close


  • श्री ऋभुगीता

 

                         .. श्री  ऋभुगीता ..

                             प्रथमोऽध्यायः |

 

        श्री गुरुमूर्तिः |

 

पुनर्ज्ञानं प्रवक्ष्यामि यथावत्पद्मसम्भव |

येनैव सर्वे मुच्यन्ते जनास्संसारबन्धनात् || १. ०१||

 

विधे पुरा निदाघाख्यो मुनिः पप्रच्छ सद्गुरुम् |

ऋभुसंज्ञं महाप्राज्ञं तद्वदामि तवाधुना || १. ०२||

 

          निदाघः |

 

आत्मानात्मविवेकं मे कृपया ब्रूहि सद्गुरो |

येन संसारपादोधिं तरिष्यामि सुखेन वै || १. ०३||

 

ऋभुरेवं तदा पृष्ट उवाच सकलार्थवित् |

सर्ववेदान्तसारज्ञस्सर्वपूज्यो महत्तमः || १. ०४||

 

          ऋभुः |

 

सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्ताऽवधिर्गुरुः |

सर्वकारणकार्यात्मा कार्यकारणवर्जितः || १. ०५||

 

सर्वसंकल्परहितस्सर्वनादमयश्शिवः |

सर्ववर्जितचिन्मात्रस्सर्वानन्दमयः परः || १. ०६||

 

सर्वतेजः प्रकाशात्मा नादानन्दमयात्मकः |

सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः || १. ०७||

 

सर्वनादकलातीत एष आत्माऽहमव्ययः |

आत्मानात्मविवेकादि भेदाभेदविवर्जितः || १. ०८||

 

शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरात्मकः |

महावाक्यार्थतो दूरो ब्रह्मास्मीत्यति दूरगः || १. ०९||

 

तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः |

क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः || १. १०||

 

अखण्डैकरसो वाऽहमानन्दोस्मीति वर्जितः |

सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः || १. ११||

 

आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः |

सच्चिदानन्दहीनो य एषैवात्मा सनातनः || १. १२||

 

ननिर्देष्टुं च शक्नो यो वेदवाक्यैरगम्यकः |

यस्य किन्चिद्बहिर्नास्ति किन्चिदन्तः कियन्नच || १. १३||

 

यस्य लिगं प्रपंचं वा ब्रह्मैवात्मा न संशयः |

नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः || १. १४||

 

नामरूपाऽदिकं नास्ति भोज्यं वा भोगभुक्च वा |

स्द्वाऽसद्वा स्थितिर्वाऽपि यस्य नास्ति क्षराक्षरम् || १. १५||

 

गुणं वा विगुणं वाऽपि सम आसीन् न संशयः |

यस्य वाच्यं वाचकं वा श्रवणं मननं च वा || १. १६||

 

गुरुशिष्याऽदि भेदं वा देवलोकास्सुरासुराः |

यत्र धर्ममधर्मं वा शुद्धं वाऽशुद्धमण्वपि || १. १७||

 

यत्र कालमकालं वा निश्चयं संशयं नहि |

यत्र मन्त्रममन्त्रं वा विद्याऽविद्ये न विद्यते || १. १८||

 

द्रष्टृदर्शनदृश्यं वा ईषण्मात्रं कलादिकम् |

अनात्मेति प्रसंगो वा ह्यनात्मेति मनोपि वा || १. १९||

 

अनात्मेति जगद्वाऽपि नास्ति नास्तीति निश्चिनु |

सर्वसंकल्पशून्यत्वात् सर्वकार्यविवर्जनात् || १. २०||

 

केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु |

देहत्रयविहीनत्वात् कालत्रयविवर्जनात् || १. २१||

 

लोकत्रयविहीनत्वात् सर्वमात्मेति शासनात् |

चित्ताभावान्नचिन्तास्ति देहाभावाज्जरा न च || १. २२||

 

पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया न च |

मृत्युर्नास्ति जराऽभावात् बुद्ध्यभावात् सुखादिकम् || १. २३||

 

धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च |

अक्षरोच्चारणम् नास्ति गुरुशिष्यादि नास्त्यपि || १. २४||

 

एकाभावे द्वितीयं न न द्वितीये नचैकता |

सत्यत्वमस्तिचेत् किंचिदसत्यं न च संभवेत् || १. २५||

 

असत्यत्वं यदि भवेत् सत्यत्वं न वदिष्यति |

शुभं यद्यशुभं विद्धि अशुभाच्चुभमिष्यते || १. २६||

 

भयं यद्यभयं विद्धि अभयाद्भयमापतेत् |

बन्धत्वमपिचेन्मोक्षो बन्धाभावे न मोक्षता || १. २७||

 

मरणम् यदि चेज्जन्म जन्माभावे मृतिर्नच |

त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न || १. २८||

 

इदं यदि तदेवास्ति तदभावादिदं न च |

अस्तीति चेन्नास्ति तदा नास्तिचेदस्ति किन्चन || १. २९||

 

कार्यं चेत्कारणम् किंचित् कार्याभावे न कारणम् |

द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं न च || १. ३०||

 

दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न |

अन्तर्यदि बहिस्सत्यमन्ताभावे बहिर्नच || १. ३१||

 

पूर्णत्वमस्ति चेद्किंचिदपूर्णत्वं प्रसज्यते |

तस्मादेतद्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् || १. ३२||

 

नास्ति दृष्टान्तकस्सत्ये नास्तिदार्ष्टान्तिकं ह्यजे |

परं ब्रह्माहमस्मीति स्मरणस्य मनो नहि || १. ३३||

 

ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् |

चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु || १. ३४||

 

इदं प्रपंचं नास्त्येव नोत्पन्नं नोस्थितं क्वचित् |

चित्तं प्रपंचमित्याहुर्नास्ति नास्त्येव सर्वदा || १. ३५||

 

न प्रपंचं न चित्तदि नाहंकारो न जीवकः |

मायाकार्यादिकं नास्ति माया नास्ति भयं न च || १. ३६||

 

कर्ता नास्ति क्रिया नास्ति श्रवणं मननं न हि |

समाधि द्वितयं नास्ति मातृमानादि नास्ति हि || १. ३७||

 

अज्ञानं चापि नास्त्येव ह्यविवेकः कदा च न |

अनुबन्धचतुष्कं न संबन्धत्रयमेव न || १. ३८||

 

न गंगा न गया सेतुर्न भूतं नान्यदस्ति हि |

न भूमिर्न जलं नाग्निर्न वायुर्न च खं क्वचित् || १. ३९||

 

न देवो न च दिक्पाला न वेदा न गुरुः क्वचित् |

न दूरं नातिकं नान्तं न मध्यं न क्वचित् स्थितम् || १. ४०||

 

नाद्वैतद्वैतसत्यं वा ह्यसत्यं वा इदं च न |

बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा || १. ४१||

 

जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् |

सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्येव नास्ति हि || १. ४२||

 

चिदित्येवेति नास्त्येव चिदहं भाषणं नहि |

अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोस्मि न क्वचित् || १. ४३||

 

वाचा यदुच्यते किंचिन् मनसा मनुते क्वचित् |

बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि || १. ४४||

 

योगियोगादिकं नास्ति सदा सर्वं सदा न च |

अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि || १. ४५||

 

भ्रान्त्यभ्रान्त्यादिकं नास्ति नास्त्यनात्मेति निश्चिनु |

वेदश्शास्त्रं पुराणं च कार्यं कारणमीश्वरः || १. ४६||

 

लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः |

वाचा वदति यत्किंचित्संकल्पैः कल्प्यते च यत् || १. ४७||

 

मनसा चिन्त्यते यद्यत् सर्वं मिथ्या न संशयः |

बुद्ध्या निश्चीयते किंचिच्चित्ते निश्चीयते क्वचित् || १. ४८||

 

शास्त्रैः प्रपंच्यते यद्यत् नेत्रेणैव निरीक्ष्यते |

श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च || १. ४९||

 

