निति तत्स्थितः । अन्तरेव ज्योतिर्दर्शनं यस्येत्येवं व्याख्यातम् । ब्रह्मैव भूत इत्यन्यथाप्रतीतिनिरासाय ब्रह्मभूतशब्दस्य विग्रहं दर्शयन् प्रकृतसङ्गतिमाह -- अन्तरिति ॥ ब्रह्मणि भूत इत्येवं विग्रहो न तु ब्रह्मैव भूत इति । प्रमाणविरोधात् । ननु ब्रह्मणि भूतत्वं साधकधर्मः । तत्कथं ज्ञानिलक्षणत्वेनोच्यते । मैवम् । यतोऽन्तःसुखत्वादेः कारणत्वेनोच्यते । नन्वेवं सत्यर्थादिदं ज्ञानसाधनत्वेनोच्यते । तच्च `तद्बुद्धय' इत्यनेनैवोक्तम् । सत्यम् । तद्बुद्धित्वादिकं ब्रह्मणि भूतत्वं यस्य कारणं तद्वानेवंलक्षणक इत्येवं सङ्गतिसूचनार्थोऽयमनुवाद इति भावः । एवं चाधिगच्छतीत्यस्य जानातीत्यर्थो ज्ञातव्यः ॥ 24 ॥

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।

छिन्नद्वैधाऽऽयतात्मानः सर्वभूतहिते रताः ॥ 25 ॥

भा -- पापक्षयाच्बैतद् भवतीत्याह -- लभन्त इति ॥ क्षीणकल्मषा भूत्वा छिन्नद्वैधा यतात्मनः । द्वेधा भावो द्वैधम् । संशयो विपर्ययो वा । तच्चोक्तम् --

``विपर्ययः संशयो वा यद्दवैधं त्वकृतात्मनाम् । ज्ञानासिना तु तच्छित्वा मुक्तसङ्गः परिव्रजेत् ॥" इति च । छिन्नद्वैधास्त एवायतात्मानः । दीर्घमनसः । सर्वज्ञा इत्यर्थः । तत एव छिन्नद्वैधाः । तच्चोक्तम् -- `क्षीणपापा महाज्ञाना जायन्ते गतसंशयाः' इति । छिन्नद्वैधा यतात्मान इति वा ॥ 25 ॥

प्र.दी. -- उत्तरश्लोके ज्ञानिनो ब्रह्मप्राप्तिः पुनः किमर्थमुच्यत इत्यत आह -- पापेति ॥ ब्रह्मभूतत्वेन सहास्य समुच्चयार्थश्च शब्दः । एतदुक्तलक्षणं ज्ञानम् । अतो लभन्त इत्यस्योपलभन्त इत्यर्थः । कथं तर्~हि ज्ञानिलक्षणप्रपञ्चार्थत्वं श्लोकत्रयस्योक्तमिति । उच्यते । ज्ञानप्रतिबन्धकपापक्षयाख्यमसाधारणं कारणं कार्यस्य लक्षणं भवत्येवेति । अत्र कार्यकारणभावो न प्रतीयत इत्यत आह -- क्षीणेति ॥ भवन्ति ततो ब्रह्मोपलभन्त इत्यर्थः । छिन्नद्वैधशब्दार्थं ज्ञापयन् द्वैधशब्दं व्याचष्टे -- द्वैधेति ॥ विषयापेक्षयाऽन्यप्रकारत्वमयथार्थत्वमिति यावत् । तेन च तज्जञानमुपलक्ष्यत इति भावेनाह -- संशय इति ॥ वाशब्दश्चार्थे । अत्रैव प्रमाणमाह -- तच्चेति ॥ अकृतात्मनामशुद्धबुद्धीनाम् । छिन्नेत्यादेः समासत्वमभिप्रेत्य विग्रहमाह -- छिन्नेति ॥ आयतशब्दस्यात्मशब्दस्य चानेकार्थत्वात् ``आयतात्मानः" इत्येतद् व्याचष्टे -- दीर्घेति ॥ अणुनो मनसः कथं दीर्घत्वमित्यत आह -- सर्वज्ञा इति ॥ बहुविषयत्वमुपलक्ष्यत इति भावः । श्रवणादिना विदितवेद्या इत्यर्थः । समासेनोक्तयोरप्यर्थयोर्बुद्ध्या विविक्तयोर्~हेतुहेतुमद्भावोऽस्तीति भावेनाह -- तत एवेति ॥ आयतात्मत्वादेव । क्षीणकल्मषत्वायतात्मत्वच्छिन्नद्वैधत्वानां

हेतुहेतुमद्भावे प्रमाणमाह -- तच्चेति ॥ व्यस्ते वा एते पदे इत्याह -- छिन्नेति ॥ नियतमनस इत्यर्थः ॥25 ॥

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।

अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ 26 ॥

भा -- सुलभं च तेषां ब्रह्मेत्याह -- कामक्रोधेति ॥ अभितः

सर्वतः ॥ 26 ॥

प्र.दी. -- यतीनां सर्वं ब्रह्मतयैव प्रतीयत इत्यन्यथाप्रतीतिनिरासायाह -- सुलभं चेति ॥ न केवलमुक्तलक्षणा इति चार्थः । इदं च साधारणधर्मत्वाद् ज्ञानिलक्षणं भवत्येव । सौलभ्यवाचि किमप्यत्र न प्रतीयत इत्यतस्तदुपादाय व्याचष्टे -- अभित इति ॥ सर्व देशकालेष्वित्यर्थः ॥ 26 ॥

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्बैवान्तरे भ्रुवोः ।

प्राणापानौ समौ कृत्वा नासाभ्यान्तरचारिणौ ॥ 27 ॥

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।

विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ 28 ॥

भा -- ध्यानप्रकारमाह -- स्पर्शानित्यादिना ॥ बाह्यान् स्पर्शान्बहिः कृत्वा, श्रोत्रादीनि योगेन नियम्येत्यर्थः । चक्षुभ्रुवोरन्तरं कृत्वा भ्रुवोर्मध्यमवलोकयन्नित्यर्थः । उक्तं च -- ``नासाग्रे वा भ्रुवोर्मध्ये ध्यानी चक्षुर्निधापयेत्" इति । प्राणापानौ समौ कृत्वा कुम्भके स्थित्वेत्यर्थः ॥ 27 ॥ 28 ॥

प्र.दी. -- ध्यायिनां मुक्तत्वं साक्षाच्चेद् प्रमाणविरोधः । ज्ञानद्वारा चेत्पुनरुक्तिरित्यतः श्लोकद्वयतात्पर्यमाह -- ध्यानेति ॥ ``मुक्त एव सः" इति स्तुतिरिति भावः । पदानां व्यवहितत्वादन्वयमाह -- बाह्यानिति ॥ स्पृश्यन्त इति स्पर्शा शब्दाद्याः । स्पर्शा बाह्या एव । तेषां किं बहिष्करणमित्यत आह -- श्रोत्रादीनीति ॥ योगेन प्रत्याहारेण श्रोत्रादीनामनियमे पट्वभ्यासादरप्रत्ययवशात् शब्दाद्या अन्तरा इव भवन्ति । तन्नियमे तु बाह्या बहिष्कृताः स्युरिति भावः । ``कृत्वा" इत्यस्यानुवृत्त्या योजयति -- चक्षुरिति ॥ दुर्घटमेतदित्यत आह -- भ्रुवोरिति ॥

चक्षुर्वृत्तौ चक्षुःशब्द इत्यर्थः । ``सम्प्रेक्ष्य नासिकाग्रं स्वं" इति वक्ष्यमाणविरोध इत्यत आह -- उक्तं चेति ॥ न्यूनाधिकभावराहित्यं समीकरणमित्यन्यथाप्रतीतिनिरासायाऽनूद्य व्याचष्टे -- प्राणेति ॥ कुम्भके प्राणायामे ततश्च समौ निर्विकारौ निश्चलावित्यर्थः । इतरत्समीकरणं कुम्भकार्यमेवेति भावः ॥ 27 ॥ 28 ॥

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।

सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ 29 ॥

॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे कृष्णार्जुनसंवादे संन्यासयोगो नाम पञ्चमोऽध्यायः ॥ 5 ॥

भा -- ध्येयमाह -- भोक्तारमिति ॥ 29 ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये पञ्चमोऽध्यायः ॥ 5 ॥

प्र.दी. -- भगवद् ज्ञानस्य शान्तिसाधनत्वं पुनः किमर्थमुच्यत इत्यत आह -- ध्येयमिति ॥ ततश्च ``ज्ञात्वा" इत्यस्य ध्यात्वेत्यर्थः । शान्तिसाधनज्ञानत्वमपि भोक्तृत्वादिवत् ध्येयविशेषणमेवेति भावः ॥ 29 ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां पञ्चमोऽध्यायः समाप्तः ॥ 5 ॥

श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशार्पणमस्तु श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः॥

 

********************************************************************************************************************************************

 

 

षष्ठोऽध्यायः

 

 

अथ श्री मद्भगवद्गीता षष्ठोऽध्यायः (पूर्ति)

गी --श्रीभगवानुवाच -

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।

स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ 1 ॥

भा -- ॐ ॥ ज्ञानान्तरङ्गं समाधियोगमाहानेनाध्यायेन । विवक्षितं संन्यासमाह योगेन सह ॥ अनाश्रित इति ॥ चतुर्थाश्रमिणोऽप्यग्निः क्रिया चोक्ता दैवमेवेत्यादौ ।

``अग्निर्ब्रह्म च तत्पूजा क्रिया न्यासाश्रमे स्मृता" इति च । तस्मान्निरग्निरक्रियः संन्यासी योगी च न भवत्येव ॥ 1 ॥

प्र.दी. -- हरिः ॐ ॥ सङ्गतिं सूचयन् एतदध्यायप्रतिपाद्यर्थमाह -- ज्ञानान्तरङ्गमिति ॥ ``योगे त्विमां श्रुणु" इति प्रतिज्ञाय द्वितीयषट्के वक्ष्यमाणं भगवद् ज्ञानं प्रति कर्मयोगस्य बहिरङ्गत्वात् स प्राधान्येनातीते ग्रन्थे प्रतिपादितः । तत् साध्यत्वाज्जञानान्तरङ्गत्वाच्चावसरप्राप्तं समाधियोगमाहानेन षष्ठाध्यायेनेत्यर्थः । आसनादीनामङ्गानां वक्ष्यमाणत्वेऽपि तेषां समाध्यर्थत्वात् प्राधान्येन समाधियोगस्य ग्रहणम् । पञ्चमान्तोक्तस्य प्रपञ्चोऽयमित्यदोषः । गृहस्थस्यापि स्तुत्यर्थमुपचरितं संन्यासित्वं योगित्वं चाऽद्येन श्लोकेनोच्यत इति परकीयतात्पर्यकथनमसदिति भावेनाह -- विवक्षितमिति ॥ समाधियोगं विधातुं तत्राधिकारिणं ज्ञापयिष्यन् साङ्ख्याद्यभिमततदधिकारिनिरासाय तद्विशेषणं प्राग्विवक्षितं कर्मादिवर्जनलक्षणं संन्यासमीश्वराराधनस्वकर्मानुष्ठानलक्षणेन योगेन सहाऽहेत्यर्थः । यदि हि संन्यासो यत्याश्रमोऽत्र विवक्षितः स्याद्योगश्च कश्चिद् गृहस्थासम्भवीस्यात्, तदोपचारेण तत् स्तुतिरियम् । न चैवमिति भावः ।

               न केवलं निरग्निक्रियश्चतुर्थाश्रमिसंन्यासी योगी च किन्त्वनाश्रित इत्याद्युक्तो गृहस्थोऽपीति परकीयां योजनां निराकरोति -- चतुर्थेति ॥ अत्रैव स्पष्टं वाक्यान्तरं पठति -- अग्निरिति ॥ चस्त्वर्थः । अतो न परकीया योजना युक्तेति शेषः । तर्~हि कथमित्यत आह -- तस्मादिति ॥ परकृतयोजनायाः निरस्तत्वात् । ननु निरग्नेरक्रियस्य चतुर्थाश्रमिणोऽपि संन्यासित्वाद् योगित्वाच्च कथं न निरग्निरित्याद्युक्तमित्यतो वाऽह -- चतुर्थाश्रमिणोऽपीत्यादि ॥ न भवत्येवेति युक्तमिति शेषः । अनग्नित्वादिप्रवादश्च बाह्याग्न्याद्यभावनिबन्धन इति भावः ॥ 1 ॥

गी-- यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।

न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ 2 ॥

भा -- संन्यासोऽपि योगान्तर्भूत इत्याह -- यं संन्यासमिति ॥ कामसङ्कल्पाद्यपरित्यागे कथमुपायवान् स्यादित्याशयः ॥ 1 ॥

प्र.दी. -- ननु संन्यासयोगौ भिन्नलक्षणौ । तत्कथं तयोरैक्यमुच्यत इत्यत आह -- संन्यासोऽपीति ॥ ``संन्यासी च योगी च" इत्युक्त्या प्राप्तात्यन्तभेदशङ्कानिवृत्त्यर्थमिति शेषः । अमुख्ययोगापेक्षया पृथगुक्तोऽपीत्यपेरर्थः । योगशब्देन मुख्योऽत्राभिहितः । अत एव वक्ष्यत्युपायवानिति । अन्तर्भूतत्वादैक्योक्तिरित्यर्थः । संन्यासस्य योगान्तर्भूतत्वमुपपाद्यते ``न हि" इति । तदसत् । सङ्कल्पत्यागमात्रस्यासंन्यासत्वात्, ईश्वराराधनाय स्वकर्मकरणमात्रं योगः, तस्य संन्यासाभावेऽप्युपपत्तेरित्यत आह -- कामेति ॥ सङ्कल्पशब्दस्य कामाद्युपलक्षणत्वाद्योगशब्दस्य ज्ञानोपायरूपमुख्ययोगार्थत्वान्नानुपपत्तिरिति भावः ॥ 2 ॥

गी -- अरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।

योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 3 ॥

भा -- कियत्कालं कर्म कर्तव्यमित्यत आह -- आरुरुक्षोर्मुनेरिति ॥ योगमारुरुक्षोरुपायसम्पूर्तिमिच्छोः । योगमारूढस्य सम्पूर्णोपायस्य । अपरोक्षज्ञानिन इत्यर्थः । कारणं परमसुखकारणम् । अपरोक्षज्ञानिनोऽपि समाध्यादिफलमुक्तम् । तस्य सर्वोपशमन समाधिरेव कारणं प्राधान्येनेत्यर्थः । तथाऽपि तदा भोक्तव्योपरमः तदैव सम्यगसम्प्रज्ञातसमाधिर्जायते । अन्यदा तु भगवच्चरितादौ स्थितिः । तच्चोक्तम् --

``ये त्वां पश्यन्ति भगवस्त एव सुखिनः परम् ।

तेषामेव तु सम्यक्च समाधिर्जायते नृणाम् ॥

भोक्तव्यकर्मण्यक्षीणे जपेन कथयाऽपि वा ।

वर्तयन्ति महात्मानः तद्भक्ताः तत्परायणाः " इति ।

प्र.दी. -- नन्वेवं समाधियोगस्याधिकारिणि निरूपिते तं प्रति समाधिरभिधेयः । ``आरुरुक्षो" इत्यादि किमर्थमुच्यत इत्यत आह -- कियदिति ॥ समाधियोगाधिकारत्वेनोक्तं कर्म किं सकृदनुष्ठेयम् । उताऽफलप्राप्तेरिति प्रश्नार्थः । ननु योगो नाम नाश्वादिरिवारोढव्यः । तत्कथमुच्यते ``योगमारुरुक्षोः", ``योगमारूढस्य" इति । तत्राऽह -- योगमिति ॥ उपरिभवनसादृश्यादुपचार इत्यर्थः । उपायः समाधिरेव । समाधेः फलपरिमाणाद्यवच्छेदाभावात् कीदृशी सम्पूर्णता इत्यत आह -- अपरोक्षेति ॥ साधनस्य हि पूर्णता साध्याय पर्याप्तत्वम् । अतो यावताऽपरोक्षज्ञानं सम्पद्यते तावत्त्वं सम्पूर्णत्वमिति भावः । ननु योगमारुरुक्षोः कर्म कारणम् । सन्निधानाद्योगारोहस्येति लभ्यते । कारणत्वाच्च तत्पर्यन्तं कर्तव्यमिति । कार्यापेक्षया नियतपूर्वभावित्वात् कारणस्य । योगारूढस्य तु शमः किं प्रति कारणम् । ज्ञानस्य तत एव सिद्धेरित्यत आह -- कारणमिति ॥ परमसुखं मुक्तिगतम् ।

               नन्वयं प्रश्नो ``यदा ते मोहकलिलं" इति परिहृतः । मैवम् । तत्र ज्ञानार्थिनोऽत्र तु योगारोहार्थिन इति भेदात् । तयोश्च साध्यसाधनयोः पृथक्त्वात् । अपरोक्षज्ञानिन इति चानतिविप्रकर्षेणोक्तत्वात् । तथोक्तमैहिकमप्रस्तुतप्रतिबन्ध इति । अथवा योगारूढस्यापि कर्तव्यं वक्तुं प्रश्नोत्तरानुवादोऽयमिति ।

               नन्वपरोक्षज्ञानिनोऽनाधेयातिशयस्य कथं शमः परमसुखकारणमुच्यत इत्यत आह -- अपरोक्षेति ॥ उक्तं समर्थितं द्वितीये । समाध्यादीत्यनेन शमशब्दार्थः समाधिरिति सूचितम् । तत्किं तस्यान्यत् कर्तव्यमेव नास्तीत्यत आह -- तस्येति ॥ सर्वोपशमेन सर्वविषयोपरतिलक्षणेनेति समाधौ शमशब्दं समर्थयितुमुक्तम् । कारणं सुखाभिवृद्धेः । तदविरोधेनान्यत् कार्यमिति भावः । यदि ज्ञानिनः समाधिरानन्दवृद्धेः कारणं तर्~हि तमेव कुतो न कुर्युः । कुतश्च व्याख्यानादौ प्रवर्तन्त इत्यत आह -- तथाऽपीति ॥ भोक्तव्योपरमः प्रतिबन्धकप्रारब्धकर्मोपरमः । अन्यदा सम्यक् समाधिप्रतिबन्धककर्मानुपरमकाले । अत्राऽगमसम्मतिमाह -- तच्चेति ॥ परं केवलम् । तेषामेव सम्यगेव समाधिश्च जायत इति योजना । वर्तयन्ति वर्तन्ते कालं नयन्तीति वा ॥ 3 ॥

गी -- यदि हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।

सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ 4 ॥

भा -- योगरूढस्य लक्षणमाह -- यदेति ॥ सम्यगननुषङ्गस्तस्यैव भवति । उक्तं च --

``स्वतो दोषलयो दृष्ट्वा त्वितरेषां प्रयत्नतः" इति ॥ 4 ॥

प्र.दी. -- स्फुटमपि तात्पर्यं मन्दानुजिघृक्षयाऽऽह -- योगेति ॥ अपरोक्षज्ञानं तु योगारोहस्य कार्यं सति प्रतिबन्धे विलम्बत इति न लक्षणम् । नन्विदं साधकेऽपि विद्यते । ``वशे हि यस्येन्द्रियाणि" इत्यादेः । अतोऽतिव्यापकमित्यत आह -- सम्यगिति ॥ प्रयत्नं विनेत्यर्थः । तस्यैव योगारूढस्यैव । अत्र प्रमाणमाह -- उक्तं चेति ॥ परमात्मानं दृष्ट्वा त्वाप्यत इति शेषः । मुख्य एव चाननुषङ्गोऽत्र विवक्षित इति भावः ॥ 4 ॥

गी -- उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत् ।

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ 5 ॥

भा -- स च योगारूढः प्रयत्नेन कर्तव्य इत्याह -- उद्धरेदित्यादिना ॥ 5 ॥

प्र.दी. -- नन्वेवं विध्युपयुक्तमुक्त्वा समाधियोगे विधेये किमर्थमात्मोद्धारकर्तव्यतोच्यत इत्यतोऽनया वाचोभङ्ग्या योग एव विधीयत इत्याह -- स चेति ॥ यस्याधिकार्यादिकमुक्तं स एव च योग इति वक्तव्ये यदारोहग्रहणं कृतं तत् तावत्पर्यन्तं योगः कर्तव्यः । न मध्य एव त्याज्य इति ज्ञापनार्थम् । प्रयत्नेनाभियोगेन ॥ 5 ॥

गी -- बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः ।

अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ 6 ॥

भा -- कस्य बन्धुरात्मेत्याह -- बन्धुरात्मेति ॥ आत्मा मनः । आत्मनो जीवस्य । आत्मना मनसा । आत्मानं जीवम् । आत्मैव मनः । आत्मना बुद्ध्या, जीवेनैव वा । सहि बुद्ध्या विजयति । उक्तं च -- ``मनः परं कारणमामनन्ति"। ``मन एव मनुष्याणां कारणं बन्धमोक्षयोः", ``उद्धरेन्मनसा जीवं न जीवमवसादयेत् । जीवस्य बन्धु शत्रुश् च मन एव न संशयः", ``जीवेन बुद्ध्या हि यदा मनो जितं तदा बन्धुः शत्रुरन्यत्र चास्य । ततो जयेद् बुद्धिबलो नरस्तद्देवे च भक्त्या मधुकैटभारौ ॥" इत्यादि ब्रह्मवैवर्ते । अनात्मनः अजितात्मनः पुरुषस्य, अजितमनस्कस्य । सदपि मनोऽनुपकारीत्यनात्मा । सन्नपि भृत्यो न तस्य भृत्यपदे वर्तते स ह्यभृत्यः । तस्यात्मन एव शत्रुवच्छत्रुत्वे वर्तते ॥ 6 ॥

प्र.दी. --``आत्मैव हि" इत्युक्तमेवोत्तरश्लोके किमिति कथ्यत इति मन्दाशङ्कानिरासार्थमाह -- कस्येति ॥ ``किं विशेषणश्च" इत्यपि ग्राह्यम् । तस्यैव तमेव प्रति बन्धुत्वं रिपुत्वं च विरुद्धम् । तद्विशेषणभेदेन व्यवस्थाप्यम् । तथा च किं विशेषणस्यात्मनः किं विशेषणो वाऽत्मा बन्धू रिपुश्चेत्यर्थः । इति पृच्छायामिति शेषः । ``आत्मा", ``आत्मनः" इति पदद्वयमात्मशब्दस्यानेकार्थत्वाद् व्याचष्टे -- आत्मेति ॥ नन्वाद्यश्लोके स्वपर्याय एवात्मशब्दः प्रकृतः । तदुपपादकद्वितीये कथमन्योऽर्थ इत्यत आह -- आत्मनेति ॥ अनयैव रीत्याऽद्यश्लोकोत्तरार्धगतात्मशब्दव्याख्यानं द्रष्टव्यम् । ``येनात्मैवात्मना जितः" इत्यत्रात्मशब्दौ व्याचष्टे -- आत्मैवेति ॥ एवशब्दोपादानं व्याख्येयविवेकार्थम् । ``जीवेनैव" इत्यवधारणं प्राधान्यज्ञापनार्थम् । यदाऽऽत्मशब्दो जीवे तदा कर्तरि तृतीया । यदा बुद्धौ तदा करण ज्ञापयन्नुपपादयति -- स हीति ॥ विजयति विजयते मन इति शेषः । स्वेनैवेत्यादिव्याख्याननिरासार्थमुक्तेऽर्थे प्रमाणान्याह -- उक्तं चेति ॥ `अनात्मन' इति नञX समासो बहुव्रीहिर्वा स्यात् । नाद्यः । आत्मनः आत्माऽन्यत्वानुपपत्तेः । आत्मान्तरादन्यत्वस्य च प्रकृतेऽनुपयोगात् । न द्वितीयः । आत्मशब्दस्य जीववाचित्वे वा मनोवाचित्वे वा संसारिणि तदभावस्यासम्भवादित्यत आह -- अनात्मन इति ॥ बहुव्रीहिपरिग्रहसूचनाय ``पुरुषस्य" इत्यन्यपदार्थो दर्शितः । अनात्मशब्दार्थं दर्शयितुमाह -- अजितेति ॥ ननु अविद्यमान आत्मा यस्यासावनात्मा । तत्कथमुच्यतेऽजितात्मन इति । तत्राह -- सदपीति ॥ विद्यमानमपि मनो अजितमनुपकारीति अविद्यमानसादृश्यात् अविद्यमानतामुपचर्य अजितात्मा अनात्मोक्त इत्यर्थः । गौणप्रयोगे किं प्रयोजनमिति चेन्न, रूढोपचारे प्रयोजनानपेक्षणादिति भावेनाह -- सन्नपीति ॥ भृत्यपदे सेवादौ । पदानां व्यवहितानाम् ``अनात्म" इत्यर्थं व्याचष्टे -- तस्येति ॥ तस्याजितमनस्कस्य । बन्धुरेवेत्येवार्थः । शत्रुवत् प्रसिद्धशत्रुरिव । शत्रुत्वेऽपकारित्वे ॥ 6 ॥

