॥ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचित-गीताभाष्यम् ॥
॥ श्री गुरुभ्यो नमः ॥
उपोद्घातः ।।
देवं नारायणं नत्वा सर्वदोषविवर्जितम् । परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि लेशतः ।।
नष्टधर्मज्ञानोककृपाभिः ब्रह्मरुद्रेन्द्रादिभिरर्थितो ज्ञानप्रदर्शनाय भगवान् व्यासोवततार ।
ततश्चेष्टानिष्टप्राप्तिपरिहारसाधनादर्शनात् वेदार्थाज्ञानाच्च संसारे क्लिश्यमानानां वेदानधिकारिणां स्त्रीशूद्रादीनां च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपाुः सर्ववेदाद्यर्थोपबृंहितां तदनुक्तकेवेश्वरज्ञानदृष्टार्थयुक्तां च सर्वप्राणिनावगाह्यानवगाह्यरूपां केवभगवत्स्वरूपपरां परोक्षार्थां महाभारतसंहितामचीक्लृपत् । तच्चोक्तम्-
ोकेशा ब्रह्मरुद्राद्याः संसारे क्लेशिनं जनम् । वेदार्थाज्ञमधीकारवर्जितं च स्त्रियादिकम् ।।
अवेक्ष्य प्रार्थयामासुर्देवेशं पुरुषोत्तमम् । ततः प्रसन्नो भगवान् व्यासो भूत्वा च तेन च ।।
अन्यावताररूपैश्च वेदानुक्तार्थभूषितम् । केवेनात्मबोधेन दृष्टं वेदार्थसंयुतम् ।।
वेदादपि परं चक्रे पञ्चमं वेदमुत्तमम् । भारतं पञ्चरात्रं च मूरामायणं तथा ।।
पुराणं भागवतं चेति सम्भिन्नाः शास्त्रपुङ्गवः ।। इति नारायणाष्टाक्षरकल्पे ।
ब्रह्मापि तन्न जानाति ईषत् सर्वोपि जानते । बह्वर्थमृषयस्तत्तु भारतं प्रवदन्ति हि ।। इत्युपनारदीये ।
ब्रह्माद्यैः प्रार्थितो विष्णुर्भारतं स चकार ह । यस्मिन् दशार्थाः सर्वत्र न ज्ञेयाः सर्वजन्तुभिः ।। इति नारदीये ।
भारतं चापि कृतवान् पञ्चमं वेदमुत्तमम् । दशावरार्थं सर्वत्र केवलं विष्णुबोधकम् ।।
परोक्षार्थं तु सर्वत्र वेदादप्युत्तमं तु यत् ।। इति स्कान्दे ।
यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः । न चेत् पुराणं संविद्यान्नैव स स्यात् विचक्षणः ।।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद् वेदो मामयं प्रचिष्यति ।।
मन्वादि केचिद् ब्रुवते ह्यास्तीकादि तथापरे । तथोपरिचराद्यन्ये भारतं परिचक्षते ।।
भारतं सर्ववेदाश्च तुामारोपिताः पुरा । देवैबर्रह्मादिभिः सर्वैर्ऋषिभिश्च समन्वितैः ।।
व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् । महत्त्वात् भारवत्त्वाच्च महाभारतमुच्यते ।।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।।
"यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचिद्' "विराटोद्योगसारवान्' इत्यादितद्वाक्यपर्याोचनया ऋषिसम्प्रदायात् "को ह्यन्यः पुण्डरीकाक्षात् महाभारतकृद् भवेत्' इत्यादिपुराणान्तरगतवाक्यार्थान्यथानुपपत्त्या नारदाध्ययनादििङ्गैश्चावसीयते । कथमन्यथा भारतनिरुक्तिज्ञानमात्रेण सर्वपापक्षयः ? ग्रन्थान्तरगतत्वाच्च नाविद्यमानस्तुतिः ।न च कर्तुरेव । इतरत्रापि साम्यात् । तत्र च सर्वभारतार्थसङ्ग्रहां वासुदेवार्जुनसंवादरूपां भारतपारिजातमधुभूतां गीतामुपनिबबन्ध । तच्चोक्तम्-
भारतं सर्वशास्त्रेषु भारते गीतिका वरा । विष्णोः सहस्रनामापि ज्ञेयं पाठ्यं च तद्द्वयम् ।। इति महाकौर्मे ।
"स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने' इत्यादि च ।
उपोद्घातः समाप्तः ।।
*****************************************************************************************************************
**********************************************************************************************************
अथ द्वितीयोध्यायः
।।1-10।। तत्र सेनयोर्मध्ये बान्धवादिमोहजासंवृतं विषीदन्तमर्जुनं भगवानुवाच । प्रज्ञावादान् स्वमनीषोत्थवचनानि । कथमशोच्याः ? गतासून् ।।11।।
किमिति ? नत्वेवाहम् । ईश्वरनित्यत्वस्याप्रस्तुतत्वाद् दृष्टान्तत्वेनाह- न त्वेवेति ।। यथाहं नित्यः सर्ववेदान्तेषु प्रसिद्धः एवं त्वमेते जनाधिपाश्च नित्याः ।।12।।
देहिनो भाव एतद् भवति तदेवासिद्धमिति चेत् न । देहिनोस्मिन् यथा कौमारादिशरीरभेदेपि देही तदीक्षिता सिद्धः एवं देहान्तप्राप्तावपि ईक्षितृत्वात् । न हि जडस्य शरीरस्य कौमाराद्यनुभवः सम्भवति । मृतस्यादर्शनात् । मृतस्य वाय्वाद्यपगमादनुभवाभावः अहं मनुष्य इत्याद्यनुभवाच्चैतत् सिद्धमिति चेत् न । सत्येवाविशेषे देहे सुप्त्यादौ ज्ञानादिविशेषादर्शनात् । समश्चाभिमानो मनसि । काष्ठादिवच्च । श्रुतेश्च । प्रामाण्यं च प्रत्यक्षादिवत् । न च बौद्धादिवाक्यवत् । अपौरुषेयत्वात् । नह्यपौरुषेये पौरुषेयाज्ञानादयः कल्पयितुं शक्याः । विना च कस्यचित् वाक्यस्यपौरुषेयत्वं सर्वसमयाभिमतधर्माद्यसिद्धिः। यश्च तौ नाङ्गीकुरुते नासौ समयी । अप्रयोजकत्वात् । मास्तु धर्मोनिरूप्यत्वादिति चेत् न । सर्वाभिमतस्य प्रमाणं विना निषेद्धमशक्यत्वात् । न च सिद्धिरप्रमाणिकस्येति चेत् न । सर्वाभिमतेरेव प्रमाणत्वात् । अन्यथा सर्ववाचिकव्यवहारासिद्धेश्च । न च मया श्रुतमिति तव ज्ञातुं शक्यम् । अन्यथा वा प्रत्युत्तरं स्यात् । भ्रान्तिर्वा तव स्यात् । सर्वदुःखकारणत्वं वा स्यात् । एको वान्यथा स्यात् । रचितत्वे च धर्मप्रमाणस्य कर्तुरज्ञानादिदोषशङ्का स्यात् । न चादोषत्वं स्ववाक्येनैव सिद्ध्यति । न च येन केनचिदपौरुषेयमित्युक्तमुक्तवाक्यसमम् । अनादिकापरिग्रहसिद्धत्वात् । अतः प्रामाण्यं श्रुतेः । अतः कुतर्कैः धीरस्तत्र न मुह्यति ।। अथवा जीवनाशं देहनाशं वापेक्ष्य शोकः ? न तावत् जीवनाशम् । नित्यत्वादित्याह- न त्वेवेति ।। नापि देहनाशमित्याह- देहिन इति ।। यथा कौमारादिदेहहानेन जरादिप्राप्तावशोकः एवं जीर्णादिदेहहानेन देहान्तरप्राप्तावपि ।।13।।
तथापि तद्दर्शनाभावादिना शोकः इति चेत् नेत्याह - मात्रास्पर्शा इति ।। मीयन्त इति मात्रा विषयाः । तेषां स्पर्शाः सम्बन्धाः । त एव हि शीतोष्णसुखदुःखदाः । देहे शीतोष्णादिसम्बन्धाद्धि शीतोष्णाद्यनुभव आत्मनः । ततश्च सुखदुःखे । न ह्यात्मनः स्वतः सुखदुःखादि सम्भवति । कुतः? आगमापायित्वात् । यद्यात्मनः स्वतः स्युः सुप्तावपि स्युः । अतो यतो मात्रास्पर्शा जाग्रदादावेव ते सन्ति नान्यदेति तदन्वयव्यतिरेकित्वात् तन्निमित्ता एव नात्मनः स्वतः । आत्मनश्च तैर्विषयविषयिभावसम्बन्धादन्यः सम्बन्धो नास्ति । न चागमापायित्वेपि प्रवाहरूपेणापि नित्यत्वमस्ति । सुप्तिप्रयादावाभावादित्याह- अनित्या इति ।। अत आत्मनो देहाद्यात्मभ्रम एव सुखदुःखकारणम् । अतस्तद्विमुक्तस्य बन्धुमरणादिदुःखं न भवति । अतोभिमानं परित्यज्य तान् शीतोष्णादीन् तितिक्षस्व ।।14।।
अतः प्रयोजनमाह- यं हीति ।। यमेति मात्रास्पर्शा न व्यथयन्ति पुरिशयमेव सन्तम् । शरीरसम्बन्धाभावे सर्वेषामपि व्यथाभावात् पुरुषमिति विशेषणम् । कथं न व्यथयन्ति? समदुःखसुखत्वात् । तत् कथम् ? धैर्येण ।।15।।
नित्य आत्मेत्युक्तं किमात्मैव नित्य आहोस्विदन्यदपि? अन्यदपि । तत् किमित्यत आह- नासत इति ।। असतः कारणस्य सतः ब्रह्मणश्च अभावो न विद्यते । "प्रकृतिः पुरुषश्चैव नित्यौ काश्च सत्तम' इति वचनात् विष्णुपुराणे । पृथक् विद्यत इत्यादरार्थः । असतः कारणत्वं च "सदसद्रूपया चासौ गुणमय्यागुणो विभुः' इति श्रीभागवते । "असतः सदजायत' इति च । अव्यक्तेश्च । सम्प्रदायतश्चैतत् सिद्धमित्याह- उभयोरपीति ।। अन्तो निर्णयः ।।16।।
किं बहुना यद् देशतोनन्तं तन्नित्यमेव वेदाद्यन्यदपीत्याह- अविनाशीति ।। नापि शापादिना विनाश इत्याह- विनाशमिति ।। अव्ययं च तत् ।।17।।
भवतु देहस्यापि कस्यचिन्नित्यत्वमिति । नेत्याह- अन्तवन्त इति ।। अस्तु तर्हि दर्पणनाशात् प्रतिबिम्बनाशवदात्मनाश इत्यत आह- नित्यस्येति ।। शरीरिण इतीश्वरव्यावृत्तये । न च नैमित्तिक इत्याह- अनाशिन इति ।। कुतः? अप्रमेयेश्वरसरूपत्वात् । न ह्युपाधिबिम्बसान्निध्यनाशे प्रतिबिम्बनाशः सति च प्रदर्शके । स्वयमेवात्र प्रदर्शकः । चित्त्वात् । नित्यश्चोपाधिः कश्चिदस्ति ।
प्रतिपत्तौ विमोक्षस्य नित्योपाध्या स्वरूपया । चिद्रूपया युतो जीवः केशवप्रतिबिम्बकः ।। इति भगवद्वचनात् ।।18।।
व्यवहारस्तु भ्रान्त इत्याह- य एनमिति ।। कुतः ? उक्तहेतुभ्यो नायं हन्ति न हन्यते । नहि प्रतिबिम्बस्य क्रिया । स हि बिम्बक्रिययैव क्रियावान् । "ध्यायतीव' इति श्रुतेश्च ।।19।।
अत्र मन्त्रवर्णोप्यस्तीत्याह- न जायत इति ।। न चेश्वरज्ञानवद् भूत्वा भविता । तद्धि "तदैक्षत'
"देशतः कातो योसाववस्थातः स्वतोन्यतः । अविुप्तावबोधात्मा... '
इत्यादि श्रुतिस्मृतिसिद्धम् । कुतः? अजादिक्षणेश्वरसरूपत्वात् । शाश्वतः सदैकरूपः । पुरं देहमणतीति पुराणः । तथापि न हन्यते हन्यमानेपि देहे ।।20।।
अतो य एवं वेद स कथं कं घातयति हन्ति वा ? अविनाशिनं नैमित्तिकनाशरहितम् । नित्यं स्वाभाविकनाशरहितम् । अथवा अविनाशिनं दोषयोगरहितं नित्यं सदाभाविनं इति सर्वत्र विवेकः । दोषयुक्तपुरुषादिषु नष्टशब्दप्रयोगात् ।।21।।
देहात्मविवेकानुभवार्थं दृष्टान्तमाह- वासांसीति ।।22।।
स्वतः प्रायो निमित्तैश्चाविनाशिनोपि केनचिन्निमित्तविशेषेण स्यात् ककच्छेदवत् इत्यतो विशेषनिमित्तानि निषेधति- नैनमिति ।।23।।
वर्तमाननिषेधात् स्यादुत्तरत्रेत्यत आह- अच्छेद्य इति ।। वर्तमानादर्शनाद् युक्तमयोग्यत्वमिति सूचयति वर्तमानापदेशेन । कुतोयोग्यता? नित्यसर्वगतादिविशेषणेश्वरसरूपत्वात् । शाश्वत इत्येकरूपत्वमात्रमुक्तम् । स्थाणुशब्देन नैमित्तिकमन्यथात्वं निवारयति । नित्यत्वं सर्वगतत्वविशेषणम् । अन्यथा पुनरुक्तेः । ऐक्योक्तावाप्युनुक्तविशेषणोपादानान्नेश्वरैक्ये पुनरुक्तिः । युक्ताश्च बिम्बधर्माः प्रतिबिम्बेविरोधे । तत्ता च "रूपं रूपं प्रतिरूपो बभूव' "आभास एव च' इत्यादिश्रुतिस्मृतिसिद्धा । न चांशत्वविरोधः । तस्यैवांशत्वात् । न चैकरूपैवांशता । प्रमाणं चोभयविधवचनमेव । न चांशस्य प्रतिबिम्बत्वं कल्प्यम् । गाध्यादिष्वप्यंशबाहुल्यदृष्टेरितरतत्रादृष्टेः । स्थाणुत्वेपि "ऐक्षत' इत्याद्याविरुद्धमीश्वरस्य । उभयविधवाक्यात् । अचिन्त्यशक्तेश्च । न च माययैकम् । "त्वयीश्वरे ब्रह्मणि नो विरुद्ध्यते' "न योगित्वादीश्वरत्वात्' "चित्रं न चैतत् त्वयि कार्यकारणे' इत्याद्यैश्वर्येणैव विरुद्धधर्माविरोधोक्तेः । महातात्पर्याच्च । मोक्षो हि महापुरुषार्थः । "तत्रापि मोक्ष एवार्थः'
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे । अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमेतयोः ।।
"पुण्यचितो ोकः क्षीयते' इत्यादिश्रुतिस्मृतिभ्यः । स च विष्णुप्रसादादेव सिद्ध्यति । "वासुदेवमनाराध्य को मोक्षं समवाप्नुयात्' "तुष्टे तु तत्र किमभ्यमनन्त ईशे' "तत्प्रसादादवाप्नोति परां सिद्धिं न संशयः'
येषां स एव भगवान् दययेदनन्तः सर्वत्मनाश्रितपदो यदि निर्व्यीकम् ।
ते वै विदन्त्यतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वसृगाभक्ष्ये ।।
"तस्मिन् प्रसन्ने किमिहास्त्यभ्यम्' "धर्मार्थकामैरमल्पकास्ते'
ऋते यदस्मिन् भव ईश जीवास्तापत्रयेणोपहता न शर्म । आत्मन् भन्ते भगवंस्तवाङ्घ्रिच्छायांशविद्यामत आश्रयेत ।।
"ऋते भवत्प्रसादाद्धि कस्य मोक्षो भवेदिह' "तमेव विद्वान्' इत्यादिश्रुतिस्मृतिभ्यः ।
स चोत्कर्षज्ञानादेव भवति । ोकप्रसिद्धेः । ोकसिद्धमविरुद्धमन्यत्राप्यङ्गीकार्यम् । अहल्याजारत्वाद्यपि दोषकृतोपि ते न बहुतरो ेप आसीदित्युत्कर्षमेव वक्ति । बहुनरकफो ह्यसौ । "तस्य न ोम च क्षीयत' इति श्रुत्यन्तराच्च । "यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्' इति तदुक्तेश्च ।
सत्यं सत्यं पुनः सत्यं शपथैश्चापि कोटिभिः । विष्णुमाहात्म्येशस्य विभक्तस्य च कोटिधा ।।
पुनश्चानन्तधा तस्य पुनश्चापि ह्यनन्तधा । नैकांशसममाहात्म्याः श्रीशेषब्रह्मशङ्कराः ।। इति नारदीये ।
अन्योत्कर्ष ऐक्यं च । "तथैव सर्वशास्त्रेषु महाभारतमुत्तमम्' "को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्' इत्यादि ग्रन्थान्तरसिद्धोत्कर्षमहाभारतविरुद्धम् । तत्र हि-
नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ।।
"यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः' "न त्वत्समोस्ति' इत्यादिषु साधारणप्रश्नावसर एव महान्तमुत्कर्षं विष्णोर्वक्ति । अन्यत्र यत्किञ्चिदुक्तावप्यसाधारण एवावसरे । तद्ध्यग्न्यादेरपि वेदादावस्ति । "त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः' "विश्वस्मादिन्द्र उत्तरः' इत्यादिषु । तद्ग्रन्थविरोधाच्च । तथाहि स्कान्दे शैवे-
यदन्तरं व्याघ्रहरीन्द्रयोर्वने यदन्तरं मेरुगिरीन्द्रविन्ध्ययोः । यदन्तरं सूर्यसुरेड्यबिम्बयोस्तदन्तरं रुद्रमहेन्द्रयोरपि ।।
यदन्तरं सिंहगजेन्द्रयोर्वने यदन्तरं सूर्यशशाङ्कयोर्दिवि । यदन्तरं जाह्नविसूर्यकन्ययोस्तदन्तरं ब्रह्मगिरीशयोरपि ।।
यदन्तरं प्रयजवारिविप्लुषोर्यदन्तरं स्तम्बहिरण्यगर्भयोः । स्फुिङ्गसंवर्तकयोर्यदन्तरं तदन्तरं विष्णुहिरण्यगर्भयोः ।।
अनन्तत्वात् महाविष्णोस्तदन्तरमनन्तकम् । माहात्म्यसूचनार्थाय ह्युदाहरणमीरितम् ।।
तत्समोभ्यधिको वापि नास्ति कश्चित् कदाचन । एतेन सत्यवाक्येन तमेव प्रविशाम्यहम् ।। इत्याद्याह ।
तत्रैव शिवं प्रति मार्कण्डेयवचनं "संसारार्णवनिर्मग्न इदानीं मुक्तिमेष्यसि' इत्यादि । पाद्मे शैवे मार्कण्डेयकथाप्रबन्धे शिवान्निषिध्य विष्णोरेव मुक्तिमाह । "अहं भोगप्रदो वत्स मोक्षदस्तु जनार्दनः' इत्यादि । समब्राह्मविरोधाच्च । वेदश्चेतिहासाद्यविरोधेन योज्यः । "यदि विद्यात्' इत्यादिवचनात् । अनिर्णयाच्चेन्द्रादिशङ्कयान्यथा । तत्रापीष्टसिद्धिः । नामवैशेष्यात् । अतो भगवदुत्कर्ष एव सर्वागमानां महातात्पर्यम् । तथापि स्वतः प्रामाण्यात् सन्नेवोच्यते । अविरोधात् । न च प्रमाणसिद्धस्यान्यत्रादृष्ट्यापह्नवो युक्तः । धर्मवैचित्र्यादर्थान्तरम् । स्वतः प्रामाण्यानङ्गीकारे मानोक्तावप्यदोषत्वं च साधयेदित्यतिप्रसङ्गः । अनन्यापेक्षया च तत्परत्वं सिद्धमागमानाम् । "नारायणपरा वेदाः' "सर्वे वेदा यत्पदमामनन्ति' "वासुदेवपरा वेदा' इति । न चैतद् विरुद्धम् । ईश्वरनियमात् । अनादौ च तत् सिद्धम् । "द्रव्यं कर्म च काश्च' इत्यादौ । प्रयोजकत्वं तु पूर्वोक्तन्यायेन । अतः सिद्धमेतत् । तच्चानन्यापेक्षाचिन्त्यशक्तित्व एव युक्तम् । अतो न मायामयमेकम् । अचत्वं तु "अप्रहर्षमनानन्दम्' "असुखम्' "अप्रज्ञम्' "असद्वा' इत्यादिवत् । क्रियादृष्टेः "तपो मे हृदयं साक्षात् तनुर्विद्या क्रियाकृतिः' इत्याद्युक्तेः । अतश्च न मायामात्रं सर्वम् । ऐश्वर्यावाचि भगशब्देनैव सम्बोधनाच्च "तं त्वा भग' इत्यादौ । स्वरूपत्वान्न मायामयत्वं युक्तम् । "विज्ञानशक्तिरहमासमनन्तशक्तेः' "मय्यनन्तगुणेनन्ते गुणतोनन्तविग्रहे' "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबक्रिया च' इत्यादिवचनात् ।।24।।
अत एवाव्यक्तादिरूपः ।।25।।
अस्त्वेवमात्मनो नित्यत्वं तथापि देहसंयोगवियोगात्मकः जनिमृती स्त एवेत्यत आह- अथेति ।।26।।
कुतोशोकः ? नियतत्वादित्याह- जातस्येति ।।27।।
तदेव स्पष्टयति- अव्यक्तादीनीति ।।28।।
देहयोगवियोगस्य नियतत्वादात्मनश्चेश्वरसरूपत्वात् सर्वथानाशान्न शोकः कार्य इत्युपसंहर्तुमैश्वरं सामर्थ्यं पुनर्दर्शयति- आश्चर्यवदिति ।। दुर्भत्वेनेत्यर्थः । तद्ध्याश्चर्यं ोके । दुर्भोपीश्वरसरूपत्वात् सूक्ष्मत्वाच्चात्मनस्तद् द्रष्टा ।।29-38।।
साङ्ख्यं ज्ञानम् । "शुद्धात्मतत्त्वविज्ञानं साङ्ख्यमित्यभिधीयते' इति भगवद्वचनाद् व्यासस्मृतौ । योगः उपायः । "दृष्टा योगाऋ प्रयुक्ताश्च पुंसां श्रेयः प्रसिद्धये' इति प्रयोगाद् भागवते । नेतरी साङ्ख्ययोगावुपादेयत्वेन विवक्षितौ कुत्रचित् सामस्त्येन । कर्मयोग इत्यादिप्रयोगाच्च । निन्दितत्वाच्चेतरयोः मोक्षधर्मेषु भिन्नमतत्वमुक्त्वा पञ्चरात्रस्तुत्या । वेदानां त्वेकार्थत्वान्न विरोधः ।पार्थक्यं तु साङ्ख्याद्यपेक्षया युक्तम् । तत्रैव चित्रशिखण्डिशास्त्रे पञ्चरात्रमूे वेदैक्योक्तेश्च । एवमेव सर्वत्र साङ्ख्ययोगशब्दार्थ उपादेयवाचको वर्णनीयः । युक्तेश्च । ज्ञानं हि जैवमुक्तम् । उपायश्च वक्ष्यते । बुद्ध्यतेनयेति बुद्धिः । साङ्ख्यविषयो यथा वाचा बुद्ध्यते सा वागभिहितेत्यर्थः ।।39-40।।
योग इमां बुद्धिं शृण्वित्युक्तं बह्व्यो हि बुद्धयो मतभेदात् तत् कथमेकत्र निष्ठां करोमीत्यत आह- व्यवसायात्मिकेति ।। सम्यग् युक्तिनिर्णीतानां मतानामैक्यमेवेत्यर्थः ।।41।।
स्युरवैदिकानि मतान्यव्यवसायात्मकानीति न तु वैदिकानि । तेपि हि केचित् कर्माणि स्वर्गादिफान्येवाहुरित्यत आह- यामिमामिति ।। यामाहुस्तयेत्यन्वयः । मोक्षफमपेक्ष्य स्वर्गादिपुष्पयुक्तां वाचं प्रवदन्ति । वेदवादरताः कर्मादिवाचकवेदवादरताः वेदैर्यन्मुखत उच्यते तत्रैव रताः । नान्यदस्तीति वादिनः । "परोक्षविषया वेदाः' "परोक्षप्रिया इव हि देवाः' "मां विधत्तेभिधत्ते माम्' इत्यादिभिः पारोक्ष्येण प्रायो भगवन्तं वदन्ति । भोगैश्वर्यगतिं प्रति तत्प्राप्तिं प्रति । तत्प्राप्तिफा एव वेदा इति वदन्तीत्यर्थः । तेषां सम्यग् युक्तिनिर्णयात्मिका बुद्धिः समाधौ समाध्यर्थे न विधीयते । सम्यङ् निर्णीतार्थानां हीश्वरे मनःसमाधानं सम्यग् भवति । तद्धि मोक्षसाधनम् । उक्तं चैतदन्यत्र ।
न तस्य तत्त्वग्रहणाय साक्षाद् वरीयसीरपि वाचः समासन् ।
स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात् ।। इति ।।42-44।।
तां योगबुद्धिमाह । त्रैगुण्यविषया इत्यादिनेतरदपोद्य । वेदानां परोक्षार्थत्वात् त्रिगुणसम्बन्धि स्वर्गादि प्रतीतितोर्थ इव भवति । "परोक्षवादी वेदोयम्' इति ह्युक्तम् । अतः प्रातीतिकेर्थे भ्रान्तिं मा कुर्वित्यर्थः । "वादो विषयकत्वं च मुखतो वचनं स्मृतम्' इत्यभिधानम् । न तु वेदपक्षो निषिध्यते ।
वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ।।
"सर्वे वेदा यत्पदम्'