त्वमहं तदिदं सोऽहमन्यत् सद्भावमेव च |

नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् || १. ५०||

 

इदं मिध्यैवनिर्दिष्टमयमित्येव कल्प्यते |

यद्यत्संभाव्यते लोके सर्वं संकल्पसंभ्रमः || १. ५१||

 

सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् |

सर्वदोषप्रभेदं च नास्त्यनात्मेति निश्चिनु || १. ५२||

 

मदीयं च त्वदीयं च ममेति च तवेति च |

मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् || १. ५३||

 

रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् |

संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु || १. ५४||

 

स्नानं जपस्तपो होमस्स्वाध्यायो देवपूजनम् |

मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृभणम् || १. ५५||

 

अन्तःकरण सद्भावोऽविद्यायाश्च संभवः |

अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु || १. ५६||

 

सर्वदेशिकवाक्योक्तिर्येनकेनापि निश्चिता |

दृश्यते जगति यद्यत् यद्यज्जगति वीक्ष्यते || १. ५७||

 

वर्तते जगति यद्यत् सर्वं मिथ्येति निश्चिनु |

येनेकेनाक्षरेणोक्तं येनेकेन विवर्णितम् || १. ५८||

 

येनेकेनापि गदितं येनेकेनापि मोदितम् |

येनेकेनापि यद्दत्तं येनकेनापि यत्कृतम् || १. ५९||

 

यत्रयत्र शुभं कर्म यत्रयत्र च दुष्कृतम् |

यद्यत्करोति सत्येन सर्वं मिथ्येति निश्चिनु || १. ६०||

 

इदं प्रपंचं यत्किंचित् यद्यज्जगति विद्यते |

दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् || १. ६१||

 

     श्री गुरुमूर्तिः |

 

एवं श्रुत्वा निदाघस्स ब्रह्मन् संशयवेष्टितः |

ऋभुं पप्रच्छ पुनरप्यात्मविज्ञानसिद्धये || १. ६२||

 

     निदाघः |

 

स्वामिन् मुमुक्षोस्संसारान् ममारूपेण वस्तुना |

प्रपंचितेन न फलं भवेदिति मे मतिः || १. ६३||

 

यतस्त्वद्कथितं ब्रह्म तत्त्वमस्याद्यगोचरम् |

अखण्डैकरसातीतं मोक्षातीतं च सद्गुरो || १. ६४||

 

ज्ञेयत्वादिविहीनं तत् कथं ज्ञास्याम्यहं नु वा |

तज्ज्ञानेन फलं किं वा मोक्षस्यैव फलत्वतः || १. ६५||

 

फलमास्तिक्यबुद्ध्या स्यान् न चैवंभूतवस्तुनः |

त्वदुक्त निश्चये सर्वसांकर्यं च प्रसज्यते || १. ६६||

 

यद्युक्त व्यतिरिक्तानां सर्वेषां स्यादनात्मता |

हेयत्वान्नैव जिज्ञास्यं किंचिदप्यत्र सिद्ध्यति || १. ६७||

 

शशशृंग समानत्वं यथाप्रोक्तमनात्मनाम् |

अत्यन्तारूपवत्त्वेन तथा तत्सिद्धिरात्मनः || १. ६८||

 

अथवा तत् तथैवास्ताम् अन्यथावापि मे गुरो |

यज्ज्ञानेन भवान्मुक्तिर्भवेत् तद् ब्रूहि वेदितुम् || १. ६९||

 

एवम् उक्तो निदाघेन कुशाग्रमतिना परम् |

ऋभुस्सन्तुष्टहृदयः पुनरेवाब्रवीदिदम् || १. ७०||

 

     ऋभुः |

 

निदाघ सत्यमेवैतत्त्वदुक्तं युक्तिगर्भितम् |

तथापि युक्तं मद्वाक्यं त्रैविद्ध्याज्ज्ञेयवस्तुनः || १. ७१||

 

सगुणं निर्गुणं ताभ्याम् अन्यन्निष्प्रतियोगिकम् |

ब्रह्मैवं त्रिविधं लिन्गैर्वेदान्तेषु हि विश्रुतम् || १. ७२||

 

तत्राद्यं हेयगुणकं सोपाधित्वान्मुमुक्षुभिः |

तत्त्वमस्यादिवाच्यत्वाज्ज्ञेयं हेयतयाग्रतः || १. ७३||

 

जीवेश्वरविभागेन सगुणं द्विविधं भवेत् |

जीवश्च त्रिविधस्तद्वद् ईशश्चास्ताम् इदं तथा || १. ७४||

 

उपादेयं द्वितीयं स्यान्निर्गुणं मोक्षकांक्षिभिः |

तत्त्वमस्यादिलक्ष्यत्वाज्ज्ञेयं चात्मतया ततः || १. ७५||

 

हेयोपादेयशून्यं तत्तृतीयं प्रकृतं यतः |

मुक्तैः प्राप्यम् अतश्शब्दमपि ज्ञेयं मुमुक्षुभिः || १. ७६||

 

इदन्त्वेनाप्यहन्त्वेन स्वत्वेनापि नवेद्यता |

तथाप्यस्यास्ति वेद्यत्वं श्रुत्युक्तत्वान्न नास्तिता || १. ७७||

 

मुक्तस्य स्वगतो भेदो यदनाप्तौ न नश्यति |

तज्ज्ञाने फलमेतत्स्यात् सर्वभेदनिबर्हणम् || १. ७८||

 

अतोऽस्यालक्षणत्वेन सदसद्परतास्त्यपि |

शशशृंगसमानत्वं निदाघाशक्यमीरितुम् || १. ७९||

 

विशेषसत्ताऽभावेपि सत्तासामान्यता यतः |

निर्द्वन्द्वत्वेन संसिद्धा ततस्सत्त्वादिकं भवेत् || १. ८०||

 

अथवा शशशृंगादि सादृश्यं भवतु स्वतः |

सिद्धान्तता श्रुतिप्रोक्ता नैराश्यस्य हि सुव्रत || १. ८१||

 

न तावता विरोधोस्ति कश्चिदप्यधुना तव |

संसारमोक्षसिद्ध्यर्थम् अस्यानुक्ततया मया || १. ८२||

 

|| इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे

ज्ञानकाण्डस्य प्रथमपादे तृतीयोऽध्यायः एवं

श्री ऋभुगीता प्रथमोऽध्यायः समाप्तः ||

 


 

 

द्वितीयोऽध्यायः |

 

अथातस्संप्रवक्ष्यामि निदाघ शृणु सादरम् |

संसारमोक्षसिद्ध्यर्थं सरूपं ब्रह्म निर्गुणम्  || २. ०१ ||

 

तत्त्वमस्यादिवाक्यैर्यल्लक्ष्यं जीवादिकारणम् |

नित्यशुद्धविबुद्धं च नित्यमुक्तं च शाश्वतम् || २. ०२ ||

 

यत्सर्ववेदसिद्धान्तं यज्ज्ञानेनैव मुक्तता |

जीवस्य यच्च संपूर्णं तत्त्वमेवासि निर्मलम् || २. ०३ ||

 

त्वमेव परमात्मासि त्वमेव परमोगुरुः |

त्वमेवाकाशरूपोसि साक्षिहीनोसि सर्वदा || २. ०४ ||

 

त्वमेव सर्वभावोसि त्वं ब्रह्मासि नसंशयः |

कालहीनोसि कालोसि सदा ब्रह्मासि चिद्घनः || २. ०५ ||

 

सर्वतस्सर्वरूपोसि चैतन्यघनवानसि |

सर्वभूतान्तरस्थोसि कर्माध्यक्षोसि निर्गुणः || २. ०६ ||

 

सत्योसि सिद्धोसि सनातनोसि मुक्तोसि मोक्षोसि मुदाऽमृतोसि |

देवोसि शान्तोसि निरामयोसि ब्रह्मासि पूर्णोसि परात्परोसि || २. ०७ ||

 