गी-- जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।

शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ 7 ॥

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।

युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ 8 ॥

भा -- जितात्मनः फलमाह -- जितात्मन इति ॥ जितात्मा हि प्रशान्तो भवति । न तस्य मनः प्रायो विषयेषु गच्छति । तदा च परमात्मा सम्यगाहितः । हृदि सन्निहितो भवति, अपरोक्षज्ञानी भवतीत्यर्थः । अपरोक्षज्ञानिनो लक्षणं स्पष्टयति -- शीतोष्णेत्यादिना ॥ शीतोष्णादिषु कूटस्थः । `ज्ञानविज्ञानतृप्तात्मा', `विजितेन्द्रियः' इति कूटस्थत्वे हेतुः । विज्ञानं विशेषज्ञानम् । अपरोक्षज्ञानं वा । तच्चोक्तम् --

``सामान्यैर्ये त्वविज्ञेया विशेषा मम गोचराः ।

देवादीनां तु तज्जञानं विज्ञानमिति कीर्तितम् ॥" इति ।

``श्रवणान्मननाच्बैव यद् ज्ञानमुपजायते ।

तद् ज्ञानं दर्शनं विष्णोर्विज्ञानं शम्भुरब्रवीत् ।

विज्ञानं ज्ञानमङ्गादेर्विशिष्टं दर्शनं तथा ॥" इत्यादि । कूटस्थो निर्विकारः । कूटवत् स्थित इति व्युत्पत्तेः । कूटं आकाशः ।

`कूटं खं विदलं व्योम सन्धिराकाश उच्यते' इत्यभिधानात् । योगी योगं कुर्वन् । युक्तो योगसम्पूर्णः । एवम्भूतो योगानुष्ठाता योगसम्पूर्ण उच्यत इत्यर्थः ॥ 7 ॥ 8 ॥

प्र.दी. -- योगो विहितः । तत्किं `जितात्मनः' इत्यनेनोच्यत आह -- जितात्मन इति ॥ उपकारी बन्धुरुच्यते । तत्र जितं मनः कमुपकारं करोति । येन बन्धुः स्यात् । आत्मोद्धारं करोतीति चेत् । स एव च क इत्याशङ्क्येति शेषः । जितात्मनः फले वक्तव्ये ``प्रशान्तस्य" इत्यनुवादः किमर्थमित्यत आह -- जितात्मा हीति ॥ वाक्यभेदेनेदमेव फलमकथनमिति भावः । ननु जितात्मत्वमेव प्रशान्तत्वम् । तत्कथं तत्फलं स्यादित्यत आह -- नेति ॥ तस्य जितात्मनः स्वत एवेति शेषः । तर्~हि निराकाङ्क्षत्वादुत्तरं वाक्यं व्यर्थमित्यतः परमफलं दर्शयितुं तदिति भावेन निराकाङ्क्षत्वादुत्तरं वाक्यं व्यर्थमित्यत परमफलं दर्शयितुं तदिति भावेन न्यूनमध्याहारेण पूरयन् व्याचष्टे -- तदा चेति ॥ प्रशान्तत्वे सति परमात्मा सर्वेषां हृदि सन्निहित एव । तत्कुतः प्रशान्तस्य विशेष इत्यतः सम्यक्पदसूचितार्थं विवृणोति -- अपरोक्षेति ॥ योगारूढ इत्यर्थः । यदा हीति योगारूढस्य लक्षणमुक्तम् । तत्किमर्थं पुनरुच्यत इत्यत आह -- अपरोक्षेति ॥ सार्धश्लोकद्वयग्रहणायादिपदम् । अत्र सप्तम्या अन्वयो न दृश्यते । अत आह -- शीतेति ॥

               अत्र भास्करोऽन्वयमपश्यन् परमात्मा समाहित इति सम्प्रदायगतं पाठं विसृज्य `परमात्मसमा मतिः' इति पाठान्तरं प्रकल्प्य समा मतिरिति त्वावृत्त्या सप्तम्या अन्वयमुक्त्वा पूर्वपाठेऽन्वयाभाव इत्यवादीत् । तदनेनापहस्तितं भवति । कृत्रिमेऽपि पाठे सुहृदित्यादिकं आत्मौपम्येनेत्यादिकं च पुनरुक्तं स्यात् ।

               ननु यः शीतोष्णादिषु कूटस्थः तस्य ज्ञानविज्ञानतृप्तमनस्त्वं विजितेन्द्रियत्वं चार्थात् सिद्धमेव । तत्किमर्थं पुनरुच्यत इत्यत आह -- ज्ञानेति ॥ प्रत्येकमन्वयादेकवचनम् । ननु शिल्पादिविषया बुद्धिर्विज्ञानम् । `मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः' इत्यभिधानात् । तत्कथं विज्ञानेन तृप्तात्माऽयं स्यादित्यत आह -- विज्ञानमिति ॥ अनेन सामान्यज्ञानं परोक्षज्ञानं वा ज्ञानमिति सूचितम् । कुत एतदित्यत आह -- तच्चेति ॥ प्रसिद्धाभिधानार्थोऽप्यङ्गीक्रियत इति चशब्दः । सामान्यैः साधारणैः पुरुषैः । सामान्यविषयं तु ज्ञानमित्यपि द्रष्टव्यम् । तदेव ज्ञानमिति सम्बन्धः । अङ्गादेः व्याकरणादेः । शिल्पस्य च विशिष्टं दर्शनं वैष्णवशास्त्रम् । कूटस्थशब्दो नित्यादिपर्यायः । तेन कथमन्वयः सप्तम्या इत्यत आह -- कूटस्थ इति ॥ तत्कथमित्यत आह -- कूटवदिति ॥ `सुप्तिस्थ' इति वचनात् कूटशब्दोऽनृतवाद्यादिवाची । तत्परिग्रहे निर्विकारत्वं न लभ्यत इत्यत आह -- कूटमिति ॥ एतैः शब्दैराकाश उच्यत इत्यर्थः । ``युक्तो", ``योगी" इति पुनरुक्तिरिति मन्दाशङ्कानिरासार्थमाह -- योगीति ॥ इनेरस्त्यर्थत्वात् कुर्वन्नित्युक्तम् । निष्ठाया भूतार्थत्वात् ``सम्पूर्ण" इति । वक्ष्यमाणान्वयापेक्षया क्रमोल्लङ्घनम् । तर्~हि विरुद्धार्थयोः कथं सामानाधिकरण्यमित्यत आह -- एवम्भूत इति ॥ धातुसम्बन्धे प्रत्यया इति ह्युक्तम् ॥ 7 ॥ 8 ॥

गी -- सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ॥

साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ 9 ॥

भा -- स एव स सर्वस्माद्विशिष्यते, साधुपापादिषु समबुद्धिः । जीवचितः परमात्मनः सर्वस्य तन्निमित्तकत्वस्य च सर्वत्रैकरूप्येण । चिद्रूपा एव हि जीवाः । विशेषस्त्वन्तःकरणकृतः । सर्वेषां साधुत्वादिकं सर्वमीश्वरकृतमेव । स्वतो न किञ्चिदपि । उक्तं चैतत् सर्वम् --

``स्वतः सर्वेऽपि चिद्रूपाः सर्वदोषविवर्जिताः ।

जीवास्तेषां तु ये दोषास्त उपाधिकृता मताः ।

सर्वं चेश्वरतस्तेषां न किञ्चित् स्वत एव तु ।

समां एवं ह्यतः सर्वे वैषम्यं भ्रान्तिसम्भवम् ।

एवं समानजीवास्तु विशेषो देवतादिषु ।

स्वाभाविकस्तु नियमादत एव सनातनाः ।

असुरादेस्तथा दोषा नित्याः स्वाभाविका अपि ।

गुणदोषौ मानवानां नित्यौ स्वाभाविकौ मतौ ।

गुणैकमात्ररूपास्तु देवा एव सदा मताः ॥" इति ब्राह्मे ।

प्र.दी. -- मध्ये लक्ष्यस्योक्तत्वात् ``सुहृत्" इत्यादिकं न योगारूढलक्षणमिति प्रतीतिनिरासायाह -- स एवेति ॥ साधुपापादिषु समबुद्धिश्च स योगारूढ एवेति न, किन्तु सर्वस्मादयोगिवर्गाद्विशिष्यत इत्येतद्वक्तुं पृथगन्वय इति भावः । साधुत्वं धर्मित्वम् । पापत्वं पापवत्त्वं च नियतं, नतु सुहृत्त्वादिवदव्यवस्थितमित्यतः ``सुहृदादिषु" इत्यनुक्त्वा ``साधुपापादिषु" इत्युक्तम् । समबुद्धित्वं नाम पूजादिसाम्यमित्यन्यथाप्रतीतिनिरासायाह -- जीवचित इति ॥ ``एष चेतनया युक्तो जीव इत्यभिधीयत" इति चेतनाचेतनपिण्डे जीवशब्दप्रयोगात् `चित' इत्युक्तम् । सुहृदादिचैतन्यस्य तथा सर्वत्र सुहृदादिषु स्थितस्य परमात्मनः । एवं सर्वत्र सुहृदादिषु स्थितस्य सुहृत्त्वादेः परमात्मनिमित्तकत्वस्य चैकरूपेण कारणेन तद्दर्शी समबुद्धिरित्यर्थः । तत्राऽद्यं प्रकारं विवृणोति -- चिद्रूपा एवेति ॥ मनुष्येषु यदेकं एकं प्रति सुहृदित्यादि तन्न जीवस्वभावान्तर्गतम् । किन्तु चिद्रूपत्वादिकमेवेत्यर्थः । तर्~हि सुहृत्वादिधर्मः किमात्मक इत्यत आह -- विशेषस्त्विति ॥ अन्तःकरणयोपादानको बाह्यधर्मः । एतदुक्तं भवति । मुक्ताववशिष्यमाणं यज्जीवरूपं तत् ``त्रिविधाः जीवसङ्घाः" इत्यादि प्रमाणात् विषममेव । किन्तु देहेन्द्रियान्तःकरणधर्मैः यद्वैषम्यं तत्तत्स्वरूप एवारोप्य विषमबुद्धित्वं योगारूढस्य नास्तीति । द्वितीयः प्रकारः स्फुटः । तृतीयं विवृणोति -- सर्वेषामिति ॥ स्वतः स्वातन्त्र्येण । अत्र प्रमाणमाह -- उक्तं चेति ॥ स्वतः स्वरूपेण । दोषैररित्वादिभिः । एवं सुहृत्त्वादिगुणैरित्यपि ग्राह्यम् । आगन्तुकधर्मा न स्वरूपान्तर्गता इत्यर्थः । किं तर्~हीत्यत आह -- तेषां त्विति ॥ दोषाः गुणाश्च उपाधिरन्तःकरणादि सर्वं सुहृत्त्वादिकम् । अत एव प्रकारद्वयेन यदनात्मधर्मानात्मस्वन्तर्भाव्य वैषम्यं यच्च क्वचित् परमेश्वरानधीनरूपत्वं तद् भ्रान्तिप्रतीतम् । योगे प्रवर्तमानं प्रति यत्सृहृत्त्वादिकं तन्मनुष्येष्वेव स्वरूपवैषम्यकारणं न भवति । न तु देवादिषु इत्युक्तस्यापवादमाह -- एवमिति ॥ तुशब्दोऽवधारणे । अवधारणार्थं विवृणोति -- विशेष इति ॥ विशेषो योगिनं प्रति सुहृत्त्वादिः । तदेव प्रपञ्चयति -- असुरादेरिति ॥ तथाशब्दो वक्ष्यमाणसमुच्चये । दोषा योगिनं प्रत्यरित्वाद्याः । तथा चोक्तम् --``विद्ध्येनमिह वैरिणं" इति । गुणदोषौ सुहृत्त्वारित्वादी अनागन्तुकौ । गुणैः सुहृत्त्वादिभिरेकमात्रं गुणैकमात्रम् । तथा च श्रुतिः `यथा ह वै बहवः पशवः' इत्यादिका ॥

भा -- न तु साधुपापादीनां पूजादिसाम्यम् । तत्र दोषस्मृतेः ।

``समानां विषमा पूजा विषमानां समा तथा ।

क्रियते येन देवोऽपि स्वपदात् भ्रश्यते पुमान् ॥" इति ब्राह्मे ।

``वित्तं बन्धुर्वयः कर्म विद्या चैव तु पञ्चमी ।

एतानि मान्यस्थानानि गरीयो ह्युत्तरोत्तरम् ॥" इति मानवे ।

``गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः ।

सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति ।

वैषम्यमुत्तमत्वं तु ददाति नरसञ्चयात् ।

पूजाया विषमा दृष्टिः समा साम्यं विदुःखजम् ॥" इति ब्रह्मवैवर्ते । सुहृदादिषु शास्त्रोक्तपूजादिकृतिः अन्यूनानधिका या सापि सम्मता । तदप्याहुः --

``यथा सुहृत्सु कर्तव्यं पितृशत्रुसुतेषु च ।

तथा करोति पूजादि समबुद्धिः स उच्यते ॥" इति गारुडे ।

प्र.दी. -- ``सुहृत्" इत्यादि श्लोकेन प्रतितार्थ एवार्थः किं न स्यादित्यत आह -- न त्विति ॥ सर्वशब्दपर्यायस्य समशब्दस्यैव सर्वनामसञ्ज्ञा । न साधारणार्थस्य ``समे देशे यजति" इति यथा । न केवलं समपूजायां दोषः । किन्तु विषमपूजाविधानं चास्तीत्याह -- वित्तमिति ॥ बन्धुरिति बन्धुत्वं मान्यानि च तानि स्थानानि च । वित्तादिशब्दैः तद्वन्त उपलक्ष्यन्ते । दृष्टिरेवोक्तप्रकारत्रयेण समा कार्या, पूजा तु विषमैवेत्यत्र प्रमाणान्तरमाह -- गुणेति ॥ या विषमा पूजा सा वैषम्यम् । तस्यैव व्याख्यानमुत्तमत्त्वम् । साम्यं ददाति । विदुःखत्वनिमित्तम् । समबुद्धित्वं प्रकारान्तरेण व्याचष्टे -- सुहृदादिष्विति ॥ एतन्न योगारूढविषयमिति तत्रैव नोक्तम् । न हि योगारूढो लौकिकेष्वरिष्वपकारं करोति । करोति यः ।

भा -- प्रत्युपकारनिरपेक्षयोपकारकृत् सुहृत् । क्लेशस्थानं निरूप्यं यो रक्षां करोति स मित्रम् । अरिर्वधादिकर्ता । कर्तव्ये उपकारे अपकारे च य उदास्ते स उदासीनः । कर्तव्यमुभयमपि यः करोति स मध्यमः । अवासितकृत् द्वेष्यः । आह चैतत् --

``द्वेष्योऽवासितकृत् कार्यमात्रकारी तु मध्यमः ।

प्रियकृत् प्रियो निरूप्याऽपि क्लेशं य परिरक्षति ।

स मित्रमुपकारं तु अनपेक्ष्योपकारकृत् ।

यस्ततः स सुहृत् प्रोक्तः शत्रुश्चापि वधादिति ॥ 9 ॥

प्र.दी. -- सुहृन्मित्रशब्दयोः, अरिद्वेष्यशब्दयोः, उदासीनमध्यस्थशब्दयोश्चार्थभेदो न प्रतीयते । अत आह -- प्रत्युपकारेति ॥ निरपेक्षयाऽनपेक्षया । अवासितमप्रियम् । ततः उपक्रियमाणात् ॥ 9 ॥

गी -- योगी युञ्जीत सततमात्मानं रहसि स्थितः ।

एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ 10 ॥

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।

नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् ॥ 11 ॥

भा -- समाधियोगप्रकारमाह -- योगी युञ्जीत इत्यादिना ॥ समाधियोगयुक्तं कुर्यात् । आत्मानं मनः ॥ 10 ॥ 11 ॥

प्र.दी. -- ननु ``उद्धरेत्" इत्यनेनैव योगो विहितः । तत्किं पुनर्विधीयत इत्यत आह -- समाधीति ॥ प्रकारकथनाय विध्यनुवाद इत्यर्थः । `युञ्जीत' इति योगमात्रमुच्यते । तत्कथं समाधीत्युक्तमित्यत आह -- युञ्जीतेति ॥ सामान्यशब्दोऽपि प्रकरणाद्विशेषेऽवतिष्ठत इत्यर्थः । आत्मशब्दस्यात्र विवक्षितमर्थमाह -- आत्मानमिति ॥ 10 ॥ 11 ॥

गी -- तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ 12 ॥

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।

सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयत् ॥ 13 ॥

प्रशान्तात्मा विगतभीर्ब्रह्मचारीव्रते स्थितः ।

मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ 14 ॥

भा -- योगं समाधियोगं युञ्जात् ॥ 12 ॥ 13 ॥ 14 ॥

प्र.दी. -- `उपविश्यासने' इत्यत्रापि योगशब्द एवमेव व्याख्येय इत्याह -- योगमिति ॥ स्थानविवेकार्थं युञ्ज्यादित्युक्तम् । कुर्यादिति यावत् ॥ 12 ॥ 13 ॥ 14 ॥

गी-- युञ्जन्नेव सदाऽऽत्मानं योगी नियतमानसः ।

शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ 15 ॥

भा -- निर्वाणपरमां शरीरत्यागोत्तरकालीनाम् ॥ 15 ॥

प्र.दी. -- ननु शान्तिः निर्वाणमिति मोक्षपर्यायौ । तत्कथं शान्तेर्निर्वाणपरमत्वमित्यत आह -- निर्वाणेति ॥ उपशान्तेर्योगकारणत्वाद्योगफलत्वमनुपपन्नम् ॥ 15 ॥

गी-- नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।

न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ 16 ॥

भा -- अनशनादिनिषेधोऽशक्तस्य । उक्तं हि --

``निद्राशनभयश्वासचेष्टातन्द्रादि वर्जनम् ।

कृत्वाऽऽनिमीलिताक्षस्तु शक्तो ध्यायन् प्रसीदति ॥" इति नारदीये ॥ 16 ॥

प्र.दी.-- ``न चैकान्तमनश्नतः" ``जाग्रतो नैव च" इति युञ्जानस्यानशनजागरणनिषेधः क्रियते । स सर्वविषय इति प्रतीतिनिरासायार्थमाह -- अनशनादीति ॥ कुत इत्यतः शक्तस्य तद् विधानादित्याह -- उक्तं हीति ॥ आनिमीलिताक्ष ईषन्निमीलिताक्षः । शक्तस्त्विति सम्बन्धः ॥ 16 ॥

गी -- युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।

युक्तस्वप्नावबोधस्य योगो भवति दुःखदा ॥ 17 ॥

भा -- युक्ताहारविहारस्य सोपायाहारादेः । यावता श्रमाद्यभावो भगवति तावदाहारादेरित्यर्थः ॥ 17 ॥

प्र.दी. -- आहारादीनां केन युक्तत्वमित्यत आह -- युक्तेति ॥ उपायः समाधिः । समाधिर्~हि धात्वर्थः । तद्वत्ता च प्रत्ययार्थः । अत सोपायेत्युक्तम् । आहारादेः सोपायत्वं नाम कीदृशमित्यत आह -- यावतेति ॥ आदिपदेनेन्द्रियोत्सेकाऽलस्यादेः सङ्ग्रहः । उपायेन साहित्यं नाम तदविरोधित्वम् । तच्बैवम्भूतमित्यर्थः ॥ 17 ॥

गी -- यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।

निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ 18 ॥

भा -- आत्मनि भगवति ॥ 18 ॥

प्र.दी. -- ``आत्मन्येवावतिष्ठते" इत्यत्र स्वस्मिन्नेवेति प्रतीतिनिरासायाह -- आत्मनीति ॥ अन्यथा ``ज्ञात्वा मां" इत्यादिविरोधः ॥ 18 ॥

गी -- यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।

योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ 19 ॥

भा -- आत्मनो भगवद्विषयं योगम् ॥ 19 ॥

प्र.दी. -- ``युञ्जतो योगमात्मनः" इत्यत्राऽत्मशब्दस्य षष्ठ्याश्च विवक्षितमर्थमाह -- आत्मन इति ॥ योगिन आत्मन इत्यन्वयनिरासाय योगमित्युक्तम् । अन्यथा वैयर्थ्यात् ॥ 19 ॥

गी -- यत्रोपरमते चित्तं निरुद्धं योगसेवया ।

यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति ॥ 20 ॥

भा -- आत्मना मनसा । आत्मनि देहे । आत्मानं भगवन्तं पश्यन् ॥ 20 ॥

प्र.दी. -- ``यत्र चैवाऽत्मना" इत्यत्र पदत्रयं व्याख्याति -- आत्मनेति ॥ अन्वयापेक्षया व्युत्क्रमः । पश्यन्निति स्थानविवेकार्थमुक्तम् ॥ 20 ॥

गी -- सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।

वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ 21 ॥

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।

यस्मिन् स्थितो न दुःखेन गुरुणाऽपि विचाल्यते ॥ 22 ॥

भा -- तत्वतो भगवद्रूपात् ॥ 21 ॥ 22 ॥

प्र.दी. -- तत्वतः तद्भावात् ब्रह्मत्वादिति प्रमाणविरुद्धं व्यावर्तयितुमाह -- तत्वत इति ॥ 21 ॥ 22 ॥

गी -- तं विद्याद् दुःखसंयोगवियोगं योगसञ्ज्ञितम् ।

स निश्चयेन योक्तव्यो योगोऽनिर्विण्ण चेतसा ॥ 23 ॥

भा -- दुःखसंयोगो येन वियुज्यते स दुःखसंयोगवियोगः । न केवलमुत्पन्नं दुःखं नाशयति । उत्पत्तिमेव निवारयतीति दर्शयति -- संयोगशब्देन । निश्चयेन योक्तव्यः योक्तव्य एव बुभूषुणेत्यर्थः ॥ 23 ॥

प्र.दी.-- ननु दुःखसम्बन्धस्य वियोग ध्वंसः । स कथं योगः स्यादित्यत आह -- दुःखेति ॥ करणेऽपि घञः स्मरणात् । एवं तर्~हि दुःखवियोगमित्यत वक्तव्यम् । किं संयोगशब्देनेत्यत आह -- न केवलमिति ॥ वियोगशब्दो निवारणे वर्तत इति भावः । एतच्च पदाधिक्यादेव लभ्यते । नान्यथा । ननु ``स निश्चयेन योक्तव्यः" इति पुनर्विधानं किमर्थम् । निश्चयेनेत्यादिविशेषविधानार्थमिति चेन्न । महाफले सन्देहात् प्रवृत्त्यभावेन ``निश्चयेन" इत्यस्य वैयर्थ्यादित्यत आह -- निश्चयेनेति ॥ अयोगव्यवच्छेदे निश्चयशब्द इत्यर्थः । कुत्रायोगो व्यवच्छिद्यत इत्यत उक्तम् -- बुभूषुणेति ॥ मुमुक्षुणेत्यर्थः ॥ 23 ॥

गी -- सङ्कल्पप्रभावान् कामांस्त्यक्त्वा सर्वानशेषतः ।

मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ 24 ॥

भा -- सर्वान् सर्वविषयान् । अशेषतः एकैकविषयोऽपि कामः स्वल्पः कादाचित्कोऽपि न कर्तव्य इत्यर्थः । मनसैव नियन्तुं शक्यते नान्येनेत्येवशब्दः ॥ 24 ॥

प्र.दी. -- `सर्वान्', `अशेषतः' इत्येतयोस्तात्पर्यमाह -- सर्वानिति ॥ कामः स्वल्पः कादाचित्कोऽपीति मूलपाठः । नन्विन्द्रियग्रामनियमनमेवावश्यकम् । नतु करणनियमः । कथमुच्यते `मनसैवेन्द्रियग्रामं' इति । तत्राह -- मनसैवेति ॥ स्वरूपकथनमेतदिति भावः । इति ज्ञापयितुमिति शेषः ॥ 24 ॥