वेदोखिो धर्ममूं स्मृतिशीे च तद्विदाम् । आचारश्चैव साधूनामात्मनो रुचिरेव च ।।
"वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः' इति वेदानां सर्वात्मना विष्णुपरत्वोक्तेः । तद्विहितस्य तद्विरुद्धस्य च धर्माधर्मत्वोक्तेश्च ।।45।।
तथापि काम्यकर्मिणां फं ज्ञानिनां न भवतीति साम्यमेवेत्यत आह- यावानर्थ इति ।। यथा यावानर्थः प्रयोजनमुदपाने कूपे भवति तावान् सर्वतः सम्प्लुतोदकेन्तर्भवत्येव एवं सर्वेषु वेदेषु यत् फं तद् विजानतापि ज्ञानिनो ब्राह्मणस्य फेन्तर्भवति । ब्रह्म अणतीति ब्राह्मणः अपरोक्षज्ञानी । स हि ब्रह्मा गच्छति । विजानत इति ज्ञानफत्वं तस्य दर्शयति ।।46।।
कामात्मनां निन्दा कृता कथमेषां "स्वर्गकामो यजेत' इत्यादौ कामस्यापि विहितत्वादित्यत आह- कर्मण्येवेति ।। त इत्युपक्षणार्थम् । तव ज्ञानिनोपि न फकामकर्तव्यता । किम्वन्येषाम् । नत्वस्ति केषाञ्चिन्न तेस्तीति । स हि ज्ञानी नरांश इन्द्रश्च । मोहादिस्त्वभिभवादेः । यदि तेषां शुद्धसत्त्वानां न स्याज्ज्ञानं क्वान्येषाम् । उपदेशादेश्च सिद्धं ज्ञानं तेषाम् । "पार्थार्ष्टिषेण' इत्यादिज्ञानिगणनाच्च । कामनिषेध एवात्र । फानि ह्यस्वातन्त्रेण भवन्ति । न हि कर्मफानि कर्माभावे यत्नतो भवन्ति । भवन्ति च काम्यकर्मिणो विपर्ययप्रयत्नेप्यविरोधे । अतः कर्माकरण एव प्रत्यवायः । न तु ज्ञानादिना वाकामनया वा फाप्राप्तौ । अतः कर्मण्येवाधिकारः । अतस्तदेव कार्यम् । न तु कामेन ज्ञानादिनिषेधेन वा फप्राप्तिः । कामवचनानां तु तात्पर्यं भगवतैवोक्तम् । "रोचनार्थं फश्रुतिः' "यथा भैषज्यरोचनम्' इत्यादौ भागवते । अत एव कामी यजेतेत्यर्थः । न तु कामी भूत्वेत्यर्थः । "निष्कामं ज्ञानपूर्वं च' इति वचनात् । वक्ष्यमाणेभ्यश्च । "वसन्ते वसन्ते ज्योतिषा यजेत' इत्यादिभ्यश्च । अतो मा कर्मफहेतुर्भूः । कर्मफं तत्कृतौ हेतुर्यस्य स कर्मफहेतुः । स मा भूः । तर्हि न करोमीत्यत आह- मा त इति ।। कर्माकरणे स्नेहो मास्त्वित्यर्थः । अन्यफाभावेपि मत्प्रसादाख्यफभावात् । इच्छा च तस्य युक्ता "वृणीमहे ते परितोषणाय' इत्यादिमहदाचारात् । अनिन्दनात् विशेषत इतरनिन्दनाच्च । सामान्यं विशेषो बाधत इति च प्रसिद्धम् । "सर्वानानय नैकं मैत्रम्' इत्यादौ । अतः "नैकात्मतां मे स्पृहयन्ति केचित्' भक्तिमन्विच्छन्तः "ब्रह्मजिज्ञासा' "विज्ञाय प्रज्ञां' "द्रष्टव्यः' इत्यादिवचनेभ्यः स्वार्थसेवकं प्रति न तथा स्नेहः । किं ददामीत्युक्ते सेवादियाचकं प्रति बहुतरः स्नेहः इति ोकप्रसिद्धन्यायाच्च भक्तिज्ञानादिप्रार्थना कार्येति सिद्धम् ।।47।।
पूर्वश्ोकोक्तं स्पष्टयति- योगस्थ इति ।। योगस्थः उपायस्थः । सङ्गं फस्नेहं त्यक्त्वा । तत एव सिद्ध्यसिद्ध्योः समो भूत्वा । स एव च मयोक्तो योगः ।।48।।
इतश्च योगाय युज्स्वेत्याह- दूरेणेति ।। बुद्धियोगात् ज्ञानक्षणादुपायात् । दूरेण अतीव । अतो बुद्धौ शरणं ज्ञाने स्थितिम् । फं कर्मकृतौ हेतुर्येषां ते फहेतवः ।।49।।
ज्ञानफमाह- बुद्धियुक्त इति ।।सुकृतमप्यप्रियं मानुष्यादि जहाति न बृहत्फमप्युपासनादिनिमित्तम् । "न हास्य कर्म क्षीयते' "अविदित्वास्मिन् ोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद् भवति' इत्यादिश्रुतिभ्यः । अतः कर्मक्षयश्रुतिरज्ञानिविषया सर्वत्र । उभयक्षयश्रुतिरप्यनिष्टविषया । नहीष्टपुण्यक्षये किञ्चिद् प्रयोजनम् । न चेष्टनाशो ज्ञानिनो युक्तः । इष्टाश्च केचिद् विषयाः । "स यदि पितृोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति' "प्रजापतेः सभां वेश्म प्रपद्ये । यशोहं भवानि ब्राह्मणानाम्' "स्त्रीभिर्वा यानैर्वा' "अस्मद्ध्येवात्मनो यद्यत् कामयते तत्तत् सृजते' "कामान्नी कामरूप्यनुसञ्चरन्' "स एकधा भवति' इत्यादिश्रुतिभ्यः । बहुत्वेप्यात्मसुखस्य पुनरिष्टत्वात् कर्मसुखे न विरोधः । अनुभवशक्तिश्चेश्वरप्रसादात् । श्रुतेश्च । न च शरीरपातात् पूर्वमेतत् । "स तत्र पर्येति' "एतमानन्दमयमात्मानमुपसङ्क्रम्य' इत्याद्युत्तरत्र श्रवणात् । न चैकीभूय एव ब्रह्मणा सः "मग्नस्य हि परेज्ञाने किं न दुःखतरं भवेत्' इत्यादिनिन्दनान्मोक्षधर्मे । परिहारे पृथग्भोगाभिधानाच्च । शुकादीनां पृथग् दृष्टेश्च । "जगद्य्वापारवर्जम्' इत्यैश्वर्यमर्यादोक्तेश्च । "इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः' इति च । उपाधिनाशे नाशाच्च प्रतिबिम्बस्य । न चैकीभूतस्य पृथग्ज्ञाने मानं पश्यामः । "आसं दुःखी नासम्' इति ज्ञानविरोधाच्चेश्वरस्य । अनेन रूपेणेति च । भेदाभावात् । न च प्रतिबिम्बस्य बिम्बैक्यं ोके पश्यामः । उपाधिनाशे मानं वा । "मग्नस्य हि परेज्ञाने' इति दुःखात्मकत्वोक्तेश्च । "यावदात्मभावित्वात्' इत्युपाधिनित्यताभिधानाच्च । अतोन्यवचनं प्रतीयमानमप्यौपचारिकम् । दृष्टाश्च ते भगवतो भिन्ना नारदेन । प्रतिशाखं च "स एकधा' इत्यादिषु भेदेन प्रतीयन्ते । विरोधे तु युक्तिमतामेव बवत्त्वम् । युक्तयश्चात्रोक्ताः "मग्नस्य हि' इत्यादयः । अतो जे जैकीभाववदेकीभावः । उक्तं च "यथोदकं शुद्धे शुद्धम्' "यथा नद्यः' इत्यादौ । तत्राप्यन्योन्यात्मकत्वे वृद्ध्यसम्भवः । अस्ति चेषत् समुद्रेपि द्वारि । महत्त्वादन्यत्रादृष्टिः । "ता एवापो ददौ तस्य स ऋषिः शंसितव्रत' इति महाकौर्मे समर्थानां भेदज्ञानाच्च ।
"नैव तत् प्राप्तुवन्त्येते ब्रह्मेशानादयः सुराः । यत् ते पदं हि कैवल्यम्' इति निषेधाच्च नारदीये ।
सविचारश्च निर्णयः कृतो मोक्षधर्मेषु । बवांश्च सविचारो निर्णयो वाक्यमात्रात् । अतो "यत्र नान्यत् पश्यति' इत्याद्यपि तदधीनसत्तादिवाचि । अन्यथा कथमैश्वर्यादि स्यात् ? न च तन्मायामयमित्युक्तम् । अन्यथा कथं तत्रैव "स एकधा' इत्यादि ब्रूयात् । न च "न ह वै सशरीरस्य' इत्यादिविरोधः । वैक्षण्यात् तच्छरीराणाम् । अभौतिकानि हि तानि नित्योपाधिनिर्मितानीश्वरशक्त्या । तथाचोक्तं "शरीरं जायते तेषां षोडश्या कयैव तु' इत्यादि नारायणकल्पे । वदन्ति च ौकिकवैक्षण्येभावशब्दं "अप्रहर्षमनानन्दम्' "सुखदुःखबाह्यः' इत्यादिषु । निरुक्त्यभावाच्च न तानि शरीराणि । तथाहि श्रुतिः । "अशारीतीं? तच्छरीरमभवत्' इति । न हि तानि शीर्णानि भवन्ति । "सर्गेपि नोपजायन्ते' प्रये न व्यथन्ति च । इत्यादिवचनात् । साम्यात् प्रयोगः । प्रयोगाच्च । "अनिन्द्रियाः अनाहाराः अनिष्पन्दाः सुगन्धिनः' "देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम्' इत्यादि दृष्टदेहेष्वेव । न चैषान्या गौणी मुक्तिः ।
बहुनात्र किमुक्तेन यावच्छ्वेतं न गच्छति । योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः ।।
इत्यादित्यपुराणे तदन्यमुक्तिनिषेधात् । ये त्वत्रैव भगवन्तं प्रविशन्ति तेपि पश्चात् तत्रैव यान्ति । योग्यत्वं चात्र विवक्षितम् । युधिष्ठिरप्रश्न इतरनिन्दनाच्च । सायुज्यं च ग्रहवत् । तदुक्तेश्च -
भुञ्जते पुरुषं प्राप्य यथा देवग्रहादयः । तथा मुक्तावुत्तमायां बाह्यान् भोगांस्तु भुञ्जते ।। इति नारायणाष्टाक्षरकल्पे ।
अतोनिष्टस्यैव वियोगः । सोस्त्येव सर्वात्मना । "अदुःखम्' "सर्वदुःखविवर्जिताः' "अशोकमहिमम्' "यत्र गत्वा न शोचति' इत्यादिभ्यः । विशेषवचनाभावाच्च । येषां त्वीषद् दृश्यते ते न सायुज्यं प्राप्ताः । सामीप्याद्येव तेषाम् । अतः प्रारब्धकर्मशेषभावात् तद् भुक्त्वा सायुज्यं गच्छन्ति । तच्चोक्तं
सङ्कर्षणादयः सर्वे स्वाधिकारादनन्तरम् । प्रविशन्ति परं देवं विष्णुं नास्त्यत्र संशयः ।। इति व्यासयोगे ।
अतोनिष्टस्य सर्वात्मना वियोगः । "परब्रह्मत्वमिच्छामि परब्रह्म जनार्दन' इत्यादिना ब्रह्मादिभिरपि प्रार्थितत्वात् ।
न मोक्षसदृशं किञ्चिदधिकं वा सुखं क्वचित् । ऋते वैष्णवमानन्दं वाङ्मनोगोचरं महत् ।।
इत्यादेश्च ब्रह्मादिपदादप्यधिकतमं सुखं च मोक्ष इति सिद्धम् । अतो योगाय युज्यस्य ज्ञानोपायाय । तद्धि कर्मकौशम् ।।50।।
तदुपायमाह- कर्मजमिति ।। कर्मजं फं त्यक्त्वा अकामनयेश्वराय समर्प्य । बुद्धियुक्ताः सम्यग्ज्ञानिनो भूत्वा पदं गच्छन्ति । सयोगकर्म ज्ञानसाधनं तन्मोक्षसाधनमिति भावः ।।51।।
कियत्पर्यन्तमवश्यं कर्तव्यानि मुमुक्षुणैवं कर्माणीति ? आह- यदेति ।। निवेदं नितरां ाभम् । प्रयोगात् । "तस्माद् ब्राह्मणः पाण्डित्यं निविद्य' इत्यादि । नहि तत्र वैराग्यमुपपद्यते । तथा सति पाण्डित्यादिति स्यात् । न च ज्ञानिनां भगवन्महिमादिश्रवणे विरक्तिर्भवति ।
"आत्मारामा हि मुनयो निगर्राह्या अप्युरुक्रमे । कुर्वन्त्यहैतुकी भक्तिमित्थम्भूतगुणो हरिः ।। इति वचनात् ।
अनुष्ठानाच्च शुकादीनाम् । न च तेषां फं नास्ति । तस्यैव महत्सुखत्वात् तेषाम् ।
या निर्वृतिस्तनुभृतां तव पादपद्म ध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किम्वन्तकासिुितात् पततां विमानात् ।। इत्यादिवचनात् ।
तेषामप्युपासनादिफस्य साधितत्वात् । तारतम्याधिगतेश्च । तथाहि यदि तारतम्यं न स्यात् "नात्यन्तिकं विगणयन्त्यपि ते प्रसादम्' "नैकात्मतां मे स्पृहयन्ति केचित्' "एकत्वमप्युत दीयमानं न गृह्णन्ति' इति मुक्तिमप्यनिच्छतामपि मोक्ष एव फं तमिच्छतामपि स एव भवति सुप्रतीकादीनामिति कथमनिच्छतां स्तुतिरुपपन्ना स्यात् । वचनाच्च ।
यथा भक्तिविशेषोत्र दृश्यते पुरुषोत्तमे । तथा मुक्तिविशेषोत्र ज्ञानिनां िङ्गभेदने ।।
योगिनां भिन्निङ्गानामाविभूतस्वरूपिणाम् । प्राप्तानां परमानन्दं तारतम्यं सदैव हि ।। इति ।
न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन । मद्भक्तियोगाज्ज्ञानाच्च सर्वानतिशयिष्यसि ।। इति च ।
साम्यवचनं तु प्राचुर्यविषयं दुःखाभावविषयं च । तथा चोक्तम् ।
दुःखाभावः परानन्दो िङ्गभेदः समा मताः । तथापि परमानन्दो ज्ञानभेदात्तु भिद्यते ।। इति नारायणाष्टाक्षरकल्पे ।
अतो न वैराग्यं श्रुतादावत्र विवक्षितम् । न च सङ्कोचे मानं किञ्चिद् विद्यमान इतरत्र प्रयोगे । महद्भिः श्रवणीयस्य श्रुतस्य च वेदादेः फं प्राप्स्यसीत्यर्थः ।।52।।
तदेव स्पष्टयति- श्रुतिविप्रतिपन्नेति ।। पूर्वं श्रुतिभिर्वेदैर्विप्रतिपन्ना विरुद्धा सती यदा वेदार्थानुकूेन तत्त्वनिश्चयेन विपरीतवाग्भिरपि निश्चा भवति ततश्च समाधावचा ब्रह्मप्रत्यक्षदर्शनेन भेरीताडनादावपि परमानन्दमग्नत्वात् तदा योगमवाप्स्यसि उपायसिद्धो भवसीत्यर्थः ।।53।।
स्थिता प्रज्ञा ज्ञानं यस्य स स्थितप्रज्ञः । भाष्यतेनयेति भाषा । क्षणमित्यर्थः । उक्तं क्षणमनुवदति क्षणान्तरं पृच्छामीति ज्ञापयितुं समाधिस्थस्येति ।। कं ब्रह्माणमीशं रुद्रं च वर्तयतीति केशवः । तथाहि निरुक्तिः कृता हरिवंशेषु रुद्रेण कैासयात्रायाम् ।
हिरण्यगर्भः कः प्रोक्तः ईशः शङ्कर एव च । सृष्ट्यादिना वर्तयति तौ यतः केशवो भवान् ।। इति वचनान्तराच्च ।
किमासीत ? किं प्रत्यासीत ? न चार्जुनो न जानाति तल्लक्षणादिकम् ।
जानन्ति पूर्वराजानो देवर्षयस्तथैव हि । तथापि धर्मान् पृच्छन्ति वार्तायै गुह्यवित्तये ।।
न ते गुह्याः प्रतीयन्ते पुराणेष्वल्पबुद्धिनाम् ।। इति वचनात् ।। 54।।
गमनादिप्रवृत्तिर्नात्यभिसन्धिपूर्विका मत्तादिप्रवृत्तिवदिति "या निशा' इत्यादिना दर्शयिष्यन् क्षणं प्रथमत आह- प्रजहातीति ।। एवं परमानन्दतृप्तः किमर्थमेवं प्रवृत्तिं करोतीति प्रश्नाभिप्रायः । प्रारब्धकर्मणेषत् तिरोहितब्रह्मणो वासनया प्रायोल्पाभिसन्धिप्रवृत्तिः सम्भवतीत्याशयवान् परिहरति । प्रायः सर्वान् प्रजहाति । शुकादीनामपीषद्दर्शनात् । "त्वत्पादभक्तिमिच्छन्ति ज्ञानिनस्तत्त्वदर्शिनः' इत्युक्तेस्तामिच्छन्ति । यदा त्विन्द्रादीनामाग्रहो दृश्यते तदाभिभूतं तेषां ज्ञानम् । तच्चोक्तं
आधिकारिकपुंसां तु बृहत्कर्मत्वकारणात् । उद्भवाभिभवौ ज्ञाने ततोन्येभ्यो विक्षणाः ।। इति ।
अत एव वैक्षण्यादनधिकारिणामाग्रहादि चेदस्ति न ते ज्ञानिन इत्यवगन्तव्यम् । न चात्र समाधिं कुर्वतो क्षणमुच्यते । "यः सर्वत्रानभिस्नेहः' इति स्नेहनिषेधात् । न हि समाधिं कुर्वतस्तस्य शुभाशुभप्राप्तिरस्ति । असम्प्रज्ञातसमाधेः । सम्प्रज्ञाते त्वविरोधः । तथापि न तत्रैवेति नियमः ।
कामादयो न जायन्ते ह्यपि विक्षिप्तचेतसाम् । ज्ञानिनां ज्ञाननिर्धूतमानां देवसंश्रयात् ।। इति स्मृतेः ।
मनोगता हि कामाः । अतस्तत्रैव तद्विरुद्धज्ञानोत्पत्तौ युक्तं हानं तेषामिति दर्शयति- मनोगतानिति ।। विरोधश्चोच्यते "रसोप्यस्य परं दृष्ट्वा निवर्तते' इति । न चैतददृष्ट्यापपनीयम् । पुरुषवैशेष्यात् । आत्मना परमात्मना । परमात्मन्येव स्थितः सन् । आत्माख्ये तस्मिन् स्थितस्य तत्प्रसादादेव तुष्टिर्भवति ।
विषयांस्तु परित्यज्य रामे स्थितिमतस्ततः । देवाद् भवति वै तुष्टिर्नान्यथा तु कथञ्चन ।। इति नारायणाष्टाक्षरकल्पे । अतो नात्मा जीवः ।।55।।
तदेव स्पष्टयत्युत्तरैस्त्रिभिः श्ोकैः । एतान्येव ज्ञानोपायानि च । तच्चोक्तम् । "तद्वै जिज्ञासुभिः साध्यं ज्ञानिनां यत्तु क्षणम्' इति । शोभनाध्यासो रागः । "रसो रागस्तथा रक्तिः शोभनाध्यास उच्यते' इति ह्यभिधानम् ।।56।।
सर्वत्रानभिस्नेहत्वाच्छुभाशुभं प्राप्य नाभिनन्दति न द्वेष्टि ।।57।।
न चैतल्लक्षणं ज्ञानमयत्नतोपि भवतीत्याहोत्तरश्ोकैः । निराहारत्वेन विषयभोगसामर्थ्याभाव एव भवति । इतरविषयाकाङ्क्षाभावो वा । रसाकाङ्क्षादिर्न निवर्तते । स त्वपरोक्षज्ञानादेव निवर्तत इत्याह- विषया इति ।।
इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः । वर्जयित्वा तु रसनामसौ रस्ये तु वर्धते ।।
इति वचनाद् भागवते । रसशब्दस्य रागवाचित्वाच्च ।।59।।
अपरोक्षज्ञानरहितज्ञानिनोपि साधारययत्नवतोपि मनो हरन्तीन्द्रियाणि । पुरुषस्य शरीराभिमानिनः । को दोषस्ततः । प्रमाथीनि प्रमथनशीानि पुरुषस्य ।।60।।
तर्ह्यशक्यान्येवेत्यत आह- तानीति ।। बहुयत्नवतः शक्यानि । अतो यत्नं कुर्यादित्याशयः । युक्तो मयि मनोयुक्तः । अहमेव परः सर्वस्मादुत्कृष्टो यस्य स मत्परः । फमाह- वशे हीति ।।61।।
रागादिदोषकारणमाह परिहाराय श्ोकद्वयेन । सम्मोहः अकार्येच्छा । तथाहि मोहशब्दार्थ उक्त उपगीतासु
"मोहसञ्ज्ञितम् । अधर्मलक्षणं चैव नियतं पापकर्मसु' इति । तथा चान्यत्र "सम्मोहोधर्मकामिता' इति । स्मृतिविभ्रमः प्रतिषेधादिस्मृतिनाशः । बुद्धिनाशः सर्वात्मना दोषबुद्धिनाशः । विनश्यति नरकाद्यनर्थं प्राप्नोति । तथाह्युक्तम् ।
अधर्मकामिनः शास्त्रे विस्मृतिर्जायते यदा । दोषदृष्टेस्तत्कृतेश्च नरकं प्रतिपद्यते ।। इति ।।62-63।।
इन्द्रियजयफमाहोत्तराभ्यां श्ोकाभ्याम् । विषयाननुभवन्नपि विधेय आत्मा मनो यस्य । जितात्मेत्यर्थः । प्रसादं मनःप्रसादम् ।।64।।
कथं प्रसादमात्रेण सर्वदुःखहानिः । प्रसन्नचेतसो हि बुद्धिः पर्यवतिष्ठति । ब्रह्मापरोक्ष्येण सम्यक् स्थितिं करोति । प्रसादो नाम स्वतोपि प्रायो विषयागतिः ।।65।।
प्रसादाभावे दोषमाहोत्तरश्ोकाभ्याम् । न हि प्रसादाभावे युक्तिश्चित्तनिरोधः । अयुक्तस्य च बुद्धिः सम्यग् ज्ञानं नास्ति । तदेवोपपादयति न चायुक्तस्येति । शान्तिर्मुक्तिः । "शान्तिर्मोक्षोथ निर्वाणम्' इत्यभिधानात् ।।66।।
कथमयुक्तस्य भावना न भवति आह- इन्द्रियाणामिति ।। अनुविधीयते क्रियते । नन्वीश्वरेणेन्द्रियाणामनु । "बुद्धिर्ज्ञानम्' इत्यादि वक्ष्यमाणत्वात् । प्रज्ञां प्रज्ञानम् । उत्पत्स्यदपि निवारयतीत्यर्थः । उत्पन्नस्याप्यभिभवो भवति ।।67।।
तस्माद् सर्वात्मना निगृहीतेन्द्रिय एव ज्ञानीति निगमयति- तस्मादिति ।।68।।
उक्तं क्षणं पिण्डीकृत्याह- या निशेति ।। या सर्वभूतानां निशा परमेश्वरस्वरूपक्षणा यस्यां सुप्तानीव न किञ्चिज्जानन्ति तस्यामिन्द्रियसंयमयुक्तो ज्ञानी जागर्ति । सम्यगापरोक्ष्येण पश्यति परमात्मानमित्यर्थः । यस्यां विषयक्षणायां भूतानि जाग्रति तस्यां निशायामिव सुप्तः प्रायो न जानाति । मत्तादिवद् गमनादिप्रवृत्तिः । तदुक्तम् । "देहं तु तन्न चरमम्' "देहोपि दैववशगः' इति श्ोकाभ्याम् । मननयुक्तो मुनिः । पश्यत इत्यस्य साधनमाह ।।69।।
तेन विषयानुभवप्रकारमाह- आपूर्यमाणमिति ।। यो विषयैरापूर्यमाणोप्यचप्रतिष्ठो भवति । नोत्सेक प्राप्नोति । न च प्रयत्नं करोति । न चाभावे शुष्यति । न हि समुद्रः सरित्प्रवेशाप्रवेशनिमित्तवृद्धिशोषौ बहुतरौ प्राप्नोति । प्रयत्नं वा करोति । स मुक्तिं प्राप्नोतीत्यर्थः ।।70।।
एतदेव प्रपञ्चयति- विहायेति ।। कामान् विषयान् निस्पृहतया विहाय यश्चरति भक्षयति । भक्षयामीत्याद्यहङ्कारममकारवर्जितश्च । स हि पुमान् । स एव मुक्तिमधिगच्छतीत्यर्थः ।।71।।
उपसंहरति- एषेति ।। ब्राह्मी स्थितिः ब्रह्मविषया स्थितिर्क्षणम् । अन्तकाेप्यस्यां स्थित्वैव ब्रह्म गच्छति । अन्यथा जन्मान्तरं प्राप्नोति । "यं यं वापि' इति वक्ष्यमाणत्वात् । ज्ञानिनामपि सति प्रारब्धकर्मणि शरीरान्तरं युक्तम् । "भोगेन त्वितरे' इति ह्युक्तम् । सन्ति हि बहुशरीरफानि कर्माणि कानिचित् । "सप्तजन्मनि विप्रः स्यात्' इत्यादेः । दृष्टेश्च ज्ञानिनामपि बहुशरीरप्राप्तेः । तथा ह्युक्तम् ।
स्थितप्रज्ञोपि यस्तूर्ध्वः प्राप्य रौद्रपदं ततः । साङ्कर्षणं ततो मुक्तिमगात् विष्णुप्रसादतः ।। इति गारुडे ।।
"महादेव परे जन्मंस्तव मुक्तिर्निरूप्यते' इति नारदीये । निश्चितफं च ज्ञानम् । "तस्य तावदेव चिरम्' "यदु च नार्चिषमेवाभिसम्भवति'इत्यादिश्रुतिभ्यः । न च कायव्यूहापेक्षा । "तद्यथैषीकातूम्' "तद्यथा पुष्करपाशे'"ज्ञानाग्निः सर्वकर्माणि' इत्यादिवचनेभ्यः । प्रारब्धे त्वविरोधः । प्रमाणाभावाच्च । न च तच्छास्त्रं प्रमाणम् ।
अक्षपादकणादानां साङ्ख्ययोगजटाभृताम् । मतमाम्ब्य ये वेदं दूषयन्त्यल्पचेतसः ।। इति निन्दनात् ।
यत्र तु स्तुतिस्तत्र शिवभक्तानां स्तुतिपरत्वमेव न सत्यत्वम् । न हि तेषामपीतरग्रन्थविरुद्धार्थे प्रामाण्यम् । तथा ह्युक्तम् ।
एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति । त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ।।
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज । प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु ।। इति वाराहे ।
कुत्सितानि च मिश्राणि रुद्रो विष्णुप्रचोदितः । चकार शास्त्राणि विभुर्ऋषयस्तत्प्रचोदिताः ।।
दधीच्याद्याः पुराणानि तच्छास्त्रसमयेन तु । चक्रुर्वेदैश्च ब्राह्माणि वैष्णवान् विष्णुवेदतः ।।
पञ्चरात्रं भारतं च मूरामायणं तथा । तथा पुराणं भागवतं विष्णुवेद इतीरितः ।।
अतः शैवपुराणानि योज्यान्यन्याविरोधतः ।। इति च नारदीये ।
अतो ज्ञानिनां भवत्येव मुक्तिः । भीष्मादीनां तु तत्क्षणे युक्त्यभावः । "स्मरंस्त्यजति' इति वर्तमानापदेशो हि कृतः । तच्चाक्तम्।
ज्ञानिनां कर्मयुक्तानां कायत्यागक्षणो यदा । विष्णुमाया तदा तेषां मनो बाह्यं करोति हि ।। इति गारुडे ।
न चान्येषां तदा स्मृतिर्भवति ।
बहुजन्मविपाकेन भक्तिज्ञानेन ये हरिम् । भवन्ति तत्स्मृतिं त्वन्ते देवो याति न चान्यथा ।। इत्युक्तेबर्रह्मवैवर्ते ।
निर्वाणमशरीरम् । "कायो बाणं शरीरं च' इत्यभिधानात् । "एतद् बाणमवष्टभ्य' इति प्रयोगाच्च । निर्बाणशब्दप्रतिपादनं "अनिन्द्रियाः' इत्यादिवत् । कथमन्यथा सर्वपुराणादिप्रसिद्धाकृतिर्भगवत उपपद्यते । न चान्यद्भगवत उत्तमं ब्रह्म । "ब्रह्मेति परमात्मेति भगवानिति शब्द्यते' इति भागवते । "भगवन्तं परं ब्रह्म' "परब्रह्म जनार्दनः' "परमं यो महद् ब्रह्म' "यस्मात् क्षरमतीतोहमक्षरादपि चोत्तमः'"योसावतीन्द्रियग्राह्यः' "नास्ति नारायणसमं न भूतं न भविष्यति' "न त्वत्समोस्त्यभ्यधिकः कुतोन्यः' इत्यादिभ्यः । न च तद्ब्रह्मणोशरीरत्वादेतत् कल्प्यम् । तस्यापि शरीरश्रवणात् । "आनन्दरूपममृतम्' "सुवर्णज्योतिः' "दहरोस्मिन्नन्तराकाशः' इत्यादिषु । यदि रूपं न स्यात् आनन्दमित्येव स्यात् न त्वानन्दरूपमिति । कथं च सुवर्णरूपत्वं स्यादरूपस्य । कथं दहरत्वम् । दहरस्थश्च "केचित् स्वदेह' इत्यादौ रूपवानुच्यते । "सहस्रशीर्षा पुरुषः' "रुग्मवर्णं कर्तारम्' "आदित्यवर्णं तमसः परस्तात्' "सर्वतः पाणिपादं तत्' "विश्वतश्चक्षुरुत' इत्यादिवचनात् । विश्वरूपाध्यायादेश्च रूपवानवसीयते । अतिपरिपूर्णतमज्ञानैश्वर्यवीर्यानन्दश्रीशक्त्यादिमांश्च भगवान् । "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबक्रिया च' "यः सर्वज्ञः' "आनन्दं ब्रह्मणः' "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति'"अनादिमध्यान्तमनन्तवीर्यम्' "सहस्रक्षामितकान्तिकान्तः' "मय्यनन्तगुणेनन्ते गुणतोनन्तविग्रहे' "विज्ञानशक्तिरहमासमनन्तशक्तेः' "तुर्यं तत् सर्वदृक् सदा' "आत्मानमन्यं च स वेद विद्वान्' "अन्यतमो मुकुन्दात् को नाम ोके भगवत्पदार्थः'"ऐश्वर्यस्य समग्रस्य'
अतीव परिपूर्णं ते सुखं ज्ञानं च सौभगम् । यच्चात्ययुक्तं स्मर्तुं वा शक्तः कर्तुमतः परः ।। इत्यादिभ्यः ।
तानि च सर्वाण्यन्योन्यस्वरूपाणि । "विज्ञानमानन्दं ब्रह्म'"आनन्दो ब्रह्मेति व्यजानात्' "सत्यं ज्ञानमनन्तं ब्रह्म' "यस्य ज्ञानमयं तपः' "स मा भग प्रविश स्वाहा'
न तस्य प्राकृता मूर्तिर्मांसमेदोस्थिसम्भवा । न योगित्वादीश्वरत्वात् सत्यरूपाच्युतो विभुः ।।
सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः परमोक्षरः ।। इति पैङ्गिखिे ।
देहोयं मे सदानन्दो नायं प्रकृतिनिर्मितः । परिपूर्णश्च सर्वत्र तेन नारायणोस्म्यहम् ।। इत्यादिभ्यो ब्रह्मवैवर्ते ।
तदेव ीया चासौ परिच्छिन्नादिरूपेण दर्शयति मायया ।
न च गर्भेवसद्देव्या न चापि वसुदेवजः । न चापि राघवाज्जातो न चापि जमदग्निजः ।।
नित्यानन्दोद्वयोप्येवं क्रीडते मोघदर्शनः ।। इति पाद्मे ।
"न वै स आत्मात्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः' "सर्गादेरीशिताजः परमसुखनिधिर्बोधरूपोप्यबोधं ोकानां दर्शयन् यो मुनिसुतहृतात्मप्रियार्थे जगाम' "स ब्रह्मवन्द्यचरणो नरवत् प्रापी स्त्रीसङ्गिनामिति रतिं प्रथयंश्चचार'
पूर्तेरचिन्त्यवीर्यो यो यश्च दाशरथिः स्वयम् । रुद्रवाक्यमृतं कर्तुमजितो जितवत् स्थितः ।।
योजितो विजितो भक्त्या गाङ्गेयं न जघान ह । न चाम्बां ग्राहयामास करुणः कोपरस्ततः ।।
इत्यादिभ्यश्च स्कान्दे न तत्र संसारधर्मा निरूप्याः । यत्र च परावरभेदोवगम्यते तत्राज्ञबुद्धिमपेक्ष्यावरत्वम् । विश्वरूपमपेक्ष्यान्यत्र । तच्चोक्तम् ।
परिपूर्णानि रूपाणि समान्यखिरूपतः । तथाप्यपेक्ष्य मन्दानां दृष्टिं त्वामृषभोपि तु ।।
परावरं वदन्त्येवं ह्यभक्तानां विमोहने ।। इति गारुडे ।
न चात्र किञ्चिदुपचरितानि वाच्यम् । अचिन्त्यशक्तेः पदार्थवैचित्र्याच्चेत्युक्तम् ।
कृष्णरामादिरूपाणि परिपूर्णानि सर्वदा । न चाणुमात्रं भिन्नानि तथाप्यस्मान् विमोहति ।। इत्यादेश्च नारदीये ।
तस्माद् सर्वदा सर्वरूपेष्वपरिगणितानन्तगुणगणं नित्यनिरस्ताशेषदोषं च नारायणाख्यं परं ब्रह्मापरोक्षज्ञानी ऋच्छतीति सिद्धम् ।।72।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये द्वितीयोध्यायः ।।
***************************************************************************************
अथ तृतीयोध्यायः
आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र । ज्ञानसाधनत्वेनाकर्म विनिन्द्य कर्म विधीयत उत्तराध्याये । कर्मणो ज्ञानमत्युत्तममित्यभिहितं भगवता "दूरेण ह्यवरं कर्म' इत्यदौ । एवं चेत् किमिति कर्मणि घोरे युद्धाख्ये नियोजयसि निवृत्तधर्मान् विनेत्याह- ज्यायसीति ।। कर्मणः सकाशात् बुद्धिर्ज्यायसी चेत् ते मता तर्हि ।।1-2।।
ज्यायस्त्वेपि बुद्धेराधिकारिकत्वात् त्वं कर्मण्यप्यधिकृत इति तत्र नियोक्ष्यामीत्याशयवान् भगवानाह- ोक इति ।। द्विविधा अपि जनाः सन्ति । गृहस्थादिकर्मत्यागेन ज्ञाननिष्ठाः सनकादिवत् । तत्स्था एव ज्ञाननिष्ठाश्च जनकादिवत् । मद्धर्मस्था एवेत्यर्थः । साङ्ख्यानां ज्ञानिनां सनकादीनाम् । योनिनामुपायिनां जनकादीनाम् । ज्ञाननिष्ठा अप्याधिकारिकत्वादीश्वरेच्छया ोकसङ्ग्रहार्थत्वाच्च ये कर्मयोग्या भवन्ति तेपि योगिनः । निष्ठा स्थितिः । त्वं तु जनकादिवत् सकर्मैव ज्ञानयोग्यः न तु सनकादिवत् तत्त्यागेनेत्यर्थः । सन्ति हीश्वरेच्छयैव कर्मकृतः प्रियव्रतादयो ज्ञानिन ए" । तथाह्युक्तम् । "ईश्वरेच्छया विनिवेशितकर्माधिकारः' इति ।।3।।
इतश्च नियोक्ष्यामीत्याह- न कर्मणामिति ।। न कर्मणां युद्धादीनामनारम्भेण नैष्कर्म्य निष्कर्मतां काम्यकर्मपरित्यागेन प्राप्यत इति मोक्षं नाश्नुते । ज्ञानमेव तत्साधनं न तु कर्माकरणमित्यर्थः । कुतः । पुरुषत्वात् । सर्वदा स्थूेन सूक्ष्मेण वा पुरेण युक्तो ननु जीवः । यदि कर्माकरणेन मुक्तिः स्यात् स्थावराणाम् । न चाकरणे कर्माभावान्मुक्तिर्भवति । प्रतिजन्मकृतानामनन्तकर्मणां भावात् । न च सर्वाणि कर्माणि भुक्तानि । एकस्मिन् शरीरे बहूनि हि कर्माणि करोति । तानि चैकेकानि बहुजन्मफानि कानिचित् । तत्रैकैकानि कर्माणि भुञ्जन् प्राप्नोत्येव शेषेण मानुष्यम् । ततश्च बहुशरीरफानि कर्माणीत्यसमाप्तिः । तच्चोक्तम् ।
जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु । स्त्री वाप्यनूनदशकं देहं मानुषमार्जने ।।
चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः । अतोवित्त्वा परं देवं मोघाशा का महामुने ।। इति ब्रह्माण्डे ।
यदि सादिः स्यात् संसारः पूर्वकर्माभावादतत्प्राप्तिः । अबन्धकत्वं त्वकामेनैव भवति । तच्च वक्ष्यते "अनिष्टमिष्टम्' इति । ननु निष्कामकर्मणः फाभावान्मोक्षः स्मृतः
निष्कामं ज्ञानपूर्वं तु निवृत्तमिति चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ।। इति मानवे ।
अतस्तत्साम्यादकरणेपि भवतीत्यत आह- न चेति ।। सन्यासः काम्यकर्मपरित्यागः । "काम्यानां कर्मणाम्' इति वक्ष्यमाणत्वात् । अकामकर्मणामन्तःकरणशुद्धया ज्ञानान्मोक्षो भवति । तच्चोक्तम् । "कर्मभिः शुद्धसत्त्वस्य वैराग्यं जायते हृदि' इति भागवते । विरक्तानामेव च ज्ञानमुक्तम् ।
न तस्य तत्त्वग्रहणाय साक्षाद् वरीयसीरपि वाचः समासन् ।
स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात् ।। इति ।।
न तु फाभावात् । कर्माभावात् । अतो न कर्मत्यागः एव मोक्षसाधनम् । यत्याश्रमस्तु प्रायत्यार्थो भगवत्तोषणार्थश्च । अप्रयतत्वमेव हि प्रायो गृहस्थादीनाम् । इतरकर्मोद्योगात् । अप्रयतानां च न ज्ञानम् । तथाहि श्रुतिः "नाशान्तो नासमाहितः' इति । महांश्च यत्याश्रमे तोषो भगवतः । तथाह्याह "यत्याश्रमं तुरीयं तु दीक्षा मम सुतोषिणीम्' इति नारायणाष्टाक्षरकल्पे । आधिकारिकास्तु तत्स्था एव प्रायत्ये समर्थाः । स एव च महान् भगवत्तोषः । तच्चोक्तम्
देवादीनामादिराज्ञां महोद्योगेपि नो मनः । विष्णोश्चति तद्भोगोप्यतीव हरितोषणम् ।। इति पाद्मे ।।4।।
न तु कर्माणि सर्वात्मना त्यक्तुं शक्यानीत्याह- न हीति ।।5।।
तथापि शक्तितस्त्यागः कार्य इत्यत आह- कर्मेन्द्रियाणीति ।। मन एव प्रयोजकमिति दर्शयितुमन्वयव्यतिरेकावाह- मनसा स्मरन् मनसा नियम्येति ।। कर्मयोगं स्ववर्णाश्रमोचितम् । न तु गृहस्थकर्मैवेति नियमः । सन्यासादिविधानात् । सामान्यवचनाच्च ।।6-7।।
अतो नियतं वर्णाश्रमोचितं कर्म कुरु ।।8।।
"कर्मणा बध्यते जन्तुः' इति कर्म बन्धकं स्मृतमित्यत आह- यज्ञार्थादिति ।। कर्म बन्धनं यस्य ोकस्य स कर्मबन्धनः । यज्ञो विष्णुः । यज्ञार्थं सङ्गरहितं कर्म न बन्धकमित्यर्थः । मुक्तसङ्ग इति विशेषणात् । "कामान् यः कामयते' इति श्रुतेश्च । "अनिष्टमिष्टम्' इति वक्ष्यमाणत्वाच्च । "एतान्यपि तु कर्माणि' इति च । "तस्मान्नेष्टियाजुकः स्यात्' इति च । विशेषवचनत्वे समेपि विशेषणं परिशिष्यते ।।9।।
अत्रार्थवादमाह- सहयज्ञा इति ।।10-13।।
हेत्वन्तरमाह- अन्नादिति ।। यज्ञः पर्जन्यान्नत्वात् तत्कारणमुच्यते । पूर्वयज्ञविवक्षायां च तस्य चक्रप्रवेशो न सम्भवति । तद्ध्यापाद्यं कर्मविधये । न तु साम्यमात्रेणेदानीं कार्यम् । मेघचक्राभिमानी च पर्जन्यः । तच्च यज्ञाद् भवति ।
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठति । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ।। इति स्मृतेश्च ।
उभयवचनादादित्यात् समुद्राच्चाविरोधः । अतश्च यज्ञात् पर्जन्योद्भवः सम्भवति । यज्ञो देवतामुद्दिश्य द्रव्यपरित्यागः । कर्म इतरक्रिया ।।14।।
कर्म ब्रह्मणो जायते । "एष ह्येव साधु कर्म कारयति' "बुद्धिर्ज्ञानम्' इत्यादिभ्यः । न च मुख्ये सम्भाव्यमाने पारम्पर्येणौपचारिकं कल्प्यम् । न च जडानां स्वतः प्रवृत्तिः सम्भवति । "एतस्य वा अक्षरस्य' इत्यादिसर्वनियमनश्रुतेश्च । "द्रव्यं कर्म च काश्च' इत्यादेश्च । अचिन्त्यशक्तिश्चोक्ता । जीवस्य च प्रतिबिम्बस्य बिम्बपूर्वैव चेष्टा । "न कर्तृत्वम्' इत्यादिनिषेधाच्च । अक्षराणि प्रसिद्धानि । तेभ्यो ह्यभिव्यज्यते परं ब्रह्म । अन्यथानादिनिधनमचिन्त्यं परिपूर्णमपि ब्रह्म को जानाति । न च रूढिं विना योगाङ्गीकारो युक्तः । परामर्शाच्च "तस्मात् सर्वगतं ब्रह्म' इति । न ह्येकशब्देन द्विरुक्तेन भेदश्रुतिं विना वस्तुद्वयं कुत्रचिदुच्यते । तानि चाक्षराणि नित्यानि "वाचा विरूप नित्यया' "अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा' "अत एव च नित्यत्वम्' इत्यादिश्रुतिस्मृतिभगवद्वचनेभ्यः । दोषश्चोक्तः सकर्तृकत्वे । न चाबुद्धिपूर्वमुत्पन्नानि । तत्प्रमाणाभावात् । निश्वसितशब्दस्त्वक्लेशाभिप्रायः । नाबुद्धिपूर्वाभिप्रायः । "सोकामयत' इत्यादेश्च । "इष्टं हुतम्' इत्यादिरूपप्रपञ्चेन सहाभिधानाच्च । महातात्पर्यविरोधाश्च । तच्चोक्तं पुरस्तात् । न ह्यस्वातन्त्र्येणोत्पत्तिकर्तुः प्राधान्यम् । अस्वातन्त्र्यं च तदमतिपूर्वकत्वेन भवति । यथा रोगादीनां पुरुषस्य तज्जत्वेपि । उत्पत्तिवचनानि अभिव्यक्त्यर्थान्यभिमानिदेवताविषयाणि च । "नित्या' इत्युक्त्वा "उत्सृष्टा' इति वचनात् ।अभिव्यञ्जके कर्तृवचनं चास्ति । "कृत्स्नं शतपथं चक्रे' इति । कथमादित्यस्था वेदास्तेनैव क्रियन्ते । वचनमात्राच्च निर्णयात्मकशारीरकोक्तं बवत् । शास्त्रं योनिर्यस्येति तु शास्त्रयोनित्वम् । "जन्माद्यस्य यतः' इत्युक्ते प्रमाणं हि तत्रापेक्षितम् । न तु तस्य जातत्वं वेदकारणत्वं वा । नहि वेदकारणत्वं जगत्कारणत्वे हेतुः । न हि विचित्रजगत्सृष्टेर्वेदसृष्टिरशक्या सृज्यत्वे । न च सर्वज्ञत्वे । यदि वेदस्रष्टा सर्वज्ञः किमिति न जगत्स्रष्टा । तस्माद् वेदप्रमाणकत्वमेवात्र विवक्षितम् । अतो नित्यान्यक्षराणि । यत एवं परम्परया यज्ञाभिव्यङ्ग्यं ब्रह्म तस्मात् तन्नित्यं यज्ञे प्रतिष्ठितम् । तानि चाक्षराणि भूताभिव्यङ्ग्यानीति चक्रम् ।।15।।
तदेतत् जगच्चक्रं यो नानुवर्तयति स तद्विनाशकत्वादघायुः । पापनिमित्तमेव यस्यायुः सोघायुः ।।16।।
तर्ह्यतीव मनःसमाधानमपि न कार्यमित्यत आह- यस्त्विति ।। रमणं परदर्शनादिनिमित्तं सुखम् । तृप्तिरन्यत्रांबुद्धिः । सन्तोषस्तज्जनकं सुखम् । "सन्तोषस्तृप्तिकारणम्' इत्यभिधानात् । परमात्मदर्शनादिनिमित्तं सुखं प्राप्तः । अन्यत्र सर्वात्मनाम्बुद्धिं च । महच्च तत् सुखम् । तेनैवान्यत्राम्बुद्धिरिति दर्शयति- आत्मन्येव च सन्तुष्ट इति ।। तत्स्थ एव सन् सन्तुष्ट इत्यर्थः । नान्यत् किमपि सन्तोषकारणमित्यवधारणम् । आत्मना तृप्तः । न ह्यात्मन्यम्बुद्धिर्युक्ता । तद्वाचित्वं च "वयं तु न वितृप्याम उत्तमश्ोकविक्रमैः' इति प्रयोगात् सिद्धम् । अध्याहारस्त्वगतिका गतिः । "आत्मरतिरेव' इत्यवधारणादसम्प्रज्ञातसमाधिस्थस्यैव कार्यं न विद्यते ।
स्थितप्रज्ञास्यापि कार्यो देहादिर्दृश्यते यदा । स्वधर्मो मम तुष्ट्यर्थः सा हि सर्वैरपेक्षिता ।। इति वचनाच्च पञ्चरात्रे ।
अन्यदान्यरतिरपीषत् सर्वस्य भवति । न च तत्राम्बुद्धिमात्रमुक्तम् । आत्मतृप्त इति पृथगभिधानात् । कर्तृशब्दः काावच्छेदे चायं प्रसिद्धः । "यो भुङ्क्ते स तु न ब्रूयात्' इत्यादौ । अतोसम्प्रज्ञातसमाधावेवैतत् । मानव इति ज्ञानिन एवासम्प्रज्ञातसमाधिर्भवतीति दर्शयति । "मनु अवबोधने' इति धातोः । परमात्मरतिश्चात्र विवक्षिता । "विष्णावेव रतिर्यस्य क्रिया तस्यैव नास्ति हि' इति वचनात् ।।17।।
"तस्य कर्मकाे वक्तव्योहम्' इति कञ्चित् प्रत्युक्त्वा तत्कृतावात्मरत्यधिकः समो वार्थो नास्ति । न च सन्ध्याद्यकृतौ कश्चिद् दोषोस्ति । न चैतदपहाय सर्वभूतेषु कश्चित् प्रयोजनाश्रयः । अर्थो येन दर्शनादिना भवति सोर्थव्यपाश्रयः । ज्ञानमात्रेण प्रत्यवायो यद्यपि न भवति । तदर्जुनस्यापि सममिति । न तस्य कर्मोपदेशयोग्येतद् भवति । ईषत् प्रारब्धानर्थसूचकं च तद्भवति । महच्चेद् वृत्रहत्यादिवत् ।।18।।
यतोसम्प्रज्ञातसमाधेरेव कार्याभावस्तस्मात् कर्म समाचर ।।19।।
आचारोप्यस्तीत्याह- कर्मणैवेति ।। कर्मणा सह कर्म कुर्वन्त एवेत्यर्थः । कर्म कृत्वैव ततो ज्ञानं प्राप्य वा । न तु ज्ञानं विना । प्रसिद्धं हि तेषां ज्ञानित्वं भारतादिषु । "तमेवं विद्वानमृत इह भवति' इत्यादिश्रुतिभ्यश्च । अत्रापि कर्मणां ज्ञानसाधनात्वोक्तेश्च "बुद्धियुक्तः' इति । गत्यन्तरं च "नान्यः पन्थाः' इत्यस्य नास्ति । इतरेषां ज्ञानद्वाराप्यविरोधः । यत्र च तीर्थाद्येव मुक्तिसाधनमुच्यते
ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा । अथवा स्नानमात्रेण गोमत्यां कृष्णसन्निधौ ।। इत्यादौ ।
तत्र पापादिमुक्तिः । स्तुतिपरता च । तत्रापि हि कुत्रचिद् ब्रह्मज्ञानसाधनत्वमेवोच्यतेन्यथामुक्तिं निषिद्ध्य
ब्रह्मज्ञानं विना मुक्तिर्न कथञ्चिदपीष्यते । प्रयागादेस्तु या मुक्तिर्ज्ञानोपायत्वमेव हि ।। इत्यादौ ।
न च तीर्थस्तुतिवाक्यानि तत्प्रस्तावेप्युक्तं ज्ञाननियमं घ्नन्ति । यथा कश्चिद् दक्षं भृत्यं प्रत्युक्तानि "अयमेव हि राजा किं राज्ञा' इत्यादीनि । यथाह भगवान् -
यानि तीर्थादिवाक्यानि कर्मादिविषयाणि च । स्तावकान्येव तानि स्युरज्ञानां मोहकानि वा ।।
भवेन्मोक्षस्तु मद्दृष्टेर्नान्यतस्तु कथञ्चन ।। इति नारदीये ।
अतोपरोक्षज्ञानादेव मोक्षः । कर्म तु तत्साधनमेव ।।20।।
स यत् वाक्यादिकं प्रमाणं कुरुते यदुक्तप्रकारेण तिष्ठतीत्यर्थः ।।21-26।।
विद्वदविदुषोः कर्मभेदमाह- प्रकृतेरिति ।। प्रकृतेर्गुणैः इन्द्रियादिभिः । प्रकृतिमपेक्ष्य गुणभूतानि हि तानि । तत्सम्बन्धीनि च । न हि प्रतिबिम्बस्य क्रिया ।।27।।
कर्मभेदस्य गुणभेदस्य च तत्त्ववित् । गुणा इन्द्रियादीनि । गुणेषु विषयेषु ।।28।।
प्रकृतेर्गुणेषु इन्द्रियादिषु सम्मूढाः । इन्द्रियाद्यभिमानाद्धि विषयादिसङ्गः । गुणकर्मसु विषयेषु कर्मसु च
शब्दाद्याः इन्द्रियाद्याश्च सत्त्वाद्याश्च शुभानि च । अप्रधानानि च गुणा निगद्यन्ते निरुक्तिगैः ।। इत्यभिधानात् ।
सत्त्वाद्यङ्गीकारे "गुणाः गुणेषु' इत्ययुक्तं स्यात् ।।29।।
अतः सर्वाणि कर्माणि मय्येव सन्यस्य भ्रान्त्या जीवेध्यारोपितानि मय्येव विसृज्य भगवानेव सर्वाणि कर्माणि करोतीति मत्पूजेति च । आत्मानमधिकृत्य यच्चेतस्तदध्यात्मचेतः । सन्यासस्तु भगवान् करोतीति । निर्ममत्वं नाहं करोमीति ।।30।।
फमाह- ये म इति ।। ये त्वेवं निवृत्तकर्मिणस्तेपि मुच्यन्ते ज्ञानद्वारा । किम्वपरोक्षज्ञानिनः । न तु साधनान्तरमुच्यते ।
निवृत्तादीनि कर्माणि ह्यपरोक्षेशदृष्टये । अपरोक्षेशदृष्टिस्तु मुक्तौ किञ्चिन्न मार्गते ।।
सर्वं तदन्तराधाय मुक्तये साधनं भवेत् । न किञ्चिदन्तराधाय निर्वाणायपरोक्षदृक् ।। इति ह्युक्तं नारायणाष्टाक्षरकल्पे ।
अत एव समुच्चयनियमो निराकृतः ।।31-32।।
एवं चेत् किमिति ते मतं नानुतिष्ठन्ति ोका इत्यत आह- सदृशमिति ।। प्रकृतिः पूर्वसंस्कारः ।।33।।
तथापि शक्तितो निग्रहः कार्यः । निग्रहात् सद्यः प्रयोजनाभावेपि भवत्येवातिप्रयत्नत इत्याशयवानाह- इन्द्रियस्येति ।। तथाह्युक्तं