समोसि सच्चसि चिरन्तनोसि सत्यादिवक्यैः प्रतिबोधितोसि |

सर्वाङ्गहीनोसि सदास्थितोसि ब्रह्मेन्द्ररुद्रादिविभावितोसि || २. ०८ ||

 

सर्वप्रपंचभ्रमवर्जितोसि सर्वेषु भूतेषु च भावितोसि |

सर्वत्र सङ्कल्पविवर्जितोसि सर्वागमान्तार्थविभावितोसि || २. ०९ ||

 

सर्वत्र सन्तोषसुखासनोसि सर्वत्र गत्यादिविवर्जितोसि |

सर्वत्र लक्ष्यादि विवर्जितोसि ध्यातोसि विष्ण्वादिसुरैरजस्रम् || २. १० ||

 

चिदाकार स्वरूपोसि चिन्मात्रोसि निरङ्कुशः |

आत्मन्येव स्थितोसि त्वं सर्वशून्योसि निश्चलः || २. ११ ||

 

आनन्दोसि परोसि त्वमेकमेवाद्वितीयकः |

चिद्घनानन्दरूपोसि परिपूर्णस्वरूपकः || २. १२ ||

 

सदसि त्वमभिज्ञोसि सोसि जानासि वीक्ष्यसि |

सच्चिदानन्दरूपोसि वासुदेवोसि वै प्रभुः || २. १३ ||

 

अमृतोसि विभुश्चसि चञ्चलोस्यचलोह्यसि |

सर्वोसि सर्वहीनोसि शान्ताशान्तविवर्जितः || २. १४ ||

 

सत्तामात्रप्रकाशोसि सत्तासामान्यकोह्यसि |

नित्यसिद्धस्वरूपोसि सर्वसिद्धिविवर्जितः || २. १५ ||

 

ईषण्मात्रविशून्योसि ह्यणुमात्रविवर्जितः |

अस्तित्ववर्जितोसि त्वं नास्तित्वादिविवर्जितः || २. १६ ||

 

लक्ष्यलक्षणहीनोसि निर्विकारो निरामयः |

सर्वनादान्तरोसि त्वं कलाकाष्ठादिवर्जितः || २. १७ ||

 

ब्रह्मविष्ण्वीशहीनोसि स्वस्वरूपं प्रपश्यसि |

स्वस्वरूपावशेषोसि स्वानन्दाब्धौ निमज्जसि || २. १८ ||

 

स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः |

शिष्टपूर्णस्वरूपोसि स्वस्मात्किञ्चिन्नपश्यसि || २. १९ ||

 

स्वस्वरूपान्नचलसि स्वस्वरूपेण जृंभसि |

स्वस्वरूपादनन्योसि ह्यहमेवासि निश्चिनु || २. २० ||

 

इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते |

दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् || २. २१ ||

 

लक्ष्यलक्षणहीनत्वाद्युक्त्यानिष्प्रतियोगिकम् |

न मन्तव्यं यथायोग्यं लौकिकैस्त्वं विनिश्चिनु || २. २२ ||

 

निर्गुणं निर्मलं शान्तं ब्रह्मसप्रतियोगिकम् |

शुद्धान्तःकरणज्ञेयं वेदोक्तं प्रकृतं खलु || २. २३ ||

 

आत्मस्त्वं सच्चिदानन्दलक्ष्णैर्लक्ष्यमद्वयम् |

ब्रह्मैवास्मि न देहोऽयमिति चित्तेऽवधारय || २. २४ ||

 

देहोऽहमिति सङ्कल्पस्तदन्तःकरणं  स्मृतम् |

देहोऽहमिति सङ्कल्पो महान् संसार उच्यते || २. २५ ||

 

देहोऽहमिति सङ्कल्पस्तद्बन्ध इति चोच्यते |

देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोचय्ते || २. २६ ||

 

देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम् |

देहोऽहमिति सङ्कल्पो जगत्सर्वं समीर्यते || २. २७ ||

 

देहोऽहमिति सङ्कल्पो हृदयग्रन्धिरीरितः |

देहोऽहमिति यज्ज्ञानं तदसज्ज्ञानमेवच || २. २८ ||

 

देहोऽहमिति यद्बुद्धिः साचविद्येति भण्यते |

देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते || २. २९ ||

 

देहोऽहमिति सङ्कल्पस्सत्यजीवस्स एव च |

देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् || २. ३० ||

 

देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम् |

देहोऽहमिति या बुद्धिस्तृष्णादोषाऽऽमयः किल || २. ३१ ||

 

यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम् |

तच्च सर्वं मनुष्याणां मानसं हि निगद्यते || २. ३२ ||

 

कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालनानास्वरूपम् |

यत्किञ्चेदं सर्वसङ्कल्पजातं तत्किञ्चेदं मानसं सोम्य विद्धि || २. ३३ ||

 

मन एव जगत्सर्वं मन एव महारिपुः |

मन एव हि संसारो मन एव जगत्त्रयम् || २. ३४ ||

 

मन एव महद्दुःखं मन एव जरादिकम् |

मन एव हि कालश्च मन एव मलं तथा || २. ३५ ||

 

मन एव हि सङ्कल्पो मन एव च जीवकः |

मन एव हि चित्तं च मनोऽहङ्कार एव च || २. ३६ ||

 

मन एव महान् बन्धो मनोऽन्तःकरणं च तत् |

मन एव हि भूमिश्च मन एव हि तज्जलम् || २. ३७ ||

 

मन एव हि तेजश्च मन एव मरुन्महान् |

मन एव हि चकाशो मन एव हि शब्दकः || २. ३८ ||

 

स्पर्शरूपरसा गन्धः कोशाः पञ्च मनोभवाः |

जाग्रत्स्वप्नसुषुप्त्यादि मनोमयमितीरितम् || २. ३९ ||

 

दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः |

दृश्यं बन्धं द्वन्द्वजातमज्ञानं मानसं स्मृतम् || २. ४० ||

 

सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु |

नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं निहि || २. ४१ ||

 

व्यवहारदशायां हि गुरुशिष्यादिकं भवेत् |

परमार्थदशायां तत् कथं मुक्तौ प्रसिद्ध्यति || २. ४२ ||

 

मुक्त्यतीत दशायां च प्रोच्यते परमार्थता |

तथाप्यसत्यहंतृत्वान्मुक्तेरेवास्ति मुख्ययाः || २. ४३ ||

 

मनसा कल्पितं सर्वं मनसा परिपालितम् |

मनसा संस्मृतं तस्मान्मन एवास्ति कारणम् || २. ४४ ||

 

मनसा संस्मृतं सर्वं मनसैव च विस्मृतम् |

मनसा भावितं सर्वं मनसैव ह्यभावितं || २. ४५ ||

 

मनसा दूषितं सर्वं मनसैव च भूषितम् |

मनसा सुखवृत्तिस्स्यान्मनसा दुःखसञ्चयः || २. ४६ ||

 

तस्मात्सर्वनिदानं तन्मनस्सूक्ष्मं परात्मनि |

त्वयि सच्चित्सुखांबोधौ कल्पितं विद्धि मायया || २. ४७ ||

 

त्वदन्यस्य च सर्वस्य कल्पितत्वादबोधतः |

त्वमेव सर्वसाक्षी सन् स्वयं भासि निरन्तरम् || २. ४८ ||

 

तव बोधस्वरूपत्वात् त्वय्यबोधस्य का गतिः |

मन्दबुद्ध्या गतौ सत्यामपि नाशस्स्वयं भवेत् || २. ४९ ||

 

नित्यबोधस्वरूपस्त्वं ह्यबोधप्रतियोगिकः |

त्वयि तत्सन्निवर्तेत तमस्सूर्योदये यथा || २. ५० ||

 

ज्ञातृज्ञानेप्रकल्प्येते यत्र ज्ञेयेऽद्वये त्वयि |

तस्याखण्डस्वरूपत्वात् सर्वाधिष्ठानतोचिता || २. ५१ ||

 

मुमुक्षुभिश्च विज्ञेयास्स्वधर्मास्सच्चिदादयः |

सन्मयश्चिन्मयश्चत्मा तथानन्दमयो यतः || २. ५२ ||

 