गी -- शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।

आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ 25 ॥

भा -- बुद्धेः कारणत्वं मनोनिग्रहे । आत्मरमणे च ॥ 25 ॥

प्र.दी. -- ``शनैः शनैरुपरमेद् बुद्ध्या" इति बुद्धेरपीन्द्रियग्रामनियमने कारणत्वस्य वक्ष्यमाणत्वात् कथमेतदित्यत आह -- बुद्धेरिति ॥ अनेनोपरमेदित्यस्यार्थद्वयमुक्तं भवति ॥ 25 ॥

गी -- यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।

ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ 26 ॥

भा -- यतो यतो यत्र यत्र । ``यतो यतो धावति" इत्यादि प्रयोगात् । आत्मन्येव वशं नयेत् । आत्मविषय एव वशीकुर्यादित्यर्थः ॥ 26 ॥

प्र.दी. -- यतो यतः श्रोत्रादेरिति प्रतीतिनिरासायाह -- यत इति ॥ शब्दादावित्यर्थः । कुतः सप्तम्यर्थे तसिर्लभ्यत इत्यत आह -- यत इति ॥ तथाचोक्तं ``आद्यादिभ्य उपसङ्ख्यानं" इति । अन्यथा द्वारमात्रनियमे स्मरणस्य को निवारयिता । षष्ठ्या ह्यत्र भाव्यं, सप्तमी तु कथमित्यत आह -- आत्मनीति ॥ 26 ॥

गी -- प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।

उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ 27 ॥

युञ्जन्नेवं सदाऽऽत्मानं योगी विगतकल्मषः ।

सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ 28 ॥

भा -- पूर्वश्लोकोक्तं प्रपञ्चयति -- एवं युञ्जन्निति ॥ 27 ॥ 28 ॥

प्र.दी. -- ``प्रशान्तमनसं" इत्युक्तमेव पुनः कस्मादुच्यत इत्यत आह -- पूर्वेति ॥ 27 ॥28 ॥

गी -- सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।

ईक्ष्यते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ 29 ॥

भा -- ध्येयमाह -- सर्वभूतस्थमिति ॥ सर्वभूतस्थमात्मानं परमेश्वरम् । सर्वभूतानि चाऽत्मनि परमेश्वरे तं च परमेश्वरं ब्रह्मतृणादौ ऐश्वर्यादिना साम्येन पश्यति । तच्चोक्तम् --

``आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् ।

अपश्यत् सर्वभूतानि भगवत्यपि चाऽत्मनि ॥" इति । ``समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरं" इति च ॥ 29 ॥

प्र.दी. -- ``एवं युञ्जन्" इति योगप्रकरणस्य फलकथनेनोपसंहृतत्वात् किमुत्तरेणेत्यत आह -- ध्येयमिति ॥ ननु ``मच्चित्तो युक्तः" इत्यादिना ध्येयमुक्तमेव । सत्यम् । तथाऽप्युत्तमाधिकारिणां ध्येयमनेनोच्यत इत्यदोषः । आत्मानं स्वात्मानमित्यादिप्रतीतिपराकरणार्थमाह -- सर्वेति ॥ कुतोऽयमर्थ इत्यतः पुराणसमाख्यानादित्याह -- तच्चेति ॥ `सर्वत्र समदर्शनः' इत्यस्योक्तार्थतां गीतासम्मत्योपपादयति -- सममिति ॥ 29 ॥

गी -- यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ 30 ॥

भा -- फलमाह -- यो मामिति ॥ तस्याहं न प्रणश्यामीति सर्वदा योगक्षेमवहः स्यामित्यर्थः । स च मे न प्रणश्यति, सर्वदा मद्भक्तो भवति । सत्यपि स्वामिन्यरक्षत्यनाथः । एवं भृत्येऽप्यभजत्यभृत्य इति हि प्रसिद्धिः । उक्तं च ``सर्वदा सर्वभूतेषु समं मां यः प्रपश्यति । अचला तस्य भक्तिस्सयात् योगक्षेमं वहाम्यहम् " इति गारुडे ॥ 30 ॥

प्र.दी. -- किञ्चैतदर्थानुवादेन फलप्रतिपादकमुत्तरवाक्यमप्यस्य भगवद्विषयत्वं ज्ञापयतीति भावेनाह -- फलमिति ॥ अस्य ध्यानविषयस्येति शेषः । ननु भगवान् तद्ध्यायी च सर्वान् प्रति नित्यौ । तत्कथमेतदित्यत आह -- तस्येति ॥ कथमयमर्थो लभ्यत इत्यत आह -- सत्यपीति ॥ अविद्यमानभृत्योऽयमिति भृत्ये प्रसिद्धिः । एवं सत्यपि भृत्ये अभजति अविद्यमानोभृत्योऽयमिति स्वामिनि प्रसिद्धिः । एतदुक्तं भवति । विद्यमानस्यापि स्वयोग्यव्यापाराकरणसादृश्यादुपचारेणाविद्यमानता । प्रकृते तु तथात्वाभावान्न प्रणश्यामीत्यादि । रूढोपचारश्चायम् । अतो न प्रयोजनान्वेषणमिति । अत्र पुराणसम्मतिमाह -- उक्तं चेति ॥ 30 ॥

गी -- सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ 31 ॥

भा -- एतदेव स्पष्टयति -- सर्वभूतस्थितमिति ॥ एकत्वमास्थितः सर्वत्र एक एवेश्वर इति स्थितः । सर्वप्रकारेण वर्तमानोऽपि मय्येव वर्तते । एवमपरोक्षं पश्यतो ज्ञानफलं नियतमित्यर्थः । तथाऽपि प्रायो नाधर्मं करोति । कुर्वतस्तु महच्चेद्दुःखसूचकं भवतीत्युक्तं पुरस्तात् । आह च --

``कदाचिदपि नाधर्मे बुद्धिर्विष्णुदृशां भवेत् ।

प्रमादात्तु कृतं पापं स्वल्पं भस्मीभविष्यति ।

आदिराजैः तथा देवै ऋ#240;षिभिः क्रियते कियत् ।

बाहुल्यात् कर्मणस्तेषां दुःखसूचकमेव तत् ॥" इति ॥ 31 ॥

प्र.दी. -- ``यो माम्" इत्युक्तमेव पुनः किमर्थमुच्यत इत्यत आह -- एतदेवेति ॥ एकत्वमास्थित इत्यस्यान्यथाप्रतीतिनिरासार्थमर्थमाह -- एकत्वमिति ॥ मयि वा मद्विकारे वा वर्तमानोऽपीत्यपव्याख्याननिरासार्थमाह -- सर्वेति ॥ न्यायेन वाऽन्यायेन वेत्यर्थः । अपव्याख्याने थाल् प्रत्ययो न युक्त इति भावः । भगवन्तं भजतोऽधर्माचरणं सर्वथाऽप्यकिञ्चित्करमिति प्रतीति निरासायाह -- एवमिति ॥ अधर्माचरणेऽपीति शेषः । ज्ञानफलं मोक्षः । आनन्दह्रासादिकं तु विद्यत एवेति भावः । ननु ज्ञानिनो मोक्ष एवापेक्षितः । सोऽधर्माचरणेऽपि न प्रतिबध्यते इति चेत् तत्किमधर्मं करोतीत्यत आह -- तथाऽपीति ॥ सर्वथाऽप्यकरणे ``सर्वथा वर्तमानोऽपि" इत्युक्तमयुक्तमित्यत उक्तम् -- प्राय इति ॥ एतेन न हीदृशस्य यथेष्टचेष्टता सम्भवतीत परकीयमस्मद् व्याख्यानदूषणमपि निरस्तं भवति । प्रारब्धवशेन कदाचित्तथाभावदर्शनात् । कुतो न करोतीत्यत आह -- कुर्वतस्त्विति ॥ अत्र प्रमाणमाह -- आह चेति ॥ कियन्महदिति शेषः । कर्मणः प्रारब्धस्यबाहुल्यात् प्राबल्यात् । लोके प्रवृत्तिकर्मणो बाहुल्येन चित्तविक्षेपादिति वा ॥ 31 ॥

गी -- आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।

सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ 32 ॥

भा -- साम्यं प्रकारान्तरेण व्याचष्टे -- आत्मौपम्येनेति ॥ 32 ॥

प्र.दी. -- ``सर्वत्र समदर्शनः" इत्यस्यान्यथाव्याख्यानमितोऽप्यसदिति भावेनाह -- साम्यमिति ॥ साम्यदर्शनम् । ``समदर्शनः" इत्युक्ते किं गो गवयादिवत् भवति साम्यदर्शनमित्याकाङ्क्षायां ``एकत्वमास्थितः" इति स्वयमेव व्याख्यातम् । इदानीं तु भगवदनुवर्तिविषयतयाऽपि व्याचष्ट इत्यर्थः ॥ 32 ॥

गी -- अर्जुन उवाच --

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।

एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥ 33 ॥

भा -- एतस्य योगस्य स्थिरां स्थितिं न पश्यामि । मनसः चञ्चलत्वात् ॥ 33 ॥

प्र.दी. -- साम्यस्य योगस्य च प्रकृतत्वात् `एतस्य' इति कस्य परामर्श इति न ज्ञायते । अतः तत्प्रदर्शनाय व्यवहितानां पदानामन्वयमाह -- एतस्येति ॥ योगस्य प्राधान्येन साम्यस्य तु तृतीययाऽप्राधान्येन प्रकृतत्वादिति भावः । ``चञ्चलत्वात्" इत्यस्यान्यो धर्मी न प्रतीयते । अतो योग एव सम्बध्यते । तथाच साध्याविशिष्टतेत्यत आह -- मनस इति ॥ एतच्चोत्तरवाक्यादवगम्यत इति भावः ॥ 33 ॥

गी -- चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।

तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ 34 ॥

श्रीभगवानुवाच -

असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ 35 ॥

भा -- उक्तं च - ``मनसश्चञ्चलत्वाद्धि स्थितिर्योगस्य वै स्थिरा । विनाऽभ्यासान्न शक्या स्यात् वैराग्याद्वा न संशयः " इति व्यासयोगे ॥ 34 ॥ 35 ॥

प्र.दी. -- अत्राऽगमं चाऽह -- उक्तं चेति ॥ एतेन ``असंशयं" इति परिहारवाक्यमपि व्याख्यातम् ॥ 34 ॥ 35 ॥

गी -- असंयतात्मना योगो दुष्प्राप्य इति मे मतिः ।

वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ 36 ॥

भा -- नच कदाचित् स्वयमेव मनो नियम्यते । ``शुभेच्छारहितानां च द्वेषिणां च रमापतौ । नास्तिकानां च वै पुंसां सदा मुक्तिर्न युज्यते" इति निषेधात् ब्राह्मे ॥ 36 ॥

प्र.दी.-- ``असंयत" इति श्लोको व्यर्थ इव प्रतीयते । तन्निवर्त्यामाशङ्कां सूचयन् तात्पर्यमाह -- नचेति ॥ यथा मत्तमातङ्गः स्वयमेव श्रान्तः शान्तो भवति तथा विषयैः तृप्तं मनः कदाचित् स्वयमेव नियतं भवति । किमभ्यासादिना इत्येतद् नैवेत्यर्थः । कुत इत्यत आह -- शुभेति ॥ सदेति पूर्वेण सम्बन्धः । अनेनात्र शुभेच्छादिकमप्युपलक्षितमिति सूचितम् । मुक्तिबीजत्वादात्मनोनियमस्य मुक्तिरित्युक्तम् ॥ 36 ॥

गी -- अर्जुन उवाच

अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।

अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ 37 ॥

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।

अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ 38 ॥

एतन्मे संशयं कृष्ण छेत्तुमर्~हस्यशेषतः ।

त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ 39 ॥

श्रीभगवानुवाच --

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।

न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ 40 ॥

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।

शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ 41 ॥

अथवा योगिनामेव कुले भवति धीमताम् ।

एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ 42 ॥

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।

यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ 43 ॥

भा -- अयतिरप्रयत्नः ॥ 37-43 ॥

प्र.दी. -- अचतुर्थाश्रमीति प्रतीतिनिरासायाह -- अयतिरिति ॥ 37-43 ॥

गी -- पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।

जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ 44 ॥

भा -- योगस्य जिज्ञासुरपि, ज्ञातव्यो मया योग इति यस्यातीवेच्छा सोऽपि शब्दब्रह्मातिवर्तते । परं ब्रह्म प्राप्नोतीत्यर्थः ॥ 44 ॥

प्र.दी।. -- उप्रत्ययप्रयोगे ``न लोकाव्यय" इति षष्ठीनिषेधाद्योगस्य स्वरूपमित्यध्याहृत्य कश्चिद्व्याख्यातवान् । स श्रमो वृथैव । ``नञानिर्दिष्टमनित्यं" इत्यस्यानित्यत्वात् । अतः कात्यायनः ``द्विषयः शतुर्वा वचनं" इत्याद्यवोचदित्यभिप्रेत्याह -- योगस्येति ॥ ``ब्रह्मजिज्ञासा" इत्यादाविव विचारार्थताशङ्कानिरासाय व्याचष्टे -- ज्ञातव्य इति ॥ `अतीव' इत्युप्रत्ययस्यार्थः । ``सनाशंसभिक्ष उः" इति तच्छीलादौ तस्य विहितत्वात् । इच्छाऽर्थे बाधकाभावादिति भावः । ``शब्दब्रह्मातिवर्तते" इत्येतद् वेदोक्तकर्मकारिभ्योऽतिरिच्यत इति कश्चिद् व्याचष्टे । तदसत् । ``ततो याति परां गतिं" इत्यस्यार्थस्य परामर्शादिति भावेनाह -- शब्देति ॥ शब्दब्रह्मशब्देन वैदिकविधिनिषेधावत्रोच्यते । तदतिवर्तनं परब्रह्मप्राप्तस्यैवेत्यत एवमुक्तम् ॥ 44 ॥

गी -- प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।

अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ 45 ॥

भा -- नैकजन्मनीत्याह -- प्रयत्नादिति ॥ जिज्ञासुर्ज्ञात्वा प्रयत्नं करोति । एवमनेकजन्मभिः संसिद्धोऽपरोक्षज्ञानी भूत्वा परां गतिं याति । आह च --

``अतीव श्रद्धया युक्तो जिज्ञासुर्विष्णुतत्परः ।

ज्ञात्वा ध्यात्वा तथा दृष्ट्वा जन्मभिर्बहुभिः पुमान् ।

विशेन्नारायणं देवं नान्यथा तु कथञ्चन " इति नारदीये ॥ 45 ॥

प्र.दी. -- योगजिज्ञासामात्रेण परब्रह्मप्राप्तिश्चेद् योगानुष्ठानवैयर्थ्यं स्यादित्यत एतदेवाशङ्क्य भगवतैवोत्तरं दत्तमित्याह -- नैकेति ॥ न योगजिज्ञासामात्रेणेत्यभिप्रायः । अत्र योगजिज्ञासोरपरामर्शात् कथं तद्विषयमेतदित्यतोऽध्याहारेण व्याचष्टे -- जिज्ञासुरिति ॥ ज्ञात्वा योगमिति शेषः । यतनानन्तरमनेकजन्मसंसिद्ध इत्यन्यथाप्रतीतिनिरसायाह -- एवमिति ॥ योगे सम्पूर्णे संसिद्धेर्विलम्बे कारणाभावादिति भावः । व्याख्यातार्थे पुराणसम्मतिमाह -- आह चेति ॥ 45 ॥

गी -- तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ 46 ॥

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।

श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ 47 ॥

॥ओं तत्सदिति श्रीमद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अभ्यासयोगोनाम षष्ठोऽध्यायः ॥

भा -- ज्ञानिभ्यो योगज्ञानिभ्यः । तपस्विभ्यः कृच्छ्रादिचारिभ्यः । उक्तं च --

``कृच्छ्रादेरपि यज्ञादेर्ध्यानयोगो विशिष्यते ।

तत्रापि शेषश्रीब्रह्मशिवादिध्यानतो हरेः ।

ध्यानं कोटिगुणं प्रोक्तमधिकं वा मुमुक्षुणाम् " इति गारुडे ।

`अज्ञात्वा ध्यायिनो ध्यानाद् ज्ञानमेव विशिष्यते ।

ज्ञात्वा ध्यानं ज्ञानमात्रात् ध्यानादपि तु दर्शनम् ।

दर्शनादपि भक्तेश्च न किञ्चित् साधनाधिकम् " इति च नारदीये ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये षष्ठोऽध्यायः ॥ 6 ॥

प्र.दी. -- ननु ज्ञानं योगस्य फलम् । तत्कथं ज्ञानिभ्योऽप्यधिको मत इत्यत आह -- ज्ञानिभ्यो । यद्यपि ``ज्ञानतपसा पूता" इति ज्ञानमपि तपः । तथापि तदतिरिक्तमेवात्र विवक्षितमित्याह -- तपस्विभ्य इति ॥ ब्रह्मज्ञानादाधिक्यस्यासम्भवाद्योगज्ञानाधिक्यस्य पृथगुक्तत्वादिति भावः । अत एव पूर्वं तद् व्याख्यातम् । उक्तार्थमुपपादयन् श्लोकद्वयार्थं पुराणवाक्येनाऽह -- उक्तं चेति ॥ मुमुक्षूणाम् । एतेन सर्वेषामपि योगिनां मध्ये यो मां भजते स युक्ततरो मतः । तत्रापि मद्गतेनान्तरात्मना यो भजते स युक्ततमो मत इति व्याख्यानं भवति । ``ज्ञानिभ्योऽपि मतोऽधिकः" इत्येतद्योगज्ञानविषयमेव, न तत् ब्रह्मज्ञानविषयमित्येतत् पुराणवाक्येन स्थापयति -- अज्ञात्वेति ॥ योगमिति शेषः । साधनाधिकं साधनेष्वधिकम् ॥ 46 ॥ 47 ॥

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां षष्ठोऽध्यायः समाप्तः ॥ 6 ॥

॥श्रीवादिराजगुर्वन्तर्गत अश्विनीहयग्रीवात्मकमध्वेशाभिन्नकृष्णार्पणमस्तु ॥

 

********************************************************************************************

 

 

 

सप्तमोध्यायः

 

श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः

॥अथ सप्तमोध्यायः ॥

गी - श्रीभगवानुवाच--

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।

असंशयं समग्रं मां यथा ज्ञास्यसि तच्छ्रुणु ॥ 1

भा -- हरिः ॐ ॥ साधनं प्राधान्येनोक्तमतीतैरध्यायैः । उत्तरैस्तु षड्भिर्भगवन्माहात्म्यं प्राधान्येनाऽह । आसक्तमनाः अतीव स्नेहयुक्तमनाः । मदाश्रयः भगवानेव सर्वं मया कारयति । स एव मे शरणम् । तस्मिन्नेवाहं स्थित इति स्थितः । ``असंशयं", ``समग्रं" इति क्रियाविशेषणम् ॥ 1

प्र.दी. -- ज्ञानसाधनादन्यदुत्तराध्याय प्रतिपाद्यं वक्तुं ``योगे त्विमां श्रुणु" इति प्रतिज्ञातमसमाप्य कथमर्थान्तरमुच्यत इत्याशङ्कां तावत्परिहरति -- साधनमिति ॥ ज्ञानस्येति शेषः । तत्र तत्र भगवन्महिम्नोऽपि वर्णितत्वेन प्राधान्येनेत्युक्तम् । प्राचुर्येणेत्यर्थः । उक्तमित्यनेन प्रतिज्ञातसमाप्तिं सूचयति । तच्च प्रतिज्ञान्तरकरणादवगम्यते । इदानीमुत्तरग्रन्थप्रतिपाद्यमाह -- उत्तरैस्त्विति ॥ अध्यायैरिति वर्तते । अनेन ज्ञानविज्ञानशब्दौ ज्ञेयभगवन्माहात्म्यपराविति सूचितम् । अत्रापि क्वचित्साधनस्योक्तत्वाद् प्राधान्येनेत्युक्तम् । सङ्गतिस्तु प्रथमश्लोक एवोक्ता । अनेन द्विविधेन योगेन यद् ज्ञातव्यं तच्छ्रुणु इत्युक्तत्वात् । आसक्तमनाः सम्बद्धमना इति प्रतीतिनिरासायाह -- आसक्तेति ॥ `अतीव' इत्या~घोऽर्थः । सम्बन्धमात्रस्य योगानङ्गत्वादिति भावः । भगवदाश्रयत्वं सर्वसाधारणं कथं योगिनो विशेषणमित्यत आह -- मदाश्रय इति ॥ शरणं रक्षकः । इति स्थित इति जानन्निति यावत् । असंशयं समग्रमित्युभयं भगवद्विशेषणत्वेन भास्करो व्याख्यातवान् ``संशयरहितं समग्रं कृत्स्नं मां" इति । अपरस्तु समग्रमित्येव ``समग्र समस्तविभूतिबलशक्त्यैश्वर्यादिगुणसम्पन्नं मां संशयमन्तरेण" इति । तन्निरासार्थमाह -- असंशयमिति ॥ तव समग्रं यथा भवति तथेत्यर्थः । नहि भगवतः संशयराहित्यमिदानीं वक्तव्यम् । नच भगवान् समग्रोऽन्येन केनचिद् शक्यो ज्ञातुम् । `स्वयमेवाऽत्मनाऽऽत्मानं वेत्थ त्वं' इति वक्ष्यमाणत्वादिति भावः ॥ 1

गी -ज्ञानं तऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।

यद् ज्ञात्वा नेह भूयोऽन्यज्जञातव्यमवशिष्यते ॥ 2

भा -- इदं मद्विषयं ज्ञानम् । विज्ञानं विशेषज्ञानम् ॥ 2

प्र.दी. -- ननु ज्ञानं वक्ष्यते । न तूक्तम् । तत्कथमिदमिति परामर्श इत्यत आह -- इदमिति ॥ `मां' इति स्वस्य प्रकृतत्वात्तत्सम्बन्धित्वेन ज्ञानमपि प्रकृतमिति भावः । `सविज्ञानं स्वानुभवसंयुक्तं' इत्येतद् अपाकर्तुं विज्ञानपदार्थमाह -- विज्ञानमिति ॥ अस्यैव वक्ष्यमाणत्वात् । अपरस्य तदभावादिति भावः ॥ 2

गी- मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।

यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ 3

भा -- दौर्लभ्यं ज्ञानस्याह -- मनुष्याणामिति ॥ 3

प्र.दी. -- ननु ज्ञानादिवचनं प्रतिज्ञाय यत्किञ्चिद् कथमुच्यत इत्यत आह -- दौर्लभ्यमिति ॥ श्रोतुरादरजननार्थमिति शेषः । ज्ञानस्य दौर्लभ्ये विज्ञानस्य तत्सुतराम् ॥ 3

गी -भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।

अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ 4

भा -- प्रतिज्ञातं ज्ञानमाह -- भूमिरित्यादिना । महतोऽहङ्कार एवान्तर्भावः ॥ 4

प्र.दी. -- `मनुष्याणां' इविवदुत्तरमप्यन्यार्थमिति प्रतीतिनिरासार्थं प्रतिज्ञातयोरुभयोः किमादावुच्यत इत्यपेक्षायाञ्चाह -- प्रतिज्ञातमिति ॥ असङ्गतिपरिहारायानन्यार्थताज्ञापनाय च ज्ञानस्य प्राथम्ये हेतुसूचनाय च प्रतिज्ञातमित्युक्तम् । प्रतिज्ञातत्वेन सङ्गतं प्रतिज्ञातमेव । नतु तदर्थं प्राथम्येन प्रतिज्ञातम् । `रसोऽहं' इत्यतः प्राक्तनग्रन्थसङ्ग्रहायाऽदिपदम् । महत्तत्वमत्र नोपात्तम् । तत्किं नास्त्येवेत्यत आह -- महत इति ॥ अहङ्कारे अहङ्कारशब्दार्थेऽन्तर्भावः । कार्यवाचिनाऽहङ्कारशब्देन कारणस्य महतोऽप्युपलक्षणमेव । न त्वभाव इत्यर्थः ॥ 4

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।

जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ 5

भा -- अपराऽनुत्तमा । वक्ष्यमाणमपेक्ष्य । जीवभूता श्रीः । जीवानां प्राणधारिणी । चिद्रूपभूता सर्वदा सती । ``एतन्महद्भूतं" इति श्रुतेः । जगाद च --