संस्कारो बवानेव ब्रह्माद्या अपि तद्वशाः । तथापि सोन्यथाकर्तुं शक्यतेतिप्रयत्नतः ।। इति ।।34।।
तथाप्युग्रं युद्धं कर्मेत्यत आह- श्रेयानिति ।।35।।
बहवः कर्मकारणाः सन्ति क्रोधादयः कामश्च । तत्र को बवानिति पृच्छति- अथेति ।। अथेत्यर्थान्तरम् । "तयोर्न वशमागच्छेत्' इति प्रश्नप्रापकम् ।।36।।
यस्तु बवान् प्रवर्तकः स एषः कामः । क्रोधोप्येष एव । तज्जन्यत्वात् । "कामात् क्रोधोभिजायते' इति ह्युक्तम् । यत्रापि गुरुनिन्दादिनिमित्तः क्रोधस्तत्रापि भक्तिनिमित्तानिन्दाकामनिमित्त एव । ये त्वन्यथा वदन्ति ते सङ्करान्न सूक्ष्मं जानन्ति । उक्तं च "ऋते कामं न क्रोधाद्या जायन्ते हि कथञ्चन' इति । महाशनः । महद्धि कामभोग्यम् । महाब्रह्महत्यादिकारणत्वात् महापाप्मा । सर्वपुरुषार्थविरोधित्वात् वैरी ।।37।।
कथं विरोधी सः । इदमनेनावृतम् । यथा धूमेनाग्निरावृतः प्रकाशरूपोप्यन्येषां सम्यगदर्शनाय तथा परमात्मा । यथादर्शो मेनावृतोन्याभिव्यक्तिहेतुर्न भवति तथान्तःकरणं परमात्मादेर्व्यक्तिहेतुर्न भवति कामेनावृतम् । यथोल्बेनावृत्य बद्धो भवति गर्भस्तथा कामेन जीवः ।।38।।
शास्त्रतो जातमपि ज्ञानं परमात्मापरोक्ष्याय न प्रकाशते कामेनावृतं ज्ञानिनोपि । किमु अल्पज्ञानिनः । कामरूपेण कामाख्येन नित्यवैरिणा । दुष्पूरेण । दुःखेन हि कामः पूर्यते । न हीन्द्रादिपदं सुखेन भ्यते । यद्यपीन्द्रादिपदं प्राप्तं पुनबर्रह्मादिपदमिच्छतीत्यम्बुद्धिर्नास्तीत्यनः । उक्तं च
ज्ञानस्य ब्रह्मणश्चाग्नेर्धूमो बुद्धेर्मं तथा । आदर्शस्याथ जीवस्य गर्भस्योल्बो हि कामकः ।। इति ।।39।।
वधार्थं शत्रोरधिष्ठानमाह- इन्द्रियाणीति ।। एतैर्ज्ञानमावृत्य । बुद्ध्यादिभिर्हि विषयगैर्ज्ञानमावृतं भवति ।।40।।
हृताधिष्ठानो हि शत्रुर्नश्यति ।।41।।
शत्रुहनने आयुधरूपं ज्ञानं वक्तुं क्षेत्रमाह- इन्द्रियाणीति ।। "असङ्गज्ञानासिमादाय तरातिपारम्' इति ह्युक्तम् । शरीरादिन्द्रियाणि पराणि उत्कृष्टानि । न केवं बुद्धेः परः । श्रुत्युक्तप्रकारेणाव्यक्तादपि । "अव्यक्तात् पुरुषः परः' इति श्रुतिः । नच तत्रतत्रोक्तैकदेशज्ञानमात्रेण भवति मुक्तिः । सार्वत्रिकगुणोपसंहारो हि भगवता गुणोपसंहारपादेभिहितः । "आनन्दादयः प्रधानस्य' इत्यादिना । तथा चान्यत्र
अपौरुषेयवेदेषु विष्णुवेदेषु चैव हि । सर्वत्र ये गुणा प्रोक्ताः सम्प्रदायागताश्च ये ।।
सर्वैस्तैः सह विज्ञाय ये पश्यन्ति परं हरिम् । तेषामेव भवेन्मुक्तिर्नान्यथा तु कथञ्चन ।। इति गारुडे ।
तस्मादव्याक्तादपि परत्वेन ज्ञेयः । न चात्र जीव उच्यते । "रसोप्यस्य परं दृष्ट्वा निवर्तते' इत्युक्तत्वात् ।।42।।
"अविज्ञाय परं मत्तो जयः कामस्य वै कुतः' इति च । अतः परमात्मज्ञानमेवात्र विवक्षितम् । आत्मानं मनः । आत्मना बुद्ध्या ।।43।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये तृतीयोध्यायः ॥
***********************************************************************************
अथ चतुर्थोध्यायः
बुद्धेः परस्य माहात्म्यं कर्मभेदो ज्ञानमाहात्म्यं चोच्यतेस्मिन्नध्याये । पूर्वानुष्ठितश्चायं धर्म इत्याह- इममिति ।।1-3।।
"मयि सर्वाणि' इत्युक्तं तन्माहात्म्यमादितो ज्ञातुं पृच्छति- अपरमिति ।।4।।
न तह्यनादिर्भवानित्यत आह- अजोपीति ।। अव्यय आत्मा देहोपीत्यव्ययात्मा । "अनन्तं विश्वतोमुखम्' इति हि रूपविशेषणमुत्तरत्र । "एतन्नानावताराणां निधानं बीजमव्ययम्' इति च । "जगृहे' इति तु व्यक्तिः । युक्तयस्तूक्तः । आत्मानादित्वं तु सर्वसम्मतम् । कथमनादिनित्यस्य जनिः । प्रकृतिं स्वामधिष्ठाय । प्रकृत्या जातेषु वसुदेवादिषु । तथैव तेषां जात इव प्रतीयत इत्यर्थः । न तु स्वतन्त्रामधिष्ठायेत्याह- स्वामिति ।। "द्रव्यं कर्म च' इति ह्युक्तम् । सा हि तत्रोक्ता । ततः सर्वसृष्टेः । आत्ममायया आत्मज्ञानेन । प्रकृतेः पृथगभिधानात् । "केतुः केतश्चितिश्चित्तं मतिः क्रतुर्मनीषा माया' इति ह्यभिधानम् । सृष्टिकारणया तेषां शरीरादि सृष्ट्वा विमोहिकयाजात एव जात इव प्रतीयते वा । उक्तं च
महदादेस्तु माता या श्रीर्भूमिरिति कल्पिता । विमोहिका च दुर्गाख्या ताभिर्विष्णुरजोपि हि ।।
जातवत् प्रथते ह्यात्मचिद्बान्मूढचेतसाम् ।। इति ।
ईश्वरः ईशेभ्योपि वरः । तच्चोक्तम् ।
ईशेभ्यो ब्रह्मरुद्राश्रीशेषादिभ्यो यतो भवान् । वरोत ईश्वराख्या ते मुख्या नान्यस्य कस्यचित् ।। इति ब्रह्मवैवर्ते ।
"समर्थ ईश इत्युक्तस्तद्वरत्वात् त्वमीश्वरः' इति च ।।6।।
न जन्मनैव परित्राणादिकं कार्यमिति नियमः । तथापि ीया स्वभावेन च यथेष्टचारी । तथा ह्युक्तम् । "देवस्यैष स्वभावोयम्'"ोकवत्तु ीाकैवल्यम्' "क्रीडते बाकस्येव चेष्टां तस्य निशामय' "अरिभयादिव स्वयं पुराद् व्यवात्सीत् यदनन्तवीर्यः'
"पूर्णोयमस्याज न किञ्चिदाप्यं तथापि सर्वाः कुरुते प्रवृत्तीः । अतो विरुद्धेषुमिमं वदन्ति परावरज्ञा मुनयः प्रशान्ताः ।।'
इत्यादि ऋग्वेदखिेषु ।।8।।
पृथङ् मुक्युक्तिः सर्वज्ञाननियमदर्शनार्थम् । न तु तावन्मात्रेण मुक्तिरित्युक्तम् ।
वेदाद्युक्तं तु सर्वं यो ज्ञात्वोपास्ते सदा हि माम् । तस्यैव दर्शनपथं यामि नान्यस्य कस्यचित् ।। इत्युक्तेश्च महाकौर्मे ।
अत्रोक्तस्यैतज्ज्ञात्वैव जन्म नैतीति गतिः इतरवाक्यानां नान्या गतिः "नान्यस्य कस्यचित्' इति विशेषणात् । "तत्त्वतः' इति विशेषणाच्च सर्वज्ञानमापतति । यत्रैवं भवति तत्र तत्त्वत इति विशेषणेन न विरोधः । उक्तं च
एकं च तत्त्वतो ज्ञातुं विना सर्वज्ञतां नरः । न समर्थो महेन्द्रोपि तस्मात् सर्वत्र जिज्ञसेत् ।। इति स्कान्दे ।।9।।
सन्ति च तथा मुक्ता इत्याह- वीतरागेति ।। मन्मयाः मत्प्रचुराः । सर्वत्र मां विना न किञ्चित् पश्यन्तीत्यर्थः ।।10।।
न च मद्भजनमात्रेण मुक्तिर्भवत्यन्यदेवतादिरूपेण । तथापि सर्वेषामानुरूप्येण फं ददामीत्याह- ये यथेति ।। सेवयामि फदानेन । न तु गुणभावेन । कथमयं विशेष इत्यत आह- मम वर्त्मेति ।। अन्यदेवता यजन्तोपि मम वर्त्मेवानुवर्तन्ते । सर्वकर्मकर्तृत्वात् भोक्तृत्वाच्च मम । "येप्यन्यदेवताभक्ताः' इति हि वक्ष्यति । "यो देवानां नामधा एक एव' इति श्रुतिः । भगवानेव च तत्राभिधीयते । "अजस्य नाभावध्येकमर्पितम्' इति िङ्गात् ।।11।।
कुतो मम वर्त्मानुवर्तन्ते क्षिप्रं हि । अत एव हि फप्राप्तिः । "तस्मात् ते धनसनयः' इति हि श्रुतिः ।।12।।
अहमेव हि कर्तेत्याह- चातुर्वर्ण्यमिति ।। चतुर्वर्णसमुदायः । सात्त्विको ब्राह्मणः । सात्त्विकराजसः क्षत्रियः । राजसतामसो वैश्यः । तामसः शूद्रः इति गुणविभागः । कर्मविभागस्तु "शमो दमः' इत्यादिना वक्ष्यते । क्रियायां वैक्षण्यात् कर्ताप्यकर्ता । तथाहि श्रुतिः "विश्वकर्ता विमनाः' इत्यादि । "तनुर्विद्या क्रियाकृतिः' इत्यादि च । साधितं चैतत् पुरस्तात् ।।13।।
अत एव न मां कर्माणि िम्पन्ति । इतश्च न िम्पन्तीत्याह न मे कर्मफे स्पृहा । इच्छामात्रं त्वस्ति । न तु तत्राभिनिवेशः । तच्चोक्तं
आकाङ्क्षन्नपि देवोसौ नेच्छते ोकवत् परः । न ह्याग्रहस्तस्य विष्णोर्ज्ञानं कामो हि तस्य तु ।। इति ।
न च केचिन्मुक्ता भवन्तीति क्रमेण सर्वमुक्तिः । तथाहि श्रुतिः "ज्ञात्वा तमेनं मनसा हृदा च भूयो न मृत्युमुपयाति विद्वानिति कथं वा इत्यनन्ता इत्यनन्तवदिति होवाच' इति ।।14।।
एवं ज्ञात्वापि कर्मकरण आचारोप्यस्तीत्याह- एवमिति ।। पूर्वतरं कर्म पूर्वभावीत्यर्थः ।।15।।
कर्म कुर्वित्युक्तम् । तस्य कर्मणो दुर्विज्ञेयत्वमाह सम्यग् वक्तुं - किं कर्मेति ।।16।।
न केवं तज्ज्ञात्वा मोक्ष्यसे ज्ञात्वैवेत्याशयवानाह- कर्मण इति ।। तच्चोक्तम्
अज्ञात्वा भगवान् कस्य कर्माकर्मविकर्मकम् । दर्शनं याति हि मुने कुतो मुक्तिश्च तद् विना ।। इति ।
अकर्म कर्माकरणम् । कर्माकर्मान्यद् विकर्म । निषिद्धकर्म । बन्धकत्वात् । ततो विविच्य कर्मादि बोद्धव्यमित्यादि । न च शापादिना । कवयोप्यत्र मोहिताः । अशक्यं चैतज्ज्ञातुमित्याह- गहनेति ।।17।।
कर्मादिस्वरूपमाह- कर्मणीति ।। कर्मणि क्रियमाणे सति अकर्म यः पश्येत् विष्णोरेव कर्म नाहं चित्प्रतिबिम्बः किञ्चित् करोमीति । अकर्मणि सुप्त्यादावकरणावस्थायां परमेश्वरस्य यः कर्म पश्यति अयमेव परमेश्वरः सर्वदा सर्वसृष्ट्यादि करोतीति । स बुद्धिमान् ज्ञानी । स एव च युक्तो योगयुक्तः । सर्वाकरणात् स एव च कृत्स्नकर्मकृत् । कृत्स्नफवत्वात् ।।18।।
एतदेव प्रपञ्चयति- यस्येत्यादिश्ोकपञ्चकेन । उक्तप्रकारेण ज्ञानाग्निदग्धकर्माणम् ।।19।।
न च कामसङ्कल्पाभावेनाम् । असङ्गं स्नेहं च त्यक्त्वा । ज्ञानस्वरूपमाह पुनः- नित्ययुक्ता इति ।। नित्यतृप्तनिराश्रयेश्वरसरूपोहमस्मीति तथाविधः ।।20।।
कामादित्यागोपायमाह- निराशीरिति ।। यतचित्तात्मा भूत्वा निराशीरित्यर्थः । आत्मा मनः । परिग्रहत्यागोनभिमानम् । नैव किञ्चित् करोतीत्यस्याभिप्रायमाह- नाप्नोति किल्बिषमिति ।।21।।
यतचित्तात्मनो क्षणमाह- यदृच्छााभेति ।। कथं द्वन्द्वातीतत्वमित्यत आह- समः सिद्धाविति ।।22।।
उपसंहरति- गतसङ्गस्येति ।। गतसङ्गस्य फस्नेहरहितस्य । मुक्तस्य शरीराद्यनभिमानिनः । ज्ञानावस्थितचेतसः परमेश्वरज्ञानिनः ।।23।।
ज्ञानावस्थितचेतस्त्वं स्पष्टयति- ब्रह्मार्पणमिति ।। सर्वमेतत् ब्रह्मेत्युच्यते । तदधीनसत्ताप्रतीतित्वात् । न तु तत्स्वरूपत्वात् । उक्तं हि
त्वदधीनं यतः सर्वमतः सर्वो भवानिति । वदन्ति मुनयः सर्वे न तु सर्वस्वरूपतः ।। इति पाद्मे ।
"सर्वं तत्प्रज्ञानेत्रम्' इति च । "एतं ह्येव बह्वृचाः' इत्यादि च । समाधिना सह ब्रह्मैव कर्म ।।24।।
यज्ञभेदानाह- दैवमित्यादिना ।। देवं भगवन्तम् । स एव तेषां यज्ञः । भगवदुपासनम् । यज्ञमिति क्रियाविशेषणम् । नान्यत् तेषामस्ति यतीनां केषाञ्चित् । यज्ञं भगवन्तम् । "यज्ञेन यज्ञं' "यज्ञो विष्णुर्देवता' इत्यादिश्रुतिभ्यः । यज्ञेन प्रसिद्धेनैव । यज्ञं प्रति जुह्वतीति सर्वत्र समं "तं यज्ञं' इत्यादौ । उक्तं च ।
विष्णुं रुद्रेण पशुना ब्रह्मा ज्येष्ठेन सूनुना । अयजन् मानसे यज्ञे पितरं प्रपितामहः ।।25।।
आत्मसंयमाख्योपायाग्नौ ।।27।।
द्रव्यं जुह्वतीति द्रव्ययज्ञाः । तपः परमेश्वरार्पणबुद्ध्या तत्र जुह्वतीति तपोयज्ञा इत्यादि । इदं तपो हविः । एतद् ब्रह्माग्नौ जुहोमि तत्पूजार्थमिति होमः । तदर्पण एव च होमबुद्धिः ।।28।।
अपरे प्राणायामपरायणाः प्राणमपाने जुह्वति अपानं च प्राणे । कुम्भकस्था एव भवन्तीत्यर्थः ।।29।।
नियताहारत्वेनैव प्राणशोषात् प्राणान् प्राणेषु जुह्वति । "यच्छेद् वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि' इत्यादिश्रुत्युक्तप्रकारेण वा । अन्यदपि ग्रन्थान्तरे सिद्धम् । "यदस्याल्पाशनं तेन प्राणाः प्राणेषु वै हुताः' इति ।।30।।
ब्रह्मणः परमात्मनो मुखे । "अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च' इति हि वक्ष्यति । मानसवाचिककायिककर्मजा एव हि ते सर्वे । एवं ज्ञात्वा तानि कर्माणि कृत्वा विमोक्ष्यसे । युद्धं परित्यज्य यन्मोक्षार्थं करिष्यसि तदपि कर्म । अतो विहितं न त्याज्यमिति भावः ।।32।।
अखिमुपासनाद्यङ्गयुक्तम् । ज्ञानफमेवेत्यर्थः ।।33।।
इदानीमपि ज्ञान्येव । तथाप्यभिभवान्मोहः । मा तूक्ता । येन ज्ञानेन मय्यात्मभूते सर्वभूतानि अथो तस्मादेव मोहनाशात् पश्यसि ।।35।।
करणभूतं ज्ञानं स्तौति पुनः श्ोकत्रयेण ।।36।।
तत्साधनं विरोधिफं च तदुत्तरैरुक्त्वोपसंहरति ।।38।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये चतुर्थोध्यायः ।।
अथ पञ्चमोध्यायः
तृतीयाध्यायोक्तमेव कर्मयोगं प्रपञ्चयत्यनेनाध्यायेन । "यदृच्छााभसन्तुष्टः' इत्यादि सन्यासं "कुरु कर्मैव' इत्यादि कर्मयोगं च । नियमनादिना सकोककर्षणात् कृष्णः ।
यतः कर्षसि देवेश नियम्य सकं जगत् । अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिनः ।। इति महाकौर्मे ।
सन्यासशब्दार्थं भगवानेव वक्ष्यति । अयं प्रश्नाशयः यदि सन्यासः श्रेयोधिकः स्यात् तर्हि सन्यासस्येषद् विरोधि युद्धमिति ।।1।।
नायं सन्यासो यत्याश्रमः । "द्वन्द्वत्यागात्तु सन्यासात् मत्पूजैव गरीयसी' इति वचनात् । "तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्' इति च ।
संन्यासस्तु तुरीयो यो निष्क्रियाख्यः सधर्मकः । न तस्मादुत्तमो धर्मो ोके कश्चन विद्यते ।।
तद्भक्तोपि हि यद् गच्छेत् तद्गृहस्थो न धार्मिकः । मद्भक्तिश्च विरक्तिस्तदधिकारो निगद्यते ।।
यदाधिकारो भवति ब्रह्मचार्यपि प्रव्रजेत् ।। इति नारदीये ।
"ब्रह्मचर्यादेव प्रव्रजेत्' "यदहरेव विरजेत्' इति च ।
सन्यासे तु तुरीये वै प्रीतिर्मम गरीयसी । येषामत्राधिकारो न तेषां कर्मेति निश्चयः ।। इत्यादेश्च ब्राह्मे ।
अतो नात्राश्रमः सन्यास उक्तः ।।2।।
संन्यासशब्दार्थमाह- ज्ञेय इति ।। सन्यासस्य निःश्रेयसकरत्वं ज्ञापयितुं तच्छब्दार्थं स्मारयति ज्ञेय इति ।।3।।
सन्यासो हि ज्ञानान्तरङ्गत्वेनोक्तः "न तस्य तत्त्वग्रहणाय' इत्यादौ । अतः कथं सोवम इत्यत आह- साङ्ख्ययोगाविति ।। उभयोरप्यन्तरङ्गत्वेनाविरोधः । "अग्निमुग्धो ह वै धूमतान्तः स्वं ोकं न प्रतिजानाति' "मा वः पदव्यः पितरस्मादाश्रिता या यज्ञशाासनधूमवर्त्मनाम्' इत्यादि तु काम्यकर्मविषयमिति भावः । ये त्वन्यथा वदन्ति ते बााः ।।4।।
"एकमपि' इत्यस्याभिप्रायमाह- यत् साङ्ख्यैरिति ।। योगिभिरपि ज्ञानद्वारा ज्ञानफं प्राप्यत इत्यर्थः ।।5।।
इतश्च सन्यासात् योगो वर इत्याह- सन्यासस्त्विति ।। योगाभावे मोक्षादिफं न भवति । अतः कामजयादिदुःखमेव तस्य । मोक्षाद्येव हि फं अन्यत् फमल्पत्वादफमेवेत्याशयः । तच्चोक्तं "विना मोक्षं फं यत्तु न तत् फमुदीर्यते' इति पाद्मे । यत्तु महाफयोग्यं तस्याल्पं फमेव न भवति । यथा पद्मरागस्य तण्डुमुष्टिः । महाफस्य योगयुक्तश्चेत् सन्यास इत्याह- योगयुक्त इति ।। मुनिः सन्यासी । तच्चोक्तं "स हि ोके मुनिर्नाम यः कामक्रोधवर्जितः' इति ।।6।।
एतदेव प्रपञ्चयति- योगयुक्त इति ।। सर्वभूतात्मभूतः परमेश्वरः । "यच्चाप्नोति' इत्यादेः । स आत्मभूतः स्वसमीपं प्रत्यादानादिकर्ता यस्य सः सर्वभूतात्मभूतात्मा ।।7।।
सन्यासं स्पष्टयति पुनः श्ोकद्वयेन ।।8-9।।
सन्यासयोगयुक्त एव च कर्मणा न िप्यत इत्याह- ब्रह्मणीति ।। साधननियमस्योपचारत्वनिवृत्त्यर्थं पुनः पुनः फकथनम् ।।10।।
एवञ्चाचार इत्याह- कायेनेति ।।11।।
पुनर्युक्त्यादिनियमनार्थं युक्तायुक्तफमाह- युक्त इति ।। युक्तो योगयुक्तः ।।12।।
पुनः सन्यासशब्दार्थं स्पष्टयति- सर्वकर्माणीति ।। मनसेति विशेषणादभिमानत्यागः ।।13।।
न च करोति वस्तुत इत्याह- न कर्तृत्वमिति ।। प्रभुर्हि जीव जडमपेक्ष्य ।।14।।
ज्ञानमेवाज्ञाननाशकमित्याह- ज्ञानेनेति ।। प्रथमज्ञानं परोक्षम् ।।16।।
अपरोक्षज्ञानाव्यवहितसाधनमाह- तद्बुद्धय इति ।।17।।
परमेश्वरस्वरूपाणां सर्वत्र साम्यदर्शनं चापरोक्षज्ञानसाधनमित्याशयवानाह- विद्येति ।।18।।
तदेव स्तौति- इहैवेति ।।19।।
सन्यासयोगज्ञानानि मिित्वा प्रपञ्चयत्यध्यायशेषेण ।।20।।
पुनर्योगस्याधिक्यं स्पष्टयति- बाह्यस्पर्शेष्विति ।। कामरहितः आत्मनि यत् सुखं विन्दति स एव ब्रह्मयोगयुक्तात्मा चेत् तदेवाक्षयं सुखं विन्दति । ब्रह्मविषयो योगो ब्रह्मयोगः । ध्यानादियुक्तस्यैवात्मसुखमक्षयमन्यथा नेत्यर्थः ।।21।।
सन्यासार्थं कामभोगं निन्दयति- ये हीति ।।22।।
तत्परित्यागं प्रशंसति- शक्नोतीति ।। कामक्रोधोद्भवं वेगं सोढुं शक्नोति शरीरविमोक्षणात् प्राक् यथा मनुष्यशरीरे सोढुं सुशकं तथा नान्यत्रेति भावः । ब्रह्मोकादिस्तु जितकामानामेव भवति ।।23।।
ज्ञानिक्षणं प्रपञ्चयत्युत्तरैश्ोकैः । आरामः परदर्शनादिनिमित्तं सुखम् । अत्र तु परमात्मदर्शनादिनिमित्तं तत् । सुखं तूपद्रवक्षयव्यक्तम् । अत्र तु कामादिक्षये व्यक्तमात्मसुखम् । स्वयञ्ज्योतिष्ट्वात् भगवतस्तद्य्वक्तेरन्तर्ज्योतिः । सर्वेषामन्तर्ज्योतिष्ट्वेपि व्यक्तेर्विशेषः । असम्प्रज्ञातसमाधीनां बाह्यादर्शनात् । दर्शनेप्यकिञ्चित्करादेवशब्दः । उक्तं चैतत्
दर्शनस्पर्शसम्भाषाद् यत् सुखं जायते नृणाम् । आरामः स तु विज्ञेयः सुखं कामक्षयोदितम् ।। इति नारदीये ।
"स्वज्योतिष्ट्वात् महाविष्णोरन्तर्ज्योतिस्तु तत्स्थितः' इति च । अन्तःसुखत्वादेः कारणमाह- ब्रह्मणि भूत इति ।।24।।
पापक्षयाच्चैतद् भवतीत्याह- भन्त इति ।। क्षीणकल्मषा भूत्वा छिन्नद्वैधा यतात्मानः द्वैधाभावो द्वैधं संशयो विपर्ययो वा । तच्चोक्तम् ।
विपर्ययः संशयो वा यद् द्वैधं त्वकृतात्मनाम् । ज्ञानासिना तु तच्छित्त्वा मुक्तसङ्घः परं व्रजेत् ।। इति ।
छिन्नद्वैधास्त एवायतात्मानः दीर्घमनसः । सर्वज्ञा इत्यर्थः । तत एव छिन्नद्वैधाः । तच्चोक्तम् । "क्षीणपापा महाज्ञाना जायन्ते गतसंशयाः' इति । छिन्नद्वैधाः यतात्मान इति वा ।।25।।
सुभं च तेषां ब्रह्मेत्याह- कामक्रोधेति ।। अभितः सर्वतः ।।26।।
ध्यानप्रकारमाह- स्पर्शानित्यादिना ।। बाह्यान् स्पर्शान् बहिष्कृत्वा श्रोत्रादीनि योगेन नियम्येत्यर्थः । चक्षुः भ्रुवोरन्तरे कृत्वा । भ्रुवोर्मध्यमवोकयन्नित्यर्थः । उक्तं च । "नासाग्रे वा भ्रुवोर्मध्ये ध्यानी चक्षुर्निधापयेत्' इति । प्राणापानौ समौ कृत्वा कुम्भके स्थित्वेत्यर्थः ।।27।।
ध्येयमाह- भोक्तारमिति ।।29।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये पञ्चमोध्यायः ॥
************************************************************************
अथ षष्ठोध्यायः
ज्ञानान्तरङ्गं समाधियोगमाहानेनाध्यायेन । विवक्षितं सन्यासमाह योगेन सह- अनाश्रित इति ।। चतुर्थाश्रमिणोप्यग्निः क्रिया चोक्ता दैवमेव इत्यादौ । "अग्निबर्रह्म च तत्पूजा क्रिया न्यासाश्रमे स्मृता' इति च । तस्मान्निरग्निरक्रियः सन्यासी योगी च न भवत्येव ।।1।।