चिद्रूपस्य तवात्मत्वादनात्मानस्त्वचिन्मयाः |

अनात्मनां विकारित्वान्निर्विकारस्त्वमिष्यसे || २. ५३ ||

 

विकारस्य समस्तस्याप्यविद्याकल्पितत्वतः |

विलये निर्विकारस्त्वं विद्यावानवशिष्यसे || २. ५४ ||

 

बृहद् ब्रह्मावशेषो हि नाशः कल्पितवस्तुनः |

यच्छेषास्स्युरिमे सर्वे स शेषी नित्यतां व्रजेत् || २. ५५ ||

 

शेषस्य शेष्यनन्यत्वं वास्तवं सर्वसम्मतम् |

शेषिणस्तु तवान्यत्वान्न शेषस्यास्ति नित्यता || २. ५६ ||

 

शेषिणश्शेषसापेक्ष्यान्न स्वातन्त्र्येण शेषिता |

इति वक्तुं न शक्यं हि स्वमहिम्नि स्थितत्वतः || २. ५७ ||

 

स्वस्यैष महिमा सर्वव्यापकत्वादिलक्षणः |

सर्वशृत्यादि संसिद्धः काभीर्हीयेत युक्तिभिः || २. ५८ ||

 

व्याप्यसापेक्षता तस्य व्यापकस्येतिचेच्छृणु |

व्याप्यानपेक्षं सिद्धिर्हि व्यापकस्य निजाश्रयात् || २. ५९ ||

 

व्याप्यस्यैव हि जीवस्य विकारापेक्षया तथा |

व्यापकापेक्षया च स्यात् स्थितिर्न व्यापकस्यतु || २. ६० ||

 

विकारालंबनाभावात्स्वालंबनतयापि च |

सर्वालंबनता सिद्धा न स्वहानेश्च सङ्गतिः || २. ६१ ||

 

सर्वाधारस्य नाधारोऽपेक्ष्यतेपि क्वचिद्विभोः |

स चेदाधारसापेक्षो न सर्वाधारतां व्रजेत् || २. ६२ ||

 

सर्वाधारस्य च व्योम्नो यथात्माधार इष्यते |

तथात्मनोपि कश्चित्स्यादिति चेद्बाढमुच्यते || २. ६३ ||

 

आत्मैवात्मन आधार आत्मन्येवात्मनस्स्थितेः |

अनात्मनो यथाऽनात्मा कश्चिदेवास्ति चश्रयः || २. ६४ ||

 

आत्मनोऽपि तु नानात्वे स्यादनात्माविशेषता |

इति चेन्नैष भेदो हि विकारावाश्रयो भवेत् || २. ६५ ||

 

यथा भवति देहस्य प्राण एवाश्रयः पुनः |

प्राणस्य चश्रयो देहस्तथात्माऽनात्मनोरपि || २. ६६ ||

 

अन्योन्याश्रयता प्राप्ता तथा नाशो द्वयोरपि |

इति चेदुक्तमेवैतदात्मा हि स्वाश्रयो मतः || २. ६७ ||

 

आश्रयाश्रयि वार्ता च व्यवहारे निगद्यते |

परमार्थदशायां तु स्वस्मादन्यन्नविद्यते || २. ६८ ||

 

आत्मनस्स्वगतो भेदो योस्मिन्नभ्युपगम्यते |

स किं नित्योस्त्यनित्योवेत्येवं प्रश्ने तु कथ्यते || २. ६९ ||

 

लब्धात्मसम्यग्बोधस्य तव यावदिहस्थितिः |

तावत्तस्याविनाशित्वान्नित्य एवेति निर्णयः || २. ७० ||

 

पश्चदनित्यतायाश्च तव प्रष्टुरभावतः |

स्वभेदानित्यवार्ताया नावकाशोऽत्र विद्यते || २. ७१ ||

 

आत्मा स किं भवेद्द्रष्टा दृश्यो वा किन्नु दर्शनम् |

द्रष्टृत्वे सति जीवत्वात्संसारित्वं प्रसज्यते || २. ७२ ||

 

दृश्यत्वे तु घटादीनामिवस्याद्विषयात्मता |

दर्शनत्वे तु वृत्तित्वाज्जाड्यमेव प्रसज्यते || २. ७३ ||

 

असंसारी परात्माऽसौ स्वयं निर्विषयस्तथा |

चैतन्यरूप इत्येतद्व्यर्थमेवेति चेच्छृणु || २. ७४ ||

 

द्रष्टृत्वं तस्य विद्ध्येवं जीवेशादीक्षितृत्वतः |

दृश्यत्वं च तथा विद्धि मुक्तैर्द्रष्टृत्वतस्स्वतः || २. ७५ ||

 

दर्शनत्वं च साक्षित्वाद्दृग्रूपत्वाच्च तस्य वै |

संसारित्वादयो दोषाः प्रसज्यन्ते न तत्र वै || २. ७६ ||

 

असंसारिणमात्मानं संसार्यात्मा यदि स्वयं |

पश्येत्तदाक्षिरोगी संप्रपश्येच्च निरङ्कुशम् || २. ७७ ||

 

असम्भवानि सर्वाणि संभवेयुश्च वैदिकाः |

सिद्धान्तानियमापेतास्स्वेच्छाव्याहार संभवात् || २. ७८ ||

 

इति चेन्नैव दोषोऽस्ति संसारस्यापवादतः |

विशुद्धसत्वसंपन्नस्संसारी निर्मलो हि सः || २. ७९ ||

 

यदि जीवस्य संसारस्स्वतस्सिद्धस्तथाऽखिलाः |

उक्त दोषाः प्रसज्येरन्नज्ञानाद्ध्यागतो न ते || २. ८० ||

 

जीवस्य यदि संसारो ब्रह्मणस्तदभावतः |

ब्रह्मात्मत्वोपदेशोऽयमयुक्त इति चेच्छृणु || २. ८१ ||

 

उक्तजीवैकदेशस्य ह्यसंसारित्वमन्वहम् |

ततस्तत्त्वोपदेशेस्मिन् निदाघास्त्यनवद्यता || २. ८२ ||

 

तस्मात्सर्वगतं सत्यसुखबोधैकलक्षणम् |

ब्रह्मास्मीति विजानीहि केवलं त्वमसंशयम् || २. ८३ ||

 

मुक्त्यै ज्ञेयं च तद् ब्रह्म सच्चिदानन्दलक्षणम् |

नत्वलक्षणमन्यत्स्यादिति चोक्तं न विस्मर || २. ८४ ||

 

|| इति  श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे

ज्ञानकाण्डस्य प्रथमपादे चतुर्थोऽध्यायः एवं

श्री ऋभुगीता द्वितीयोऽध्यायः समाप्तः ||

 


 

तृतीयोऽध्यायः |

 

पुनर्ज्ञानं प्रवक्ष्यामि निदाघ शृणु सादरम् |

ब्रह्मणोऽति दुरूहत्वादसकृच्छ्राव्यमेव तत् || ३. ०१ ||

 

सर्वं चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् |

सच्चिदानन्दमद्वैतं सच्चिदानन्दमव्ययम् || ३. ०२ ||

 

सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् |

सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् || ३. ०३ ||

 

सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् |

मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी || ३. ०४ ||

 

न त्वं नाहं नचन्यद्वा सर्वं ब्रह्मैव केवलम् |

न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् || ३. ०५ ||

 

न मध्यं नादि नान्तं वा न सत्यं न निबन्धनम् |

न दुःखं न सुखं भावं न माया प्रकृतिस्तथा || ३. ०६ ||

 

न देहं न मुखं घ्राणं न जिह्वा न च तालुनी |

न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च || ३. ०७ ||

 

न स्वेदमस्थिमासं च न रक्तं न च मूत्रकम् |

न दूरं नान्तिकं नाहं नोदरं न किरीटकम् || ३. ०८ ||

 

न हस्तपादचलनं न शास्त्रं न च शासनम् |

न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः || ३. ०९ ||

 

तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् |

नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् || ३. १० ||

 

न विश्वस्तैजसः प्राज्ञः विराट्सूत्रात्मकेश्वराः |

न गमागमचेष्टा च न नष्ष्टं न प्रयोजनम् || ३. ११ ||

 

त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यं मेध्यकं तथा |

न पीनं न कृशं क्लेदं न कालं देशभाषणम् || ३. १२ ||

 

न सर्वं न भयं चैतन्न वृक्षतृणपर्वताः |

न ध्यानं योगसंसिद्धिर्नब्रह्मक्षत्रवैश्यकम् || ३. १३ ||

 

न पक्षी न मृगो नागी न लोभो मोह एव च |

न मदो न च मात्सर्यं कामक्रोधादयस्तथा || ३. १४ ||

 

न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् |

न प्रौढहीननास्तिक्यं न वार्तावसरोस्ति हि || ३. १५ ||

 

न लौकिको न लोकोवा न व्यापारो न मूढता |

न भोक्ता भोजनं भोज्यं मातृमानं न मेयकम् || ३. १६||

 

न शत्रुमित्रपुत्रादि न माता न पिता स्वसा|

न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः || ३. १७ ||

 

न शून्यं नापि चशून्यं नान्तःकरणसंस्मृतिः |

न रात्रिर्नदिवा नक्तं न ब्रह्मा न हरिश्शिवः || ३. १८ ||

 

न वारपक्षमासादि वत्सरं न च चञ्चलम् |

न ब्रह्मलोको वैकुण्ठो न कैलासो न चन्यकः || ३. १९ ||

 

न स्वर्गो न च देवेन्द्रो नाग्निलोको न चग्निकः |

न यमो न यमलोको वा न लोका लोकपालकाः || ३. २० ||

 

न भूर्भुवस्स्वस्त्रैलोक्यं न पाताळं न भूतलं |

नाविद्या न च विद्या च न माया प्रकृतिर्न च || ३. २१ ||

 

न स्थिरं क्षणिकं नाशो न गतिर्न च धावनम् |

न ध्यातव्यं न मे स्नानं न मन्त्रो न जपः क्वचित् || ३. २२ ||

 

न पदार्थं न पूजार्हं नाभिषेकं न चर्चनं |

न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् || ३. २३ ||

 

न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि |

न प्रार्थना पृथग्भावो न हविर्नास्ति वन्दनम् || ३. २४ ||

 

न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् |

न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः || ३. २५ ||

 

न दुराशा न दुष्टात्मा न चण्डालो न पौल्कसः |

न दुस्सहं दुरालापं न किरातो न कैतवम् || ३. २६ ||

 

न पक्षपातं पक्षं वा न विभूषणतस्करौ |

न च डंभो डांभिको वा न हीनो नाधिको नरः || ३. २७ ||

 

नैकं द्वयं त्रयं तुर्यं न महत्वं न चल्पता |

न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः || ३. २८ ||

 

न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता |

न स्त्रीर्न योषिन्नो वृद्धा न कन्या न वितन्तुका || ३. २९ ||

 

न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः |

न महावाक्यमैक्यं वा नाणिमादिविभूतयः || ३. ३० ||

 

एवं सलक्षणं ब्रह्म व्यतिरेकमुखेन वै |

निदाघ त्वं विजानीहि ब्रह्मेतरनिषेधतः || ३. ३१ ||

 

ब्रह्मणः प्रकृतस्यात्र द्विविधं प्रतिपादनं |

असन्निषेधरूपं सद्विधिरूपं च तत्र तु || ३. ३२ ||

 

आत्मा निषेधरूपेण तुभ्यं संप्रतिपादितः |

अथाद्य विधिरूपेण शृणु संप्रतिपाद्यते || ३. ३३ ||

 

सर्वं चैतन्यमात्रत्वात्सर्वदोषस्सदानहि |

सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दरूपकम् || ३. ३४ ||

 

ब्रह्मैव सर्वं नान्योऽस्मि तदहं तदहं तथा |

तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् || ३. ३५ ||

 

ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः |

ब्रह्मैवाहं न मे सिद्धिर्ब्रह्मैवाहं न चेन्द्रियम् || ३. ३६ ||

 

ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः |

ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेद भूः || ३. ३७ ||

 

ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः |

ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परम् || ३. ३८ ||

 

इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः |

कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् || ३. ३९ ||

 

एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् |

दोषो ब्रह्म गुणो ब्रह्म दिशश्शान्तर्विभुः प्रभुः || ३. ४० ||

 

लोका ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः |

पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् || ३. ४१ ||

 

जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् |

सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् || ३. ४२ ||

 

स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन |

सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमव्ययम् || ३. ४३ ||

 

नित्यनिर्मलरूपात्मा ह्यात्मनोन्यन्न किञ्चन |

अणुमात्रलसद्रूपमणुमात्रमिदं जगत् || ३. ४४ ||

 

अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् |

अणुमात्रं मनश्चित्तमणुमत्राप्यहङ्कृतिः || ३. ४५ ||

 

अणुमात्रा च बुद्धिश्च ह्यणुमात्रोऽपि जीवकम् |

अणुमात्रमिदं चित्तं सर्वमप्यणुमात्रकम् || ३. ४६ ||

 

ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् |

आनन्दं परमानन्दमन्यत्किञ्चिन्नकिञ्चन || ३. ४७ ||

 

चैतन्यमात्रमोङ्कारं ब्रह्मैव भवति स्वयम् |

अहमेव जगत्सर्वमहमेव परंपदम् || ३. ४८ ||

 

अहमेव गुणातीतोस्म्यहमेव परात्परः |

अहमेव परंब्रह्म ह्यहमेव गुरोर्गुरुः || ३. ४९ ||

 

अहमेवाखिलाधारोस्म्यहमेव सुखात्सुखम् |

आत्मनोन्यज्जगन्नास्ति ह्यात्मनोन्यत्सुखं न च || ३. ५० ||

 

आत्मनोन्या गतिर्नास्ति सर्वमात्ममयं जगत् |

आत्मनोन्यन्नहि क्वापि आतमनोन्यत्तृणं न हि || ३. ५१ ||

 

आत्मनोन्यत्तुषं नास्ति सर्वमात्ममयं जगत् |

ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि || ३. ५२ ||

 

ब्रह्ममात्रमिदं सर्वं स्वयं ब्रह्मैव केवलम् |

ब्रह्ममात्रं व्रतं सर्वं ब्रह्ममात्रं रसं सुखम् || ३. ५३ ||

 

ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमद्वयंम् |

ब्रह्मणोन्यतरं नास्ति ब्रह्मणोन्यन्न किञ्चन || ३. ५४ ||

 

ब्रह्मणोन्यदहं नास्ति ब्रह्मणोन्यत्फलं नहि |

ब्रह्मणोन्यत्पदं नास्ति ब्रह्मणोन्यत्पदं नहि || ३. ५५ ||

 

ब्रह्मणोन्यद्गुरुर्नास्ति ब्रह्मणोन्यदसद्वपुः |

ब्रह्मणोन्यन्नचहन्ता त्वत्तेदं तेन हि क्वचित् || ३. ५६ ||

 

स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्नकिञ्चन |

यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः || ३. ५७ ||

 

यत्किञ्चित्क्रियते नित्यं यत्किञ्चिद्गम्यते जनैः |

यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि || ३. ५८ ||

 

कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् |

लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् || ३. ५९ ||

 

कालभेदं देशभेदं वस्तुभेदं जयाजयम् |

यद्यद्भेदं च तत्सर्वमसदेवहि केवलम् || ३. ६० ||

 

असदन्तःकरणमसदेवेन्द्रियादिकम् |

असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् || ३. ६१ ||

 

असत्यं पञ्चकोशाख्यमसत्याः पञ्चदेवताः |

असत्यं षड्विकारादि ह्यसत्यमरिवर्गकम् ||३. ६२ ||

 