``प्रकृती द्वे तु देवस्य जडा चैवाजडा तथा ।

अव्यक्ताख्या जडा सा च सृष्ट्या भिन्नाऽष्टधा पुनः ।

महान् बुद्धिर्मनश्बैव पञ्चभूतानि चेति ह ।

अवरा सा जडा श्रीश्च परेयं धार्यते तया ।

चिद्रूपा सा त्वनन्ता च अनादिनिधना परा ।

यत् समं तु प्रियं किञ्चिन्नास्ति विष्णोर्महात्मनः ।

नारायणस्य महिषी माता सा ब्रह्मणोऽपि हि ।

ताभ्यामिदं जगत्सर्वं हरिः सृजति भूतराट्" इति नारदीये ॥ 5

प्र.दी .-- अपरशब्दस्यानेकार्थत्वाद् विवक्षितमर्थमाह -- अपरेति ॥ अनुत्तमत्वस्य सापेक्षत्वात् किमपेक्षयेत्यत आह -- वक्ष्यमाणामिति ॥ सन्निधानादिति भावः । ``जीवलक्षणां जीवत्वं प्राप्तां" इति व्याख्याननिरासार्थमाह -- जीवभूतेति ॥कथं सा जीवभूतेत्यत आह -- जीवानामिति ॥ ``प्राणधारिणी" इत्येवोक्ते स्वप्राणधारिणीति प्रतीतिः स्यात् । तन्निरासार्थमुक्तं जीवानामिति ॥ सर्वजीवदेहेषु स्थित्वातदीयान्प्राणान् तत्र धारयतीत्यर्थः । स्वप्राणधारिणी कुतो न स्यादित्यत आह -- चिद्रूपेति ॥ ज्ञानात्मकविग्रहवती । यद्वा जीवप्राणधारण इत्यतो जीवशब्दस्य यौगिकार्थमुक्त्वा गौणीं वृत्तिमाश्रित्यार्थान्तरमनेनोक्तम् । भूतशब्दस्य सर्वदा सत्यवाचित्वे प्रयोगं दर्शयति -- एतदिति ॥ प्रकृतिमपेक्ष्य श्रियः परत्वोपादानदार्थमेतत् । ``भूमिः" इत्यादेरभिमतमर्थं पुराणवाक्येन स्थापयति -- जगाद चेति ॥ देवस्यैव । सृज्यत इति सृष्टिः कार्यम् । कार्यरूपेणेत्यर्थः । अनेन भूम्यादिशब्दैः पञ्चतन्मात्राण्येवोच्यन्ते । न स्थूलानि भूतानि । मन इति तत्कारणमहङ्कारः । बुद्धिरिति महत्तत्वम् । अहङ्कार इत्यविद्यासहितमव्यक्तम् । ``भिन्ना प्रकृतिरष्टधा" इति वचनादिति व्याख्यानं निरस्तम् । ``कार्यरूपेणाष्टधा भिन्ना" इति व्याख्यानसम्भवेन प्रसिद्धार्थपरित्यागायोगात् । महत्यहङ्कारस्यान्तर्भाव इत्येवेति सम्बन्धः । `जडा' इत्यवरत्वोपपादनम् । ``श्रीः परा" इत्यस्योपपादनं ``इयं धार्यते तया" इत्यादि । अनन्ता देशतः गुणतश्च । परा मुख्या । अनादिनिधना न त्वव्यक्तवद् विक्रियावती ॥ 5

गी -- एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ 6

भा -- न केवलं ते जगत्प्रकृती मद्वशे इत्येतावन्महदैश्वर्यमित्याह -- अहमिति ॥ प्रभवादेः सत्ताप्रतीत्यादेः कारणत्वात् तद्भोक्तृत्वाच्च प्रभव इत्यादि । तथा च श्रुतिः --- ``सर्वकामः सर्वकर्मा सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः " इति । आह च --

``स्रष्टा पाता च संहर्ता नियन्ता च प्रकाशिता ।

यतः सर्वस्य तेनाहं सवोऽस्मीत्यृषिभिः स्तुतः ।

सुखरूपस्य भोक्तृत्वान्न तु सर्वस्वरूपतः ।

आगमिष्यत्सुखं चापि तच्चास्त्येव सदाऽपि तु ।

तथाप्यचिन्त्यशक्तित्वाज्जातं सुखमतीव च " इति नारदीये ॥ 6

प्र.दी -- नन्वत्रापरपरनिरूपणपूर्वकं भगवतो यत्परत्वं वक्तुमभिप्रेतं तत्र शरीरेन्द्रियविषयलक्षणाख्यकार्यस्य जीवानां च तयोरेवान्तर्भाव इति दर्शयितुं ``एतद्योनीनि" इत्युक्तम् । इदानीमहं परतर इति वक्तव्यम् । इदन्तु किमर्थमुच्यत इत्यत आह -- न केवलमिति ॥ पूर्वं वाक्यभेदेन प्रकृत्योरवरत्वं, परत्वं, `मे' इति स्ववशत्वं चोक्त्वा ``ययेदं धार्यते जगत्", `एतद्योनीनि' इति जगदाधारत्वकारणत्वे कथिते । तत्र प्रकृती एव भगवद्वशे, जगज्जन्मस्थितिलयास्तु प्रकृत्यधीना एव, न भगवदधीना इति प्रतीतम् । तन्निरासार्थमेतदित्यर्थः । जगत्प्रति ममैश्वर्यमित्येतावत्प्रकृतिद्वारकमुपचरितमिति यावत् । प्रकृत्योः कारणत्वादिकं मदायत्तमिति भावः । जगद्धर्मयोः प्रभवप्रलययोः साक्षाद् भगवदैक्यमुच्यत इति प्रतीतिनिरासार्थमाह -- प्रभवादेरिति ॥ यथा पुत्रादिप्रभवो रिपुप्रलयश्चोपलब्धः सुखहेतुरित्युपलब्धुः पित्रादेः तद्भोक्तृत्वं तथा तद्भोक्तृत्वात् । भगवतः सर्वभोक्तृत्वं कुत इत्यत आह -- तथा चेति ॥ `सर्वकामः' इत्यादेः द्विरुक्तत्वादेकं भोगविषयमिति ज्ञायते । काम्यन्त इति कामा द्रव्याणि । गन्धरसशब्दौ गुणान्तरस्याप्युपलक्षकौ । सर्वमिदमभि अभितः । आत्तो धृतः स्थित इत्यर्थः । न विद्यते वाक्यमनुग्रहमन्तरेण यस्यासाववाक्यः । न विद्यते आदरः आश्चर्यबुद्धिः यस्यासौ नादरः । अवाक्यश्चासौ नादरश्चेति अवाक्यनादरः । कारणत्वादिनैवैक्यव्यपदेश इत्येतद् कुत इत्यत आह -- आह चेति ॥ सुखरूपस्य सुखकारणस्य । ननु `स्रष्टा पाता' इत्यादिकमयुक्तम् । कादाचित्कक्रियाऽवेशे विकारित्वप्रसङ्गात् । भोगेन यद्भाव्यं सुखं तस्य पूर्वमभावेनापूर्णत्वप्रसङ्गाच्चेत्यत आह -- आगमिष्यदिति ॥ यद्भोगेनागमिष्यत्सुखं तच्च सदाऽप्यस्त्येव क्रियाश्च शक्तिरूपेण चेति चार्थः । तर्~हि कथं `भोगेन जातं' इत्युच्यत इति भावेन पृच्छति -- अपि त्विति ॥ उत्तरमाह -- तथाऽपीति ॥ सदा सद्भावेऽपि । यद्यपि प्रभवत्यस्मादिति प्रभवः , प्रलीयतेऽस्मिन्निति प्रलय इति शक्यते व्याख्यातुम् । तथाऽपि महिमातिशयलाभायैवं व्याख्यातम् । एतेन यस्मान्मम प्रकृती योनी सर्वभूतानां ततोऽहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा इति व्याख्यानमपहस्तितं भवति ॥ 6

गी -- मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।

मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ 7

भा -- अहमेव परतरः । मत्तोऽन्यत्परतरं न किञ्चिदपि ॥ 7

प्र.दी. -- नन्वपरं परं च तत्त्वमुक्त्वा परतरोऽहमिति वक्तव्यम् । मत्त इति किमुच्यत इत्यतस्तात्पर्यमाह -- अहमेवेति ॥ परापरप्रकृत्योः स्वाधीनत्वोक्त्यैव स्वस्य परतरत्वमुक्तप्रायम् । किन्त्वपरतत्वं यथाऽनेकं भूम्यादिभेदेन, यथा च परतत्वं `मुक्तस्तु स्यात् पराभास' इति वचनात्, तथा परतरपि किमनेकमुत त्वेकमेवेति जिज्ञासायां `अहमेव परतरः' इत्यनेनोच्यत इत्यर्थः । कथमनेनेदं लभ्यते । भगवत्प्रतियोगिकाधिक्यवन्निषेधस्य च वैयर्थ्यादिति भावः ॥ 7

रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः ।

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ 8

पुण्योगन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।

जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ 9

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।

बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ 10

भा -- इदं ज्ञानम् । रसोऽहमित्यादि विज्ञानम् । अबादयोऽपि तत एव । तथाऽपि रसादिस्वभावानां साराणां च स्वभावत्वे सारत्वे च विशेषतोऽपि नियामकः । न त्वबादिनियमानुबद्धो रसादिः तत्सारत्वादिश्चेति दर्शयति `अप्सु रसः' इत्यादिविशेषशब्दैः । भोगश्च विशेषतो रसादेरिति चोपासनार्थं च । उक्तं च गीताकल्पे --

`रसादीनां रसादित्वे स्वभावत्वे तथैव च ।

सारत्वे सर्वधर्मेषु विशेषेणापि कारणम् ।

सारभोक्ता च सर्वत्र यतोऽतो जगदीश्वरः ।

रसादिमानिनां देहे स सर्वत्र व्यवस्थितः ।

अबादयः पार्षदा ध्येयः स ज्ञानिनां हरिः ।

रसादिसम्पत्त्याऽन्येषां वासुदेवो जगत्पतिः " इति च ।

`धर्माविरुद्धः', `कामादिवर्जितं' इत्याद्युपासनार्थम् । उक्तं च गीताकल्पे --

``धर्माविरुद्धकामेऽसावुपास्यः काममिच्छता ।

विहीने कामरागादेर्बले च बलमिच्छता ।

ध्यातस्तत्र त्वनिच्छद्भिर्ज्ञानमेव ददाति च " इत्यादि ।

प्र.दी. -- ``भूमिरित्यादिना" इत्यत्रावधेरनुक्तेः `रसोऽहं' इत्याद्यपि ज्ञानप्रकरणमिति प्रतीतिः स्यात् । तन्निरासाय तत्समाप्तिमाह -- इदमिति ॥ एतावता ग्रन्थेन ज्ञानं निरूपितमित्यर्थः । कुतोऽत्र ज्ञानप्रकरणस्य समाप्तिरित्यत आह -- रसोऽहमिति ॥ इति शब्दाद्यभावेऽपि प्रकरणान्तरारम्भ एव समाप्तिं गमयिष्यति । अलौकिकमाहात्म्यप्रतिपादनादस्य विज्ञानप्रकरणत्वं ज्ञायत इति भावः । प्रभावादेरित्युक्तन्यायेनैव `रसोऽहं' इत्यादेरपि व्याख्यानं सिद्धम् । `रसादीनां सत्तादिकारणत्वाद्भोक्तृत्वाच्च भगवान् रसादिः' इति । नन्वबादयोऽपि धर्मिणो भगवदधीनाः, तद्भोग्याश्चेत्यङ्गीक्रियते न वा । नेति पक्षे `अहं कृत्स्नस्य' इत्युक्ति विरोधः । आद्ये `त्वप्सु रसः' इत्यादेर्धर्मिभ्यो निष्कृष्य धर्माणां ग्रहणस्यानुपपत्तिरित्यतः प्रथमं पक्षं तावदङ्गीकरोति -- अबादयोऽपीति ॥ धर्मिणोऽपि तदधीना एव तद्भोग्याश्बैव । ननु तत्रोक्तो दोष इत्यतः कारणत्वे तावद्विशेषशब्दोपादाने प्रयोजनमाह -- तथाऽपीति ॥ यद्यपि धर्मिणोऽपि भगवदधीना एव । तथाऽपि धर्मिभ्यो निष्कृष्य धर्माणामुपादानं युज्यत इति शेषः । कथमित्यत आह -- रसादीति ॥ रसादयश्च ते स्वभावाः अबादीनामनागन्तुकधर्माश्चेति रसादिस्वभावाः । तेषां साराणामबादिधर्मेषु सङ्ख्यादिषु श्रेष्ठानां च तेषामेवाबादिस्वभावभूतानां तद्धर्मेषु श्रेष्ठानां च रसादीनामिति यावत् । स्वभावत्वेऽबादीनामिति शेषः । सारत्वेऽबादिधर्मेष्विति शेषः । रसादित्वे चेति चार्थः । तथा लोके कुविन्दादिः पटादिद्रव्येष्वेव व्यापारवाननुभूयते नतु तदीयेषु गन्धरसादिषु गुणेषु तद्धर्मेषु च गन्धत्वादिषु पृथक् व्यापारवान् । किन्तु ते पटादिजन्मानुषङ्गिजन्मान एव । न तथा भगवान् । अपि त्वबादेर्धर्मेषु रसादिषु तद्धर्मेषु च स्वभावत्वादिषु पृथक् प्रयत्नवान् । न त्वबादिनियमानुषङ्गिसत्तादिकास्त इति दर्शयितुं विशेषशब्दा उपात्ता इत्यर्थः । भोगपक्षेऽपि प्रयोजनमाह -- भोगश्चेति ॥ अबादिभोगादप्यतिशयेन रसादेर्भोगः परमेश्वरस्येति दर्शयति विशेषशब्दैरिति सम्बन्धः । रसोऽहमित्याद्यभेदोक्तेरर्थान्तरं विशेषतो रसादेरिति वर्तते । अर्थवशाद्रसादेरिति सप्तमीत्वेन विपरिणम्यते । रसादयः परमेश्वरोपासने प्रतिमात्वेनात्र विवक्षिताः । प्रतिमायां चाभेदोक्तिः प्रसिद्धा । प्रतिमात्वमबादीनां समानम् । `योऽप्सु तिष्ठन्' इत्यादेः । अतः किं विशेषशब्दग्रहणेनेति चेत् । अबादिभ्यो विशेषतो रसादिषु भगवदुपासनार्थं तदुपपत्तिरिति । उक्तेऽर्थत्रये प्रमाणमाह -- उक्तं चेति ॥ तथाचशब्दौ अन्योन्यसमुच्चये । एवशब्दस्य `ईश्वरः' इत्यनेन सम्बन्धः । सर्वत्राबादिषु । ईश्वरो रसादिकं जगदित्युच्यत इत्यर्थः । अबादयोऽबाद्यभिमानिनः । ज्ञानिनां ज्ञानार्थिनां सम्पत्त्यै प्राप्त्यै अन्येषां रसार्थिनाम् । `अबादयः' इति `रसादि' इति च पादयोः सप्तनवाक्षरत्वेऽपि `नवा एकेनाक्षरेण छन्दांसि वियन्ति' इति वचनाददोषः । स्वभावस्य भगवदधीनत्वमलौकिकमित्यतस्तत्रान्यान्यपि वाक्यानि पठति -- स्वभाव इति ॥ अस्त्वेवं धर्मिभ्यो निष्कृष्य धर्माणामुपादानम् । धर्माणां विशेषणोपादानं तु किमर्थमित्यत आह -- धर्मेति ॥ आदिपदेन `पुण्यो गन्धः' इत्यस्य ग्रहणम् । कामादिषु विशिष्टेष्वेव भगवानुपास्यो न धर्मविरुद्धेष्वशुचिष्विति ज्ञापनाय कामादीनां धर्माणां धर्माविरुद्धत्वादि विशेषणोपादानमित्यर्थः । अत्र प्रमाणमाह -- उक्तं चेति ॥ कामं पुरुषार्थम् । कामरागादेः कामरागादिना । अनिच्छद्भिः कामादिकम् ।

भाष्यम् --

``पुण्यो गन्धः" इति भोगापेक्षया । तथाहि श्रुतिः । `पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छति', ``ऋतं पिबन्तौ सुकृतस्य लोके" इत्यादिका । ऋतं च पुण्यम् ।

``ऋतं सत्यं तथा धर्मः सुकृतं चाभिधीयते" इत्यभिधानात् । ``ऋतं तु मानसो धर्मः सत्यं स्यात् सप्रयोगगः" इति च । नच ``अनश्नन्नन्यो अभिचाकशीति", ``अन्यो निरन्नोऽपि बलेन भूयान्" इत्यादि विरोधि । स्थूलानशनोक्तेः । आह च सूक्ष्माशनम् --

``प्रविविक्ताऽहारतर इव वै भवत्यस्माच्छारीरादात्मनः" । न चात्र जीव उच्यते । ``शरीरादात्मान" इति भेदाभिधानात् । स्वप्नादिश्च शारीर एव । ``शारीरस्तु त्रिधा भिन्नो जागृदादिष्ववस्थितेः" इति वचनात् गारुडे । अस्मादिति त्वीश्वरव्यावृत्त्यर्थम् । `शारीरौ तावुभौ ज्ञेयौ जीवश्चेश्वरसञ्ज्ञितः । अनादिबन्धनस्त्वेको नित्यमुक्तस्तथाऽपरः" इति वचनात् नारदीये । भेदश्रुतेश्च । सति गत्यन्तरे पुरुषभेद एव कल्प्यो न त्ववस्थाभेदः । आह च -- ``प्रविविक्तभुग्यतो ह्यस्माच्छरीरात्पुरुषोत्तमः । अतोऽभोक्ता च स्थूलाभोगात्स एव तु" इति गीताकल्पे ।

प्र.दी -- गन्धस्य विशेषणोपादाने प्रयोजनान्तरमाह -- पुण्य इति ॥ पुण्यगन्धस्यैव भगवतो भोगो न दुर्गन्धस्येति ज्ञापयितुमत्र विशेषणोपादानमित्यर्थः । ननु दुर्गन्धं भगवाननुभवति न वा । नेति पक्षे सार्वज्ञाभावः । आद्ये कथं भोगाभावः । उच्यते । अनुभूयमाना अपि दुर्गन्धादयो न फलहेतव इत्यभिप्रायः । सुगन्धस्तु सुखहेतुरित्युपपादितम् । शुचिवस्त्वेव भगवतो भोग्यमित्यत्र प्रमाणमाह -- तथाहीति ॥ अमुमुपासकम् । कुतः ? तस्य देवत्वात् । तथापि कुतः ? न ह वै देवमात्रस्य पुण्यभोगनियमे देवोत्तमस्य सुतरां तत्सिद्धिः । ``ऋतं" इति श्रुतिः कथं प्रकृतोपयोगिनीत्यत आह -- ऋतं चेति ॥ कुत इत्यतः सामान्यविशेषाभिधानादित्याह -- ऋतमिति ॥ प्रयोगगः शब्दजन्यः । तथा च श्रुतावृतशब्दः पुण्यफलस्योपलक्षक इति भावः । स्यादिदं व्याख्यानं यदि भगवतो विषयभोगो युक्तः स्यात् । न चैवम् । तदङ्गीकारे श्रुत्यादि विरोधात् । ``ऋतं पिबन्तौ" इति चात एव छत्रिन्यायेनोपचरितमित्यत आह -- स चेति ॥ कुतो नेत्यत आह -- स्थूलेति ॥ श्रुत्यादिषु स्थूलस्य जीवभोग्यस्य विषयस्याभोगोक्तेः सूक्ष्मभोगस्य चाङ्गीकारादिति भावः । सूक्ष्माशने प्रमिते भवेदियं व्यवस्था । तदेव कुत इत्यत आह -- आह चेति ॥ गन्धादिषु यो जीवेन्द्रियागोचरः सारभागस्तस्य भोगं परमेश्वरोऽस्माच्छारीरादात्मनो जीवादतिशयेन विलक्षणभोग एव भवति । अवतारेषु स्थूलमपि भुङ्क्त इतीवशब्दः । ननु प्रविविक्ताऽहारतरोऽयं जीव एवेत्यत आह -- नचेति ॥ नहि जीवो जीवादेव विलक्षणाऽहार इति युज्यत इत्यर्थः ।

               ननु शारीराज्जागरावस्थाज्जीवात् स्वप्न सुषुप्त्यवस्थः स एव प्रविविक्ताऽहार इत्यवस्थाभेदोपाधिकं जीवस्य भेदमङ्गीकृत्य व्याख्यास्यामीत्यत आह -- स्वप्नादिश्चेति ॥ स्वपोनन्निति स्वप्नशब्दः कर्तरि । स्वप्नः सुषुप्तश्च शारीर एव न केवलं जाग्रत् । तथा च त्र्यवस्थस्यापि शारीरशब्देन गृहीतत्वान्न ततो भेदः स्वप्न सुषुप्तयोरित्यर्थः । अवस्थात्रयवतोऽपि शारीरत्वं कुत इत्यत आह -- शारीरस्त्विति ॥ जाग्रदादिष्ववस्थासु । अस्तु त्र्यवस्थोऽपि शारीरः । तथाऽप्यस्मादिति विशेषणेनात्र शारीरादिति जाग्रदवस्थो गृह्यते । तस्माच्च स्वप्नाद्यवस्थस्य भेदोक्तिरुक्तविधया सम्भवति । भवत्पक्षेऽपि शारीरादिति जीवे सिद्धे `अस्मात्' इति विशेषणं व्यर्थं स्यादिति । तत्राह -- अस्मादिति ॥ नैतद् विशेषणसार्थक्यायेश्वरं परित्यज्य जीवोऽत्र ग्राह्यः । शारीरादित्येवोक्तावीश्वरस्यापि प्राप्तावीश्वरादेवेश्वरस्य भेदानुपपत्तेस्तद् व्यावृत्त्यर्थं जीवमात्रपरिग्रहाय विशेषणमिति सार्थक्योपपत्तेरित्यर्थः । भवेदेवं यदि शारीरत्वमीश्वरस्यापि स्यात् । तदेव कुत इत्यत आह -- शारीराविति ॥ नन्वेवं पक्षद्वयेऽप्युपपत्तौ ईश्वर एवात्रोच्यते न जीव इति कुतो विनिगमनमित्यत आह -- भेदेति ॥ चो हेतौ । भेदश्रुतेः स्वाभाविकभेदरूपे गत्यन्तरे सम्भवति पुरुषभेद एवार्थतया ग्राह्यो न त्ववस्थोपाधिको भेदः । मुख्यामुख्ययोर्मुख्ये सम्प्रत्ययात् । अतो युक्तं विनिगमनम् । न केवलमुक्तव्यवस्था न्यायप्राप्ता । किन्त्वागमसिद्धा चेत्याह -- आह चेति ॥ अभोक्ता च भोक्ता चेत्येतयोर्व्युत्क्रमेणान्वयः ॥ 8910

गी -- बलं बलवतां चाहं कामरागविवर्जितम् ।

धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ 11

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।

मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ 12

भाष्यम् -- `न त्वहं तेषु' इति तदनाधारत्वमुच्यते । उक्तं च ``तदाश्रितं जगत्सर्वं नासौ कुत्रचिदाश्रितः" इति गीताकल्पे ॥ 1112

प्र.दी. -- ``सर्वभूतस्थमात्मानं" इत्युक्तत्वात् `न त्वहं तेषु' इति कथमुच्यत इत्यत आह -- न त्वहमिति ॥ तदनाधारत्वं तदुपजीवनेन स्थित्यभावः । कुत एतदित्यत आह -- उक्तं चेति ॥ न केवलमुक्तविरोधादिति चार्थः ॥ 1112

गी -- त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।

मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ 13

भा -- तर्~हि कथमेवं न ज्ञायस इत्यत आह -- त्रिभिरिति ॥ तदात्म्यार्थे मयट् । तच्चोक्तम् -- ``तादात्म्यर्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा" इति । नहि गुणकार्यभूता माया । `गुणमयी' इति च वक्ष्यति । सिद्धं च कार्यस्यापि तादात्म्यम् ।