सन्यासोपि योगान्तर्भूत इत्याह- यं सन्यासमिति ।। कामसङ्कल्पाद्यपरित्यागे कथमुपायवान् स्यादित्याशयः ।।2।।
कियत्कां कर्म कर्तव्यमित्यत आह- आरुरुक्षोरिति ।। योगमारुरुक्षोः उपायसम्पूर्तिमिच्छोः । योगारुढस्य सम्पूर्णोपायस्य । अपरोक्षज्ञानिन इत्यर्थः । कारणं परमसुखकारणम् । अपरोक्षज्ञानिनोपि समाध्यादिफमुक्तम् । तस्य सर्वोपशमेन समाधिरेव कारणं प्राधान्येनेत्यर्थः । तथापि यदा भोक्तव्योपरमस्तदैव सम्यगसम्प्रज्ञातसमाधिर्जायते । अन्यदा तु भगवच्चरितादौ स्थितिः । तच्चोक्तं ।
ये त्वां पश्यन्ति भगवंस्त एव सुखिनः परम् । तेषामेव च सम्यक् तु समाधिर्जायते नृणाम् ।।
भोक्तव्यकर्मण्यक्षीणे जपेन कथयापि वा । वर्तयन्ति महात्मानस्त्वद्भक्तास्त्वत्परायणाः ।। इति ।।3।।
योगारूढस्य क्षणमाह- यदेति ।। सम्यगननुषङ्गस्तस्यैव भवति । उक्तं च "स्वतो दोषयो दृष्ट्वा त्वितरेषां प्रयत्नतः' इति ।।4।।
स च योगारोहः प्रयत्नेन कर्तव्य इत्याह- उद्धरेदित्यादिना ।। कस्य बन्धुरात्मेति आह- बन्धुरात्मेति ।। आत्मा मनः । आत्मनः जीवस्य । आत्मना मनसा । आत्मानं जीवम् । आत्मैव मनः । आत्मना बुद्ध्या जीवेनैव वा । स हि बुद्ध्या विजयति । उक्तं च । "मनः परं कारणमामनन्ति' "मन एव मनुष्याणां कारणं बन्धमोक्षयोः'
"उद्धरेन्मनसा जीवं न जीवमवसादयेत् । जीवस्य बन्धुः शत्रुश्च मन एव न संशयः ।।'
"जीवेन बुद्ध्या हि यदा मनोजितं तदा बन्धुः शत्रुरन्यत्र चास्य । ततो जयेद् बुद्धिबो नरस्तद् देवे च भक्त्या मधुकैटभारौ ।।'
इत्यादि ब्रह्मवैवर्ते ।
अनात्मनः अजितात्मनः पुरुषस्य । अजितमनस्कस्य । सदपि मनोनुपकारीत्यनात्मा । सन्नपि भृत्यो यस्य न भृत्यपदे वर्तते स ह्यभृत्यः । तस्यात्मा मन एव शत्रुवत् शत्रुत्वे वर्तते ।।5-6।।
जितात्मनः फमाह- जितात्मन इति ।। जितात्मा हि प्रशान्तो भवति । न तस्य मनः प्रायो विषयेषु गच्छति । तदा च परमात्मा सम्यक् हृद्याहितः सन्निहितो भवति । अपरोक्षज्ञानी स भवतीत्यर्थः । अपरोक्षज्ञानिनो क्षणं स्पष्टयति- शीतोष्णेत्यादिना ।। शीतोष्णादिषु कूटस्थः । ज्ञानविज्ञानतृप्तात्मा विजितेन्द्रिय इति कूटस्थत्वे हेतुः । विज्ञानं विशेषज्ञानम् । अपरोक्षज्ञानं वा । तच्चोक्तं
सामान्यैर्ये त्वविज्ञेया विशेषा मम गोचराः । देवादीनां तु तज्ज्ञानं विज्ञानमिति कीर्तितम् ।।
श्रवणान्मननाच्चैव यज्ज्ञानमुपजायते । तज्ज्ञानं दर्शनं विष्णोर्विज्ञानं शम्भुरब्रवीत् ।।
"विज्ञानं ज्ञानमङ्गादेर्विशिष्टं दर्शनं तथा' इत्यादि । कूटस्थो निर्विकारः । कूटवत् स्थित इति व्युत्पत्तेः । कूटमाकाशः "कूटं खं विदं व्योम सन्धिराकाश उच्यते' इत्यभिधानात् । योगी योगं कुर्वन् । युक्तो योगसम्पूर्णः । एवम्भूतो योगानुष्ठाता योगसम्पूर्णं उच्यते इत्यर्थः ।।7-8।।
स एव च सर्वस्माद् विशिष्यते साधुपापादिषु समबुद्धिः । जीवचितः परमात्मनः सर्वस्य तन्निमित्तत्वस्य च सर्वत्रैकरूप्येण । चिद्रूपा एव हि जीवाः । विशेषस्त्वन्तःकरणकृतः । सर्वेषां च साधुत्वादिकं सर्वमीश्वरकृतमेव स्वतो न किञ्चिदपि । उक्तं चैतत् सर्वम् ।
स्वतः सर्वेपि चिद्रूपाः सर्वदोषविवर्जिताः । जीवास्तेषां तु ये दोषास्त उपाधिकृता मताः ।।
सर्वं चेश्वरतस्तेषां न किञ्चिद् स्वत एव तु । समा एव ह्यतः सर्वे वैषम्यं भ्रान्तिसम्भवम् ।।
एवं समा नृजीवास्तु विशेषो देवतादिषु । स्वाभाविकस्तु नियमादत एव सनातनः ।।
असुरादेस्तथा दोषा नित्याः स्वाभाविका अपि । गुणदोषौ मानवानां नित्यौ स्वाभाविकौ मतौ ।।
गुणैकमानरूपास्तु देवा एव सदा मताः ।। इति ब्राह्मे ।
न तु साधुपापादीनां पूजादिसाम्यम् । तत्र दोषस्मृते ।
समानां विषमा पूजा विषमाणां समा तथा । क्रियते येन देवोपि स्वपदाद् भ्रश्यते पुमान् ।। इति ब्राह्मे ।
वित्तं बन्धुर्वयः कर्म विद्या चैव तु पञ्चमी । एतानि मान्यस्थानानि गरीयो ह्युत्तरोत्तरम् ।। इति मानवे ।
गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः । सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति ।।
वैषम्यमुत्तमत्वं तु ददाति नरसञ्चयात् । पूजाया विषमा दृष्टिः समा साम्यं विदुःखजम् ।। इति ब्रह्मवैवर्ते ।
सुहृदादिषु शास्त्रोक्तपूजादिकृतिरन्यूनाधिका या सापि समा । तदप्याह
यथा सुहृत्सु कर्तव्यं पितृशत्रुसुतेषु च । तथा करोति पूजादि समबुद्धिः स उच्यते ।। इति गारुडे ।
प्रत्युपकारनिरपेक्षयोपकारकृत् सुहृत् । क्लेशस्थानं निरूप्य यो रक्षां करोति स मित्रम् । अरिर्वधादिकर्ता । कर्तव्य उपकारेपकारे च य उदास्ते स उदासीनः । कर्तव्यमुभयमपि यः करोति स मध्यस्थः । अवासितकृत् द्वेष्यः । आह चैतत् ।
द्वेष्योवसितकृत् कार्यमात्रकारी तु मध्यमः । प्रियकृत् प्रियो निरूप्यापि क्लेशं यः परिरक्षति ।।
स मित्रमुपकारं तु अनपेक्ष्योपकारकृत् । यस्ततः स सुहृत् प्रोक्तः शत्रुश्चापि यथादिकृत् ।। इति ।।9।।
समाधियोगप्रकारमाह- योगी युञ्जीतेत्यादिना ।। युञ्जीत समाधियोगयुक्तं कुर्यात् । आत्मानं मनः ।।10।।
योगं समाधियोगं युञ्ज्यात् ।।12।।
निर्वाणपरमां शरीरत्यागोत्तरकाीनाम् ।।15।।
अनशनादिनिषेधोशक्तस्य । उक्तं हि ।
निद्राशनभयश्वासचेष्टातन्द्र्यादिवर्जनम् । कृत्वा निमीताक्षस्तु शक्तो ध्यायन् प्रसिद्ध्यति ।। इति नारदीये ।।16।।
युक्ताहारविहारस्य सोपायाहारादेः । यावता श्रमाद्याभावो भवति तावदाहारादेरित्यर्थः ।।17।।
आत्मनि भगवति ।।18।।
आत्मनः भगवद्विषयं योगम् ।।19।।
आत्मना मनसा । आत्मनि देहे । आत्मानं भगवन्तं पश्यन् ।।20।।
तत्त्वतः भगवद्रूपात् ।।21।।
दुःखसंयोगो येन वियुज्यते स दुःखसंयोगवियोगः । न केवमुत्पन्नं दुःखं नाशयति उत्पत्तिमेव निवारयतीति दर्शयति संयोगशब्देन । निश्चयेन योक्तव्यः योक्तव्य एव बुभूषुणेत्यर्थः ।।23।।
सर्वान् सर्वविषयान् । अशेषतः एकविषयोपि कामः स्वल्पः कादाचित्कोपि न कर्तव्य इत्यर्थः । मनसैव नियन्तु शक्यते नान्येनेत्येवशब्दः ।।24।।
बुद्धेः कारणत्वं मनोनिग्रहं आत्मरमणे ।।26।।
यतो यतः यत्र यत्र । "यतो यतो धावति' इत्यादिप्रयोगात् । आत्मन्येव वशं नयेत् आत्मविषय एव वशीकुर्यादित्यर्थः ।।26।।
पूर्वश्ोकोक्तं प्रपञ्चयति- एवं युञ्जन्निति ।।28।।
ध्येयमाह- सर्वभूतस्थमिति ।। सर्वभूतस्थमात्मानं परमेश्वरम् । सर्वभूतानि चात्मनि परमेश्वरे । तं च परमेश्वरं ब्रह्मतृणादावैश्वर्यादिना साम्येन पश्यति । तच्चोक्तम् ।
आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् । अपश्यत् सर्वभूतानि भगवत्यपि चात्मनि ।। इति ।।
"समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्' इति च ।।29।।
फमाह- यो मामिति ।। तस्याहं न प्रणश्यामीति सर्वदा योगक्षेमवहः स्यामित्यर्थः । स च मे न प्रणश्यति सर्वदा मद्भक्तो भवति । सत्यपि स्वामिन्यरक्षत्यनाथः । एवं भृत्येप्यभजत्यभृत्य इति हि प्रसिद्धिः । उक्तं च
सर्वदा सर्वभूतेषु समं मां यः प्रपश्यति । अचा तस्य भक्तिः स्याद् योगक्षेमं वहाम्यहम् ।। इति गारुडे ।।30।।
तदेव स्पष्टयति- सर्वभूतस्थितमिति ।। एकत्वमास्थितः सर्वत्रैक एवेश्वर इति स्थितः । सर्वप्रकारेण वर्तमानोपि मय्येव वर्तते । एवमपरोक्षं पश्यतो ज्ञानफं नियतमित्यर्थः । तथापि प्रायो नाधर्मं करोति । कुर्वतस्तु महच्चेद् दुःखसूचकं भवतीत्युक्तं पुरस्तात् । आह च ।
कदाचिदपि नाधर्मे बुद्धिर्विष्णुदृशां भवेत् । प्रमादात्तु कृतं पापमल्पं भस्मीभविष्यति ।।
आदिराजैस्तथा देवैर्ऋषिभिः क्रियते कियत् । बाहुल्यात् कर्मणस्तेषां दुःखसूचकमेव तत् ।। इति ।।31।।
साम्यं प्रकारान्तरेण व्याचष्टे- आत्मौपम्येनेति ।।32।।
एतस्य योगस्य स्थिरां स्थितिं न पश्यामि मनसश्चञ्चत्वात् । उक्तं च
मनसश्चञ्चत्वाद्धि स्थितिर्योगस्य वै स्थिरा । विनाभ्यासां न शक्या स्याद् वैराग्याद्वा न संशयः ।। इति व्यासयोगे ।।33-35।।
न च कदाचित् स्वयमेव मनो नियम्यते ।
शुभेच्छारहितानां च द्वेषिणां च रमापतौ । नास्तिकानां च वै पुंसां सदा मुक्तिर्न जायते ।। इति निषेधाद् ब्राह्मे ।।36।।
अयतिरप्रयत्नः ।।37।।
योगस्य जिज्ञासुरपि ज्ञातव्यो मया योग इति यस्यातीवेच्छा सोपि । शब्दब्रह्मातिवर्तते परं ब्रह्म प्राप्नोतीत्यर्थः ।।44।।
नैकजन्मनीत्याह- प्रयत्नादिति ।। जिज्ञासुः ज्ञात्वा प्रयत्नं करोति । एवमनेकजन्मभिः संसिद्धोपरोक्षज्ञानी भूत्वा परां गतिं याति । आह च ।
अतीव श्रद्धया युक्तो जिज्ञासुर्विष्णुतत्परः । ज्ञात्वा ध्यात्वा तथा दृष्ट्वा जन्मभिर्बहुभिः पुमान् ।।
विशेन्नारायणं देवं नान्यथा तु कथञ्चन ।। इति नारदीये ।।45।।
ज्ञानिभ्यः योगज्ञानिभ्यः । तपस्विभ्यः कृच्छ्रादिचारिभ्यः । उक्तं च
कृच्छ्रादेरपि यज्ञादेर्ध्यानयोगो विशिष्यते । तत्रापि शेषश्रीब्रह्मशिवादिध्यानतो हरेः ।।
ध्यानं कोटिगुणं प्रोक्तमधिकं वा मुमुक्षुणाम् ।। इति गारुडे ।
अज्ञात्वा ध्यायिनो ध्यानात् ज्ञानमेव विशिष्यते । ज्ञात्वा ध्यानं ज्ञानमात्राद् ध्यानादपि तु दर्शनम् ।।
दर्शनाच्चैव भक्तेश्च न किञ्चित् साधनाधिकम् ।। इति नारदीये ।।46-47।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये षष्ठोध्यायः
*******************************************************************
अथ सप्तमोध्यायः
साधनं प्राधान्येनोक्तमतीतैरध्यायैः । उत्तरैस्तु षड्भिर्भगवन्माहात्म्यं प्राधान्येनाह । आसक्तमनाः अतीव स्नेहयुक्तमनाः । मदाश्रयाः भगवानेव मया सर्वं कारयति स एव च मे शरणं तस्मिन्नेव चाहं स्थित इति स्थितः । असंशयं समग्रमिति क्रियाविशेषणम् ।।1।।
इदं मद्विषयं ज्ञानम् । विज्ञानं विशेषज्ञानम् ।।2।।
दौर्भ्यं ज्ञानस्याह- मनुष्याणामिति ।।3।।
प्रतिज्ञातं ज्ञानमाह- भूमिरित्यादिना ।। महतोहङ्कार एवान्तर्भावः ।।4।।
अपरा अनुत्तमा वक्ष्यमाणमपेक्ष्य । जीवभूता श्रीः । जीवानां प्राणधारिणी चिद्रूपभूता सर्वदा सती । "एतन्महद् भूतम्' इति श्रुतेः । जगाद च ।
प्रकृती द्वे तु देवस्य जडा चैवाजडा तथा । अव्यक्ताख्या जडा सा च सृष्ट्या भिन्नाष्टधा पुनः ।।
महान् बुद्धिर्मनश्चैव पञ्चभूतानि चेति हि । अवरा सा जडा श्रीश्च परेयं धार्यते तया ।।
चिद्रूपा सा त्वनन्ता च अनादिनिधना परा । यत्समं तु प्रियं किञ्चिन्नास्ति विष्णोर्महात्मनः ।।
नारायणस्य महिषी माता सा ब्रह्मणोपि हि । ताभ्यामिदं जगत् सर्वं हरिः सृजति भूतराट् ।। इति नारदीये ।
न केवं ते जगत्प्रकृती मद्वशे इत्येतावन्मदैश्वर्यमित्याह- अहमिति ।। प्रभवादेः । सत्ताप्रतीत्यादिकारणत्वात् तद्भोक्तृत्वाच्च प्रभव इत्यादि । तथा च श्रुतिः "सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोवाक्यनादरः' इति । आह च ।
स्रष्टा पाता च संहर्ता नियन्ता च प्रकाशिता । यतः सर्वस्य तेनाहं सर्वोसीत्यृषिभिः स्तुतः ।।
सुखरूपस्य भोक्क्तृत्वान्न तु सर्वस्वरूपतः । आगमिष्यत् सुखं चापि तच्चास्त्येव सदापि तु ।।
तथाप्यचिन्त्यशक्तित्वाज्जातं सुखमतीव च ।। इति नारदीये ।।5।।
अहमेव परतरः । मत्तोन्यत् परतरं न किञ्चिदपि । इदं ज्ञानम् ।।7।।
रसोहमित्यादि विज्ञानम् । अबादयोपि तत एव । तथापि रसादिस्वभावानां साराणां च स्वभावत्वे सारत्वे च विशेषतोपि स एव नियामकः । न त्वबादिनियमानुबद्धो रसादिस्तत्सारत्वादिश्चेति दर्शयति अप्सु रस इत्यादि विशेषशब्दैः । भोगश्च विशेषतो रसादेरिति च । उपासनार्थं च । उक्तं च गीताकल्पे ।
रसादीनां रसादित्वे स्वभावात्वे तथैव च । सारत्वे सर्वधर्मेषु विशेषेणापि कारणम् ।।
सारभोक्ता च सर्वत्र यतोतो जगदीश्वरः । रसादिमानिनां देहे स सर्वत्र व्यवस्थितः ।।
अबादयः पार्षदा एव ध्येयः स ज्ञानिनां हरिः । रसादिसम्पत्त्यान्येषां वासुदेवो जगत्पतिः ।। इति ।
"स्वभावो जीव एव च' "सर्वस्वभावो नियतस्तेनैव किमतः परम्' "न तदस्ति विना यत् स्यान्मया भूतं चराचरम्' इति च । "धर्माविरुद्धम्'"कामरागविवर्जितम्' इत्याद्युपासनार्थम् । उक्तं च गीताकल्पे ।
धर्माविरुद्धकामेसावुपास्यः काममिच्छता । विहीने कामरागादेर्बे च बमिच्छता ।।
ध्यातस्तत्र त्वनिच्छद्भिर्ज्ञानमेव ददाति सः ।। इत्यादि ।
"पुण्यो गन्धः' इति भोगापेक्षया च । तथा च श्रुतिः । "पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छति' "ऋतं पिबन्तौ सुकृतस्य ोके' इत्यादिका । ऋतं च पुण्यम् । "ऋतं सत्यं तथा धर्मः सुकृतं चाभिधीयते' इत्यभिधानात् । "ऋतं तु मानसो धर्मः सत्यं स्यात् सप्रयोगगः' इति च । न च "अनश्नन्नन्यो अभिचाकशीति' "अन्यो निरन्नोपि बेन भूयान्' इत्यादिविरोधः । स्थूानशनोक्तेः । आह च सूक्ष्माशनम् । "प्रविविक्ताहारतर इवैष भवत्यस्माच्छरीरादात्मनः' इति । न चात्र जीव उच्यते । "शारीरादात्मनः' इति भेदाभिधानात् । स्वप्नादिश्च शारीर एव । "शारीरस्तु त्रिधा भिन्नो जाग्रदादिष्ववस्थितेः' इति वचनाद् गारुडे । "अस्मात्' इतीश्वरनिवृत्त्यर्थः
शारीरौ तावुभौ ज्ञेयौ जीवश्चेश्वरसंज्ञितः । अनादिबन्धनस्त्वेको नित्यमुक्तस्तथापरः ।। इति वचनान्नारदीये ।
भेदश्रुतेश्च । सति गत्यन्तरे पुरुषभेद एव कल्प्यो न त्ववस्थाभेदः । आह च
प्रविविक्तभुग् यतो ह्यस्माच्छारीरात् पुरुषोत्तमः । अतोभोक्ता च भोक्ता च स्थूाभोगात् स एव तु ।। इति गीताकल्पे ।।8-11।।
न त्वहं तेष्विति तदनाधारत्वमुच्यते । उक्तं च "तदाश्रितं जगत् सर्वं नासौ कुत्रचिदाश्रितः' इति गीताकल्पे ।।12।।
तर्हि कथमेवं न ज्ञायस इत्यत आह- त्रिभिरिति ।। तादात्म्यार्थे मयट् । तच्चोक्तम् । "तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट्त्रिधा' इति । न हि गुणकार्यभूता माया । "गुणमयी' इति च वक्ष्यति । सिद्धं च कार्यस्यापि तादात्म्यम् । "तादात्म्यं कार्यधर्मादेः संयोगो भिन्नवस्तुनोः' इति व्यासयोगे । भावैः पदार्थैः । सर्वे भावा दृश्यमाना गुणमया एत इति दर्शयति एभिरिति ।। ज्ञानिव्यावृत्त्यर्थं इदमिति ।। गुणमयदेहादिकं दृष्ट्वेश्वरदेहोपि तादृश इति मायामोहित इत्यर्थः । जगाद च व्यासयोगे ।
गौणान् ब्रह्मादिदेहादीन् दृष्ट्वा विष्णोरपीदृशः । देहादिरिति मन्वानो मोहितोज्ञो जनो भृशम् ।। इति ।
एभ्यः गुणमयेभ्यः । "गुणेभ्यश्च परम्' इति वक्ष्यमाणत्वात् । "केवो निर्गुणश्च' इत्यादिश्रुतिभ्यश्च । "त्रैगुण्यवर्जितम्' इति चोक्तम् ।।13।।
कमनादिकाे मोहानत्ययो बहूनामित्यत आह- दैवीति ।। अयमाशयः । माया ह्येषा मोहिका । सा च सृष्ट्यादिक्रीडादिमद्देवसम्बन्धित्वादतिशक्तेर्दुरत्यया । तथा हि देवशब्दार्थं पठन्ति । "दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु' इति । कथं दैवी । मदीयत्वात् । अहं हि देव इति । अब्रवीच्च ।
श्रीर्भूर्दुर्गेति या भिन्ना महामाया तु वैष्णवी । तच्छक्त्यनन्तांशहीनाथापि तस्याश्रयात् प्रभोः ।।
अनन्तब्रह्मरुद्रादेर्नास्याः शक्तिः कापि हि । तेषां दुरत्ययाप्येषा विना विष्णुप्रसादतः ।। इति व्यासयोगे ।
तर्हि न कथञ्चिदत्येतुं शक्यत इत्यत आह- मामेवेति ।। अन्यत् सर्वं परित्यज्य मामेव ये प्रपद्यन्ते । गुर्वादिवन्दनं च मय्येव समर्पयन्ति । स एव च तत्र स्थित्वा गुर्वादिर्भवतीत्यादि पश्यन्ति । आह च नारदीये ।
मत्सम्पत्त्या तु गुर्वादीन् भजन्ते मध्यमा जनाः । मदुपाधितया तांश्च सर्वभूतानि चोत्तमाः ।। इति ।।
"आचार्यचैत्यवपुषा स्वगतिं व्यनङ्क्षि' इति च ।।14।।
तर्हि किमिति सर्वे नात्यायन्नित्यत आह- न मामिति ।। दुष्कृतित्वात् मूढाः । अत एव नराधमाः । अपहृतज्ञानत्वाच्च मूढाः । अत एवासुरं भावमाश्रिताः । स च वक्ष्यते "प्रवृत्तिं च निवृत्तिं च' इत्यादिना । अपहारोभिभवः । उक्तं चैतत् व्यासयोगे । "ज्ञानं स्वभावो जीवानां मायया चाभिभूयते' इति । असुषु रता असुराः । तच्चोक्तं नारदीये । "ज्ञानप्रधाना देवास्तु असुरास्तु रता असौ' इति ।।15।।
एकस्मिन्नेव भक्तिरित्येकभक्तिः । तच्चोक्तं गारुडे । "मय्यैव भक्तिर्नान्यत्र एकभक्तिः स उच्यते' इति ।।16।।
बहूनां जन्मनामन्ते ज्ञानवान् भवति । तच्चोक्तं ब्राह्मे । "जन्मभिर्बहुभिः ज्ञात्वा ततो मां प्रतिपद्यते' इति ।।19।।
प्रकृत्या स्वभावेन । "स्वभावः प्रकृतिश्चैव संस्कारो वासनेति च' इत्यभिधानात् ।।20।।
यां यां ब्रह्मादिरूपां तनुम् ।।21।।
उक्तं च नारदीये "अन्तो ब्रह्मादिभक्तानां मद्भक्तानामनन्तता' इति । "मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः' इत्यादेः परिहारसन्दर्भाच्च मोक्षधर्मेषु । "अवतारे महाविष्णोर्भक्तः कुत्र च मुच्यते' इत्यादेश्च ब्रह्मवैवर्ते ।।23।।
को विशेषस्तवान्येभ्यः इत्यत आह- अव्यक्तमिति ।। कार्यदेहादिवर्जितम् । तद्वानिव प्रतीयस इत्यत आह- व्यक्तिमापन्नमिति ।। कार्यदेहाद्यापन्नम् । तच्चोक्तम् । "सदसतः परम्' "न तस्य कार्यम्' "अपाणिपादः'"आनन्ददेहं पुरुषं मन्यन्ते गौणदेहिकम्' इत्यादौ । भावं याथार्थ्यम् । तथाब्रवीच्च । "याथातथ्यमजानन्तः परं तस्य विमोहिताः' इति ।।24।।
अज्ञानं च मदिच्छयेत्याह- नाहमिति ।। योगेन सामर्थ्योपायेन मायया च । मयैव मूढो नाभिजानाति । तथाह पाद्मे ।
आत्मनः प्रवृत्तिं चैव ोकचित्तस्य बन्धनम् । स्वसामर्थ्येन देव्या च कुरुते स महेश्वरः ।। इति ।।25।।
न च मां माया बध्नातीत्याह- वेदेति ।। न कश्चनातिसमर्थोपि स्वसामर्थ्यात् ।।26।।
द्वन्द्वमोहेन सुखदुःखादिविषयमोहेन । इच्छाद्वेषयोः प्रवृद्धयोर्न हि किञ्चिज्ज्ञातुं शक्यम् । कारणान्तरमेतत् । सर्गे सर्गका आरभ्यैव । शरीरे हि सन्तीच्छादयः । पूर्वं त्वज्ञानमात्रम् ।।27।।
विपरीताश्च केचित् सन्तीत्याह- येषामिति ।।28।।
जरामरणमोक्षायेत्यन्यकामनिवृत्त्यर्थम् । मोक्षे सक्तिस्तुत्यर्थं वा । न विधिः । "मुमुक्षोरमुमुक्षुस्तु वरो ह्येकान्तभक्तिभाक्' इतीतरस्तुतेर्नारदीये । "नात्यन्तिकम्' इति च ।
देवानां गुणिङ्गानामानुश्राविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ।।