असत्यष्षदृतुश्चैव ह्यसत्यष्षड्रसस्सदा |

सप्तर्षयोप्यसत्यास्तेप्यसत्यास्सप्तसागराः || ३. ६३ ||

 

सच्चिदानन्दमात्रोहमनुत्पन्नमिदं जगत् |

आत्मैवाहं परंसत्यो नान्यास्संसारदृष्टयः || ३. ६४ ||

 

सत्यमानन्दरूपोहं चिद्घनानन्दविग्रहः |

अहमेव परानन्दोऽस्म्यहमेव परात्परः || ३. ६५ ||

 

ज्ञानाकारमिदं सर्वं ज्ञानानन्दोहमद्वयः |

ज्ञानप्रकाशरूपोहं ज्ञानानन्दैकविग्रहः || ३. ६६ ||

 

येन ज्ञातमिदं ज्ञानमज्ञानध्वान्तनाशकः |

ज्ञानेनाज्ञाननाशेन स हि ज्ञानी समीर्यते ||३. ६७ ||

 

ज्ञानं यथा द्विधा प्रोक्तं स्वरूपं वृत्तिरित्यपि |

अज्ञानं च तथा विद्धि मूलं च प्रतिबन्ध्कम् || ३. ६८ ||

 

यथा ज्ञानं विना लोके किञ्चिदेव न सिद्ध्यति |

तथा ज्ञानं विना लोके क्वचिन्मुक्तिर्न सिद्ध्यति || ३. ६९ ||

 

ज्ञानद्वयं तथाऽज्ञानद्वयमप्यत्रवर्ष्मणि |

सर्वदा भान्ति जीवानं ज्ञानाज्ञानोक्तिदर्शनात् || ३. ७० ||

 

ज्ञानस्य क्व तिरोभावो ज्ञानस्याविर्भवस्तथा |

दृष्टस्सर्वत्र लोकेस्मिन् दुर्लभोहि विपर्ययः || ३. ७१ ||

 

ज्ञानं सर्वान्तरं भाति कूटस्थात्मस्वरूपकम् |

प्रज्ञामात्रमिदं सूक्ष्मं कोऽपि जानाति पुण्यकृत् || ३. ७२ ||

 

प्रज्ञायां कल्पितां प्रज्ञां प्रज्ञयैव विहाय यः |

प्रज्ञामात्रेण सन्तिष्टेत् स प्रज्ञावानितीर्यते || ३. ७३ ||

 

बहिः प्रज्ञां सदोत्सृज्याप्यन्तः प्रज्ञां च यो बुधः |

कयापि प्रज्ञयोपेतः प्रज्ञावानिति कथ्यते || ३. ७४ ||

 

प्रज्ञैव यस्य नेत्रं स्यत् प्रज्ञैव श्रोत्रमिन्द्रियम् |

अन्यच्च सर्वं प्रज्ञैव स प्राज्ञः पुरुषोत्तमः || ३. ७५ ||

 

प्रज्ञया जायते सर्वं प्रज्ञया पाल्यतेऽखिलम् |

प्रज्ञया क्षीयते सर्वं तस्मात्प्रज्ञां समाश्रय || ३. ७६ ||

 

प्रज्ञाहीनमसत्सर्वं प्रज्ञाहीनं जडं खलु |

प्रज्ञाहीनं सदा दुःखं तस्मात्प्रज्ञां समाश्रय || ३. ७७ ||

 

न विना प्रज्ञया पुण्यं न लोकः प्रज्ञया विना |

विना न प्रज्ञयाऽभीष्टं तस्मात्प्रज्ञां समाश्रय || ३. ७८ ||

 

सुसूक्ष्मया धिया प्रज्ञामिमां तां ज्ञप्तिसञ्ज्ञिकाम् |

ज्ञात्वा भवभवान्मुक्तो निर्गुणब्रह्मरूपिणीम् || ३. ७९ ||

 

जाग्रदाद्यास्ववस्थासु या ज्ञप्तिस्त्रिसृषु स्वयम् |

आभासतोप्यनुस्यूता ज्ञप्तिस्सा निर्मला स्वतः || ३. ८० ||

 

ज्ञप्तिस्सा साक्षिणी नित्या तुर्या सर्वश्रुतीरिता |

विषयज्ञप्तिसन्त्यागात् ज्ञायते विबुधैस्स्वतः || ३. ८१ ||

 

ज्ञप्तिरेव परंब्रह्म ज्ञप्तिरेव परं पदम् |

ज्ञप्तिरेव परो मोक्षो ज्ञप्तिरेव परं सुखम् || ३. ८२ ||

 

ज्ञप्तिरेव पराचार्यो ज्ञप्तिरेव परामृतम् |

ज्ञप्तिरेव परातृप्तिर्ज्ञप्तिरेव परागतिः || ३. ८३ ||

 

तस्मात्ज्ञप्तिं समाश्रित्य विज्ञप्तिधिषणां त्यज |

अज्ञप्तेर्दुःखहेतुत्वात्सुखार्थीज्ञप्तिमाश्रय || ३. ८४ ||

 

अज्ञप्ति वोषयो जीवः कूटस्थो ज्ञप्ति गोचरः |

हेयोपादेयता सिद्धा धर्मधर्मित्वतस्तयोः || ३. ८५ ||

 

अहंप्रत्ययशब्दाभ्यां विज्ञेयो जीवसञ्ज्ञकः |

अस्मत्प्रत्ययशब्दाभ्यां ज्ञेयो कूटस्थसञ्ज्ञकः || ३. ८६ ||

 

यदहं प्रत्ययी जीवस्तद्युष्मत्प्रत्ययी च सः |

त्वमहं शब्दयोरैक्यात्तत्साक्षी प्रत्यगाह्वयः || ३. ८७ ||

 

अस्मत्प्रत्ययिनं साक्षिचैतन्यात्मकमद्वयम् |

कूटस्थं प्रत्यगात्मानं साक्षाद्विषयिणं परम् || ३. ८८ ||

 

जहि ज्ञात्वा तदन्यं त्वमहंप्रत्ययिनं बहिः |

साक्ष्यं जीवं चिदाभासं  पराञ्चं विषयं स्वतः || ३. ८९ ||

 

दृग्दृश्यभूतयोरत्र जीवात्मप्रत्यगात्मनोः |

विवेकेन परं सौख्यं निदाघ व्रज सन्ततम् || ३. ९० ||

 

|| इति  श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे

ज्ञानकाण्डस्य प्रथमपादे पञ्चमोऽध्यायः एवं

श्री ऋभुगीता तृतीयोऽध्यायः समाप्तः ||

 


 

चतुर्थोऽध्यायः |

 

पुनर्ज्ञानं प्रवक्ष्यामि जाग्रदादि विलक्षणम् |

तुरीयब्रह्मरूपं तद्यद्ज्ञात्वा मोक्ष्यसेऽशुभात् || ४. ०१ ||

 

ऊर्णनाभिर्यथातन्तून् सृजते संहरत्यपि |

जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः || ४. ०२ ||

 

नेत्रे जागरितं विद्यात्कण्ठे स्वप्नं समाविशेत् |

सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् || ४. ०३ ||

 

यतो वचो निवर्तन्ते अप्राप्य मनसा सह |

आनन्दमेतज्जीवस्य यज्ज्ञात्वा मुच्यते बुधः || ४. ०४ ||

 

सर्वव्यापिनमात्मानं क्षीरेसर्पिरिवार्पितम् |

आत्मविद्या तपोमूलं तद् ब्रह्मोपनिषत्पदं || ४. ०५ ||

 

     श्री गुरुमूर्तिः |

 

ऋभुणोक्तमिदं श्रुत्वा निदाघस्संशयाकुलः |

पप्रच्छ सद्गुरुं शान्तं सावधानेन चेतसा || ४. ०६ ||

 

     निदाघः |

 

भगवन् भवता पूर्वं यतोवाच इति श्रुतेः |

आनन्दो ब्रह्मणः प्रोक्तो जीवस्यत्वधुनोच्यते || ४. ०७ ||

 