``तादात्म्यं कार्यधर्मादेः संयोगो भिन्नवस्तुनोः" इत्यादि व्यासयोगे । भावैः पदार्थैः । सर्वे भावा दृश्यमाना गुणमया एत एवेति दर्शयति -- एभिरिति ॥ ज्ञानिव्यावृत्त्यर्थमिदमिति । गुणमयदेहादिकं दृष्ट्वा ईश्वरदेहोऽपि तादृश इति मायामोहित इत्यर्थः । जगाद च व्यासयोगे -- ``गौणान् ब्रह्मादिदेहादीन् दृष्ट्वा विष्णोरपीदृशः ।

देहादिरिति मन्वानो मोहितोऽज्ञो जनो भृशम् ॥" इति । एभ्यो गुणमयेभ्यः । ``गुणेभ्यश्च परं" इति वक्ष्यमाणत्वात् । `केवलो निर्गुणश्च' इत्यादि श्रुतिभ्यश्च । `त्रैगुण्यवर्जितं' इति चोक्तम् ॥ 13

प्र.दी.-- ननु विज्ञाननिरूपणं प्रारभ्य `त्रिभिः' इत्यादिकं किमर्थमुच्यत इत्यत आह -- तर्~हीति ॥ ये चैवेति विज्ञाननिरूपणोपसंहारवाक्ये सत्त्वादिगुणनिर्वृतानां भगवान् कारणमाश्रयश्च तदनाश्रयश्चेत्युक्तम् । तेनैव गुणातीत इति चोक्तप्रायम् । तस्यायमाक्षेपः । एवं गुणातीततया सगुणश्च ज्ञायस इति शेषः । एवमनुपलभ्यविपरीतोपलम्भाभ्यामुक्तमसदिति भावः । विकारार्थतानिरासार्थमाह -- तादात्म्येति ॥ मयटः तादात्म्यार्थत्वं कुत इत्यत आह -- तच्चेति ॥ तदात्म्ये प्रयोगं दर्शयितुमुपोद्घातमाह -- न हीति ॥ `कार्यभूता' इत्युपलक्षणम् । गुणप्राचुर्यादिकमपि तस्यां न सम्भवति । ततः किमित्यत आह -- गुणेति ॥ ``देवी ह्येषा गुणमयी मम माया" इति मायाया गुणमयीत्वमुच्यते । नच तत्र विकाराद्यर्थता सम्भवति । ततः परिशेषतः तादात्म्यार्थता ग्राह्येत्यर्थः ।

               अस्तु मयटः तादात्म्ये शक्तिः । अत्र विकारार्थतां परित्यज्य तद् ग्रहणे को हेतुरिति चेदुच्यते । विकारार्थताग्रहणे मामेभ्यः परमित्यत्र गुणकार्येभ्य एव भगवतः परत्वमुक्तं स्यान्न तु गुणेभ्यः । अतः तत् सङ्ग्रहाय तादात्म्यार्थताग्रहणम् । एवं तर्~हि गुणेभ्य एव परत्वमुक्तं स्यान्न तु गुणकार्येभ्योऽपीति समानमित्यत आह -- सिद्धं चेति ॥ सिद्धं प्रमितम् । ततश्च गुणात्मकैरित्युक्ते गुणानां तत्कार्याणाञ्चोपादाने सत्युभयपरत्वमुक्तं भवति ॥ कार्यधर्मादेरिति ॥ कार्यद्रव्यस्योपादानेन, गुणक्रियाजातिपूर्वाणां धर्माणां गुण्यादिभिरित्यर्थः । भावशब्दस्यानेकार्थत्वात् तस्य विवक्षितमर्थमाह -- भावैरिति ॥ एवं सति सर्वपरत्वलाभादिति भावः । नन्वेवमप्येभिरिति पुरोवर्तिनामेव ग्रहणान्न सर्वपरत्वसिद्धिरित्यत आह -- सर्व इति ॥ प्रमितपरामर्शोऽयं न पुरोवर्तिमात्रस्येति भावः । `जगन्मोहितं' इत्यलं किं `इदं' इत्यनेनेत्यत आह -- ज्ञानीति ॥ व्यवहारपतितमित्यर्थः । ननु भगवद्विषयस्य सगुणत्वमोहस्य कथं गुणात्मकाः पदार्थाः कारणमित्यत आह -- गुणमयेति ॥ देहत्वादि हेतुनेति शेषः । मायेति गुणमयानां ग्रहणम् । मोहितो जनः । तत्र प्रमाणमाह -- जगाद चेति ॥ आदिपदेनेन्द्रियादिग्रहणम् । यदर्थं तादात्म्यार्थग्रहणं कृतं तदाह -- एभ्य इति ॥ ननु भगवतो गुणातीतत्वे प्रमिते तदर्थोऽयं श्रमः सफलः स्यात् । तदेव कुत इत्यत आह -- गुणेभ्यश्चेति ॥ 13

गी -- देवी ह्येषा गुणमयी मम माया दुरत्यया ।

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ 14

भाष्यम् -- कथमनादिकाले मोहानत्ययो बहूनामित्यत आह -- दैवीति ॥ अयमाशयः । माया ह्येषा मोहिका । सा च सृष्ट्यादिक्रीडादिमत् देवसम्बन्धित्वादतिशक्तेर्दुरत्यया । तथा हि देवताशब्दार्थं पठन्ति ``दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमदमोदस्वप्नकान्तिगतिषु' इति । कथं दैवी । मदीयत्वात् । अहं हि देव इति । अब्रवीच्च --

``श्रीभूदुर्गेति या भिन्ना महामाया तु वैष्णवी ।

तच्छक्त्यनन्ताशहीनाऽथापि तस्याश्रयात् प्रभोः ।

अनन्तब्रह्मरुद्रादेर्नास्याः शक्तिकलाऽपि हि ।

तेषां दुरत्ययाऽप्येषा विना विष्णुप्रसादतः " इति च व्यासयोगे । तर्~हि न कथञ्चिदत्येतुं शक्यत इत्यत आह -- मामेवेति ॥ अन्यत्सर्वं परित्यज्य मामेव ये प्रपद्यन्ते, गुर्वादिवन्दनं च मय्येव समर्पयन्ति । स एव च तत्र स्थित्वा गुर्वादिर्भवतीत्यादि पश्यन्ति । आह च नारदीये -- ``मत्सम्पत्त्या तु गुर्वादीन् भजन्ते मध्यमा नराः । मदुपाधितया तांश्च सर्वभूतानि चोत्तमाः" इति । `आचार्यचैत्यवपुषा स्वगतिं व्यनङ्क्षि' इति च ॥ 14

प्र.दी. -- उपायाभावानुमानाभासाभ्यामनुपलम्भो विपरितोपलम्भश्चेत्युक्तम् अतः किमुत्तरेण वाक्येनेत्यत आह -- कथमिति ॥ भगवान् गुणमयविग्रह इत्ययं न मोहः । बाधकप्रत्ययाभावात् । ज्ञानिनां सम्यक् प्रत्ययो बाधक इत्युक्तमिति चेन्न । बहुतरज्ञानविरोधेन कतिपयज्ञानानामेवायथार्थत्वापत्तेः । ननूत्तरकाले बाधकप्रत्ययो भविष्यतीति चेन्न । अनादौ कालेऽजातस्योत्तरत्राप्यसम्भवादिति भावः । ननु बाधकप्रत्ययाभावाद्यथार्थ एवायं प्रत्यय इति शङ्कायां किमेतदसङ्गतमुच्यत इत्यत आह -- अयमिति ॥ एषेत्यनुवादेन `मोहिका' इति व्याख्यातम् । मोहितमिति धात्वर्थमात्रं परामृश्य योग्यप्रत्ययसम्बन्धेन व्याख्यानात् । गुणमयी तदभिमानिनी दुर्गा या हि तमोगुणेनैवंविधं मोहं जनयति । अनुमानं तु निमित्तमात्रम् । ततः किमित्यत आह -- सा चेति ॥ सा दुरत्यया । तत्कृतमोहं कोऽपि नात्येतुं शक्नोति । न कस्यापि बाधकप्रत्ययो भवति । कुतो दुरत्ययेत्यतोऽतिशक्तेरिति हेतुरध्याहृत्योक्तः । कुतोऽतिशक्तित्वमित्यतो `दैवी' इत्येतद् हेतुगर्भमिति व्याख्यातम् ॥ देवसम्बन्धित्वादिति ॥ सम्बन्धित्वं परमप्रियत्वम् । सति देवस्यातिशक्तित्वे तत्सम्बन्धिन्याः तत्स्यात् । तदेव कुत इत्यतो देवशब्दार्थो निरुक्तः -- सृष्ट्यादीति ॥ सृष्ट्यादिश्च सा क्रीडा च । प्रथमादिपदेन स्थित्यादेः सङ्ग्रहः । द्वितीयेन विजिगीषादेः । क्रीडादिमत्वेनातिशक्तिर्न सिध्यतीति क्रीडा व्याख्याता । देवशब्दस्य क्रीडादिमत्वमर्थः कुत इत्यत आह -- तथाहीति ॥ देवशब्दे या प्रकृतिः तदर्थमित्यर्थः । प्रत्ययस्त्विगुपधलक्षणस्य कस्य बाधकः पचाद्यच् । दैवीत्यनेन निराकाङ्क्षत्वात् `मम' इति व्यर्थमित्यत आह -- कथमिति ॥ तस्यैव व्याख्यार्थमेतदिति भावः । त्वदीयत्वेऽपि कथं दैवीत्यतः शेषं पूरयति -- अहं हीति ॥ आशयवर्णनसमाप्तौ इति शब्दः । अत्र प्रमाणमाह -- अब्रवीच्चेति ॥

                उत्तरस्य प्रकृतोपयोगितया सङ्गतिमाह -- तर्~हीति ॥ यदि न केवलमनुमानं, किन्तु भगवतोपोद् बलिता माया मोहहेतुः तर्~हीत्यर्थः । ततश्च ज्ञानिव्यावृत्यर्थं यदिदमित्युक्तं तदसदिति भावः । ननु मायाऽत्ययोपायस्यासम्भावनाशङ्कायां तदुपाय एव वक्तव्यो न तूपायान्तरप्रतिषेधः । अतोऽनुपपन्नमवधारणमित्यत आह -- अन्यदिति ॥ स्वप्रतिपत्तावित्थं भावसूचक एवैवशब्दो नोपायान्तरप्रतिषेधपर इत्यर्थः । एवं तर्~हि गुर्वादिवन्दनाभावः प्राप्त इत्यतोऽभिप्रायमाह -- गुर्वादीति ॥ ``भगवता एते" इत्यादि बुद्ध्या वन्दनादि कुर्वन्तीति यावत् । एतत् मध्यमभक्तानां चरित्रमुक्तम् । उत्तमानां तु आह-- स एवेति ॥ भगवानेव तत्र गुर्वादिषु । द्वयं प्रमाणेनोपपादयति -- आह चेति ॥ अहं च सा सम्पत्तिश्च । मदुपाधितया मत्प्रतिमात्वेन । चैत्यं चित्तस्थम् । स्वगतिं स्वज्ञानम् । व्यनङ्क्षि व्यञ्जयसि ॥ 14

गी-- न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।

माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ॥ 15

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।

आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ 16

भा -- तर्~हि सर्वेऽपि किमिति नात्यायन्नित्यत आह -- न मामिति ॥ दुष्कृतित्वात् मूढाः । अत एव नराधमाः । अपहृतज्ञानत्वाच्च मूढाः । अत एवाऽसुरं भावमाश्रिताः । स च वक्ष्यते -- ``प्रवृत्तिं च निवृत्तिं च" इत्यादिना । अपहारोऽभिभवः । उक्तं चैतत् व्यासयोगे ।

``ज्ञानं स्वभावो जीवानां मायया ह्यभिभूयते" इति । असुषु रताः असुराः । तच्चोक्तं नारदीये -- `ज्ञानप्रधाना देवास्तु असुरास्तु रता असौ' इति ॥ 1516

प्र.दी. -- उत्तरवाक्यं प्रकृतानुपयुक्तमित्यत आह -- तर्~हीति ॥ यदि त्वत्प्रपत्तिर्मायातरणोपायः तर्~हीत्यर्थः । त्वं प्रपद्येति शेषः । तथा च मामेवेत्युक्तमसदिति भावः । दुष्कृतित्वादीनां प्रयोजनान्तराभावात् हेतुत्वेनान्वये स्थिते किं ते पञ्चापि साक्षात् भगवदप्रपत्तिहेतवः किं वा हेतुहेतुमद् भावेनेत्यपेक्षायामाह -- दुष्कृतित्वादिति ॥ मूढा मिथ्याज्ञानिनः । विपर्ययस्याधर्मकार्यत्वप्रसिद्धेः । अत एव मूढत्वादेव । देवानामुत्तममध्यममनुष्याणां च केवलमिथ्याज्ञानित्वाभावात् । अधिष्ठानयाथात्म्याज्ञानस्य विपर्ययहेतुत्वप्रसिद्धेरपहृतज्ञानत्वाच्च मूढाः । अत एव नराधमत्वादेव । जीवत्रैविध्यविवक्षायां नराधमानामसुरेष्वन्तर्भावस्य प्रसिद्धत्वात् । आसुरभावाश्रयणान्न मां प्रपद्यन्त इत्यर्थः । नन्वासुरो भावो हि हिंसानृतादिलक्षणोऽन्यैर्व्याख्यातः । तद्रहिताश्च क्षपणकादयो न भगवन्तं प्रपद्यन्ते । तत्कथमस्य हेतुत्वमित्यत आह -- स चेति ॥ एतेषामन्यतमः सर्वेष्वप्यस्तीति भावः । ननु मुक्तौ योग्यानामयोग्यानां च भगवन्तमप्रतिपद्यमानानां एते धर्मा वक्तव्याः । तत्र मुक्तियोग्यानां सम्यग् ज्ञानस्वभावात् तत्कथमपहृतज्ञानत्वमित्यत आह -- अपहार इति ॥ आगमवाक्यमपि सज्जीवविषयम् । मुक्तियोग्यानामासुरभावाश्रयणं प्रवृत्त्याद्यज्ञानेनोक्तम् । प्रकारान्तरेण घटयितुमाह -- असुष्विति ॥ इन्द्रियेषु तत्प्रीणन एव रताः । असाविति जातावेकवचनम् । पदसन्धेर्विवक्षाऽधीनत्वादसन्धिर्नदोषः । त्रिभिरित्यत्र भगवतो गौणविग्रहत्वज्ञानस्य कारणमुक्तम् । अत्र तु स्वदोषादेव न मां प्रपद्यन्ते । नतु मत्प्रपत्तेर्मायातरणोपायत्वाभावादित्यतो महान् भेदः ॥ 1516

गी -- तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।

प्रियो हि ज्ञानिनोऽत्यर्थमहं सच मम प्रियः ॥ 17

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।

आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ 18

भा -- एकस्मिन्नेव भक्तिरित्येकभक्तिः । तच्चोक्तं गारुडे -- `` मय्येव भक्तिर्नान्यत्र एकभक्तिस्स उच्यते" इति ॥ 1718

प्र.दी.-- एका भक्तिर्यस्येति विग्रहे भक्तिशब्दस्य प्रियादित्वात्तस्मिन् परतः पूर्वपदस्य पुंवद्भावो न सिद्ध्यतीत्यालोच्याह -- एकस्मिन्नेवेति ॥ अस्येत्यध्याहार्यम् । तथापि वैयधिकरण्याद् बहुव्रीहिर्न सिध्यतीति चेन्न । आगमसिद्धत्वाच्च इत्याह -- तच्चेति ॥ यस्येत्युपस्कर्तव्यम् ॥ 1718

गी -- बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।

वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ 19

भा -- बहूनां जन्मनामन्ते ज्ञानवान् भवति । तच्चोक्तं ब्राह्मे -- `बहुभिर्जन्मभिर्ज्ञात्वा ततो मां प्रतिपद्यते' इति ॥ 19

प्र.दी. -- ``बहूनां जन्मनां" इत्यत्र ज्ञानोत्पत्त्यनन्तरं भगवत्प्रपत्तौ बहुजन्मव्यवधानमुच्यत इति निरासार्थमाह -- बहूनामिति ॥ प्रतीतमेव किं न स्यादित्यत आह -- तच्चेति ॥ ततः तदैव ॥ 19

गी -- कामैस्तैस्तैर्~हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।

तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ 20

भा -- प्रकृत्या स्वभावेन ।

``स्वभावः प्रकृतिश्बैव संस्कारो वासनेति च" इत्यभिधानात् ॥ 20

प्र.दी. -- ननु मूलप्रकृतेः सर्वत्रैकत्वात् कथं `स्वया' इति प्रातिस्विकत्वमुच्यत इत्यत आह -- प्रकृत्येति ॥ स्वभाव एवेत्येवशब्दसम्बन्धः ॥ 20

गी -- यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति ।

तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ 21

स तया श्रद्धया युक्तस्तस्याराधनमीहते ।

लभते च ततः कामान्मयैव विहितान् हि तान् ॥ 22

भा -- यां यां ब्रह्मादिरूपां तनुम् । उक्तं च नारदीये -- `अन्तो ब्रह्मादि भक्तानां मद्भक्तानामनन्तता' इति । `मुक्तश्च कां गतिं गच्छेन्मोक्षश्बैव किमात्मकः' इत्यादेः परिहारसन्दर्भाच्च मोक्षधर्मेषु । ``अवतारे महाविष्णोर्भक्तः कुत्र च मुच्यते" इत्यादेश्च ब्रह्मवैवर्ते ॥ 2122

प्र.दी. -- रामकृष्णादिरूपां भगवत्तनुमिति प्रतीतिनिरासायाऽह -- यां यामिति ॥ कुत एतत् । `अन्तवत्तु फलं तेषां' इति तद् भक्तानामन्तवत् फलवचनात् । तस्य च ब्रह्मादिग्रहणे सम्भवात् भगवद् ग्रहणे चासम्भवादिति भावेनाऽह -- उक्तं चेति ॥ फलस्येति शेषः । गम्यत इति गतिः । इत्यादेः प्रश्नस्य परिहाररूपवाक्यसन्दर्भाच्च । बहुत्वादनुदाहरणमिति भावः । अनन्तफलत्वं मूलरूपभक्तानामस्तु । अवतारतनुभक्तानामन्तवत्फलाङ्गीकारे को विरोध इत्यत आह -- अवतार इति ॥ कुत्र चावतारे ॥ 2122

गी -- अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।

देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ 23

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।

परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ 24

भा -- कोविशेषस्तवान्येभ्य इत्यत आह -- अव्यक्तमिति ॥ कार्यदेहादिवर्जितम् । तद्वानिव प्रतीयस इत्यत आह -- व्यक्तिमापन्नमिति ॥ कार्यदेहाद्यापन्नम् । तच्चोक्तम् -- `सदसतः परम्', `न तस्य कार्यम्', `अपाणिपादः' ``आनन्ददेहं पुरुषं मन्यन्ते गौणदेहिकम्" इत्यादौ । भावं याथार्थ्यम् । तथाऽब्रवीत् । ``यथातथ्यमजानन्तः परं तस्य विमोहिताः" इत्यादि ॥ 2324

प्र.दी. -- अव्यक्तमिति श्लोकस्य प्रकृतेन साक्षात् सङ्गत्यभावात् तं सङ्गमयितुमाह -- क इति ॥ अन्येभ्यो ब्रह्मादिभ्यः । येन तान् प्राप्तानामन्तवत् फलत्वेऽपि त्वां प्राप्तानामनन्तफलतेति शङ्काशेषः । कथमनेनोक्तशङ्कापरिहार इत्यत आह -- कार्येति ॥ अनेन यथाश्रुतं पदं पठित्वा व्याख्यातम् । वस्तुतस्त्वव्यक्तं मामित्यनुवादात् अव्यक्तोऽहमिति यत्सिद्धं तस्येदं व्याख्यानमिति ज्ञातव्यम् । इदानीमुत्तरस्य सङ्गतिमाह -- तद्वानिति ॥ कार्यदेहादिमान् इवेति मृदूक्तिः वस्तुतस्त्वेवेति । अतो न तद्वर्जित इति शेषः । प्रकृतोपयोगितया व्याचष्टे -- कार्येति ॥ भगवतः कार्यदेहादिवर्जितत्वं तद्वत्ताप्रतीतिश्चाज्ञानमूलेत्येतत् कुतः ? येन वाक्यद्वयमुक्तार्थं स्यादित्यतोऽर्थद्वये क्रमेण प्रमाणान्याह -- तच्चेति ॥ कार्यात् कारणाच्चेदमपरं रूपं परं तु रूपमजानन्त इति प्रतीति निरासार्थमाह -- भावमिति ॥ याथार्थ्यं प्रमाणाव्यभिचरितस्वरूपम् । अत एव परम् । कुतोऽयमर्थः । समाख्यानादित्याह -- तथेति । यद्यप्ययमर्थः ``त्रिभिः" इत्यत्रोक्तः । तथापि प्रसङ्गात् पुनरुक्त इत्यदोषः ॥ 2324

गी -- नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।

मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ 25

भा -- अज्ञानं च मदिच्छयेत्याह -- नाहमिति ॥ योगेन सामर्थ्योपेतेन । मायया च । मयैव मूढो नाभिजानाति । तथा हि पाद्मे --

``आत्मनः प्रावृतिं चैव लोकचित्तस्य बन्धनम् । स्वसामर्थ्येन देव्या च कुरुते स महेश्वरः" इति च ॥ 25

प्र.दी. -- तथापि `नाहं प्रकाशः' इति पुनरुक्तिरित्यतः तात्पर्यमाह -- अज्ञानं चेति ॥ येनाज्ञानेन मामन्यथा मन्यन्ते तदज्ञानं च मदिच्छाधीनमेव, न स्वतन्त्रम् । येन तया निन्दया मम खेदः स्यादिति भावः । योग एव माया इति व्याख्यानमसदिति भावेनाह -- योगेनेति ॥ सामर्थ्यमेवोपायः ।

               ``युज्यते येन योगोऽसावुपायश्शक्तिरेव च" इति वचनाद्योगशब्दस्योभयार्थत्वेन द्वन्द्वैकवद्भावः किं न स्यादिति चेन्न । माययाचेत्यस्य वैयर्थ्यापत्तेः । तस्या अप्युपायविशेषत्वात् । अत एवोपायार्थत्वं गृहीत्वा सामार्थ्येति तद् व्याख्यानं कृतम् । इदं तात्पर्यं श्लोके न प्रतीयत इत्यत आह -- मयैवेति ॥ उक्तार्थस्थापनाय पुराणसम्मतिमाह -- तथेति ॥ 25

गी -- वेदाहं समतीतानि वर्तमानानि चार्जुन ।

भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ 26

भा -- न मां माया बध्नातीत्याह -- वेदेति ॥ न कश्चनातिसमर्थोऽपि स्वसामर्थ्यात् ॥ 26

प्र.दी. -- अकस्मात् स्वस्य सार्वज्ञं किमित्युच्यत इत्यत आह -- नेति ॥ यवनिकाद्युभयभागवर्तिनोः परस्पराज्ञानवत्तवापि भूतविषये ज्ञानं न स्यादिति शङ्कानिरासार्थमिति शेषः । तथापि ``मां तु वेद न कश्चन" इति पुनरुक्तमित्यत आह -- न कश्चनेति ॥ असमर्थो लोको न जानातु । अतिसमर्थस्तु ब्रह्मादिर्ज्ञास्यतीति शङ्कानिरासार्थमेतदुक्तम् । कश्चनेति विशेषणादिति भावः । तर्~हि ``ज्ञानी च भरतर्षभ" इत्यादि विरोध इत्यत उक्तम् -- स्वेति ॥ 26

गी -- इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।

सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ 27

भा -- द्वन्द्वमोहेन सुखदुःखादिविषयमोहेन । इच्छाद्वेषयोः प्रवृद्धयोर्न हि किञ्चिज्जञातुं शक्यम् । कारणान्तरमेतत् । सर्गे सर्गकाले आरभ्यैव । शरीरे हि सतीच्छादयः । पूर्वं त्वज्ञानमात्रम् ॥ 27