अनिमित्ता भगवती भक्तिः सिद्धेर्गरीयसी । जयत्याशु या कोशं निगीर्णमनो यथा ।। इति भागवते क्षणाच्च ।
आह च
सर्वे वेदास्तु देवार्था देवा नारायणार्थकाः । नारायणस्तु मोक्षार्थे मोक्षो नान्यार्थ इष्यते ।।
एवं मध्यमभक्तानामेकान्तानां न कस्यचित् । अर्थे नारायणो देवस्त्वन्यत् सर्वं तदर्थकम् ।। इति गीताकल्पे ।।
त एव च विदुः । "यमेवैष वृणुते' इति श्रुतेः ।।29-30।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये सप्तमोध्यायः
*************************************************************************************
अथ अष्टमोध्यायः
मरकाे कर्तव्यगत्याद्यस्मिन्नध्याय उपदिशति ।।1-2।।
परमक्षरं परं ब्रह्म । वेदादिशङ्काव्यावृत्त्यर्थमेतत् । आत्मन्यधि यत् तदध्यात्मम् । आत्माधिकारे यत् तदिति वा । तथाहि जैवः स्वभावः । स्वाख्यो भाव इति व्युत्पत्त्या जीवो वा स्वभावः । सर्वदास्त्येवैकप्रकारेणैति भावः । अन्तःकरणादिव्यावृत्त्यर्थो भावशब्दः । न ह्येकप्रकारेण स्थितिरन्तःकरणयोः विकारित्वात् । स्वशब्द ईश्वरव्यावृत्त्यर्थः । भूतानां जीवानां भावानां जडपदार्थानां चोद्भवकरेश्वरक्रिया विसर्गः । विशेषेण सर्जनं विसर्ग इत्यर्थः ।।3।।
भूतानि सशरीरान् जीवानधिकृत्य यत् तदधिभूतम् । क्षरो भावः विनाशिकार्यपदार्थः । अव्यक्तान्तर्भावेपि तस्याप्यन्यथाभावाख्यो विनाशोस्त्येव । तच्चोक्तम् "अव्यक्तं परमे व्योम्नि निष्क्रिये सम्प्रीयते' इति "तस्मदाव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम' इति च । "विकारोव्यक्तजन्म हि' इति च स्कान्दे । पुरि शयनात् पुरुषो जीवः । स च सङ्कर्षणो ब्रह्मा वा । स सर्वदेवानधिकृत्य पतिरित्यधिदैवतम् । देवाधिकारस्य इति वा । सर्वयज्ञभोक्तृत्वादेरधियज्ञः । अन्योधियज्ञोग्न्यादिः प्रसिद्धः इति देह इति विशेषणम् । "भोक्तारं यज्ञतपसाम्' "त्रैविद्या माम्' "येप्यन्यदेवताभक्ताः'"एतस्य वा अक्षरस्य प्रशासने गार्गि' "ददतो मनुष्याः प्रशंसन्ति यजमानं देवाः' इत्यादेः । "कुतो ह्यस्य ध्रुवं स्वर्गः कुतो नैःश्रेयसं परम्' इत्यादिपरिहाराच्च मोक्षधर्मे । भगवांश्चेत् तद्भोक्तृत्वादेरधियज्ञत्वं सिद्धमिति कथमित्यस्य परिहारः पृथङ्नोक्तः । सर्वप्राणिदेहस्थरूपेणाधियज्ञः । अत्रेति स्वदेहनिवृत्त्यर्थम् । अत्रेति स्वदेहनिवृत्त्यर्थम् । न हि तत्रेश्वरस्य नियन्तृत्वं पृथगस्ति । नात्रोक्तं ब्रह्म भगवतोन्यत् । "ते ब्रह्म' इत्युक्त्वा "साधिभूताधिदैवं मां साधियज्ञं च ये विदुः' इति परामर्शात् । तस्यैव च प्रश्नात् । साधियज्ञमिति भेदप्रतीतेस्तन्निवृत्त्यर्थं "अधियज्ञोहम्' इत्युक्तम् । मामित्यभेदप्रतीतेरक्षरमित्येवोक्तम् । आह च गीताकल्पे
देहस्थविष्णुरूपाणि अधियज्ञ इतीरितः । कर्मेश्वरस्य सृष्ट्याख्यं तच्चापीच्छाद्यमुच्यते ।।
अधिभूतं जडं प्रोक्तमध्यात्मं जीव उच्यते । हिरण्यगर्भोधिदैवं देवः सङ्कर्षणोपि वा ।।
ब्रह्म नारायणो देवः सर्वदेवेश्वेश्वरः ।। इति
"यथाप्रतीतं वा सर्वमत्र वै न विरुद्ध्यते' इति च ।
स्कान्दे च
आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते । देहाद् बाह्यं विनातीव बाह्यत्वादधिदैवतम् ।।
देवाधिकारगं सर्वं महाभूताधिकारगम् । तत्कारणं तथा कार्यमधिभूतं तदन्तिकात् ।। इति महाकौर्मे च ।
अध्यात्मं देहपर्यन्तं केवात्मोपकारकम् । सदेहजीवभूतानि यत् तेषामुपकारकृत् ।।
अधिभूतं तु मायान्तं देवानामधिदैवतम् ।। इति ।।4।।
मद्भावं मयि सत्ताम् । निर्दुःखनिरतिशयानन्दात्मिकाम् । तच्चोक्तं "मुक्तानां च गतिबर्रह्मन् क्षेत्रज्ञ इति कल्पितः' इति मोक्षधर्मे ।।5।।
स्मरन् पुरुषस्त्यजतीति भिन्नकाीनत्वेप्यविरोध इति मन्दमतेः शङ्का मा भूदिति "अन्ते' इति विशेषणम् । सुमतेर्नैव शङ्कावकाशः । स्मरंस्त्यजतीत्येककाीनत्वप्रतीतेः । दुर्मतेर्दुःखान्न स्मरंस्त्यजतीति भविष्यति शङ्का । "त्यजन् देहं न कश्चित्तु मोहमाप्नोत्यसंशयम्' इति च स्कान्दे । "तस्य हैतस्य हृदयस्य प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति' इति हि श्रुतिः । सदा तद्भावभावित इत्यन्तकाे स्मरणोपायमाह । भावोन्तर्गतं मनः । तथाभिधानात् । भावितत्वमतिवासितत्वम् । "भावना त्वतिवासना' इत्यभिधानात् ।।6-7।।
सदा तद्भावभावितत्वं स्पष्टयति- अभ्यासेति ।। अभ्यास एव योगोभ्यासयोगः । दिव्यं पुरुषं पुरिशयं पूर्णं च । "स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम्' इति श्रुतेः । दिव्यं सृष्ट्यादिक्रीडायुक्तम् । "दिवु क्रीडा' इति धातोः ।।8।।
ध्येयमाह- कविमिति ।। कविं सर्वज्ञम् । "यः सर्वज्ञः' इति श्रुतिः । "त्वं कविः सर्ववेदनात्' इति ब्राह्मे । धातारं धारणपोषणकर्तारम् । "डुधाञ् धारणपोषणोः' इति धातोः । "धाता विधाता परमोत सन्दृग्' इति च श्रुतिः । "ब्रह्मा स्थाणुः' इत्यारभ्य "तस्य प्रसादादिच्छन्ति तदादिष्टफां गतिम्' इत्यादेश्च मोक्षधर्मे । तमसोव्यक्तात् परतः स्थितम् । "तमसः परस्तादिति । अव्यक्तं वै तमः । परस्ताद्धि स ततः' इति पिप्पादशाखायाम् । "मृत्युर्वाव तमः । मृत्युर्वै तमो ज्योतिरमृतम्' इति श्रुतेः ।।9।।
वायुजयादियोगयुक्तानां मृतिकाकर्तव्यमाह विशेषतः- प्रयाणकाे इति ।। वायुजयादिरहितानामपि ज्ञानभक्तिवैराग्यादिसम्पूर्णानां भवत्येव मुक्तिः । तद्वतां त्वीषज्ज्ञानाद्यसम्पूर्णानामपि निपुणानां तद्बाद् कथञ्चिद् भवतीति विशेषः । उक्तं च भागवते
पानेन ते देवकथासुधायाः प्रवृद्धभक्त्या विशदाशया ये । वैराग्यसारं प्रतिभ्य बोधं यथाञ्जसा त्वापुरकुण्ठधिष्ण्यम् ।।
तथा परे त्वात्मसमाधियोगबेन जित्वा प्रकृतिं बिष्ठाम् । त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते ।।
"ये तु तद्भाविता ोक एकान्तित्वं समाश्रिताः । एतदभ्यधिकं तेषां तत् तेजः प्रविशन्त्युत ।।' इति च मोक्षधर्मे ।
सम्पूर्णानां भवेन्मोक्षो विरक्तिज्ञानभक्तिभिः । नियमेन तथापीरजयादियुतयोगिनाम् ।।
वश्यत्वान्मनसस्त्वीषत् पूर्वमप्याप्यते ध्रुवम् ।। इति च व्यासयोगे ।।10।।
तदेव सध्येय प्रपञ्चयति- यदक्षरमित्यादिना ।। प्राप्यते मुमुक्षुभिरिति पदं स्वरूपम् । "पद गतौ' इति धातोः । "तद् विष्णोः परमं पदम्' इति श्रुतेश्च । "गीयसे पदमित्येव मुनिभिः पद्यसे यतः' इति च नारदीये ।।11।।
ब्रह्मनाडीं विना यद्यन्यत्र गच्छति तर्हि विना मोक्षं स्थानान्तरं प्राप्नोतीति सर्वद्वाराणि संयम्य । "निर्गच्छंश्चक्षुषा सूर्यं दिशः श्रोत्रेण चैव हि' इत्यादिवचनाद् व्यासयोगे मोक्षधर्मे छ । हृदि नारायणे "ह्रियते त्वया जगद् यस्माद्धृदित्येवं प्रभाष्यसे' इति हि पाद्मे । न हि मूधिर्न प्राणे हृदि मनसः स्थितिः सम्भवति । "यत्र प्राणो मनस्तत्र तत्र जीवः परस्तथा' इति व्यासयोगे । योगधारणामास्थितः योगभरण एवाभियुक्त इत्यर्थः ।।12-13।।
नित्ययुक्तस्य नित्योपायवतः । योगनिः परिपूर्णयोगस्य ।।14।।
तत्प्राप्तिं स्तौति- मामिति ।। परमां संसिद्धिं गता हि त इति तत्र हेतुः ।।15।।
महामेरुस्थब्रह्मसदनमारभ्य न पुनरावृत्तिः । तच्चोक्तं नारायणगोपाकल्पे
आमेरुब्रह्मसदनादाजनान्न जनिर्भुवि । तथाप्यभावः सर्वत्र प्राप्यैव वसुदेवजम् ।। इति ।।16।।
मां प्राप्य न पुनरावृत्तिरिति स्थापयितुमव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रयादि दर्शयति- सहस्रयुगेत्यादिना ।। सहस्रशब्दोत्रानेकवाची । "सा विश्वरूपस्य रजनी' इति हि श्रुतिः ।।17।।
द्विपरार्धप्रय एवात्र विवक्षितः । "अव्यक्ताद् व्यक्तयः सर्वाः' इत्युक्तेः । उक्तं च महाकौर्मे
अनेकयुगपर्यन्तमहर्विष्णोस्तथा निशा । रात्र्यदौ ीयते सर्वमहरादौ च जायते ।। इति ।
"यः स सर्वेषु भूतेषु' इति वाक्यशेषाच्च ।।18-20।।
अव्यक्तो भगवान् । "यं प्राप्य न निवर्तन्ते' इति "मामुपेत्य' इत्युक्तस्य परामर्शात् । "अव्यक्तं परमं विष्णुम्' इति प्रयोगाच्च गारुडे । धाम स्वरूपम् । "तेजः स्वरूपं च गृहं प्राज्ञैर्धामेति गीयते' इत्यभिधानात् ।।21।।
परमं साधनमाह- पुरुष इति ।।22।।
यत्कााद्यभिमानिदेवता गता आवृत्त्यनावृत्ती गच्छन्ति ता आह- यत्रेत्यादिना ।। का इत्युपक्षणम् । अग्न्यादेरपि वक्ष्यमाणत्वात् ।।23।।
ज्योतिरर्चिः । "तेर्चिषमभिसम्भवन्ति' इति हि श्रुतिः । तथा च नारदीये "अग्निं प्राप्य ततश्चार्चिस्ततश्चाप्यहरादिकम्' इति । अभिमानिदेवताश्चाग्न्यादयः । कथमन्यथा "अह्न आपूर्यमाणपक्षम्' इति युज्यते । "दिवादिदेवताभिस्तु पूजितो ब्रह्म याति हि' इति हि ब्राह्मे । मासाभिमानिभ्योयनाभिमानी च पृथक् । तथोक्तं गारुडे "पूजितस्त्वयनेनासौ मासैः परिवृतेन ह' इति । अहरभिजिता शुक्लपौर्णमास्या अयनं विषुवा सह । तथोक्तं ब्रह्मवैवर्ते
साह्ना मध्यन्दिनेनाथ शुक्लेन च स पूर्णिमा । सविष्वा चायनेनासौ पूजितः केशवं व्रजेत् ।। इति ।।24-26।।
एते सृती सोपाये ज्ञात्वानुष्ठाय न मुह्यति । तथाह स्कान्दे
सृती ज्ञात्वा तु सोपाये चानुष्ठाय च साधनम् । न कश्चिन्मोहमाप्नोति न चान्या तत्र वै गतिः ।। इति ।।27-28।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये अष्टमोध्यायः ।।
****************************************************************************
अथ दशमोध्यायः
उपासनार्थं विभूतीर्विशेषकारणत्वं च केषाञ्चिदनेन अध्ययेेनाह । प्रीयमाणाय श्रुत्वा सन्तोषं प्राप्नुवते ।।1।।
प्रभवं प्रभावम् । मदीयां जगदुत्पत्तिं वा । तद्वशत्वात् तस्येत्युच्यते । यद्यस्ति तर्हि देवादयो जानन्ति सर्वज्ञत्वात् अतो नास्तीति भावः । "अहमादिर्हि' इति तूत्पत्तिरपि यस्य वशा कुतस्तस्य जनिरिति ज्ञापनार्थम् ।"अहं सर्वस्य जगतः प्रभवः' इति चोक्तम् । उक्तं चैतत् सर्वमन्यत्रापि
को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः ।
अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आ बभूव ।। इति ।
"न तत्प्रभावमृषयश्च देवा विदुः कुतोन्येल्पधृतिप्रमाणाः' इत्यृग्वेदखिेषु । अन्यस्त्वर्थो "यो मामजम्' इति वाक्यादेव ज्ञायते ।।2।।
अनश्चेष्टयिता आदिश्च सर्वस्येत्यनादिः । अजत्वेन सिद्धेरितस्य ।।3।।
तत् प्रथयति- बुद्धिरित्यादिना ।। कार्याकार्यविनिश्चयो बुद्धिः । ज्ञानं प्रतीतिः "ज्ञानं प्रतीतिर्बुद्धिस्तु कार्याकार्यविनिर्णयः' इत्यभिधानाम् । दम इन्द्रियनिग्रहः । शमः परमात्मनिष्ठता । "शमो मन्निष्ठता बुद्धेर्दम इन्द्रियनिग्रहः' इति हि भागवते ।।4।।
तुष्टिरम्बुद्धिः । "अम्बुद्धिस्तथा तुष्टिः' इत्यभिधानात् ।।5।।
पूर्वे सप्तर्षयः ।
"मरीचिरत्र्यङ्गिरसौ पुस्त्यः पुहः क्रतुः । वसिष्ठश्च महातेजाः ....'
इति मोक्षधर्मोक्ताः । ते हि सर्वपुराणेषूच्यन्ते । तेषां हीमाः प्रजाः । न हि भविष्यतामिमाः प्रजा इति युक्तम् । विभागः प्राधान्यं च प्राथमिकत्वादेव भवति । गौतमखिेषु चोक्तम् ।
"स्वायम्भुवं स्वारोचिषं रैवतं च तथोत्तमम् । वेद यः स प्रजावान् .....' इति ।
पूर्वेभ्यो ह्युत्तरा जायन्त इति च तेषां प्राधान्यम् । अजातेषु च ज्यैष्ठ्यम् । तापसस्य भगवदवतारत्वादनुक्तिः । तच्च भागवते सिद्धम् । मानसत्वं च सर्वेषां मनूनामुक्तं भागवते । "ततो मनून् ससर्जान्ते मनसा ोकभावनान्' इति । अन्यपुत्रत्वं त्वपरित्यज्यापि शरीरं तद् भवति । प्रमाणं चोभयविधवाक्यान्यथानुपपत्तिरेव । "पूर्वे' इति विशेषणाच्चैतत्सिद्धिः । मत्तो भावो येषां ते मद्भावाः । ये ते ब्रह्मणो मनसा जातास्ते मत्त एव जाता इति भावः ।।6-10।।
सन्ति च भजन्त केचिदित्याह- अहमित्यादिना ।।11।।
ब्रह्म परिपूर्णम् । "अथ कस्मादुच्यते परं ब्रह्म । बृहति बृंहयति च' इति श्रुतिः । "बृह बृंह बृहि वृद्धौ' इति च पठन्ति । "परमं यो महद् ब्रह्म' इति च । विविधमासीदिति विभुः । तथाहि वारुणशाखायाम् । "विभु प्रभु प्रथमं मेहनावत इति । स ह्येव प्राभवद् विविधोभवत्' इति । "सोकामयत बहु स्यां प्रजायेय' इत्यादेश्च ।।12-15।।
विभूतयो विविधभूतयः ।।16-17।।
न जायतेर्दयति च संसारं इति जनार्दनः । तथा च बाभ्रव्यशाखायाम् । "स भूतः स जनार्दन इति स ह्यासीत् स नासीत् सोर्दयति' इति ।।18-20।।
विष्णुः सर्वव्यापित्वप्रवेशित्वादेः । "विष्ृ व्याप्तौ' "विश प्रवेशने' इति हि पठन्ति ।
गतिश्च सर्वभूतानां प्रजानां चापि भारत । व्याप्तौ मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम ।।
अधिभूतनिविष्टश्च तदिच्छुश्चादि भारत । क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः ।। इति मोक्षधर्मे ।।21-25।।
सुखरूपः पाल्यते ीयते च जगदनेनेति कपिः । "प्रीतिः सुखं कमानन्दः' इत्यभिधानात् । "प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' इति च ।
ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति ज्ञायमानं च पश्येत् । सुखादनन्तात् पानाल्लापनाच्च यं वै देवं कपिमुदाहरन्ति ।।
इति बाभ्रव्यशाखायाम् ।।26-30।।
आनन्दरूपत्वात् पूर्णत्वात् लोकरमणाच्च रामः । "आनन्दरूपो निष्परिमाण एष लोकश्चैतस्मात् रमते तेन रामः' इति शाण्डिल्यशाखायाम् । रश्च अमश्चेति व्युत्पत्तिः ।।31-36।।
आच्छादयति सर्वं वासयति वसति च सर्वत्रेति वासुः देवशब्दार्थ उक्तः पुरस्तात् ।
छादयति जगद् विश्वं भूत्वा सूर्य इवांशुभिः । सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम् ।। इति मोक्षधर्मे ।
विशिष्टः सर्वस्मादासमन्तात् स एवेति व्यासः । तथा चाग्नेयशाखायाम् । "स व्यासो वीति तमं स वै वि सोधस्तात् स उत्तरतः स पश्चात् स पूर्वस्मात् स दक्षिणतः स उत्तरत इति' इति ।
यच्च किञ्चिद् जगत् सर्वं दृश्यते श्रूयतेपि वा । अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः ।। इति च ।।37।।
मया विना यद् भूतं स्यात् तन्नास्ति । "विश्वरूप अनन्तगते अनन्तभागं अनन्तग अनन्त' इत्यादि हि मोक्षधर्मे ।।39।।
यद्यद् विभूतिमदिति विस्तरः । विष्ण्वादीति तु स्वरूपाण्येव । अन्यानि तु तेजोंशयुक्तानि । तथा च पैङ्गिखिेषु ।
विशेषका रुद्रवैन्येन्द्रदेवराजन्याद्या अंशयुता अन्यजीवाः । कृष्णव्यासौ रामकृष्णौ च रामकपियज्ञप्रमुखाः स्वयं सः ।। इति
"स एवैको भार्गवदाशरथिकृष्णाद्यास्त्वंशयुता अन्यजीवाः' इति गौतमखिेषु ।
ऋषयो मनवो देवा मनुपुत्रा महौजसः । काः सर्वे हरेरेव सप्रजापतयः स्मृताः ।।
एते स्वांशकाः पुंसः कृष्णस्तु भगवान् स्वयम् ।।
इति च भागवते ऋष्यादीनंशयुतत्वेनोक्त्वा वराहादीन् स्वरूपत्वेनाह । तुशब्द एवार्थे । अन्यस्तु विशेषो न कुत्राप्यवगतः । अंशत्वं च तत्राप्यवगतम् । "उद्बबर्हात्मनः केशौ' इति । "मृडयन्ति' इति बहुवचनं चायुक्तम् । न ह्यन्तरान्यदुक्त्या पूर्वमपरामृश्य तत्क्रियोच्यमाना दृष्टा कुत्रचित् ।।41।।
किमिति वक्ष्यमाणप्राधान्यज्ञापनार्थम् । न तूक्तनिष्फत्वज्ञापनाय । तथा सति नोच्येत । "अज्ञात्वैनं सर्वविशेषयुक्तं देवं परं को विमुच्येत बन्धात्' इति च ऋग्वेदखिेषु । त्वं तु बहुफप्राप्तियोग्य इति तवेति विशेषणम् । अन्यस्तुत्यर्थत्वेन प्रसिद्धश्चैकत्र किंशब्दः ।
रागद्वेषौ यदि स्यातां तपसा किं प्रयोजनम् । तावुभौ यदि न स्यातां तपसा किं प्रयोजनम् ।।
इत्यादौ प्राधान्यं च सिद्धमेकत्र दर्शनात् सर्वत्र भगवद्दर्शनस्य "यो मां पश्यति सर्वत्र' इत्यादौ ।।42।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये दशमोध्यायः॥
*********************************************************************
अथ एकादशोध्यायः
यथा श्रुते ध्यानं शक्यं तथा स्वरूपस्थितिरनेनाध्यायेनोच्यते ।।1-3।।
प्रभुः समर्थः । "नास्ति तस्मात् परं भूतं पुरुषाद्वै सनातनात्' इति हि मोक्षधर्मे । "प्रभुरीशः समर्थश्च' इत्यादि चाभिधानात् ।।4-8।।
हरिः सर्वयज्ञादिभागहारित्वात् ।
इडोपहूतं गेहेषु हरे भागं क्रतुष्वहम् । वर्णो मे हरितः श्रेष्ठस्तस्माद्धरिरिति स्मृतः ।। इति मोक्षधर्मे ।।9-10।।
सर्वाश्चर्यमयं सर्वाश्चर्यात्मकम् ।।11।।
सहस्रशब्दोनन्तवाची । तदपि "पाकशासनविक्रमः' इत्यादिवत् प्रत्यायनार्थमेव । तथाहि ऋग्वेदखिेषु । "अनन्तशक्तिः परमोनन्तवीर्यः सोनन्ततेजाश्च ततस्ततोपि' इति । महातात्पर्याच्च प्राबल्यम् । न च परिमाणोक्त्या किञ्चित् प्रयोजनम् ।।12-15।।
अनेकशब्दोनन्तवाची । "अनन्तबाहुम्' इति च वक्ष्यति । "सर्वतः पाणिपादं तत्' इत्यादि च ।
"विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः ।।'
इति ऋग्वेदे ।
"विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् । सं बाहुभ्यां नमति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः ।।'
इति यजुर्वेदे च ।
विश्वशब्दश्चानन्तवाची । "सर्वं समस्तं विश्वं चानन्तं पूर्णमेव च' इत्यभिधानात् । "अनन्तपादं तमनन्तबाहुमनन्तवक्त्रं पुरुरूपमेकम्' इति च बाभ्रव्यशाखायाम् । महत्त्वाद्युक्तिस्तु तदात्मकत्वेनापि भवति । अन्यथा "अनादिमत् परं ब्रह्म' इत्याद्ययुक्तं स्यात् । एकत्रानन्तान्यस्य रूपाणीत्यनन्तरूपः । अन्यत्र त्वपरिमाण इति । उक्तं ह्युभयमपि । "परात् परं यन्महतो महान्तम्' "यदेकमव्यक्तमनन्तरूपम्' इति यजुर्वेदे । अव्यक्तस्यानन्तत्वादेव महतो महत्त्वेपरिमेयत्वं सिद्ध्यति ।
महान्तं च समावृत्य प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तःसङ्ख्यानं चापि विद्यते ।। इत्यादित्यपुराणे ।
तानि चैकैकानि रूपाण्यनन्तानीति चैकत्र भवन्ति । "असङ्ख्याता ज्ञानकास्तस्य देहाः सर्वे परीमाणविवर्जिताश्च' इति ह्यृग्वेदखिेषु । "यावान् वा अयमाकाशस्तावानेषोन्तर्हृदय आकाशः । उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ' इति च । "कृष्णस्य गर्भजगतोतिभरावसन्न पार्ष्णिप्रहारपरिरुग्णफणातपत्रम्' इति च भागवते । न चैतदयुक्तम् । अचिन्त्यशक्तित्वादीश्वरस्य । "अचिन्त्या खु ये भावा न तांस्तर्केण योजयेत्' इति श्रीविष्णुपुराणे । "नैषा तर्केण मतिरापनेया' इति च श्रुतिः । अतिप्रसङ्गस्तु महातात्पर्यवशाद् वाक्यबाच्चापनेयः । न हि घटवत् कश्चिदपि पदार्थो न दृष्ट इत्येतावता प्रमाणदृष्टः स निराक्रियते । केषुचित् पदार्थेषु वाक्यव्यवस्थाचिन्त्यशक्तित्वाभावादङ्गीक्रियते ।
"गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का ।
चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः ।।
एवं परेन्यत्र श्रुताश्रुतानां गुणागुणानां च क्रमाद् व्यवस्था ।।' इति जाबाखिश्रुतेश्च ।
उपचारत्वपरिहाराय "न मध्यं' इति । अन्यथाद्यन्ताभावेनैव तत्सिद्धेः । विश्वरूपः पूर्णरूपः "स विश्वरूपोनूनरूपो यतोयं सोनन्तो न हि नाशोस्ति तस्य' इति शाण्डिल्यशाखायाम् ।।16।।
अनार्कद्युतिमित्युक्ते मितत्वशङ्कामपाकरोति - अप्रमेयमिति ।।17-18।।
शशिसूर्यनेत्रमित्यपि "अहं क्रतुः' इत्यादिवत् । "तदङ्गजाः सर्वसुरादयोपि तस्मात् तदङ्गेत्यृषिभिः स्तुतास्ते' इत्यृग्वेदखिेषु । "चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत' इति च । बहुरूपत्वात् बह्वाश्रितत्वं च तेषां युक्तम् ।।19।।
"मातापित्रोरन्तरङ्गः स एकरूपेण चान्यैः सर्वगतः स एकः' इति वारुणश्रुतेरेकेन रूपेण द्यावापृथिव्योरन्तरं व्याप्नोतीति । "पश्य मे पार्थ रूपाणि' इति बहूनि हि रूपाणि प्रतिज्ञातानि । मातापितरौ च पृथिवीद्यावौ "मा नो माता पृथिवी दुर्मती धात्' "मधु द्यौरस्तु नः पिता' इत्यादिप्रयोगात् । न तु नियमतो भयप्रदं तत्स्वरूपम् । नारदस्य तदभावात् । केषाञ्चित् तथा दर्शयति भगवान् । "प्रीयन्ति केचित् तस्य रूपस्य दृष्टौ बिभेति कश्चिदभ्यसे सर्वतृप्तिः' इति हि वारुणशाखायाम् । न तु तं सर्वे पश्यन्ति अदृष्ट्वापि तन्निरूप्य भये द्रष्टुस्तथा प्रतिभाति । तथा च गौतमखिेषु
"दृष्ट्वा देवं मोदमाना अदृष्ट्वाप्येतद्भयाद् बिभ्यतो दृष्टवत् ते । पश्यन्ति तन्न्यस्तचक्षुर्मुखांस्तु तस्मिन्नेवैते मनसो गतत्वात् ।।' इति ।।20-30।।
धर्मान्तरज्ञानार्थमेव को भवानिति पृच्छति । यथा कश्चिद् किञ्चिन्नामादिकं जानन्नपि जातिज्ञानार्थं पृच्छति कस्त्वमिति । यदि तमेव न जानाति तर्हि विष्णावित्येव सम्बोधनं न स्यात् । "त्वमक्षरम्' इत्यादि च ।।31।।
काशब्दो जगद्बन्धनच्छेदनज्ञानादिसर्वभगवद्धर्मवाची । "क बन्धने' "क च्छेदने' "क ज्ञाने' "क कामधेनुः' इति च पठन्ति । प्रसिद्धश्च स शब्दो भगवति ।
नियतं कापाशेन बद्धं शक्र विकत्थसे । अयं स पुरुषः श्यामो ोकस्य हरति प्रजाः ।।
बद्ध्वा तिष्ठति मां रौद्रः पशून् रशनया यथा ।।
इति मोक्षधर्मे विष्णुना बद्धो बिर्वक्ति । "विष्णौ चाधीश्वरे चित्तं धारयन् काविग्रहे' इति हि भागवते । प्रवृद्धः परिपूर्णोनादिर्वा । "ऋतं च सत्यं चाभीद्धात्' इति हि श्रुतिः । "एतन्महद् भूतमनन्तम्' इति च ।"प्र विष्णुरस्तु तवसस्तवीयान् त्वेषं ह्यस्य स्थविरस्य नाम' इति च । न च वर्धनम् । "नासौ जजान न मरिष्यति नैधतेसौ' इति हि भागवते । "यस्य दिव्यं हि तद् रूपं क्षीयते वर्धते न च' इति मोक्षधर्मे । "न कर्मणा' इति तु कर्मणापि न किमु स्वयमिति । ोकान् समाहर्तुमिह विशेषेण प्रवृत्तः । भ्रात्रादींश्चर्त इत्यपिशब्दः । प्रत्यनीकत्वं तु परस्परतया । सर्वेपि हि न भविष्यन्ति । अक्षोहिण्यादिभेदेन बहुवचनं च युक्तम् ।।32-33।।
योस्य शिरश्छिन्नं भूमौ पातयति तच्छिरो भेत्स्यतीति तत्पितुर्वराज्जयद्रथो विशेषेणोक्तः । सवरा वासवी शक्तिरिति कर्णः ।।34-35।।
यदेतद् वक्ष्यमाणं तत् स्थाने युक्तमेवेत्यर्थः । अग्नीषोमाद्यन्तर्यामितया जगद्धर्षणात् हृषीकेशः । केशत्वं त्वंशूनां तन्नियन्तृत्वादेः । प्रमाणं तु "शशिसूर्यनेत्रम्' इत्यत्रोक्तम् । हृषीकाणामिन्द्रियाणामीशत्वाच्च हृषीकेशः । तेषां विशेषत ईशत्वं च "यः प्राणे तिष्ठन्' इत्यादौ सिद्धम् । "न मे हृषीकाणि पतन्त्यसत्पथे' इत्यादिप्रयोगाच्च । इतरोर्थो मोक्षधर्मे सिद्धः ।
सूर्याचन्द्रमसौ शश्वत् केशैर्मे अंशुसंज्ञितैः । बोधयन् स्थापयंश्चैव जगदुत्पद्यते पृथक् ।।
बोधनात् स्थापनाच्चैव जगतो हर्षसम्भवात् । अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन ।।
हृषीकेशोहमीशानो वरदो ोकभावनः ।। इति ।।36।।
कथं स्थान इति । तदाह- कस्मादित्यादिना ।। पूर्णश्चासौ आत्मा चेति महात्मा । आत्मशब्दश्चोक्तो भारते ।
यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते ।। इति ।।
तत्परं सदसतोः परम् । "असच्च सच्चैव च यद् विश्वं सदसतः परम्' इति च भारते ।।37-41।।
एकस्त्वमेव कारयिता नान्योस्ति अथापि ।।42-49।।
स्वकं रूपं तु भ्रान्तप्रतीत्या । अन्यथा तदपि स्वकमेव । प्रमाणानि तूक्तानि पुरस्तात् ।।50-55।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये एकादशोध्यायः॥
**********************************************************************
अथ द्वादशोध्यायः
अव्यक्तोपासनाद् भगवदुपासनस्योत्तमत्वं प्रदर्श्य तदुपायं प्रदर्शयत्यस्मिन्नध्याये । तदुपासनमपि मोक्षसाधनं प्रतीयते "श्रियं वसाना अमृत्वमायन् भवन्ति सत्या समिधा मितद्रौ' इति । "अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते' इति च । अव्यक्तं च महतः परम् । "महतः परमव्यक्तम्' इत्युक्तपरमर्शोपपत्तेः । "उपास्य तां श्रियमव्यक्तसञ्ज्ञो भक्त्या मर्त्यो मुच्यते सर्वबन्धैः' इति सामवेद आग्निवेश्यशाखायाम् । महच्च माहात्म्यं तस्या वेदेषूच्यते ।
"चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते । तस्यां सुपर्णा वृषणा निषेदतुर्यत्र देवा दधिरे भागधेयम् ।।' इति ।
"चतुः शिखण्डा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते ।' इति च । "अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदैवैः' इत्यारभ्य
"अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । तां मा देवा व्यदधुः पुरुत्रा भूरि स्थात्रां भूर्यावेशयन्तीम् ।।
मया सो अन्नमत्ति यो वि पश्यति यः प्राणिति य ईं शृणोत्युक्तम् ।
अमन्तवो मां त उप क्षियन्ति शृधि श्रुत श्रद्धियं ते वदामि ।।'
"यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् । अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्त वा उ ।।'
"अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे' "परो दिवा पर एना पृथिव्यैतावती महिना सम्बभूव' इत्यादि च ।
"त्वया जुष्टं ऋषिर्भवति देवि त्वया ब्रह्मा गतश्रीरुत त्वया' इति च । इति शङ्का कस्यचिद् भवति । अतो जानन्नपि सूक्ष्मयुक्तिज्ञानार्थं पृच्छति एवमिति । एवंशब्देन दृष्टश्रुतरूपं "मत्कर्मकृत्' इत्यादिप्रकारश्च परामृष्यते । अव्यक्तं प्रकृतिः "महतः परमव्यक्तम्' इति प्रयोगात् ।
"यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ।।' इति भागवते ।
अक्षरं च तत् "महतः परतः परः' इति श्रुतेः । परं तु ब्रह्म नहि भगवतोन्यत् । "आनन्दमानन्दमयो वसाने सर्वात्मके ब्रह्मणि वासुदेवे' इति भागवते । रूपं चेदृशं साधितं पुरस्तात् । उपासनं च तथैव कार्यम् । "सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्' इत्यारभ्य "तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते' इति हि साभ्यासा । आदित्यवर्णत्वादिश्च न वृथोपचारत्वेनाङ्गीकार्यः । तथा च सामवेदे सौकरायणश्रुतिः "स्थाणुर्ह वै प्राजापत्यः । स प्रजापतिं पितरमेत्योवाच । मुमक्षुभी राधुभिः पूतपापैः किमुह वै तराकं तारवाच्यम् । ध्यानं च तस्याप्तरुचेः कथं स्यात् ध्येयश्च कः पुरुषोोमपाद इति । तं होवाच।
एष वै विष्णुस्तारकोोमपादो ध्यानं च तस्याप्तरुचेर्वदामि । सोनन्तशीर्षो बहुवर्णः सुवर्णो ध्येयः स वै ोहितादित्यवर्णः ।।
श्यामोथवा हृदये सोष्टबाहुरनन्तवीर्योनन्तबः पुराणः ।।' इत्यादि ।
अरूपत्वादेस्तु गतिरुक्ता । पुरुषभेदश्च प्रश्नादौ प्रतीयते "त्वं पर्युपासते ये चाप्यक्षरम्' इत्यादौ ।।1-2।।
भवन्तु त्वदुपासकाः एवोत्तमाः । इतरेषां तु किं फमित्यत आह- ये त्वित्यादिना ।। अनिर्देश्यत्वं चोक्तं भागवते मायायाः "अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः' इति । ईश्वरस्तु दैवशब्देनोक्तः "दैवमन्येपरे' इत्यत्र । उक्तं च सामवेदे काषायणश्रुतौ । "नासदासीन्नो सदासीत् तदानीमिति । न महाभूतं नोपभूतं तदासीत्' इत्यारभ्य "तम आसीत् तमसा गूळ्हमग्रे' इति । "तमो ह्यव्यक्तमजरमनिर्देश्यमेषा ह्येव प्रकृतिः' इति । सर्वगाचिन्त्यादिक्षणा च सा । तथाहि मोक्षधर्मे "नारायणगुणाश्रयाद् अजरादतीन्द्रियादग्राह्यादसम्भवत असत्यादहिंस्राल्लमाद् द्वितीयप्रवृत्तिविशेषादवैरादक्षयाद् अमरादक्षरादमूर्तितः सर्वस्याः सर्वकर्तुः शाश्वततमसः' इति ।
आसीदिदं तमोभूतमप्रज्ञातमक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ।। इति च मानवे ।
"कूटस्थोक्षर उच्यते' इति वक्ष्यति । कूट आकाशेे स्थिता कूटस्था । "आकाशसंस्थिता त्वेषा ततः कूटस्थिता मता' इति ह्यृग्वेदखिेषु । "सा सर्वगा निश्चा ोकयोनिः सा चाक्षरा विश्वगा विरजस्का' इति च सामवेदे गौपवनशाखायाम् ।।3-4।।
कथं तर्हि त्वदुपासकानामुत्तमत्वमित्यत आह- क्लेश इति ।। अव्यक्ता गतिर्दुखं ह्यवाप्यते । गतिर्मार्गः । अव्यक्तोपासनद्वारको मत्प्राप्तिमार्गो दुःखमाप्यत इत्यर्थः । अतिशयोपासनसर्वेन्द्रियातिनियमनसर्वसमबुद्धिसर्वभूतहितेरतत्वातिसुष्ट्वाचारसम्यग्विष्णुभक्त्यादिसाधनसन्दर्भमृते नाव्यक्तापरोक्ष्यम् । तदृते च न विष्णुप्रसादः । सत्यपि तस्मिन् न सम्यग् भगवदुपासनमृते । नर्ते च न विष्णुप्रसादः । विनाप्यव्यक्तोपासनं भवत्येव भगवदुपासकानां मोक्ष इति क्लेशिष्टोयं मार्ग इति भावः । तथाप्यपरोक्षीकृताव्यक्तानां सुकरं भगवदुपासनमित्येतावत् प्रयोजनम् । तत्रापि योव्यक्तापरोक्ष्ये प्रयासस्तावता प्रयासेन यदि भगवन्तमुपास्ते ऊनेन वा तदा भगवदापरोक्ष्यमेव भवतीति द्वितीयमधिकम् । इन्द्रियसंयमनाद्यूनभावे सति उपासकस्यापि देवी नातिप्रसादमेति । देवस्तु तानि साधनानि भक्तिमतः स्वयमेवाप्रयत्नेन ददातीति चातिसौकर्यमिति भक्तानां भगवदुपासने । इतरत्र क्लेशोधिकतरः । तदेतत् सर्वं "पर्युपासते' "सन्नियम्य' "अधिकतरः' इति परि सं तरप्शब्दैः प्रतीयते । सामवेदे माधुच्छन्दसशाखायां चोक्तं
"भक्ताश्च येतीव विष्णावतीव जितेन्द्रियाः सम्यगाचारयुक्ताः । उपासते तां समबुद्धयश्च तेषां देवी दृश्यते नेतरेषाम् ।।
दृष्टा च सा भविष्यतीव विष्णौ दत्वोपास्तौ सर्वविघ्नांश्छिनत्ति । उपास्य तं वासुदेवं विदित्वा ततस्ततः शान्तिमत्यन्तमेति ।।' इति । उक्तं च सामवेदे आयास्यशाखायाम् ।
प्रसन्नो भविता देवः सोव्यक्तेन सहैव तु । यावता तत्प्रसादो हि तावतैव न संशयः ।।
न तत्प्रसादमात्रेण प्रीयते स महेश्वरः । तस्मिन् प्रीते तु सर्वस्य प्रीतिस्तु भवति ध्रुवम् ।।
यद्यप्युपासनाधिक्यं तथापि गुणदो हि सः । मुक्तिदश्च स एवैको नाव्यक्तादेस्तु कश्चन ।। इति
"ममात्मभावमिच्छन्तो यतन्ते परमात्मना' इति मोक्षधर्मे श्रीवचनम् ।
"धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि । प्रश्रिते दानशीे च सदैव निवसाम्यहम् ।।' इति च ।
महतः परं तु ब्रह्मैव । तथाहि भगवता सयुक्तिकमभिहितम् ।"वदतीति चेन्न प्राज्ञो हि' "त्रयाणामेव चैवमुपन्यासः प्रश्नश्च' इत्यादि । तमिति पुल्लिङ्गाच्चैतत्सिद्धिः । महतः परत्वं त्वव्यक्तपरस्य भवत्येव । तथाचाग्निवेश्यशाखायाम् । "अनाद्यनन्तं महतः परं ध्रुवम्' इति । "परो हि देवः पुरुहूतो महत इति' इति । न चाव्यक्तस्य रूपं भगवता निषिद्धम् । भारतादौ साधितत्वात् । "शरीररूपविन्यस्तगृहीतेः' इत्यादौ साङ्ख्यप्रसिद्धं प्रधानं निषिद्ध्य वैदिकमव्यक्तमेवोक्तम् । तथाच सौकरायणश्रुतिः । "शरीररूपिका साशरीरस्य विष्णोर्यतः प्रिया सा जगतः प्रसूतिः' इति । सुव्रतानां क्षिप्रं महदैश्वर्यं देवी ददाति न देवः इति विशेषः ।
"सुवर्णवर्णां पद्मकरां च देवीं सर्वेश्वरीं व्याप्तजडां च बुद्ध्वा ।
सैवेति वै सुव्रतानां तु मासान् महाविभूतिं श्रीस्तु दद्यान्न देवः ।।' इत्यृग्वेदखिेषु ।।5।।
मदुपासकानां भक्तानां न कश्चित् क्लेश इति दर्शयति- ये त्वित्यादिना ।। उक्तं च सौकरायणश्रुतौ "उपासते ये पुरुषं वासुदेवमव्यक्तादेरीप्सितं किं नु तेषाम्' इति ।
तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः । अहमेव गतिस्तेषां निराशीः कर्मकारिणाम् ।। इति मोक्षधर्मे ।।6-11।।
अज्ञानपूर्वादभ्यासाज्ज्ञानमेव विशिष्यते । ज्ञानमात्रात् सज्ञानं ध्यानम् । तथा च सामवेदे अनभिम्ातशाखायाम् ।
अधिकं केवाभ्यासाज्ज्ञानं तत्सहितं ततः । ध्यानं ततश्चापरोक्ष्यं ततः शान्तिर्भविष्यति ।। इति ।
"ध्यानात् कर्मफत्यागः' इति तु स्तुतिः । अन्यथा कथं "असमर्थोसि' इत्युच्येत ? "तयोस्तु कर्मसन्यासात् कर्मयोगो विशिष्यते' इति चोक्तम् ।
सर्वाधिकं ध्यानमुदाहरन्ति ध्यानाधिके ज्ञानभक्ती परात्मन् । कर्माफाकाङ्क्षमथो विरागस्त्यागश्च न ध्यानकाफार्हः ।।
इति काषायणशाखायाम् ।
वाक्यसाम्येप्यसमर्थविषयत्वोक्तेस्तात्पर्याभाव इतरत्र प्रतीयते । ध्यानादिप्राप्तिकारणत्वाच्च त्यागस्तुतिर्युक्ता । केवात् ध्यानात् फत्यागयुक्तं ध्यानमधिकम् । ध्यानयुक्तस्त्याग एव चात्रोक्तः । अन्यथा कथं "त्यागाच्छान्तिरनन्तरम्' इत्युच्यते ? कथं च ध्यानादाधिक्यम्? तथा च गौपवनशाखायाम् । "ध्यानात्तु केवात् त्यागयुक्तं तदधिकं भवेत्' इति । न हि त्यागमात्रानन्तरमेव मुक्तिर्भवति । भवति च ध्यानयुक्तात् । केवत्यागस्तुतिरेवमपि भवति । यथा "अनेन युक्तो जेता नान्यथा' इत्युक्ते ।।12-15।।
"सर्वारम्भपरित्यागी' "शुभाशुभपरित्यागी' इत्यादेः सामान्यविशेषव्याख्यानव्याख्येयभावेनापुनरुक्तिः । हर्षादिभिर्मुक्त इत्युक्ते कादाचित्कमपि भवतीति- यो न हृष्यतीत्यादि ।। उपचारपरिहारार्थं पूर्वम् । आधिक्यज्ञापनार्थं भक्त्यभ्यासः । "ये तु सर्वाणि कर्माणि' इत्यादेः प्रपञ्च एषः ।।16-17।।
पिण्डीकृत्योपसंहरति- ये तु धर्म्यामृतमिति ।। धर्मो विष्णुस्तद्विषयं धर्म्यम् । मृत्यादिसंसारनाशकं चेति धर्म्यामृतम् । श्रदास्तिक्यम् । "श्रन्नामास्तिक्यमुच्यते' इत्यभिधानम् । तद् दधानाः श्रद्दधानाः ।।20।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये द्वादशोध्यायः ।।
*****************************************************************
अथ त्रयोदशोध्यायः
पूर्वोक्तज्ञानज्ञेयक्षेत्रपुरुषान् पिण्डीकृत्य विविच्य दर्शयत्यनेनाध्यायेन ।।1-3।।
"यद्विकारि' येन विकारेण युक्तम् । "यतश्च यत्' यतो याति प्रवर्तते । स च प्रवर्तकः । यतश्च यदित्यस्मात् प्रवर्तते क्षेत्रमिति वचनम् । स च य इति स्वरूपमात्रम् ।।4।।
ब्रह्मसूत्राणि शारीरकसूत्राणि ।।5।।
इच्छादयो विकारः ।।7।।
स च यो यत्प्रभावश्चेति वक्तुं तज्ज्ञानसाधनान्याह- अमानित्वमित्यादिना ।। आत्माल्पत्वं ज्ञात्वापि महत्त्वप्रदर्शनं दम्भः । "ज्ञात्वापि स्वात्मनोल्पत्वं दम्भो माहात्म्यभावनम्' इति ह्यभिधानम् । आर्जवं मनोवाक्कायकर्मणामवैपरीत्यम् ।।8-9।।
सक्तिः स्नेहम् । स एवातिपक्वोभिष्वङ्गः । "स्नेहः सक्तिः स एवातिपक्वोभिष्वङ्ग उच्यते' इत्यभिधानम् ।।10।।
तत्त्वज्ञानार्थदर्शनं अपरोक्षज्ञानार्थं शास्त्रदर्शनम् ।।12।।
परं ब्रह्मेति च "स च यः' इति प्रतिज्ञातमुच्यते । अन्यं "प्रभावः' इति । आदिमद्देहादिवर्जितमनादिमत् । अन्यथानादीत्येव स्यात् ।।13-14।।
सर्वेन्द्रियाणि गुणांश्चाभासयतीति सर्वेन्द्रियगुणाभासम् । इन्द्रियवर्जितत्वद्यार्थ उक्तः पुरस्तात् । विकारान्तर्भावाज्ज्ञानसाधनं प्रथमत उक्तम् । बहुत्वात् साधनात्युपयोगात् प्रभावः ।।15-19।।
यतश्च यदिति वक्तुं प्रकृतिविकारपुरुषान् सङ्क्षिप्याह । गुणाः सत्त्वादयः । तेषामत्यल्पो विशेषो यात् सर्ग इति विकाराः पृथगुक्ताः । "कार्याकार्या गुणास्तिस्रो यतस्त्वल्पोद्भवो जनौ' इति माधुच्छन्दसशाखायाम् ।।20।।
कार्यं शरीरम् । "शरीरं कार्यमुच्यते' इत्यभिधानम् । कारणानि इन्द्रियाणि । भोगोनुभवः । स हि चिद्रूपत्वादनुभवति । प्रकृतिश्च जडत्वात् परिणामिनी ।
कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः । भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम् ।। इति भागवते ।।21-22।।
यतश्च यदित्याह- उपद्रष्टेति ।। अनुमन्ता अन्वनु विशेषतो निरूपकः ।।23।।
पुरुषः सुखदुःखानामिति जीव उक्तः । पुरुषं प्रकृतिं चेति जीवेश्वरौ सहैवोच्येते । अन्यत्र महातात्पर्यविरोधः । उत्कर्षे हि महातात्पर्यम् । तथाहि सौकरायणश्रुतिः
अवाच्योत्कर्षे महत्त्वात् सर्ववाचां सर्वन्यायानां च महत्परत्वम् ।
विष्णोरनन्तस्य परात् परस्य तच्चापि ह्यस्त्येव न चात्र शङ्का ।।
अतो विरुद्धं तु यदत्र मानं तदक्षजादावथवापि युक्तिः ।
न तत् प्रमाणं कवयो वदन्ति न चापि युक्तिर्ह्यूनमतिर्हि दृष्टेः ।। इति ।
अतो युक्तिभिरप्येतदपापो न युक्तः । अतो यथा युक्त्या विद्यमानत्वादि कल्पयति साप्याभासरूपेति सदेव माहात्म्यं वेदैरुच्यत इति सिद्ध्यति । अवान्तरं च तात्पर्यं तत्रास्ति । उक्तं च तत्रैव "अवान्तरं तत्परत्वं च सत्त्वे महद् वाप्येकत्वात्तु तयोरनन्ते' इति । श्यामत्वाद्यभिधानाच्च । युक्तं च पुरुषमतिकल्पितयुक्त्यादेराभासत्वम् । अज्ञानसम्भवात् । न तु स्वतः प्रमाणस्य वेदस्याभासत्वम् । अदर्शनं च सम्भवत्येव पुंसां बहूनामप्यज्ञानात् । तर्ह्यस्मदनधीतश्रुत्यादौ विपर्ययोपि स्यादिति न वाच्यम् । यतस्तत्रैवाह "नैतद्विरुद्धा वाचो नैतद्विरुद्धा युक्तय इति ह प्रजापतिरुवाच प्रजापतिरुवाच' इति । तद्विरुद्धं च जीवसाम्यम् । "आभास एव च' इति चोक्तम् ।
बहवः पुरुषा ब्रह्मन् उताहो एक एव तु । को ह्यत्र पुरुषश्रेष्ठस्तं भवान् वक्तुमर्हति ।।
वैशम्पायन उवाच