आनन्दमयसंज्ञस्य जीवस्योक्तश्च यद्यपि |

श्रुतौ तथापि हेयत्वान्नतदीयो भवेद्धि सः || ४. ०८ ||

 

नावाङ्मनसगम्यत्वं जीवस्य खलु युज्यते |

नानन्दस्य च वेद्यत्ववचनाद् ब्रह्मणोहि तत् || ४. ०९ ||

 

एवं पृष्टो मुनिश्रेष्टो निदाघेन महात्मना |

ऋभुः प्रोवाच सर्वज्ञो ब्रह्मन् सस्मितमादरात् || ४. १० ||

 

ब्रह्मोक्तं जीवशब्देन ह्यवाङ्मनसगोचरम् |

मोक्षातीतदशायां यज्जीवस्तद् ब्रह्मतां व्रजेत् || ४. ११ ||

 

पूर्वोत्तरविरोधो वा मद्वाक्येषु न तद्भवेत् |

श्रुत्यर्थस्योपरोधो वा सम्यगालोच्य निश्चिनु || ४. १२ ||

 

उपसंक्रमितव्यो यदानन्दमय उच्यते |

वेद्यत्वं तस्यचसिद्धं पुच्छस्याविषयत्वतः || ४. १३ ||

 

तस्मात्स्वयं सदापूर्णः पञ्चमस्य विकारिणः |

आत्मस्थानीय आनन्द इह वेद्य इति स्थितिः || ४. १४ ||

 

भृगवे वरुणेनैवं तैत्तिरीयाभिदश्रुतौ |

पञ्चमस्य विकारित्वं न प्रोक्तमितिचेच्छृणु || ४. १५ ||

 

मयट्प्रयोगाभावेन हेतुना निर्विकारता |

न शङ्क्या पूर्वपर्यायेष्वन्नादिष्वप्यदर्शनात् || ४. १६ ||

 

अतष्षष्टं परंब्रह्म पञ्चमेनोपलक्षितम् |

निर्गुणं भृगवे पित्रा प्रोक्तमित्यवधारय || ४. १७ ||

 

प्राचुर्यार्थकतायां तु  मयटो निर्विकारिणः |

सच्चिदानन्दरूपस्य ब्रह्मणो वेद्यता भवेत् || ४. १८ ||

 

शारीरत्वाभिदानेन पूर्वानन्दमयस्य तु |

विकारित्वं पुनस्स्पष्टमुपसंक्रमणेन च || ४. १९ ||

 

नानुकर्षश्च पुच्छस्य पूर्वपूर्वस्य दृश्यते |

उत्तरोत्तरकोशे प्राक्तत्तदात्मानुकर्षणात् || ४. २० ||

 

उपसंक्रमणं चोक्तं मयडन्तस्य केवलम् |

आनन्दस्य ततोन्यस्य न परात्मतया खलु || ४. २१ ||

 

ब्रह्मवित्परमाप्नोतीत्यादौ द्वैविध्यमीरितम् |

यत्तत्सरूपारूपाभ्यां ब्रह्मणोन्ते च निश्चिनु || ४. २२ ||

 

आत्मस्थानीयचिद्रूपानन्दब्रह्मविदोमुने |

प्रारब्धान्ते पुच्छभूताऽरूपब्रह्माप्तिरिष्यते || ४. २३ ||

 

प्रतिष्ठाशब्दगम्यत्वात्सर्वशेषित्वतोपि च |

शास्त्रस्यारूपवद् ब्रह्मप्राधान्यं यद्यपि स्थितम् || ४. २४ ||

 

तथापिवेद्यताऽभावादरूपस्य मुमुक्षुभिः |

आनन्दरूपवद् ब्रह्मप्राधान्यं मुख्यमिष्यते || ४. २५ ||

 

मोदप्रमोदयोश्चैवं सति वेद्यत्वमापतेत् |

इतिचेन्नैष दोषोस्ति तयोर्ब्रह्मांशता यतः || ४. २६ ||

 

ब्रह्मणस्स्वगते भेदे नित्यसिद्धे मुमुक्षुवः |

उपेक्षितुं समर्थास्स्युर्निदाघ कथमत्र ते || ४. २७ ||

 

स्थूलार्थदर्शिनो ये वै शुष्काद्वैतसमाश्रयाः |

तेषां सावयवत्वादि दोषस्स्फुरतु चेतसि || ४. २८ ||

 

न तावता त्रिपाच्छ्रुत्याद्यनुरोधेन निश्चितम् |

स्वभेदं विदुषां किञ्चिच्छिद्यते मुक्तजन्मनाम् || ४. २९ ||

 

सूक्ष्मबुद्ध्या विचरे हि स्वात्मभेदः प्रकाशते |

अत्यन्ताभेदवार्तायां पुच्छगायां फलं किमु || ४. ३० ||

 

एते कोशा हि पञ्चैव तिस्रोऽवस्थास्समीरिताः |

जाग्रदाद्याः क्रमेणैतद्भेदं च शृणु सादरम् || ४. ३१ ||

 

आद्या जागरिताऽवस्था द्वितीया स्वप्नसंज्ञिका |

तृतीया सुप्तिरूपान्या तुरीया चित्सुखात्मिका || ४. ३२ ||

 

आद्याभिमानी विश्वाख्यो द्वितीयस्तैजसस्स्मृतः |

तृतीयः प्राज्ञ एतेभ्यो कूटस्थ इतरः प्रभुः || ४. ३३ ||

 

बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः |

घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिथा स्थितः || ४. ३४ ||

 

दक्षिणाक्षिमुखे विश्वो मनस्यतन्तस्तु तैजसः |

आकाशे च हृदि प्राज्ञस्त्रिथा देहे व्यवस्थितः || ४. ३५ ||

 

विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् |

आनन्दभुक्तथा प्राज्ञस्त्रिथा भोगं निबोध च || ४. ३६ ||

 

स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् |

आनन्दश्च तथा प्राज्ञं त्रिथा तृप्तिं निबोध च || ४. ३७ ||

 

त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः |

वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते || ४. ३८ ||

 

प्रभवस्सर्वभावानां सतामिति विनिश्चयः |

सर्वं जनयति प्राणश्चेतोंशून्पुरुषः पृथक् || ४. ३९ ||

 

विभूतिं प्रसवन्त्वन्ये मन्यन्ते सृष्टिचिन्तकाः |

स्वप्नमायास्वरूपेति सृष्टिरन्यैर्विकल्पिता || ४. ४० ||

 

इच्छामात्रं प्रभोस्सृष्टिरिति सृष्टौ विनिश्चिताः |

कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः || ४. ४१ ||

 

भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमितिचपरे |

देवस्यैष स्वभावोयमाप्तकामस्य का स्पृहा || ४. ४२ ||

 

आप्तकामस्य देवस्य तुर्यस्योक्तस्य सुव्रत |

स्वरूपं प्रोच्यते सम्यङ्निदाघ शृणु तत्त्वतः || ४. ४३ ||

 

नान्तःप्रज्ञं बहिःप्रज्ञं न प्रज्ञं नोभयात्मकं |

न प्रज्ञानघनं प्रज्ञं  नाप्रज्ञं न च केवलम् || ४. ४४ ||

 

इदंत्वे नतद्ग्राह्यमदृश्यं चप्यलक्षणम् |

अचिन्त्याव्यवहार्यं चव्यपदेशं पृथक्तया || ४. ४५ ||

 

एकात्मप्रत्ययं सारं प्रपञ्चोपशमं शिवं |

शान्तं चतुर्थमद्वैतं मन्यन्ते ब्रह्मवादिनः || ४. ४६ ||

 

स आत्मा स हि विज्ञेयः सर्वैरपि मुमुक्षुभिः |

तुर्यात्मज्ञानहीनानां न मुक्तिस्याद्कदाचन || ४. ४७ ||

 

निवृत्तेस्सर्वदुःखानामीशानः प्रभुरव्ययः |

अद्वैतस्सर्वभावानां देवस्तुर्यो विभुस्स्मृतः || ४. ४८ ||

 

कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ |

प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिद्ध्यतः || ४. ४९ ||

 

नात्मानं न परं चैव न सत्यं नापिचनृतं |

प्राज्ञः किंच न संवेत्ति  तुर्यं तत्सर्वदृक्सदा || ४. ५० ||

 

द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः |

बीजनिद्रायुतः प्राज्ञस्सा च तुर्ये न विद्यते || ४. ५१ ||

 

स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया |

न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः || ४. ५२ ||

 

अन्यथागृह्णतस्स्वप्नो निद्रा तत्त्वमजानतः |

विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते || ४. ५३ ||

 

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते |

अजमद्वैतमस्वप्नमनिद्रं बुध्यते तदा || ४. ५४ ||

 

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः |

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः || ४. ५५ ||

 

विकल्पो विनिवर्तेत कल्पितो यदि केनचित् |

उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते || ४. ५६ ||

 

     निदाघः |

 

भगवन् कथमद्वैतं ब्रह्मद्वैविध्यवादिनः |

भवतोभिमतं तत्र संशयो मे भवत्यलम् || ४. ५७ ||

 

     ऋभुः |

 

द्वैतप्रपञ्चशून्येस्मिन् निर्गुणे पूर्णचिद्घने |

ब्रह्मण्यद्वैतसंसिद्धिर्यतो नान्यत्र सर्वधा || ४. ५८ ||

 

अतस्सरूपारूपाभ्यां ब्रह्मद्वैविध्यवादिनः |

ममैवाद्वैतवादित्वन्नारूपाद्वैतवादिनः || ४. ५९ ||

 

द्वैताद्वैतोभयातीते व्य्वहाराद्यगोचरे |

नीरूपे ब्रह्मणि प्राज्ञाऽद्वैतवादः कथं भवेत् || ४. ६० ||

 

द्वैताचिद्रूपकार्यस्याद्वैतचिद्रूपकारणात् |

निवृत्तिस्याद्यथादीपात्तमसो नत्वरूपतः || ४. ६१ ||

 

अतो नाद्वैतसिद्धिस्यात्कथञ्चिदपि सत्तम |

अरूपागोचरब्रह्मवादिनां तादृशे मते || ४. ६२ ||

 

चिद्रूपब्रह्मतादात्म्यं जीवस्य हि विवक्षितम् |

नारूपवाक्यदूरत्वात्तन्नाद्वैतमरूपिणाम् || ४. ६३ ||

 

यद्यप्यरूपब्रह्मत्वं जीवस्यान्ते प्रसिद्ध्यति |

तथाप्यद्वैतितां वक्तुं न शक्यं द्वन्द्वहानितः || ४. ६४ ||

 

वाच्यवाचकहीने च लक्ष्यलक्षणवर्जिते |

कथमद्वैतशब्दोयं सावकाशो भवेन्मुने || ४. ६५ ||

 

     निदाघः |

 

देवतापुरुषाद्यैर्हि वेदशब्दैस्समीर्यते |

तस्यौपनिषदत्वस्याव्यभिचरोस्त्यरूपिणः || ४. ६६ ||

 

ततोस्य शब्दगम्यत्वात् प्रष्टव्यत्वं मया भवेत् |

वाच्यत्वं च त्वयेत्यद्य मन्ये श्रीगुरुनायक || ४. ६७ ||

 

     ऋभुः |

 

अरूपब्रह्मविषयाश्श्ब्दास्सन्त्येव यद्यपि |

तेनौपनिषदत्वं च कथञ्चित्तस्य सिद्ध्यति || ४. ६८ ||

 

तथापि प्रश्नयोग्यत्वं वाच्यत्वं वा न सिद्ध्यति |

रूढ्यर्थमात्रवत्त्वेनालक्षकत्वादयोगतः || ४. ६९ ||

 

योगार्थवद्भिश्शब्दैर्हि लक्षकैर्वाचकैश्च वा |

शिष्येभ्यः प्रोच्यते सत्यंवस्तु श्रीगुरुमूर्तिभिः || ४. ७० ||

 

अरूपवस्तुनः प्रश्नः प्रतिषिद्धश्श्रुतौ यतः |

याज्ञवल्क्येन गार्ग्यै तन्नत्वं प्रष्टुमिहार्हसि || ४. ७१ ||

 

तस्मात् तुरीयं सद् ब्रह्म योगवृत्त्यैव लक्षणैः |

सच्चिदानन्दपूर्वैस्त्वं मदुक्तं विद्धि मुक्तये || ४. ७२ ||

 

जाग्रत्यन्नमयं कोशं स्थूलदेहं च विद्धि वै |

स्वप्ने प्रणमनोज्ञानमयास्सूक्ष्मवपुस्ततः || ४. ७३ ||

 

सुषुप्तौ कारणं देहमानन्दमयकोशकम् |

तुरीये त्वशरीरं तच्चिद्रूपं कोशवर्जितम् || ४. ७४ ||

 

स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् |

स्त्र्यन्नपानादि विचित्रभोगैस्स एव जाग्रत्परितृप्तिमेति || ४. ७५ ||

 

स्वप्नेऽपि जीवस्सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके |

सुषुप्तिकाले सकले विलीने तमोभिभूतस्सुखरूपमेति || ४. ७६ ||

 

पुनश्च जन्मान्तरकर्मयोगात्स एव जीवस्स्वपितिप्रबुद्धः |

पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्रम् || ४. ७७ ||

 

आधारमानन्दमखण्डबोधं यस्मिन् लयं याति पुरत्रयं च |

यत्सर्ववेदान्तरहस्यतत्त्वं यत्पूर्णचैतन्यनिजस्वरूपं || ४. ७८ ||

 

एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च |

खं वायुर्ज्योतिरापः पृथ्वी सर्वस्य धारिणी || ४. ७९ ||

 

यत्परंब्रह्म सर्वात्मा विश्वस्यायतनं महत् |

सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् || ४. ८० ||

 

जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते |

तद् ब्रह्माहमितिज्ञात्वा सर्वबन्धैः प्रमुच्यते || ४. ८१ ||

 

त्रिषु धामसु यद्भोज्यं भोक्ता भोगश्च यद्भवेत् |

तेभ्यो विलक्षणस्साक्षि चिन्मात्रोहं सदाशिवः || ४. ८२ ||

 

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् |

मयि सर्वं लयं याति तद् ब्रह्माद्वयमस्म्यहम् || ४. ८३ ||

 

अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रम् |

पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि || ४. ८४ ||

 

अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुस्सश्रुणोम्यकर्णः |

अहं विजानामि विविक्तरूपो न चस्ति वेत्ता मम चित्सदाऽहं || ४. ८५ ||

 

वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेवचहम् |

न पुण्यपापे मम नास्ति नाशो न जन्मदेहेन्द्रियबुद्धिरस्ति || ४. ८६ ||

 

न भूमिरापो मम वह्निरस्ति न चनिलोमेऽस्ति न चम्बरं च |

एवं विदित्वा परमार्थरूपं गुहाशयं निष्कळमद्वितीयम् || ४. ८७ ||

 

अखण्डमाद्यन्तविहीनमेकं तेजोमयानन्दघनस्वरूपम् |

समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमार्थतत्त्वम् || ४. ८८ ||

 

     श्री गुरुमूर्तिः |

 

एवं श्रुत्वा निदाघस्स ऋभुवक्त्राद्यदार्थतः |

ब्रह्मैवाहमिति ज्ञात्वा कृतकृत्योऽभवद्विधे || ४. ८९ ||

 

यतस्त्वं च परात्मानं श्रुतवानसि मन्मुखात् |

त्वं च धन्यः पुनः पृच्छ श्रोतव्यान्तरमस्तिचेत् || ४. ९० ||

 

|| इति  श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे

ज्ञानकाण्डस्य प्रथमपादे षष्ठोऽध्यायः एवं

श्री ऋभुगीताख्योऽयं ग्रन्थस्समाप्तः ||

 

 || ॐ तत्सत् ||

---------------------------------------------------------------------------------------------