प्र.दी. -- इच्छाद्वेषौ द्वन्द्वम् । तज्जन्यो मोहो द्वन्द्वमोहः । तेनेति कश्चित् । तदसदिति भावेनाह -- द्वन्द्वेति ॥ अन्यथा इच्छाद्वेषसमुत्थेन मोहेनेत्येव स्यादिति भावः । व्याख्यानव्याख्येयभावश्चागतिका गतिः । द्वन्द्वमोहस्येच्छाद्वेषसुमुत्थत्वं कथमित्यत आह -- इच्छेति ॥ किञ्चित्सुकादिकं हेयत्वादिनेति शेषः । ननु ``नाहं प्रकाशः" इति भगवतो `'दैवी ह्येषा" इति तदधीनायाः गुणमय्या मायायाश्च मोहकत्वमुक्तम् । तत्कथं भगवद् विषयस्य सम्मोहस्येच्छाद्वेषसमुत्थो द्वन्द्वमोहः कारणमुच्यत इत्यत आह -- कारणान्तरमिति ॥ इच्छाद्वेषसमुत्थद्वन्द्वमोहलक्षणमेतद् भगवद् विषयस्य सम्मोहस्यावान्तरकारणमुच्यत इत्यर्थः । कुत एतदित्यतः तत्सूचकं पदं पठति -- सर्ग इति ॥ सर्गः क्रिया । कथं तस्या अधिकरणत्वमित्यतो लक्षणामाश्रित्य व्याचष्टे -- सर्गेति ॥ तदुत्तरकालं किं तन्न कारणमित्यतः पुनर्लक्षणाऽऽश्रयणेनाह -- आरभ्येति ॥ सर्गकालमिति सम्बन्धः । कथमनेनावान्तरकारणत्वं ज्ञायत इत्यतः सावधारणमेतदित्युक्तमेवेति । उक्तमुपपादयन्नाह -- शरीर इति ॥ आदिपदेन द्वेषस्य द्वन्द्वानां च ग्रहणम् । अतः सर्गकालमारभ्यैवैतत् कारणमिति सिद्धम् । एतावता कथमवान्तरकारणत्वसिद्धिरित्यत आह -- पूर्वं त्विति ॥ सर्गात्पूर्वं त्विच्छादिना विनाऽज्ञानमस्त्येव भगवदिच्छाद्यधीनम् । अत एतदवान्तरं कारणमिति सिद्धमित्यर्थः ॥ 27

गी -- येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।

ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ 28

भा -- विपरीताश्च केचित् सन्तीत्याह -- येषामिति ॥ 28

प्र.दी. -- ``चतुर्विधाः" इत्यनेन गतार्थमुत्तरं वाक्यमित्यत आह -- विपरिताश्चेति ॥ त्वत्प्रपत्तेर्मायातरणकारणत्वात् स्वदोषाद्वा त्वां न प्रपद्यन्त इत्यत्र कथं निर्णय इत्यतस्तदुक्तम् । सर्वभूतानि सम्मोहं यान्ति चेल्लुप्तो मुक्तिमार्ग इत्याशङ्क्यात्र द्वन्द्वमोहरहिताश्च केचित्सन्तीत्याहेत्यर्थः ॥ 28

गी -- जरामरणमोक्षाय ममाश्रित्य यतन्ति ये ।

ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ 29

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।

प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ 30

॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥

भा -- ``जरामरणमोक्षाय" इत्यन्यत्कामव्यावृत्त्यर्थं मोक्षे सक्तिस्तुत्यर्थं वा । न विधिः ।

``मुमुक्षोरमुमुक्षुस्तु वरो ह्येकान्तभक्तिभाक्" इतीतरस्तुतेर्नारदीये । ``नात्यन्तिकं" इति च ।

``देवानां गुणलिङ्गनामानुश्राविककर्मणाम् । सत्व एवैकमनसो वृत्तिः स्वाभाविकी तु या । अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी । जरयत्याशु या कोशं निगीर्णमनलो यथा" इति लक्षणाच्च भागवते । आह च -- ``सर्ववेदास्तु देवार्थाः देवा नारायणार्थकाः । नारायणस्तु मोक्षार्थो मोक्षो नान्यार्थ इष्यते । एवं मध्यमभक्तानामेकान्तानां न कस्यचित् । अर्थे नारायणो देवः सर्वमन्यत्तदर्थकम्" इति गीताकल्पे । त एव च विदुः । ``यमैवेष वृणुते" इति श्रुतेः ॥ 2930

               ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये सप्तमोऽध्यायः ॥ 7

प्र.दी.-- ``मां भजन्ते" इत्युक्तानुवादेन फलमुच्यते । तत्र ``जरामरणमोक्षाय" इत्यनुक्तस्यानुवादसम्भवादप्राप्तत्वेन विध्यर्थं मद्भजनं च जरामरणमोक्षोद्देशेन कार्यमित्येवं प्रतीतिनिरासार्थमाह -- जरेति ॥ लक्षणया स्वर्गादिकामनिवृत्तिरर्थोऽस्येति तथोक्तम् । मोक्षविषयासक्तिरन्यसक्तेः प्रशस्तेति तत्स्तुत्यर्थं वा । सर्वथा न विधिः । कुत इत्यत आह -- मुमुक्षोरिति ॥ इतरस्यामुमुक्षोर्भक्तस्य । न हि प्रशस्ते सत्यप्रशस्तं नियन्तुं युक्तमिति भावः । इति चेतरस्तुतेरिति सम्बन्धः । प्रकारभेदात् पृथगुक्तिः । इतश्च न मोक्षकामविधिरित्याह -- देवानामिति ॥ सत्व एवैकमनसः शुद्धसात्त्विकस्य पुंसो देवानामिन्द्रियाणाम् । गुणलिङ्गानां गन्धाद्युपलब्धिलक्षणगुणानुमेयानाम् । तथा वचनादिक्रियाऽनुमेयानां च । आनुश्राविककर्मणाम् वैदिकानुष्ठाने कारणानाम् । या भगवत्यनिमित्ता फलोद्देशरहिता केवलं स्वाभाविकी निरवधिकस्नेहरूपस्वभावनिर्वृत्ता वृत्तिः सा भक्तिः । सा च सकामभक्त्या जातायाः सिद्धेः मुक्तेरपि गरीयसी । या सा कामनाऽभावेऽपि कोशं लिङ्गशरीरं स्वभावादेव जरयत्यनलवदित्यनिमित्तत्वस्य भक्तिलक्षणत्वेनोक्तत्वाच्चेत्यर्थः । नहि लक्षण वैकल्यं विधेयमिति भावः ।

                आह च स्पष्टमेतदन्यत्र । देवार्था देवप्रतिपत्त्यर्थाः । प्रतिपन्ना देवा नारायणज्ञानार्थाः । मोक्षार्थे ज्ञातव्यः । नान्यार्थः । परः पुरुषार्थः । मध्यमभक्तानां । चित्तवृत्तिः । एकान्तानां नियतानामुत्तमभक्तानां न कस्यचिदर्थे । स एव परमपुरुषार्थः । ननु मामेव ये प्रपद्यन्ते इत्युक्तत्वात् ``ते ब्रह्म तद्विदुः" इति पुनरुक्तमित्यत आह -- त एवेति ॥ अन्योपायनिवृत्त्यर्थमेतदित्यर्थः । स्यादेवं व्याख्यानम् । यदि भगवद्भजनेन विना ज्ञानस्यान्योपायाभावः प्रमितः स्यात् स एव च कुत इत्यत आह -- यमिति ॥ भक्तमेव च वृणुत इति च प्रसिद्धम् ॥ 2930

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां सप्तमोऽध्यायः समाप्तः ॥

॥ श्रीमदानन्दतीर्थगुर्वन्तर्गत श्रीलक्ष्मीहयग्रीवाभिन्नकृष्णार्पणमस्तु ॥

॥ श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः ॥

 

**********************************************************************************************************

 

 

अष्टमोध्यायः

 

अर्जुन उवाच --

किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।

अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ 1

अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन ।

प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ 2

श्रीभगवानुवाच -

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।

भूतभावोद् भवकरो विसर्गः कर्मसञ्ज्ञितः ॥ 3

भा -- मरणकालकर्तव्यगत्याद्यस्मिन्नध्याय उपदिशति ।

परमक्षरं ब्रह्म । वेदादिशङ्काव्यावृत्त्यर्थमेतत् । आत्मन्यधि यत् तदाध्यत्मम् । आत्माऽधिकारे यत् तदिति वा । तथा हि । जैवस्वभावः । स्वाख्यो भावः स्वभाव इति व्युत्पत्त्या जीवो वा स्वभावः सर्वदा अस्त्येवैकप्रकारेणेति भावः । अन्तःकरणादिव्यावृत्त्यर्थो भावशब्दः । न ह्येकप्रकारेण स्थितिरन्तःकरणादेः । विकारित्वात् । स्वशब्द ईश्वरव्यावृत्त्यर्थः ।

भूतानां जीवानां भावानां जडपदार्थानां चोद्भवकरीश्वरक्रिया विसर्गः । विशेषेण सर्जनं विसर्ग इत्यर्थः ॥ 123

प्र.दी. -- अध्यायस्यावान्तरप्रतिपाद्यर्थमाह -- मरणेति ॥ गम्यति इति गतिः । आदिपदेन मार्गादिकम् । मरणकालकर्तव्यं च गतिश्च ते आदी यस्य तत् तथोक्तम् । कर्तव्यस्मरणविषयत्वगम्यत्वादिरूपो भगवन्महिमैव वर्ण्यत इति षट्कान्तर्भावसिद्धिः । उक्तव्याख्यानपूर्वकमिति चोपस्कर्तव्यम् । तेनाऽनन्तर्यलक्षणाऽपि सङ्गतिः सिद्धा । तत्प्रसङ्गेनैव मरणकालकर्तव्याद्युपदेशात् । ननु पूर्वाध्याये ते ब्रह्म इति निर्विशेषेणमेवोपक्षिप्तम् । अत एवात्र ``किं तद् ब्रह्म" इति तथैव पृष्टम् । उत्तरे तु कस्मात् `अक्षरं परमं ब्रह्म' इति सविशेषणमुपादीयत इत्यत आह -- परममिति ॥ अक्षरस्यैव परमत्वविशेषणम् । न ब्रह्मण इत्यर्थः । तर्~हि ``अक्षरं" इत्येवालम् । किं विशेषणेन इत्यत आह -- वेदेति ॥ आदिपदेन प्रकृतिः गृह्यते । तयोरपि ब्रह्माक्षरशब्दवाच्यत्वात् प्रसक्तिः । ``स्वभावोऽध्यात्मं" इति शब्दद्वयस्यैकविषयत्वसिद्धयेऽध्यात्मशब्दं तावद् द्वेधा व्याचष्टे -- आत्मनीति ॥ आत्मानं जीवमधिकृत्य तदुपकारित्वेन वर्तमानं वस्त्वित्यर्थः । `आत्माऽधिकारे' इति ग्रन्थविशेषस्य सञ्ज्ञा । यत्प्रतिपाद्यं तदध्यात्मं इति वा इत्यर्थः । अत्राध्यात्मशब्दं प्रथमान्तं गृहीत्वा प्रथमं व्याख्यातम् । सप्तम्यन्तमुपादाय द्वितीयम् । आत्मशब्दं देहविषयमादाय व्याख्याने परमेश्वरप्रसक्तेः न तथा व्याख्यातम् । एवं तर्~हि `स्वभाव' इत्युभयस्य कथमुत्तरमित्यतः तावत् तद् व्याख्यानं प्रतिजानीते -- तथा हीति ॥ तत्राऽद्योत्तरत्वेनाऽदौ व्याचष्टे -- जैव इति ॥ जीवस्यायं जैवः अन्तःकरणादिः देहपर्यन्तः स्वभावः । स्वस्य भाव इति व्युत्पत्त्या । ते ब्रह्म तद् विदुः इति जीवानां प्रकृतत्वात् स्वशब्दो जीववाची । तथा चात्मन्यधि यत् तत् इत्येवं व्याख्याताध्यात्मशब्दार्थप्रश्नस्येदमुत्तरं भवतीति भावः ।

 इदानीं द्वितीयोत्तरत्वेन व्याख्याति -- स्वाख्य इति ॥ पूर्ववदत्रापि स्वशब्दो जीववाची । तथा च ``आत्माऽधिकारे" इति व्याख्याताध्यात्मशब्दार्थप्रश्नस्येदमुत्तरं भवतीत्याशयः । ननु जैववाचित्वे भावशब्दः सार्थकः । षष्ठ्याः साकाङ्क्षत्वात् । जीववाचित्वे तु पदार्थत्वाव्यभिचारात् स्वशब्देनैवालं, किं भावशब्देनेत्यतो भावशब्दं तावदन्यथा व्याचष्टे -- सर्वदेति ॥ यद्यपि भवनकर्ता भावः । तथाऽपि विशेषानुपादाने मुख्यस्य ग्राह्यत्वात् सर्वदेत्यादि सिध्यति । तथाऽपि तस्य किं प्रयोजनमित्यत आह -- अन्तःकरणादीति ॥ स्वशब्दमात्रोपादाने तस्याऽत्मीयेऽपि प्रयोगादन्तःकरणादिकमपि प्रसज्येत । तथा च न द्वितीयस्येदमुत्तरं स्यात् । आत्मैव ह्यात्माऽधिकारे प्रतिपाद्यो वक्तव्यो नान्तःकरणादिकम् । अतस्तद् व्यावृत्त्यर्थो भावशब्दः प्रयुक्तः । कथं तेन तद् व्यावृत्तिरित्यत आह -- न हीति ॥ ``अन्नमयं हि सोम्य मनः" इत्यादेरिति भावः । तथा चान्तःकरणादौ व्यावृत्ते स्वशब्द आत्मार्थतया व्याख्यातो भवतीति हृदयम् । एवं तर्~हि भाव इत्येवास्तु किं स्वशब्देनेत्यत आह -- स्वशब्द इति ॥ ईश्वरोऽपि हि सर्वदैकप्रकारेणास्त्येव । अतो भाव इत्येवोक्ते तत्प्रसक्तौ पूर्ववद् द्वितीयोत्तरत्वासम्भवे तद् व्यावृत्त्यर्थः स्वशब्दः । न हीश्वरो जीवानां स्वः । भेदप्रमाणविरोधात् । अत एव ईश्वरस्वभावो जीव इति व्याख्यानमपास्तम् ।

नन्वेवमपि स्वशब्दयाऽत्मीयार्थत्वादीश्वरप्रसक्तिः । मैवम् । द्विष्ठो यद्यपि सम्बन्धः ``षष्ठ्युत्पत्तिः प्रधानतः" इति वचनात् । तस्यात्मीयत्वाभावात् । षष्ठ्यान्तात् खल्वयं छः । सकलकार्योत्पत्तिनिमित्तभूतो देवतोद्देशेन च पुरोडाशादिद्रव्यत्यागः तज्जन्यमपूर्वमिति यावदिति व्याख्यानमसत् । तस्याध्यात्मपदेनैव गृहीतत्वादिति भावेन भूतभाव इत्यादिकं व्याख्याति -- भूतानामिति ॥ उद्भवकारी च सा ईश्वरक्रिया चेति विग्रहः । ईश्वरक्रियाग्रहणं कर्मशब्देनैकार्थ्यप्रतिपत्त्यर्थम् । एवं लक्षणो यो विसर्गः स कर्मसञ्ज्ञितो न तु कुलालादिसम्बन्धीत्यर्थः । ननु विसर्गशब्दः त्यागार्थः । तत्कथमेवं व्याख्यानमित्यत आह -- विशेषेणेति ॥ 123

गी -- अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।

अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ 4

भा -- भूतानि सशरीरान् जीवानधिकृत्य यत् तदधिभूतम् । क्षरो भावो विनाशी कार्यपदार्थः । अव्यक्तान्तर्भावेऽपि तस्याप्यन्यथाभावाख्यो विनाशोऽस्त्येव । तच्चोक्तम् --

``अव्यक्तं परमे व्योम्नि निष्क्रिये सम्प्रलीयते" इति ।

``तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम" इति च । ``विकारोऽव्यक्तजन्म हि" इति च स्कान्दे । पुरिशयनात्पुरुषो जीवः । स च सङ्कर्षणो ब्रह्मा वा । स सर्वदेवानधिकृत्य तत्पतिरित्यधिदैवतम् । देवाधिकारस्य  इति वा ।

प्र.दी. -- परिहारं सङ्गमयितुमधिभूतशब्दार्थं तावदाह -- भूतानीति ॥ अधिकृत्य तदुपकारित्वेन यद्वर्तते । ``क्षरः सर्वाणि भूतानि" इति वक्ष्यमाणं क्षरं व्यावर्तयितुं व्याचष्टे -- क्षर इति ॥ क्षरशब्दव्याख्या विनाशीति । भावशब्दस्यार्थद्वयं कार्य इति पदार्थ इति । भवति उत्पद्यत इति भावः । उत्पत्तिमान् पदार्थो नाशवान् पदार्थ इति प्रत्येकमुत्तरम् । सर्वभूतानामध्यात्मत्वान्न ग्रहणम् । नन्वव्यक्तमपि सशरीरान् जीवानधिकत्य वर्तत इति तस्याप्यधिभूतेऽन्तर्भावोऽस्त्येव । न चैतद् विनाशि कार्यं वा । नासत इत्युक्तत्वात् । ततोऽव्यापकमुत्तरमित्यत आह -- अव्यक्तेति ॥ अव्यक्तस्याऽधिभूतान्तर्भावेऽपि नाव्यापकमुत्तरमिति शेषः । कुत इत्यत आह -- तस्यापीति ॥ अन्यथाभावो वैषम्यपरित्यागेन साम्यावस्थापत्तिः । यत इति शेषः । तथा विक्रियालक्षणं जन्म चेत्यपि ग्राह्यम् । उभयत्र क्रमेण प्रमाणान्याह -- तच्चेति ॥ व्योम्नि व्याप्ते । प्रलये प्रचुरव्यापाराभावात् निष्क्रिये । ननु पुरुषः परमात्मा । स ब्रह्माधियज्ञशब्दाभ्यां उक्त इत्यत आह -- पुरीति ॥ शरीरे । `अधिकरणे शेतेः' इति डः `वर्णागमो वर्णविपर्ययश्च' इत्यादिना साधुः । तथाऽप्यध्यात्मशब्देन गतार्थतेत्यत आह -- स चेति ॥ सर्वबीजाभिमानित्वादिति भावः । तस्याधिदैवत्वं कथमित्यतो द्वेधाऽऽह -- स इति ॥ अधिकृत्य वर्तते इत्यस्यैव विवरणं पतिरिति । देवाधिकारस्थः तत्प्रकरणेषु मुख्यतः प्रतिपाद्यः । सर्वदेवतासङ्ग्रहार्थं वा द्वितीयं व्याख्यानम् । अक्षरार्थस्तु पूर्ववत् ।

भा-- सर्वयज्ञभोक्तृत्वादेरधियज्ञः । अन्योऽधियज्ञोऽग्न्यादिः प्रसिद्ध इति ``देहे" इति विशेषणम् । ``भोक्तारं यज्ञतपसाम्", ``त्रैविद्या माम्" । ``ये त्वन्यदेवताभक्ताः" । `एतस्य वा अक्षरस्य प्रशासने गार्गि' ``ददतो मनुष्याः प्रशंसन्ति यजमानं देवाः" इत्यादेः ।

``कुतो ह्यस्य ध्रुवः स्वर्गः कुतो नैश्रेयसं पदं" इत्यादिपरिहाराच्च मोक्षधर्मे । भगवान् चेत् भोक्तृत्वादेरधियज्ञत्वं सिद्धमिति कथमित्यस्य परिहारः पृथक् नोक्तः । सर्वप्राणिदेहस्थरूपेण स अधियज्ञः ।

प्र.दी. -- अधियज्ञः कथमित्यस्योत्तरं भगवताऽनुक्तं भाष्यकृदाह -- सर्वेति ॥ आदिपदेन तत् प्रवर्तकत्वादि । नाध्यात्मशब्दवदधियज्ञशब्देऽव्ययीभावः । किन्त्वधिगतो यज्ञमिति प्रादिसमासः । अधिष्ठितो यज्ञोऽनेनेति बहुव्रीहिर्वा । अधियज्ञः क इति प्रश्ने तत्परिहारे च देह इत्यस्य प्रयोजनमाह -- अन्य इति ॥ अन्यो भगवत इति सिद्धार्थतापरिहारार्थं प्रश्नवाक्ये देह इति विशेषणं प्रयुक्तम् । कर्तृभोक्तृफलदातरूणां देहप्रेरकत्वेन वर्तमान इति । अतः परिहारवाक्येऽपि यथाप्रश्नं तदुपात्तमिति वाक्यशेषः । भगवतः सर्वयज्ञभोक्तृत्वं कुतो, येनैवमुत्तरमध्याह्रियत इत्यत आह -- भोक्तारमिति ॥ त्रैविद्यानुष्ठितयज्ञभोक्तृत्वाभावात् `सर्व' इत्यनुपपन्नमित्यत आह -- त्रैविद्या इति ॥ प्रवर्तकत्वे श्रुतिमाह -- एतस्येति ॥ यज्ञफलदातृत्वादौ प्रमाणमाह -- कुतो हीति ॥ ध्रुवः चिरन्तनः । नैश्रेयसं मुक्तौ भवं पदं सुखं इत्यादेः प्रश्नस्य । नन्वेष परिहारो भगवतैव कुतो नोक्त इत्यत आह -- भगवान् चेदिति ॥ चेत् शब्दः यदाशब्दार्थे । अधियज्ञोऽहमिति यदाऽधियज्ञत्वेन भगवानुक्तः तदा तस्य सर्वयज्ञभोक्तृत्वादेरधियज्ञत्वमर्जुनस्य सिद्धमेव । `भोक्तारं' इत्यादेरर्थस्य तेन श्रुतत्वात् । अन्यत्वपक्ष एव कथमिति पृष्टत्वात् । एवमालोच्य भगवता `कथं' इत्यस्य प्रश्नस्य परिहारो `अधियज्ञोऽहं' इत्यतः पृथ~X नोक्तः । अस्माभिस्तु मन्दान् बोधयितुमुक्त इति भावः । ननु यद्यधियज्ञः स्वयमेव, कथं तर्~हि ``साधियज्ञं मां" इति प्रागेवोचदित्यत आह -- सर्वेति ॥ रूपविशेषापेक्षया साहित्यमुक्तमिति भावः । अनेन परिहारवाक्यस्थस्य ``देहे" इति विशेषणस्य प्रयोजनान्तरं चोक्तं भवति ।

भा-- ``अत्र" इति स्वदेहनिवृत्त्यर्थम् । न हि तत्रेश्वरस्य नियन्तृत्वं पृथगस्ति । नात्रोक्तं ब्रह्म भगवतोऽन्यत् । ``ते ब्रह्म" इत्युक्त्वा ``साधिभूताधिदैवं मां साधियज्ञं च ये विदुः" इति परामर्शात् । तस्यैव च प्रश्नात् । `साधियज्ञं' इति भेदप्रतीतेः तन्निवृत्त्यर्थं ``अधियज्ञोऽहं" इत्युक्तम् । ``मां" इत्यभेदप्रसिद्धेः ``अक्षरं" इत्येवोक्तम् । आह च गीताकल्पे --