नैतदिच्छन्ति पुरुषमेकं कुरुकुोद्वह । बहूनां पुरुषाणां हि यथैका योनिरुच्यते ।।
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ।। इति मोक्षधर्मे ।
न चैतत् सर्वं स्वप्नेन्द्रजाादिवत् । "वैधर्म्याच्च न स्वप्नादिवत्' इति भगवद्वचनम् । न च स्वप्नवदेकजीवकल्पितत्वे मानं पश्यामः । विपर्यये सा चोक्ता द्वितीये । उक्तं चायास्यशाखायाम् । "स्वप्नो हवा अयं चञ्चत्वान्न च स्वप्नो नहि विच्छेद एतदिति' इति । नायं दोषः । न हीश्वरस्य जीवैक्यमुच्यते जीवस्य हीश्वरैक्यमिति ध्येयम् । तदपि न निरुपाधिकम् । अतो न प्रतिबिम्बत्वविरोध्यैक्यम् । तथा च माधुच्छन्दसश्रुतिः "ऐक्यं चापि प्रातिबिम्ब्येन विष्णोर्जीवस्यैतद्धि ऋषयो वदन्ति' इति । अहंग्रहोपासने च फाधिक्यमाग्निवेश्यश्रुतिसिद्धम् । "अहंग्रहोपासकस्तस्य साम्यमभ्याशो हवा अश्नुते नात्र शङ्का' इति । "तदीयोहमिति ज्ञानमहङ्ग्रह इतीरितः' इति वामने । "तद्वशत्वात् तु सोस्मीति भृत्यैरेव न तु स्वतः' इति च । प्रातिबिम्ब्येन सोस्मि भृत्यश्चेति भावना । तथाह्यायास्यशाखायां "भृत्यश्चाहं प्रातिबिम्ब्येन सोस्मीत्येवं ह्युपास्यः परमः पुमान् सः' इति प्रातिबिम्ब्यं च तत्साम्यमेव ।।24।।
साङ्ख्येन वेदोक्तभगवत्स्वरूपज्ञानेन । कर्मिणामपि श्रुत्या ज्ञात्वा ध्यात्वा दृष्टिः । श्रावकाणां च ज्ञात्वा ध्यात्वा । साङ्ख्यानां च ध्यात्वा । तथा च गौपवनश्रुतिः
कर्मकृच्चापि तं श्रुत्वा ज्ञात्वा ध्यात्वानुपश्यति । श्रावकोपि तथा ज्ञात्वा ध्यात्वा ज्ञान्यपि पश्यति ।। इति ।
"अन्यथा तस्य दृष्टिर्हि कथञ्चिन्नोपजायते' इति । "अन्ये' इत्यशक्तानामप्युपायदर्शनार्थम् ।।25-26।।
पुनश्च प्रकृतिपुरुषेश्वरस्वरूपं साम्यादिधर्मयुतमाहयावदित्यादिना ।।27।।
आत्मानं चाकर्तारं यः पश्यति स पश्यति ।।30।।
एकस्थं एकस्मिन्नेव विष्णौ स्थितम् । तत एव विष्णोर्विस्तारम् ।।31।।
न च व्ययादिस्तस्येत्याह- अनादित्वादिति ।। सादि हि प्रायो व्ययि गुणात्मकं च । "न करोति' इत्यादेरर्थ उक्तः पुरस्तात् । न ौकिकः क्रियादिस्तस्य । अतो "न प्रज्ञम्' इत्यादिवदिति ।।32।।
भूतेभ्यः प्रकृतेश्च मोक्षसाधनं अमानित्वादिकम् ।।35।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये त्रयोदशोध्यायः ।।
*******************************************************************
अथ चतुर्दशोध्यायः
साधनं प्राधान्येनोत्तरैरध्यायैर्वक्ति ।।1-2।।
महद् ब्रह्म प्रकृतिः । सा च श्रीर्भूर्दुर्गेति भिन्ना । उमासरस्वत्याद्यास्तु तदंशयुतान्यजीवाः । तथा च काषायणश्रुतिः ।
"श्रीर्भूर्दुगेति महती तु माया सा ोकसूतिर्जगतो बन्धिका च । उमावागाद्या अन्यजीवास्तदंशास्तदात्मना सर्ववेदेषु गीताः ।।'
इति । मम योनिरिति गर्भाधानार्था योनिः । न तु माता । वाक्यशेषात् । तथाहि सामवेदे शार्कराक्ष्यश्रुतिः
विष्णोर्योनिर्गर्भसन्धारणार्था महामाया सर्वदुःखैर्विहीना ।
तथाप्यात्मानं दुःखिवन्मोहनार्थं प्रकाशयन्ती सह विष्णुना सा ।। इति ।
अतः सीतादुःखादिकं सर्वं मृषाप्रदर्शनमेव । तथा च कूर्मपुराणे । न चेयं भूः । तथा च सौकरायणश्रुतिः । "अन्या भूर्भूरियं तस्य छाया भूतावमा सा हि भूतैकयोनिः' इति । "अवाप स्वेच्छया दास्यं जगतां प्रपितामही' इत्याह ह्यनभिम्ानश्रुतिः । मत्स्यपुराणोक्तमपि स्वेच्छयैव । महद्ब्रह्मशब्दवाच्यापि प्रकृतिरेव । "महती ब्रह्माणी द्वे तु प्रकृतिश्च महेश्वरः' इति तत्रैव ।।3-4।।
बन्धप्रकारं दर्शयति साधनानुष्ठानाय- सत्त्वमित्यादिना ।।5-6।।
तृष्णासङ्गयोः समुद्भवम् । तयोः कारणम् ।।7।।
अज्ञानं जायते यतस्तदज्ञानजम् । "प्रमादमोहौ तमसः' इति वाक्यशेषात् ।।8-15।।
रजसस्तु फं दुःखमित्यल्पसुखं दुखम् । तथाहि शार्कराक्ष्यशाखायां "रजसो ह्येव जायते मात्रया सुखं दुःखं तस्मात् तान् सुखिनो दुखिन इत्याचक्षते' इति । अन्यथा दुःखस्यातिकष्टत्वात् तमोधिकत्वं रजसो न स्यात् ।।16-18।।
परिणामिकर्तारं गुणेभ्योन्यं न पश्यति । अन्यथा "यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्' इति श्रुतिविरोधः । "नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः' इति मोक्षधर्मे ।।19-21।।
प्रायो न द्वेष्टि न काङ्क्षति । तथाहि सामवेदे भाल्लवेयशाखायाम् ।
रजस्तमः सत्त्वगुणान् प्रवृत्तान् प्रायो न च द्वेष्टि न चापि काङ्क्षेत् ।
तथापि सूक्ष्मं सत्त्वगुणं च काङ्क्षेत् यदि प्रविष्टं सुतमश्च जह्यात् ।। इति ।।
न हि देवा ऋषयश्च सत्त्वस्था नृपसत्तम । हीनाः सूक्ष्मेण सत्त्वेन ततो वैकारिकाः मताः ।।
कथं वैकारिको गच्छेत् पुरुषः पुरुषोत्तमम् ।। इति हि मोक्षधर्मे ।
"सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः' इति च ।।22-24।।
तुल्यत्वार्थं उक्तः पुरस्तात् ।।24-25।।
ब्रह्मवत् प्रकृतिवत् भगवत्प्रियत्वं ब्रह्मभूयम् । न तु तावत्प्रियत्वम् । किन्तु प्रियत्वमात्रम् । "बद्धो वापि तु मुक्तो वा न रमावत् प्रियो हरेः' इति पाद्मे । भूयाय भावाय ।।26।।
ब्रह्मणो मायायाः ।।27।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये चतुर्दशोध्यायः ।।
********************************************************************
अथ पञ्चदशोध्यायः
संसारस्वरूपतदत्ययोपायविज्ञानान्यस्मिन् अध्याये दर्शयति । ऊर्ध्वो विष्णुः । "ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि द्रविणं? सवर्चसम्' इति हि श्रुतिः । ऊर्ध्वः उत्तमः सर्वतः । अधो निकृष्टम् । शाखा भूतानि । श्वोप्येकप्रकारेण न तिष्ठतीत्यश्वत्थः । तथापि न प्रवाहव्ययः । पूर्वब्रह्मकाे यथा स्थितिस्तथा सर्वत्रापीत्यव्ययता । फकारणत्वाच्छन्दसां पर्णत्वम् । न हि कदाचिदप्यजाते पर्णे फोत्पत्तिः ।।1।।
अव्यक्तेपि सूक्ष्मरूपेण सन्ति शरीरादौ च भूतानीत्यधमश्चोर्ध्वं च प्रसृताः । गुणैः सत्त्वादिभिः । प्रतीतिमात्रसुखत्वात् प्रवााः विषयाः । मूानि भगवद्रूपादीनि । भगवानपि कर्मानुबन्धेन हि फं ददाति । तथा च भाल्लवेयशाखायाम् । "ब्रह्मा वा अस्य पृथह् मूं प्रकृतिः समूं सत्त्वादयोर्वाचीनमूम् । भूतानि शाखाश्छन्दांसि पत्राणि देवनृतिर्यञ्चश्च शाखाः । पत्रेभ्यो हि फं जायते । मात्राः शिफाः । मुक्तिः फममुक्तिः फळम् । मोक्षो रसमोक्षो रसोव्यक्ते च शाखा व्यक्ते च शाखा अव्यक्ते च मूं व्यक्ते च मूं एषोश्वत्थो गुणाोपत्रो न स्थीयते । न न स्थीयते न ह्येष कदाचनान्यथा जायते नान्यथा जायते ।' इति ।।2।।
यथा स्थितिस्तथा नोपभ्यते । अन्तादिर्विष्णुः । "त्वमादिमध्यान्तो जगतोस्य मध्यम्' इति भागवते । "अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः' इति च मोक्षधर्मे । असङ्गशस्त्रेण सङ्गराहित्यसहितेन ज्ञानेन । "ज्ञानासिनोपासनया सितेन' इति हि भागवते । छेदश्च विमर्श एव । ततश्च तस्यैवाबन्धकं भवति । तथाहि मूास्थं ब्रह्म प्रतीयते । तच्चोक्तं च तत् श्रुतावेव "विमशो ह्यस्य छेदस्तं न बध्नाति बध्नाति चान्यान्' इति । तदर्थं च तमेव प्रपद्ये प्रपद्येत । तच्चोक्तं तत्रैव "तं वै प्रपद्येत यं वै प्रपद्य न शोचति न हृष्यति न जायते न म्रियते तद् ब्रह्ममूं तच्चिच्छित्सुः' इति । "नारायणेन दृष्टश्च प्रतिबुद्धो भवेत् पुमान्' इति मोक्षधर्मे । छेदनोपायो ह्यत्राकाङ्क्षितः । न च भगवतोन्यः शरण्योस्ति ।।3-4।।
साधनान्तरमाह- निर्मानेति ।।5।।
स्वरूपं कथयति- न तदित्यादिना ।।6।।
कर्षतीत्युक्ते जीवस्य स्वातन्त्र्यं प्रतीतम् । तन्निवारयति- शरीरमित्यादिना ।। यत् यदा शरीरमवाप्नोति उत्क्रामति च जीवः तदेश्वर एतानि गृहीत्वा संयाति ।
यत्र यत्रैव संयाति धाता गर्भं पुनः पुनः । तत्र तत्रैव वसति न यत्र स्वयमिच्छति ।। इति हि मोक्षधर्मे ।
भावाभावावपि जानन् गरीयो जानामि श्रेयो न तु तत् करोमि ।
आशासु हर्म्यासु हृदासु कुर्वन् यथा नियुक्तोस्मि तथा वहामि ।। इति च ।
हत्वा जित्वापि मघवन् यः कश्चित् पुरुषायते । अकर्ता त्वेव भवति कर्ता त्वेव करोति तत् ।। इति च ।
"तद्यथानः सुसमाहितमुत्सर्जद् यायादेवमेवायं शरीर आत्मा प्राज्ञेनात्मनान्वरूढ उत्सर्जद् याति' इति च श्रुतिः । "वाङ् मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्' इति च । गन्धानिव सूक्ष्माणि ।।8।।
भोगोस्यापि साधितः पुरस्तात् । इन्द्रियद्वारा हि सोपि भुङ्क्ते । "तद् य इमे वीणायां गायन्त्येतं ते गायन्ति' इति च श्रुतिः ।।9।।
गुणान्वितमेव भुङ्क्ते । "न ह वै देवान् पापं गच्छति' इति श्रुतेः । तर्हि किमिति न दृश्यत इत्यत आह- उत्क्रामन्तमित्यादिना ।।10।।
यतन्तो ज्ञानं प्राप्य । अकृतात्मानः अशुद्धबुद्धयः ।।11।।
पूर्वोक्तमेव ज्ञानं प्रपञ्चयति- यदादित्यगतमित्यादिना ।।12।।
गां भूमिम् ।।13।।
वेदनिर्णयात्मिका मीमांसा वेदान्तः । तथा च सामवेदे प्राचीनशाश्रुतिः । "स वेदान्तकृत् स काकम्' इति । "स ह्येवं युक्तिसूत्रकृत् सकाकः' इति ।।15।।
क्षरभूतानि ब्रह्मादीनि । कूटस्थः प्रकृतिः । तथा च शार्कराक्ष्यश्रुतिः
"प्रजापतिप्रमुखाः सर्वजीवाः क्षरोक्षरः पुरुषो वै प्रधानम् । तदुत्तममं चान्यमुदाहरन्ति जााजां मातरिश्वानमेकम् ।।' इति ।।16-20।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये पञ्चदशोध्यायः ।।
********************************************************************
अथ षोडशोऽध्यायः
पुमर्थसाधनविरोधीन्यनेनाध्यायेन दर्शयति । तपो ब्रह्मचर्यादि । "ब्रह्मचर्यादिकं तपः' इति ह्यभिधानम् ।।1।।
पैशुन्यं परोपद्रवनिमित्तदोषाणां राजादेः कथनम् ।
परोपद्रवहेतूनां दोषाणां पैशुनं वचः । राजादेश्तु मदाद् भीतेरदृष्टिर्दर्प उच्यते ।। इति ह्यभिधानम् ।
ौल्यं रागः । "रागो ौल्यं तथा रक्तिः' इत्यभिधानात् । अचापं स्थैर्यम् । "चपश्चञ्चोस्थिरः' इत्यभिधानात् ।।2।।
क्षमा तु क्रोधाभावेन सहपकर्तुरनपकृतिः । "अक्रोधोदोषकृच्छत्रोः क्षमावान् स निगद्यते' इत्यभिधानात् ।।3-4।।
दैवीं सम्पदमभिजातः प्रतिजातः ।।5-7।।
जगतः सत्यं प्रतिष्ठा ईश्वरश्च विष्णुः । तद्वैपरीत्येनाहुः । "तस्योपनिषत् सत्यस्य सत्यम् । प्राणा वै सत्यं तेषामेष सत्यम्' । इति हि श्रुतिः । "द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं च स्थितं च यच्च सच्च त्यच्च' इति । "तस्योपनिषत् सत्यस्य सत्यमिति । एष ह्येवैतत् सादयति यामयति चेति' इति प्राचीनशाश्रुतिः । परस्परसम्भवो ह्युक्तः "अन्नाद् भवन्ति' इत्यादिना ।।8-9।।
दुष्पूरो हि कामः । "पाता इव दुष्पूरो मां हि क्लेशयते सदा' इति हि मोक्षधर्मे ।।10-17।।
मामात्मपरदेहेष्विति । न कस्यचिद् विष्णः कारयिता यदि स्यान्ममपीदानीं कारयतु इत्यादि ।
ईश्वरो यदि सर्वस्य कारकः कारयीत माम् । अद्येति वादिनं ब्रूयात् सदाधो यास्यसीति तु ।। इति हि सामवेदे यास्कश्रुतिः ।।18।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये षोडशोध्यायः ।।
*********************************************************************
अथ सप्तदशोध्यायः
गुणभेदान् प्रपञ्चयत्यनेनाध्यायेन । शास्त्रविधिमुत्सृज्य अज्ञात्वैव । "वेद कृत्स्नोधिगन्तव्यः सरहस्यो द्विजन्मना' इति विधिरुत्सृष्टो हि तैः । "ये वै वेदं न पठन्ते न चार्थं वेदोज्झितांस्तान् विद्धि सानूनबुद्धीन्' इति मधुच्छन्दसश्रुतिः । अन्यथा तामसा इत्येवोच्येत । न तु विभज्य । यदि सात्त्विकास्तर्हि नोत्सृष्टशास्त्राः । न हि वेदविरुद्धो धर्मः । "वेदोखिो धर्ममूं स्मृतिशीे च तद्विदाम्' इति हि स्मृतिः । "वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः' इति च भागवते ।।1।।
अतो विभज्याह- विविधेत्यादिना ।।2।।
सत्त्वानुरूपा चित्तानुरूपा । यो यच्छ्रद्धः स एव सः सात्त्विकश्रद्धः सात्त्विक इत्यादि ।।3।।
कः सात्त्विकश्रद्ध इत्यादि विभज्याह- यजन्त इत्यादिना ।।4-5।।
भगवत्कर्शनं नामाल्पत्वदृष्टिरेव । "यो वै महान्तं परमं पुमांसं नैवं द्रष्टा कर्शकः सोतिपापी' इति ह्यनभिम्ातश्रुतिः । असुरो निश्चयो येषां त आसुरनिश्चयाः । "देवास्तु सात्त्विकाः प्रोक्थाः दैत्याः राजसतामसाः' इति ह्यग्निवेश्यश्रुतिः ।।6-7।।
प्रीतिरानन्तरिका । हृद्यत्वं दर्शने । स्थिराश्च न तदैव पक्वा भवन्ति । तथा ह्याज्यादयः ।।8-15।।
सौम्यत्वमक्रौर्यम् । "अक्रूरः सौम्य उच्यते' इति ह्यभिधानम् । मौनं मननशीत्वम् । "बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः' इति हि श्रुतिः । "एतेन हीदं सर्वं मतम् । यदनेनेदं सर्वं मतं तस्मात् मुनिस्तस्मात् मुनिरित्याचक्षते' इति हि भाल्लवेयश्रुतिः । कथमन्यथा मानसं तपः स्यात् ? ।।16-22।।
पुनश्च कर्मादीतिकर्तव्यताविधानार्थमर्थवादमाह- ओं तत् सदित्यादिना ।। परस्य ब्रह्मणो ह्येतानि नामानि
ओतं जगत् यत्र स्वयं च पूर्णो वेदोक्तरूपोनुपचारतश्च । सर्वैः शुभैश्चाभियुतो न चान्यैरोंतत्सदित्येनमथो वदन्ति ।।
इति ह्यृग्वेदखिेषु । द्वितीयपादस्तच्छब्दार्थः । "सदेव सोम्येदमग्र आसीत्' इति च । "ओमिति ब्रह्म' इति च । तेन ब्रह्मणा । आत्मपूजार्थम् । वेदविधिर्व्यञ्जनम् । मा तूक्ता पुरस्तात् ।।23-24।।
तत् फं मे स्यादित्यनभिसन्धाय ।।25-26।।
सद्भावशब्देन प्रजननं सूचितम् । ओमित्युक्त्वानभिसन्धाय फं यज्ञदानतपआदिकृतामतिप्रीतैर्नामसाम्यात् ब्रह्मैव निष्पादितं भवतीत्याशयः । तथा च ऋग्वेदखिेषु ।
ओंयज्ञाद्या निष्फं कर्म तत् स्यात् सद् वै तदर्थं कर्म वदन्ति वेदाः ।
तच्छब्दानां सन्निधेबर्रह्मप्रीतेस्तद्रूपत्वाज्जनितं ब्रह्म तस्य ।। इति ।।27-28।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये सप्तदशोध्यायः ।।
***********************************************************************
अथ अष्टादशोध्यायः
पूर्वोक्तं साधनं सर्वं सङ्क्षिप्योपसंहरत्यनेनाध्यायेन ।।1।।
फानिच्छयाकरणेन वा काम्यकर्मन्यासः सन्यासः । त्यागस्तु फत्याग एव । तथाहि प्राचीनशाश्रुतिः "अनिच्छयाकर्मणा वापि काम्यन्यासो न्यासः फत्यागस्तु त्यागः' इति ।।2।।
मनीषिण इति विशेषणात् पूर्वपक्षोपि ग्राह्य एव । फत्यागेन त्यागो विवक्षितो यज्ञादेस्तत्पक्षे । "यस्तु कर्मफत्यागी' इति च वक्ष्यति । अत एक एवायं पक्षः ।।3।।
तत्प्रकारं चाह- निश्चयमित्यादिना ।।4।।
यज्ञभेद उक्तो "द्रव्ययज्ञाः' इत्यादिना । दाने त्वभयदानमन्तर्भवति । एतेषां मध्ये यत्किञ्चिद् यज्ञादिकं कर्तव्यमेवेत्यर्थः । अन्यथा
ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा । यदीच्छेन्मोक्षमास्थातुमुत्तमाश्रममाश्रयेत् ।। इति व्यासस्मृतिविरोधः ।
ज्ञानयज्ञविद्याभयदानब्रह्मचर्यादितपसो हि ते । अतो यद्वचोन्यथा प्रतीयते अधिकारिभेदेन तद्योज्यम् । अन्यथेतरेषां गत्यभावात् ।।5-10।।
अन्यस्त्यागार्थो न युक्त इत्याह- नहीति ।।11।।
त्यागं स्तौति- अनिष्टमिति ।।12।।
पुनः सन्यासं प्रपञ्चयितुं कर्मकारणान्याह- पञ्चेत्यादिना ।। साङ्ख्ये कृतान्ते ज्ञानसिद्धान्ते ।।13।।
अधिष्ठानं देहादिः । कर्ता विष्णुः । स हि सर्वकर्तेत्युक्तम् । जीवस्य चाकर्तृत्वे प्रमाणमुक्तम् । करणमिन्द्रियादि । चेष्टाः क्रियाः । हस्तादिक्रियाभिर्हि होमादिकर्माणि जायन्ते । ध्यानादेरपि मानसी चेष्टा कारणम् । पूर्वतनचेष्टापि संस्कारकारणत्वेन भवति दैवमदृष्टम् । तथा चायास्यश्रुतिः "देहो ब्रह्माथेन्द्रियाद्याः क्रियाश्च तथादृष्टं पञ्चमं कर्महेतुः' इति ।।14।।
केवं निष्क्रियम् । "एनं केवमात्मानं निष्क्रियत्वाद् वदन्ति हि' इति तत्रैव ।।16।।
तज्ज्ञानं स्तौति- यस्येति ।। यस्त्वीषत् बद्ध्यते स ईषदहङ्कारी च ।।17।।
एवं तर्हि न पुरुषमपेक्ष्य विधिः अकर्तृत्वादित्यत आह- ज्ञानमिति ।। त्रिविधा कर्मचोदना । एतत् त्रिविधमपेक्ष्य कर्मविधिरिति त्रिविधेत्युच्यते । कारणानि सङ्क्षिप्याह- करणमिति ।। कर्मसङ्ग्रहः कर्मकारणसङ्क्षेपः । अधिष्ठानादि करण एवान्तर्भूतम् । तथा ह्यृग्वेदखिेषु
ज्ञानं ज्ञेयं ज्ञानिनं चाप्यपेक्ष्य विधिरुत्थितः । करणं चैव कर्ता च कर्मकारणसङ्ग्रहः ।। इति ।।
अकर्तृत्वेपि विधिद्वारेशअवरप्रसादादिच्छोत्पत्त्या उक्तकारणैः कर्मद्वारा पुरुषार्थो भवतीति । ईश्वराधीनत्वेपि विधिद्वारा नियतस्तेनैव । यदि चेच्छादिर्जायते तर्हि कारितमेवेश्वरेण । फं च नियतम् । वस्तुतोकर्तृत्वेप्याभिमानिकं कर्तृत्वं तस्यैव । स्वातन्त्र्यं च जडमपेक्ष्येति न प्रवृत्तिविधिवैयर्थ्यम् । सर्वं चैतदनुभवोक्तप्रमाणसिद्धमिति न पृथक् प्रमाणमुच्यते ।।18।।
पुनः साधनप्रथनाय गुणभेदानाह- ज्ञानमित्यादिना ।। गुणसङ्ख्याने गुणगणनप्रकरणे ।।19।।
एकं भावं विष्णुम् ।।20-27।।
परकृतं दोषं दीर्घकाकृतमप्यमनुचितं यः सूचयति स दीर्घसूत्री ।
परेण यः कृतो दोषो दीर्घकाकृतोपि वा । यस्तस्य सूचको दोषाद् दीर्घसूत्री स उच्यते ।। इत्यभिधानात् ।।28-30।।
यथार्थत्वनियमाभावो राजस्याः अन्यथा तामस्या भेदाभावात् ।।31-48।।
नैष्कर्म्यसिद्धिं नैष्कर्म्यफां योगसिद्धिम् ।।49।।
यथा येनोपायेन सिद्धिं प्राप्तो ब्रह्म प्राप्नोति तथा निबोध । या सिद्धिर्ज्ञानस्य परा निष्ठा ।।50-52।।
ब्रह्मभूयाय कल्पते । ब्रह्मणि भावो ब्रह्मभूयम् । ब्रह्मणि स्थितिः सर्वदा तन्मनस्कतेत्यर्थः ।।53-55।।
पुनरन्तरङ्गसाधनान्युक्त्वोपसंहरति सर्वकर्माणीत्यादिना ।।56-60।।
परोक्षवचनं तु द्रोणं प्रति भीमवचनम् ।।61-65।।
धर्मत्यागः फत्यागः । कथमन्यथा युद्धविधिः । "यस्तु कर्मफत्यागी स त्यागीत्यभिधीयते' इति चोक्तम् ।।66-78।।
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ ।।
पूर्णादोषमहाविष्णोर्गीतामाश्रित्य ेशतः । निरूपणं कृतं तेन प्रीयतां मे सदा विभुः ।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये अष्टादशोध्यायः ।।
***********************************************************************