``देहस्थ विष्णुरूपाणि अधियज्ञ इतीरितः ।

कर्मेश्वरस्य सृष्ट्यर्थं तच्चापीच्छाद्यमुच्यते ॥

अधिभूतं जडं प्रोक्तमध्यात्मं जीव उच्यते ।

हिरण्यगर्भोऽधिदैवं देवः सङ्कर्षणोऽपि वा ॥

ब्रह्मनारायणो देवः सर्वदेवेश्वरेश्वरः " इति ।

``यथा प्रतीतं वा सर्वमत्र नैव विरुद्ध्यते" इति ।

स्कान्दे च --

`आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते ।

देहाद् बाह्यं विनाऽतीवबाह्यत्वादधिदैवतम् ॥

देवाधिकारगं सर्वं महाभूताधिकारगम् ।

तत्कारणं तथा कार्यमधिभूतं तदन्तिकात्' इति ॥

महाकौर्मे च --

``अध्यात्मं देहपर्यन्तं केवलात्मोपकारकम् ।

सदेहबीजभूतानि यत् तेषामुपकारकृत् ॥

अधिभूतं तु मायान्तं देवानामधिदैवतम्" इति ॥ 4

प्र.दी. ``अत्र" इति देहविशेषणं किमर्थमित्यत आह -- अत्रेति ॥ इह लौकिके देह इत्यर्थः । कुत ईश्वरदेहो व्यावर्तनीय इत्यत आह -- न हीति ॥ तत्र स्वदेहे । पृथक् पृथग् भावेन । यथा ``अधियज्ञोऽहमेव" इत्युक्तं न तथा ``ब्रह्माहं" इति । अतो भगवतोऽन्यदेवेदम् । ``ब्रह्म परमं" इति तु स्वरूपकथनम् । नतु विशेषणमिति शङ्कां निवारयति -- नात्रेति ॥ पूर्वाध्याये ``ते ब्रह्म तद्विदुः" इत्युक्त्वा कथम्भूतं ब्रह्म इत्याकाङ्क्षायां ``साधिभूताधिदैवं साधियज्ञं च ब्रह्म" इति वक्तव्ये ``मां" इति ब्रह्मणः परामर्शात् । तत्रास्तु भगवानेव ब्रह्म । अत्र तु कुत इत्यत आह -- तस्यैवेति ॥ पृष्टस्यैव वक्तव्यत्वात् । तर्~ह्यधियज्ञस्य ब्रह्मणश्च भगवत्त्वादेकत्राहमेवेत्युक्तिरपरत्र तदनुक्तिः किन्निबन्धनेत्यत आह -- साधियज्ञमिति ॥ शेषं तात्पर्यनिर्णये । एतेनाऽपव्याख्यानमपि निरस्तम् । द्वादशादौ च विस्तरेण । आगमसम्मत्योक्तं स्थापयति -- आह चेति ॥ यानि देहस्थ विष्णुरूपाणि सः अधियज्ञ इतीरितः । तदपीच्छाप्रयत्नाद्यमेव । नतु परिणामरूपम् । जडं देहाद् बाह्यम् । न केवलमेषां पदानामेतावन् मात्रार्थत्वं किं तु यथाप्रतीतं प्रतीतिमनतिक्रम्य शब्दशक्त्या यावत्प्रतीतं प्रमाणविरुद्धं च तदत्र व्याख्यायमानं वक्तुरभिप्रायं न व्यभिचरतीत्यर्थः । किञ्चिद् व्यवहितत्वात् मध्येऽपीतिशब्दः । एतदेव वाक्यान्तरेण स्पष्टयति -- स्कान्दे चेति ॥ आत्मनोऽभिमानस्य विषयः । आत्माधिकारस्थं तत्र प्रतिपाद्यम् । देहाद् बाह्यं विनेति सामर्थ्यात् आत्माभिमानस्थेन सम्बध्यते । तत्र युक्तिरतीव बाह्यत्वात् अत्यभिमानविषयत्वाभावात् । महाभूताधिकारगं महाभूतम् । कार्यकारणग्रहणहेतुः । तदन्तिकात् तत् तादात्म्यात् । देवानामुपकारकृत् ॥ 4

गी -- अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम् ।

यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ 5

भा -- मद्भावं मयि सत्ताम् । निर्दुःखनिरतिशयानन्दात्मिकाम् । तच्चोक्तं -- ``मुक्तानां च गतिर्ब्रह्मात् क्षेत्रज्ञ इति कल्पितः" इति मोक्षधर्मे ॥ 5

प्र.दी. -- ``मद्भावं" इत्यस्य मदात्मकत्वं इत्यन्यथाप्रतीतिनिरासायाऽह -- मद्भावमिति ॥ ननु भगवति स्थितिः सर्वदाऽस्ति । सा कथं फलमित्यतो विशिनष्टि -- निर्दुःखेति ॥ क्वचित् पाठो मद्भावं मद्वद्भावं इति । तत्र भगवत्प्रतिबिम्बानां जीवानां तत् सादृश्यं सदाऽस्ति । तत् कथं प्राप्यमुच्यत इत्यत उक्तम् -- निर्दुःखेति ॥ अत्राऽत्मकमिति पाठः । अभिव्यक्तमिति शेषः । प्रतीत एवार्थः किं न स्यादिति चेन्न । मुक्तानां भगवदाश्रितत्वेन तद्भावायोगात् । तदपि कुत इत्यत आह -- तच्चेति ॥ क्षेत्रज्ञः परमात्मा गतिरिति समर्थितः ॥ 5

गी-- यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।

तं तमैवैति कौन्तेय सदा तद्भावभावितः ॥ 6

तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च ।

मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ 7

भा -- स्मरन् पुरुषः त्यजतीति भिन्नकालीनत्वेऽप्यविरोध इति मन्दमतेः शङ्का मा भूदित्यन्त इति विशेषणं । सुमतेः नैव शङ्काऽवकाशः । स्मरन् त्यजतीत्येककालीनत्वप्रतीतेः । दुर्मतेः दुःखान्न स्मरन् त्यजतीति शङ्का ।

               ``त्यजन् देहं न कश्चित्तु मोहमाप्नोत्यसंशयम्" इति स्कान्दे । `तस्य ह एतस्य हृदयस्याग्रं प्रद्योतते । तेन प्रद्योतनेन एष आत्मा निष्क्रामति" इति हि श्रुतिः । सदा तद्भावभावित इत्यन्तकालस्मरणोपायमाह । भावोन्तर्गतं मनः । तथाऽभिधानात् । भावितत्वमतिवासितत्वम् । ``भावना त्वतिवासना" इत्यभिधानात् ॥ 67

प्र.दी. -- ननु कलेवरत्यागस्यान्ताव्यभिचारात् ``अन्त" इति व्यर्थमित्यत आह -- स्मरन् इति ॥ न ``अन्ते" इत्येतत् ``कलेवरं त्यजति" इत्यस्य विशेषणम् । येन व्यर्थं स्यात् । किन्त्वन्ते स्मरन् इति स्मरणस्यैव । तत्रापि किं प्रयोजनमिति चेदुच्यते । ``लक्षणहेत्वोः क्रियायां" इति लक्षणेऽपि शतुर्विधानात् स्मरन् पुरुषः कलेवरं त्यजतीति स्मरणकलेवरत्यागयोः भिन्नकालत्वेऽपि न कश्चिद् शब्दविरोध इति मन्दमतेः शङ्का स्यात् । सा मा भूदित्येवमर्थं अन्ते इति स्मरणस्य विशेषणमुपात्तम् । तेनात्र स्मरणकलेवरत्यागयोरेककालत्वसिद्धिरिति । मन्दमतेरित्यस्य कृत्यमाह -- सुमतेरिति ॥ कुत इत्यत आह -- स्मरन् इति । ``लटः शतृशानचौ" इति लडादेशत्वेनाऽपि शतुर्विधानमस्ति । स च लडिति वर्तमाने पुनः लङ्ग्रहणसामर्थ्यात् क्वचित् प्रथमासामानाधिकरण्येऽपि भवति । लक्षणे विहितत्वाच्च लडादेशो बलीयान् । तत्र क्रियायामित्युपपदसापेक्षत्वात् । अस्यानपेक्षत्वात् । अप्रथमासमानाधिकरण इत्यस्यातिप्रसक्तिपरिहारमात्रार्थत्वात् । तथा च बलवतो ग्राह्यत्वे स्मरन् त्यजतीत्यस्य स्मरति च त्यजति चेत्यर्थः स्यात् । एवं चान्त इत्यनुक्तेऽपि स्मरणत्यागयोः एककालीनत्वप्रतीतेः सुमतेर्नैव शङ्काकाश इति भावः । ननु दुर्मतिरपि शाब्दं न्यायं जानात्येव अन्यथाशास्त्रे नाधिक्रियेत । केवलमध्यात्मविषये न प्रवीणः । तत्कथं तस्याऽप्येषा शङ्का स्यात् । ततश्च तं प्रत्यपि `अन्ते' इत्येतद् व्यर्थमित्यत आह -- दुर्मतेरिति ॥ दुर्मतेर्भविष्यति शङ्का भिन्नकालत्वविषया ? कुतः ? मरणकाले महद्दुःखं जायते । दुःखस्य च संस्कारविलोपहेतुत्वं प्रसिद्धम् । अतो दुःखात् कारणात् मूर्छितो न स्मरन् त्यजति । कलेवरत्यागसमये स्मरणमसम्भवीति यावत् । एतामनुपपत्तिं पश्यन् बलवन्तमपि लडादेशं विहाय लक्षणार्थमेव हि मन्यत इति भावः । ननु सुमतेरप्येवं शङ्का स्यादेव । कथं चेयं शङ्का तत्वप्रतीतिरेवेति चेन्न । अज्ञानिन एव देहाभिमानिनो देहत्यागमात्मत्यागमिव मन्यमानस्य मरणकाले दुःखं भवति । तदपि मरणक्षणात् पूर्वमेव ज्ञानी तु सर्वदा देहं हेयमेव मन्यमानः न मनागपि दुःखायते । किं तु विशिष्टमेव तस्योत्क्रमणमित्यध्यात्मशास्त्रमनुसन्दधानस्य सुमतेः शङ्काऽनवकाशात् । किं तदध्यात्मशास्त्रमित्यत आह -- त्यजन् इति ॥ कश्चित् विद्वान् । अविद्वानपि तत्काले । तस्येति मरणवैशिष्ट्यमात्रपरम् ।

               नन्वन्त इत्येतत् स्मरणविशेषं चेत् ``सदा तद्भावभावितः" इत्यनेनैव गतार्थं स्यात् । अन्यथा तद्व्यर्थं भवेदित्यत आह -- सदेति ॥ अनन्तकालस्य स्मरणमेव तत्प्राप्तिसाधनं । नच तदकस्मात् भवति । अतस्तदुपायत्वेन सदा तद्भावभावितत्वमुच्यत इति भावः । कथमित्यतो यथाऽयं तदुपायः स्यात् तथा व्याचष्टे -- भाव इति ॥ तथाऽभिधानात् इति । ``स्यात् भावोऽन्तर्गतं मनः" इत्येवं रूपाभिधानादित्यर्थः । वासितत्वं संस्कृतत्वम् । तस्मिन् भावः तद्भावः । तेन भावित इति मनोधर्मेणात्मोपचर्यते ॥ 67

गी -- अभ्यासयोगयुक्तेन चेतसाऽनन्यगामिना ।

परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ 8

भा -- सदा तद्भावभावितत्वं स्पष्टयति -- अभ्यासेति ॥ अभ्यास एव योगो अभ्यासयोगः दिव्यं पुरुषं पुरिशयं पूर्णं च ।

``स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम्" इति श्रुतेः । दिव्यं सृष्ट्यादिक्रीडायुक्तम् । `दिवु क्रीडा' इति धातोः ॥ 8

प्र.दी. -- कुतोऽयमर्थ इत्यत उत्तरत्रैवमेव वाख्यानादिति भावेनाऽह -- सदेति ॥ द्वन्द्वादिशङ्काव्युदासार्थमाह -- अभ्यास एवेति ॥ अभ्यासातिरिक्तस्य योगस्य प्रकृते उपयोगिनोऽभावादिति भावः । पुरुषश्चाधिदैवतमिति प्रकृतो हिरण्यगर्भोऽत्रोच्यत इति प्रतीति निरासार्थमाह -- दिव्यमिति ॥ दिव्यत्वेन विशेषणादीश्वर एवायमित्यर्थः । ``पृ पालनपूरणयोः" इत्यतो `विदिपुरोश्च' इति कुषन् प्रत्ययविधानात् पूर्णं चेति सिध्यति । सर्वासु पूर्षु वर्तमान इति स्वरूपानुवादेन पुरुष इति विधेयम् । तस्य व्याख्यानं पुरिशयमित्यादि । आवरणमन्तर्व्याप्तिः । संवरणं बहिराच्छादनम् । ननु दिवि भवो दिव्यः । सच सूर्यमण्डलस्थत्वात् हिरण्यगर्भोऽपि भवतीति कश्चित् । अत आह -- दिव्यमिति ॥ ौणादिको यक् प्रत्ययः । `परमं' इति विशेषणादिति भावः ॥ 8

गी -- कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः ।

सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ 9

भा -- ध्येयमाह -- कविमिति ॥ कविं सर्वज्ञं ``यः सर्वज्ञः" इति श्रुतेः । ``त्वं कविः सर्ववेदानाम्" इति च ब्राह्मे । धातारं धारणपोषणकर्तारम् । डु धाञX धारणपोषणयोः इति धातोः ।

``धाता विधाता परमोत सन्दृक्" इति च श्रुतिः । ``ब्रह्मा स्थाणुः" इत्यारभ्य ``तस्य प्रसादादिच्छन्ति तदादिष्टफलां गतिं" इति च मोक्षधर्मे । ``तमसोऽव्यक्तात् परतः स्थितम्"। तमसः परस्तात् इति ॥ ``अव्यक्तं वै तमः" । ``परस्तात् हि स ततः" इति पिप्पलादशाखायाम् । ``मृत्युर्वा व तमो मृत्युर्वै तमो ज्योतिरमृतम्" इति श्रुतेः ॥ 9

प्र.दी. -- उत्तरश्लोकगतविशेषणबलाच्च परमात्मैवायमिति भावेन तत्तात्पर्यमाह -- ध्येयमिति ॥ आह विशिनष्टीत्यर्थः । ननु कवित्वमन्येषामप्यस्ति । तत्कथं भगवतो विशेषणमित्यत आह -- कविमिति ॥ परमेश्वरस्य सार्वज्ञे प्रमिते भवेदिदं व्याख्यानम् । तदेव कुत इत्यत आह -- य इति ॥ सर्वज्ञः कविशब्दार्थ इत्येतद् कुत इत्यत आह -- य इति ॥ अन्येषां तु ``सर्वे विमोहितधियः" इत्यादिना सर्वज्ञाभावः प्रमितः । ननु धाता विरिञ्चोऽपि प्रसिद्धः । तत्कथमेतद्भगवतो विशेषणमित्यत आह -- धातारमिति ॥ कुतोऽयमर्थ इत्यत आह -- डु धाञिति ॥ तृचः कर्तृवाचित्वं प्रसिद्धमेव । परमेश्वरस्य धातृत्वसद्भावे किं प्रमाणमित्यत आह -- धातेति ॥ विधाता कर्ता । परमा सन्दृक् परमज्ञानरूपः । ``सर्वस्य धातारं" इत्येतद् भगवत एव नान्येषामित्यत्र प्रमाणमाह -- ब्रह्मेति ॥ तेन भगवता दिष्टं दत्तं फलं सुखं यस्यां सा तथोक्ता । मोक्षधर्मे कथितमिति शेषः । ``तमसः परस्तात्" इत्येतद् आदित्यादिसाधारणमित्यतो द्वेधा सप्रमाणकं व्याचष्टे -- तमस इति ॥ स्थितमिति शेषोक्तिः । अप्राकृतविग्रहमित्यर्थः ॥ 9

गी -- प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव ।

भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ 10

भा -- वायुजयादियोगयुक्तानां मृतिकाले कर्तव्यमाह विशेषतः -- प्रयाणकाल इति ॥ वायुजयादिरहितानामपि ज्ञानभक्तिवैराग्यादिसम्पूर्णानां भवत्येव मुक्तिः । तद्वतां त्वीषद् ज्ञानाद्यसम्पूर्णानामपि निपुणानां तद्बलात् कथञ्चिद् भवतीति विशेषः । उक्तं च भागवते --

``पानेन ते देवकथासुधायाः प्रवृद्धभक्त्या विशदाशया ये ।

वैराग्यसारं प्रतिलभ्यबोधं यथाऽञ्जसा त्वापुरकुण्ठधिष्ण्यम् ॥

तथाऽपरे त्वात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम् ।

त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते " इति ।

``ये तु तद्भाविता लोकाः एकान्तित्वं समाश्रिताः । एतदभ्यधिकं तेषां तत् तेजः प्रविशन्त्युत" इति मोक्षधर्मे ।

``सम्पूर्णानां भवेन्मोक्षो विरक्तिज्ञानभक्तिभिः ।

नियमेन तथाऽपीरजयादियुतयोगिनाम् ।

वश्यत्वात् मनसस्त्वीषत् पूर्वमप्याप्यते ध्रुवम्" इति च व्यासयोगे ॥ 10

प्र.दी. -- उत्तरश्लोकोक्तं सर्वं सर्वोच्चिक्रमिषुसाधारणमिति प्रतीतिनिरासार्थमाह -- वायुजयादीति ॥ साधकाः द्विविधाः भक्त्यादिप्रधाना वायुजयादिप्रधानश्चेत्यतो विशेषणम् । ``विशेषतः" इत्यनेन भक्त्यादीनां साधारण्यमाह । ननु च ``अनुस्मरेत् यः स तं परं पुरुषमुपैति" इत्यन्वयादेकस्य वाक्यस्य कथं भिन्नविषयत्वमुच्यते । एकस्मिन्नपि वाक्ये योगबलेनैव ``भ्रुवोर्मध्ये प्राणमावेश्य" इत्येतन्न सर्वविषयमित्येतावन्मात्रमत्र प्रतिपाद्यते । यथा ``प्रातरुत्थाय" इति श्रुतौ न भृशं वदेदित्यादिकं किञ्चित् साधारणं किञ्चिदसाधारणम् । कुतोऽस्याऽसाधारण्यं कल्प्यत इत्यत आह -- वायुजयादीति ॥ अतो न तत्सर्वसाधारणमिति शेषः । तर्~हि को विशेषोऽन्येषां येन वायुजयादिक्लेशमधिकमनुभवन्तीत्यत आह -- तद्वतां त्विति ॥ निपुणानां वायुजयादौ कथञ्चिदल्पा इत्यर्थः । किञ्चित् शीघ्रं चेत्यपि ग्राह्यम् । अत्र प्रमाणान्याह -- उक्तमिति ॥ यथा यथार्थं बोधं धिष्ण्यम् । मन्दिरं इन्द्रियम् । त्वां विशन्त्येव न तु त इवाञ्जसा तद्भाविता तेन भगवता वासिताः । एतन्मुक्तिलक्षणं फलम् । तेजो नारायणाख्यम् । ईरः समीरः । ध्रुवं ब्रह्म आप्यते तैः ॥ 10

गी -- यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ 11

भा -- तदेव ध्येयं प्रपञ्चयति -- यदक्षरमित्यादिना ॥ प्राप्यते मुमुक्षुभिरिति पदं स्वरूपं, ``पद गतौ" इति धातोः । ``तद्विष्णोः परमं पदं" इति च श्रुतेश्च ।

``गीयसे पदमित्येव मुनिभिः पद्यसे यतः" इति वचनात् नारदीये ॥ 11

प्र.दी. -- क्रममुक्त्यर्थमोङ्कारोपासनमुच्यत इत्यन्यथाव्याख्यानमपाकर्तुमाह -- तदेवेति ॥ वायुजययुतानां मरणकाले कर्तव्यमेव । मामनुस्मरन् इत्यादिविरोधादिति भावः । ननु पदत्वं शब्दस्यैवोङ्कारस्य सम्भवति न विष्णोरित्यत आह -- प्राप्यत इति ॥ कर्मण्यकारप्रत्ययः । पदं स्वरूपमिति प्रयोगदर्शनम् तद्विष्णोरिति ॥ 11

गी -- सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।

मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणम् ॥ 12

ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् ।

यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ 13

भा -- ब्रह्मनाडीं विना यत् अन्यत्र गच्छति तर्~हि विना मोक्षं स्थानान्तरं प्राप्नोतीति सर्वद्वाराणि संयम्य । ``निर्गच्छन् चक्षुषा सूर्यं दिशः श्रोत्रेण चैव हि" इत्यादि वचनात् व्यासयोगे मोक्षधर्मे च । हृदि नारायणे ।

``ह्रियते त्वया जगद्यस्मात् हृदित्येव प्रभाषसे" इति पाद्मे । न हि मूर्धनि प्राणे स्थिते हृदि मनसः स्थितिः सम्भवति । `यत्र प्राणो मनस्तत्र जीवः परस्तथा' इति व्यासयोगे । योगधारणमास्थितः योगभरण एवाभियुक्त इत्यर्थः ॥ 1213

प्र.दी. -- ननु मनो निरुध्येत्यनेनैव सर्वेन्द्रियसंयमनं लब्धम् । तत्किं पुनरुच्यते । मैवम् । वायुसञ्चरणद्वाराणां नाडीनामत्र ग्रहणात् । तन्नियमनं किमर्थमित्यत आह -- ब्रह्मेति ॥ इति हेतौ । इत्युक्तमिति शेषः । अत्र प्रमाणमाह -- निर्गच्छन्निति ॥ सूर्यं गच्छति । मोक्षधर्मे चायमेवार्थ उक्त इति शेषः । ``हृदि" इत्यस्य प्रसिद्धार्थतानिरासार्थमाह -- हृदीति ॥ ``हरतेः क्विप् च" इति क्विप् । प्रसिद्धार्थ एव किं न स्यादित्यत आह -- नहीति ॥ कुतो न सम्भवतीत्यत आह -- यत्रेति ॥ आदौ हृदि निरुध्येत्यध्याहारो दोषः । मरणवेलायां अखण्डस्मृतिर्वक्तव्या । तत्कथं धारणोच्यत इत्यत आह -- योगेति ॥ 1213

गी --अनन्यचेताः सततं यो मां स्मरति नित्यशः ।

तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ 14

भा -- नित्ययुक्तस्य नित्योपायवतः । योगिनः परिपूर्णयोगस्य ॥ 14

प्र.दी. -- `नित्यमुक्तस्य' `योगिनः' इत्येतयोः एकार्थतानिरासार्थमाह -- नित्येति ॥ नित्योपायवत्वेन सम्पूर्णयोगस्येत्यर्थः ॥ 14

गी -- मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।

नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ 15

भा -- तत् प्राप्तिं स्तौति -- मां इति ॥ परमां सिद्धिं गता इति हि तत्र हेतुः ॥ 15

प्र.दी. -- ``स याति परमां गतिम्" । ``तस्याहं सुलभः" इति द्वेधा वचनात् परमागतिः भगवल्लाभश्च पृथगिति न मन्तव्यम् । भगवत् प्राप्तेरेवोत्तरत्र स्तुतेः । अन्यथोभयस्तुतिप्रसङ्गात् इत्यभिप्रायेणाऽह -- तत्प्राप्तिमिति ॥ तर्~हि कथं ``मामुपेत्य" इत्युक्त्वा `संसिद्धिं परमां गताः' इति पृथगुक्तिरित्यत आह -- परमामिति ॥ ये मामुपेताः ते परमां सिद्धिं मोक्षलक्षणां हि गताः । नच मुक्तानां निर्बीजं जन्म सम्भवतीत्येवं तत्र स्वयं प्राप्तानां जन्माभावे हेतुरयमुच्यते । नतु भगवत्प्राप्तेरन्या परमसंसिद्धिप्राप्तिरित्यर्थः ॥ 15

गी -- आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।

मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ 16

भा -- महामेरुस्थब्रह्मसदनमारभ्य न पुनरावृत्तिः । तच्चोक्तं नारायणगोपालकल्पे --

``आमेरुब्रह्मसदनादाजनान्न जनिर्भुवि । तथाऽप्यभावस्सर्वत्र प्राप्यैव वसुदेवजम्" इति ॥ 16

प्र.दी. -- ``आब्रह्मभुवनाल्लोकाः पुनरावर्तिन इति सत्यलोकसहितानां पुनरावृत्तिरुच्यत" इत्येतदपव्याख्यानमिति भावेनाऽह -- महामेरुस्थेति ॥ परतः स्थितानाम् । एवं जनोलोकमारभ्येत्यपि ग्राह्यम् । कुत एतदित्यतः श्लोकमागमेनैव व्याचष्टे -- तच्चेति ॥ पृथिवीसम्बन्धिनां तदसम्बन्धिनां लोकानां ग्रहणायोभयोपादानम् । परतः स्थितानाम् । यद्यपीति शेषः । अभावो जनेर्लभ्यत इति शेषः । अनेनैवं व्याख्यातं भवति । महामेरुस्थब्रह्मसदनं जनोलोकं चारभ्य न पुनरावृत्तिः । अतो ``मामुपेत्य पुनर्जन्म" इति किमुच्यत इति चेत् । सत्यं आब्रह्मभवनादेवमाजनाच्चार्वाग् भवा एव लोकाः पुनरावर्तिनः । परे न पुनरावर्तिन इति यावत् । तथाऽपि नोक्तमयुक्तम् । यतस्तेषु लोकेषु स्थितं मामुपेत्यावस्थितस्य पुनर्जन्म न विद्यत इति । अन्यथा ``मामुपेत्य पुनर्जन्म" इत्युक्तत्वात् उत्तरार्धवैयर्थ्यं च ॥ 16

गी -- सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ।

रात्रि युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ 17

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।

रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥ 18

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।

रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ 19

परस्तस्मात्तु भावोऽन्योव्यक्तोऽव्यक्तात्सनातनः ।

यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ 20

भा -- मां प्राप्य न पुनरावृत्तिरिति स्थापयितुमव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति -- सहस्रयुगेत्यादिना ॥ सहस्रशब्दोऽनेकवाची । ब्रह्म परम् । `सा विश्वरूपस्य रजनी' इति श्रुतिः । द्विपरार्धप्रलय एवात्र विवक्षितः । `अव्यक्ताद् व्यक्तयः सर्वाः' इत्युक्तेः । उक्तं च महाकौर्मे --

``अनेकयुगपर्यन्तमहर्विष्णोस्तथा निशा ।

रात्र्यादौ ली ऐते सर्वमहरादौ तु जायते" इति । ``यः स सर्वेषु भूतेषु" इति वाक्यशेषाच्च ॥ 17181920

प्र.दी. -- उत्तरप्रकरणस्यासङ्गतिमाशङ्क्याऽह -- मां प्राप्येति ॥ अवस्थितानामिति शेषः । प्रतिज्ञामात्रेण हि तदुक्तम् । अव्यक्तसामर्थ्यस्यात्र कथनात् कथं ``आत्म" इत्युच्यत इत्यत उक्तम् -- अव्यक्ताख्येति ॥ प्रलयादीति ॥ तत्कारणत्वं आत्मनः । सृष्टिप्रलययोरिदम्पूर्वत्वाभावज्ञापनाय गीतामुल्लङ्घ्योक्तम् । अत्र सहस्रशब्दो दशशतवाचीति प्रतीतिनिरासायाऽह -- सहस्रेति ॥ बहुशब्दपर्यायोऽयम् । नतु प्रसिद्धार्थः । विरिञ्चाहोरात्रयोः प्रसिद्धस्य सहस्रचतुर्युगपर्यन्तत्वात् कथमेतदित्यत आह -- ब्रह्मेति ॥ तथा च द्विपरार्धप्रलयस्याऽदिसृष्टेश्चात्र विवक्षितत्वादुक्तं युक्तम् । ननु परस्य ब्रह्मणो नित्यत्वादहोरात्रे न स्तः । तत्कथं तत्परमेतदित्यत आह -- सेति ॥ सा निर्व्यापारावस्था परिपूर्णरूपस्यापि हरेः रजनीत्यर्थः । अनेनाहरपि सिद्धम् । भवेदेतत् यद्यत्र द्विपरार्धप्रलयस्याऽदिसृष्टेश्च विवक्षेत्यत्र प्रमाणं स्यादित्यत आह -- द्विपरार्धेति ॥ एवमादिसृष्टेश्चेत्यपि ग्राह्यम् । न ह्यवान्तरसृष्टिप्रलययोः सर्वकार्योत्पत्तिविनाशाविति भावः । आगमान्तरसम्मतेश्बैवमित्याह -- उक्तं चेति ॥ इतोऽप्येवमित्याह -- य इति ॥ न ह्यवान्तरप्रलये सर्वेषामाकाशादीनां भूतानां नाशः । नापि विरिञ्चस्य पञ्चभूतनाशेऽप्यविनाशित्वमिति भावः ॥ 17181920

गी -- अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।

यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ 21

भा -- अव्यक्तो भगवान् । ``यं प्राप्य न निवर्तन्ते" इति ``मामुपेत्य" इत्यस्य परामर्शात् । ``अव्यक्तं परमं विष्णुः" इति प्रयोगाच्च गारुडे । धाम स्वरूपम् । तेजः स्वरूपम् । ``तेजः स्वरूपं च गृहं प्राज्ञैर्धामेति गीयते" इत्यभिधानात् ॥ 21

प्र.दी. -- इदानीं `अव्यक्ताख्यात्म' इति यदुक्तं तत्साधयितुमाह -- अव्यक्त इति ॥ `मामुपेत्य' इत्युक्तार्थस्य ``यं प्राप्य न निवर्तन्ते" इत्यव्यक्तविषयतया परामर्शात् । न केवलमव्यक्तशब्दो युक्तिबलाद् भगवति नीयते । किन्तु वाचकश्च तस्येत्याह -- अव्यक्तमिति ॥ कथं तर्~हि भगवताऽव्यक्तस्य स्वस्थानत्वमुच्यत इत्यत आह -- धामेति ॥ 21

गी -- पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।

यस्यान्तस्थानि भूतानि येन सर्वमिदं ततम् ॥ 22

भा -- परमसाधनमाह -- पुरुष इति ॥ 22

प्र.दी. -- ``भक्त्या युक्त" इति भक्तेः भगवत्प्राप्तिसाधनत्वस्योक्तत्वात् पुनरुक्तमुत्तरं वाक्यमित्यत आह -- परमेति ॥ अन्यैः साधनैः सहोक्तत्वेन तत्साम्यशङ्कायां साधनेषु भक्तेः परमत्वमनेनाऽह । तच्च पुनर्वचनेनैव दोत्यमिति भावः ॥ 22

गी -- यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।

प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ 23

भा -- यत्कालाद्यभिमानिदेवतागता आवृत्त्यनावृत्ती गच्छन्ति ता आह -- यत्रेत्यादिना ॥ काल इत्युपलक्षणम् । अग्न्यादेरपि वक्ष्यमाणत्वात् ॥ 23

प्र.दी. -- यस्मिन् काले मृता आवृत्त्यनावृत्ती यान्ति तत्प्रतिपादनार्थमुत्तरोग्रन्थ इत्यन्यथाप्रतीतिनिरासार्थमाह -- यदिति ॥ याश्च ताः कालाभिमानिन्यश्चेति विग्रहः । देवतागता इति ॥ तदधिष्ठितमार्गाभ्यां गता इत्यर्थः । काल इत्युक्तत्वात् कथमादिपदप्रक्षेपेण व्याख्यानमित्यत आह -- काल इति ॥ कुत इत्यत आह -- अग्न्यादेरिति ॥ अग्निज्योतिर्धूमानाम् ॥ 23

गी -- अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ 24

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।

तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ 25

शुक्लकृष्णो गती ह्येते जगतः शाश्वते मते ।

एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः ॥ 26

भा -- ज्योतिः अर्चिः । ``ते अर्चिषमभिसम्भवन्ति" इति हि श्रुतिः । तथा च नारदीये -- ``अग्निं प्राप्य ततश्चार्चिः ततश्चाप्यहरादिकम्" इति । अभिमानिदेवताश्चाग्न्यादयः । कथमन्यथा `अह्न आपूर्यमाणपक्षं' इति युज्यते ।

`दिवादिदेवताभिस्तु पूजितो ब्रह्म याति हि' इति । अहरभिजिता शुक्लं पौर्णमास्या अयनं विषुवा सह । तच्चोक्तं ब्रह्मवैवर्ते -- ``साह्ना मध्यन्दिनेनाथ शुक्लेन च सपूर्णिमा । सविष्वा चायनेनासौ पूजितः केशवं व्रजेत् ॥" इति ॥ 242526

प्र.दी. -- ज्योतिश्शब्दस्यानेकार्थत्वात् विवक्षितमर्थमाह -- ज्योतिरिति ॥ अभिसम्भवन्ति प्राप्नुवन्ति । श्रुतिपुराणयोरह्नः प्रागर्चिषः प्राप्तेरुक्तेः तत्समाख्यानादित्यर्थः । प्रातीतिक एवार्थः किं न स्यात् । कुतोऽभिमानिदेवताग्रहणमित्यत आह -- अभिमानीति ॥ आदिशब्दसमर्थनेन सह समुच्चयार्थश्चशब्दः । अन्यथा मरणकालपरिग्रहे । इति श्रुतिः । उपलक्षणमेतत् । ``अहः शुक्ल" इति गीताऽपि । अहोरात्रव्यतिरिक्तपक्षाभावादिति भावः । समाख्यानाच्बैवमित्याह - दिवादीति ॥ किञ्च ``षण्मासा उत्तरायणं" ``षण्मासा दक्षिणायनं" इत्येतदप्यभिमानिदेवतां गमयति । मासातिरिक्तायनाभावात् । अभिमानिनां च पृथक्त्वेन पृथगुक्तिसम्भवादिति भावेनाह -- मासेति ॥ अनेन षण्मासा एवायनमिति व्याख्यानं निरस्तं भवति । पुराणविरोधात् । अत्रानुक्तमपि किञ्चिदध्याहरति -- अहरिति ॥ सहस्थितं यातीत्यप्यत्र द्रष्टव्यमिति भावः । एतदप्यभिमानिदेवतापरिग्रहसमर्थनार्थम् । प्राधान्यादेवविवक्षितत्वात् `साह्ना' इत्युक्तम् । सपूर्णिमा सपूर्णिमेन `सुपां सुलुक्' इत्यादेः । विषुशब्दस्योव~X यणादेशविकल्पश्छान्दसः ॥ 242526

गी -- नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।

तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ 27

वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।

अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ 28

॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे अक्षरपरब्रह्मयोगो नाम अष्टमोऽध्यायः ॥

भा -- एते सृती सोपाये ज्ञात्वाऽनुष्ठाय न मुह्यति । तच्चाह स्कान्दे -- ``सृती ज्ञात्वा च सोपाय अनुष्ठाय च साधनम् । न कश्चित् मोहमाप्नोति न चान्या तत्र वै गतिः " इति ॥ 2728

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये अष्टमोऽध्यायः ॥

प्र.दी. -- ``नैते सृती पार्थ" इति मार्गज्ञानमात्रेण मोहाभावोऽभिधीयत इति प्रतीतिनिरासायार्थमाह -- एत इति ॥ अनुष्ठायोपायमिति शेषः । कुत एतत् ? `योगी' इत्युक्तत्वात् । पुराणसंवादाच्चेत्याह -- तच्चेति ॥ मोहो भगवद् विस्मृतिरूपः । अन्या भगवत्प्राप्तेः । भाष्ये पुराणे चानुष्ठायेत्याकारस्थाने क्वचिदीकारो लेखकदोषेण पतितः । मूलपुस्तकेष्वदर्शनात् ॥ 2728

॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां अष्टमोऽध्यायः समाप्तः ॥ 8

श्रीमध्वेशार्पणमस्तु ॥

 

*************************************************************************************************

 

 

 

नवमोऽध्यायः

 

श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्नश्रीलक्ष्मीहयग्रीवाय नमः ॥

गी -- श्रीभगवानुवाच

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।

ज्ञानं विज्ञानसहितं यद् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ 1

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ 2

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।

अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ 3

भा -- हरिः ॐ ॥ सप्तमाध्यायोक्तं स्पष्टयत्यस्मिन्नध्याये । राजविद्या प्रधानविद्या । प्रत्यक्षं ब्रह्मावगम्यते येन तत् प्रत्यक्षावगमम् । अक्षेष्विन्द्रियेषु प्रति प्रति स्थित इति प्रत्यक्षः । तथा च श्रुतिः -- ``यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरम् । यः प्राणमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः" । ``यो वाचि तिष्ठन्", ``यः चक्षुषि तिष्ठन्" इत्यादेः । ``य एषोऽन्तरक्षिणि पुरुषो दृश्यते" इति च । ``अङ्गुष्ठमात्रः पुरुषः अङ्गुष्ठं च समाश्रितः" इति च । ``त्वं मनस्त्वं चन्द्रमास्त्वं चक्षुरादित्यः" इत्यादेश्च मोक्षधर्मे । `'स प्रत्यक्षः प्रति प्रति हि सोऽक्षेष्वक्षवान् भवति य एवं विद्वान् प्रत्यक्षं वेद" इति सामवेदे ब्राभ्रव्यशाखायाम् । धर्मो भगवान् । तद्विषयम् धर्म्यम् । सर्वं जगद्धत्त इति धर्मः । ``पृथिवी धर्ममूर्धनि" इति च प्रयोगात् मोक्षधर्मे । ``भारभृत् कथितो योगी" इति च । ``भर्ता सन् भ्रियमाणो बिभर्ति" इति च श्रुतिः । ``धर्मो वेदमग्र आसीन्न पृथिवी न वायुर्नाकाशो न ब्रह्मा न रुद्रो न देवा न ऋषयः सोऽध्यायत्" इति च सामवेदशाखायाम् ॥ 123

प्र.दी. -- पूर्वसङ्गतत्वेनाध्यायार्थमाह -- सप्तमेति ॥ भगवन्माहात्म्यमिति शेषः । पदार्थज्ञानपूर्वकं वाक्यार्थज्ञानमिति सप्तमोक्तपदार्थानष्टमे व्याख्याय नवमे तद् वाक्यार्थं स्पष्टीकरोतीत्यर्थः । ``राज्ञामश्वपतिजनकादीनां विद्या राजविद्या" इति कश्चित् । तदसत् । ब्राह्मणादीनामनधिकारप्रसङ्गादिति भावेनाह -- राजेति ॥ राजेव राजा । राजा चासौ विद्या चेति राजविद्येत्यर्थः । प्रत्यक्षेणावगमो यस्येति व्याख्यानमसत् । भगवन्माहात्म्यस्य शास्त्रैकसमधिगम्यत्वात् । अद्वैतोद्गारस्य प्रमाणविरुद्धत्वादिति भावेनाह -- प्रत्यक्षमिति ॥ शास्त्रैकवेद्यं ब्रह्म कथं प्रत्यक्षमित्यत आह -- अक्षेष्विति ॥ प्रत्यक्षः परमात्मा । प्रादिसमासोऽयं नाव्ययीभाव इति ज्ञापनाय नपुंसके प्रकृतेऽपि पुल्लिङ्ग निर्देशः । अन्यथा षष्ठी न श्रूयेत । परमात्मनोऽक्षेषु स्थितत्वे किं मानमित्यत आह -- तथा चेति ॥ प्राण इति प्राणाभिमानिनी देवतोच्यते । प्राणादन्तरो भिन्नः । अङ्गुष्ठेति कर्मेन्द्रियाधिष्ठातृत्वमुच्यते । मन इत्यादेः मन आदित्य इत्यर्थः । प्रत्यक्षशब्दस्यायमर्थ इत्यत्र श्रुतिमाह -- स इति ॥ प्रति स्थितः । अक्षवान् प्रशस्तेन्द्रियः । यो विद्वानेवं प्रत्यक्षशब्दार्थं वेद । धर्मादनपेतं धर्म्यमिति निर्वचनेऽपि न प्रसिद्धधर्माविरुद्धत्वमर्थः । निवृत्तधर्मस्य ब्रह्मज्ञानाविरुद्धतायाः प्रसिद्धत्वात् । प्रवृत्तिलक्षणस्य तु तद्विरुद्धत्वादिति भावेनाह -- धर्म इति ॥ तस्मादनपेतमित्यर्थस्तद्विषयमिति । कथं भगवान् धर्म इत्यत आह -- सर्वमिति ॥ धृञो मन् प्रत्यय ओणादिकः । धारके धर्मशब्दप्रवृत्तिः कुत इत्यत आह -- पृथिवीति ॥ पर्वतोपरीत्यर्थः । भगवतः सर्वाधारकत्वे किं मानमित्यत आह -- भारभृदिति ॥ सर्वत्र स्थितो भगवान् सर्वेण ध्रियते । स कथं सर्वस्य धारक इत्यत आह -- भर्तेति ॥ भर्ता सन्नेव भ्रियमाणः । न स्वकीयस्थित्यै । धर्मशब्दस्य भगवद् वाचित्वं कुत इत्यत आह -- धर्मो वेति ॥ इदमग्रे अस्याग्रे । अत्र पुण्यं धर्मः किं न स्यादिति शङ्कानिरासार्थं `सोऽध्यायत्' इति वाक्यशेषोदाहरणम् ॥ 123

गी -- मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ 4

भा -- प्रत्यक्षावगमशब्देनापरोक्षज्ञानसाधनत्वमुक्तम् । तद् ज्ञानाद्याह -- मयेति ॥ तर्~हि किमिति न दृश्यत इत्यत आह -- अव्यक्तमूर्तिनेति ॥ 4

प्र.दी. -- एवं तर्~हि पुनरुक्तिः स्यात् । ब्रह्मविषयं ज्ञानमित्यस्य ब्रह्मावगम्यते विषयीक्रियत अनेन ज्ञानेनेत्यस्य च भेदाभावादित्यत आह -- प्रत्यक्षेति ॥ नावगमशब्देन विषयीकरणमुच्यते । किं त्ववगतिसाधनत्वम् । नच ज्ञानस्य तद् विरुद्धम् । परोक्षज्ञानस्यापरोक्षज्ञानसाधनत्वोपपत्तेरिति भावः । ज्ञानं विज्ञानसहितं प्रवक्ष्यामीति प्रतिज्ञाय ``यज्जञात्वा" इत्यादिना तत्प्रशंसादिकमुक्तम् । अतो ``मया ततं" इत्यादिकमपि तथाभूतमेव किञ्चित्, उत प्रतिज्ञातमुच्यत इति शङ्कायामाह -- तदिति ॥ प्रतिज्ञातमित्यर्थः । यस्यापरोक्षज्ञानसाधनत्वमुक्तं तदिति वा । कृत्स्नाध्यायप्रतिपाद्योक्तिरियम् । विशेषण वैयर्थ्यमाशङ्क्याह -- तर्~हीति ॥ सर्वव्यापी चेदित्यर्थः । न दृश्यते सर्वत्रेति शेषः ॥ 4

गी -- न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।

भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ 5

भा -- मत्स्थत्वेऽपि यथा पृथिव्यां स्पृष्ट्वा स्थितानि न तथा मयीत्याह -- न चेति ॥ ``न दृश्यश्चक्षुषा चासौ न स्पृश्यः स्पर्शनेन च " इति हि मोक्षधर्मे । `सञ्ज्ञासञ्ज्ञ' इति च । ममाऽत्मा देह एव भूतभावनः ।

``महाविभूतेर्माहात्म्यशरीर" इति हि मोक्षधर्मे ॥ 5

प्र.दी. -- ``मत्स्थानि सर्वभूतानि" इत्युक्त्वा पुनः कथं ``नच मत्स्थानि" इति व्याहतमुच्यत इत्यत आह -- मत्स्थत्वेऽपीति ॥ सृष्ट्वेति ॥ स्पर्शनेन्द्रियेण तां ज्ञात्वाऽन्योन्यधर्मसङ्क्रान्तिमासाद्य चेत्यर्थः । परमेश्वरस्य स्पर्शनाद्यवेद्यत्वे प्रमाणमाह -- नेति ॥ सञ्ज्ञया शब्देनैव सञ्ज्ञा सम्यक् ज्ञानं यस्यासौ तथोक्तः । मत्स्थानीत्यादेरुक्तत्वाद् भूतभृत्त्वादिकं पुनरुक्तमित्यत आह -- ममेति ॥ प्राक् भूतधारत्वादिकं स्वस्योक्तम् । अत्र पुनरव्यक्तमूर्तिनेति मूर्तावुक्तायां साऽस्मदादीनामिव भिन्नेति भ्रान्तिनिरासार्थं स्वलक्षणं स्वदेहस्योच्यत इत्यर्थः । भूतभावनत्वस्याधिकस्योक्तेश्च न पुनरुक्तिरिति भावेनोक्तम् -- भूतेति ॥ स्यादिदं व्याख्यानं यदि भगवद् देहस्येदं भवेत् । तदेव कुत इत्यत आह -- महाविभूतेरिति ॥ माहात्म्यमेव शरीरं यस्यासौ तथोक्तः ॥ 5

गी -- यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।

तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ 6

भा -- ``मत्स्थानि", ``नच मत्स्थानि" इत्यत्र दृष्टान्तमाह -- यथाऽऽकाशस्थित इति ॥ न हि आकाशस्थितो वायुः स्पर्शाद्याप्नोति ॥ 6

प्र.दी. -- एकमेकत्राश्रितमित्यत्रासम्भावनाऽभावात् किं तद् दृष्टान्तत्वोक्त्येत्यत आह -- मत्स्थानीति ॥ तत्र स्थितत्वेऽप्यन्योन्यधर्मासङ्क्रान्त्यादावित्यर्थः । तदत्र न प्रतीयत इत्यतो व्याचष्टे -- न हीति ॥ स्पर्शादीति तद्धर्मोपलक्षणम् ॥ 6

गी -- सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।

कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ 7

भा -- ज्ञानप्रदर्शनार्थं प्रलयादि प्रपञ्चयति -- सर्वभूतानीत्यादिना ॥ 7

प्र.दी. -- यथा ``मया ततं" इत्याद्युक्तोपपादनार्थान्युत्तरवाक्यानि, न तथा ``सर्वभूतानि" इत्यादि । किन्तु स्वतन्त्रमेव ज्ञानप्रतिपादकमिति भावेनाह -- ज्ञानेति ॥ प्रलयादीति ॥ तत्कारणत्वम् ॥ 7

गी -- प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।

भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ 8

भा -- प्रकृत्यवष्टम्भस्तु यथा कश्चित् समर्थोऽपि पादेन गन्तुं लीलया दण्डमवष्टम्भ गच्छति । `'सर्वभूतगुणैर्युक्तं नैव त्वं ज्ञातुमर्~हसि" इति । ``सर्वभूतगुणैयुक्तं देवं मां ज्ञातुमर्~हसि" इति च मोक्षधर्मे । ``विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् । प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति" इति च ॥ ``न कुत्रचित् शक्तिरनन्तरूपा विहन्यते तस्य महेश्वरस्य । तथापि मायामधिरुह्य देवः प्रवर्तते सृष्टिविलापनेषु " इति ऋग्वेदखिलेषु । ``मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे" इति भागवते । ``अथ कस्मादुच्यते परं ब्रह्मेति, बृंहति बृहयति" इति च अथर्वणे ।

``पराऽस्य शक्तिर्विविधैव श्रूयते" इति च । ``विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि" । ``नते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप" इत्यादेश्च । प्रकृतेर्वशादवशम् । ``त्वमेवैतत्सर्जने सर्वकर्मण्यप्यनन्तशक्तोऽपि स्वमाययैव । मायावशं चावशं लोकमेतत् तस्मात् स्रक्षस्यत्सिपासीश विष्णो" । इति गौतमखिलेषु ॥ 8

प्र.दी. -- ``प्रकृतिं स्वामवष्टभ्य" इति वचनात् तद्विकलस्य भगवतो न सामर्थ्यमिति प्रतीतिनिरासार्थमाह -- प्रकृतीति ॥ तथा लीलयैव न तु केवलस्य सामर्थ्याभावादिति शेषः । कुत एतत् । भगवतः सर्वसामर्थ्यसम्पूर्णस्य प्रमितत्वादित्याह -- सर्वेति ॥ सर्ववस्तुसामर्थ्यैः । एवं भूतवत् पारतन्त्र्याद्युपेतम् । किन्तु दैवं देवोत्तमम् । पञ्चभूतानि महदहङ्कारौ च सप्त सूक्ष्माणि । `सर्वज्ञता तृप्तिः" इत्युक्तप्रकारेण षडङ्गम् । प्रधानस्य मूलप्रकृतेः विनियोगः कार्येषु यो व्यापारः । तत्स्थः तद् ज्ञानी । मायामधिरुह्य प्रकृतिमवष्टभ्य । कं कः, प्रावोचं प्रवोचत् । प्रकृतेर्वशात् विसृजामीति आविद्यकमेवेश्वरस्य कर्तृत्वम् । वस्तुतस्तु निष्क्रियत्वमित्युच्यत इत्यन्यथाप्रतीतिनिरासायाऽन्यथाऽन्वयमाह -- प्रकृतेरिति ॥ कुत एतदित्यतः पूर्वोक्तार्थसहितेऽत्र प्रमाणमाह -- त्वमेवेति ॥ एतत्सर्जने एतस्य लोकस्य सृष्ट्याम् । अन्यस्मिन्नपि पालनादौ सर्वकर्माणि । तस्मात् मायावशत्वादेवावशम् । एतत् एतं स्रक्ष्यसि सृजसि ॥ 8

गी -- नच मां तानि कर्माणि निबध्नन्ति धनञ्जय ।

उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ 9

भा -- उदासीनवत् । न तु उदासीनः । तदर्थमाह -- असक्तमिति ॥ ``अवाक्यनादर" इति श्रुतिः । ``द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया" इति भागवते । यस्यासक्त्यैव सर्वकर्मशक्तिः कुतस्तस्य सर्वकर्मबन्ध इति भावः । ``न कर्मणा वर्धते नो कनीयान्" इति हि श्रुतिः । यः कर्माणि नियामयति कथं च तं कर्म बध्नाति ॥ 9