close


  • श्रीमद्भगवद्गीता-तात्पर्यनिर्णयः

 

श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मक लक्ष्मीहयग्रीवाय नमः

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः  गीतातात्पर्यनिर्णयः ।।

श्रीगुरुभ्यो नमः हरिः ॐ ।।

 

 गीतातात्पर्यम्

 

समस्तगुणसम्पूर्णं सर्वदोषविवजितम् ।

नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते ।।1।।

शास्त्रेषु भारतं सारं तत्र नामसहस्रकम् । वैष्णवं कृष्णगीता च तज्ज्ञानान्मुच्यतेञ्जसा ।।

न भारतसमं शास्त्रं कुत एवानयोः समम् । भारतं सर्ववेदाश्च तुƒामारोपिताः पुरा ।।

देवैबर्‌रह्मादिभिः सर्वैर्ऋषिभिश्च समन्वितैः । व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् ।।

महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।।

स्वयं नारायणो देवैबर्‌रह्मरुद्रेन्द्रपूर्वकैः । अर्थितो व्यासतां प्राप्य केवƒं तत्त्वनिर्णयम् ।।

चकार पञ्चमं वेदं महाभारतसञ्ज्ञितम् ।। इति ब्रह्माण्डे ।

तत्र साक्षादिन्द्रावतारमुत्तमाधिकारिणमात्मनः प्रियतममर्जुनं क्षत्रियाणां विशेषतोपि परमधर्मं नारायणद्विट्तदनुबन्धिनिग्रहं बन्धुस्नेहादधर्मत्वेनाशङ्क्य ततो निवृत्तप्रायं स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमो धर्मस्तद्विरुद्धः सर्वोप्यधर्मो भगवदधीनत्वात् सर्वस्येति बोधयति भगवन्नारायणः । सर्वं चैतदत्रैवावगम्यते ।

अथ चेत्त्वं धर्म्यमिमं सङ्ग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ।।

इत्यादिना युद्धस्य स्वधर्मत्वम् ।

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ।।

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।।

सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् ।।

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे ।।

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।।

इत्यादिना स्वधर्मेणैव भगवदाराधनस्यैव कर्तव्यत्वं तदन्यस्य त्याज्यत्वं च ।

नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ।।

भक्त्या त्वनन्यया शक्य अहमेवंविधोर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ।।

इत्यादिना विष्णुभक्तेरेव सर्वसाधनोत्तमत्वं परोक्षापरोक्षज्ञानयोर्ज्ञानिनोपि मोक्षस्य तदधीनत्वं च ।

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ।।

इत्यादिना भक्तस्यापि तत्कर्म विकर्मत्यागश्च ।

कुरु कर्मैव तस्मात् त्वं पूर्वै पूर्वतरं कृतम् । इत्यादिना ज्ञानिनोपि भगवत्कर्म ।

सुदुर्दशमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ।।

इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् ।

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता । मा शुचः सम्पदं दैवीमभिजातोसि पाण्डव ।।

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।।

दर्शयामास पार्थाय परमं रूपमैश्वरम् ।

इत्यादिनार्जुनस्योत्तमाधिकारित्वमपर्रोज्ञानित्वं च ।

न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ।।

यो मामजनादिं च वेत्ति ƒोकमहेश्वरम् असंमूढः मर्त्येषु सर्वपापैः प्रमुच्यते ।।

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ।।

"महर्षय सप्त पूर्वे' "एतां विभूतिं योगं च'

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ।।

तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयामि ।

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।

भोक्तारं यज्ञतपसां सर्वƒलोकमहेश्वरम्

सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ।।

ज्ञानं तेहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोन्यज्ज्ञातव्यमवशिष्यते ।।

अहं कृत्स्नस्य जगतः प्रभवः प्रƒयस्तथा मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।।

मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।।

इदं तु ते गुह्यतमं प्रवक्ष्यम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेशुभात् । राजविद्या राजगुह्यम् ।।

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । भूतभृन्न च भूतस्थः ।

न त्वत्समोस्त्यभ्यधिकः कुतोन्यः ।

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ।

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ।।

द्वाविमौ पुरुषौ ƒलोके क्षरश्चाक्षर एव क्षरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते ।।

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।।

यस्माद् क्षरमतीतोहमक्षरादपि चोत्तमः । अतोस्मि ƒलोके वेदे प्रथितः पुरुषोत्तमः ।।

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ।।

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ।।

न मे पार्थास्ति कर्तव्यं त्रिषु ƒलोकेषु किञ्चन नानवाप्तमवाप्तव्यम् ।।

इत्यादिना सर्वस्माद्भगवतो भेदः, सर्वस्य तदधीनत्वं, सर्वगुणपूर्णत्वं, सर्वशास्त्राणां तत्परत्वं तथा तज्ज्ञानादेव मोक्ष इत्यादि ।

अधा ते विष्णो विदुषां चिदर्घ्य स्तोमो यज्ञश्च राध्यो हविष्मन्ता ।

पश्यन्नपीममात्मानं कुर्यात् कर्माविचारयन् । यदात्मनः सुनियतमानन्दोत्कर्षमाप्नुयात् ।।

भक्त्या प्रसन्नः परमो दद्यात् ज्ञानमनाकुƒम् भक्तिं भूयसीं ताभ्यां प्रसन्नो दर्शनं व्रजेत् ।।

ततोपि भूयसीं भक्तिं दद्यात् ताभ्यां विमोचयेत् । मुक्तोपि तद्वशे नित्यं भूयोभक्तिसमन्वितः ।।

साध्यानन्दस्वरूपैव भक्तिर्नैवात्र साधनम् । ब्रह्मरुद्ररमादिभ्योप्युत्तमत्वं स्वतन्त्रताम् ।।

सर्वस्य तदधीनत्वं सर्वसद्गुणपूर्णताम् । निर्दोषत्वं च विज्ञाय विष्णोस्तत्राखिƒलाधिकः ।।

स्नेहो भक्तिरिति प्रोक्तः सर्वोपायोत्तमोत्तमः । तेनैव मोक्षो नान्येन दृष्ट्यादिस्तस्य साधनम् ।।

अधमाधिकारिणो मर्त्या मुक्तावृष्यादिकाः समाः । अधिकार्यत्तमा देवाः प्राणस्तत्रोत्तमोत्तमः।।

नैव दैवपदं प्राप्ताः ब्रह्मदर्शनवर्जिताः । तिरोहितं तथाप्येते शृण्वन्ति क्रीडयाथवा ।।

बहुवारतदभ्यासात् तिरोभावोपि नो भवेत् । यथा व्यासानुशिष्टानां देवानां क्षत्रजन्मनाम् ।।

पार्थानामतिरोधानं ज्ञानं सुस्थिरतां गतम् ।।

अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हर्विभिः ।

विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ।।

एको नारायण आसीन्न ब्रह्मा न च शङ्करः ।

स मुनिर्भूत्वा समचिन्तयत् तत एते व्यजायन्त ।।

विश्वो हिरण्यगभोग्निर्यमो वरुणरुद्रेन्द्रा इति ।।

एको नारायण आसीन्न ब्रह्मा नेशानः ।

वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः ।

यं ये कामयते विष्णुस्तं ब्रह्माणं च शङ्करम् ।

शक्रं सूर्यं यमं स्कन्दं कुर्यात् कर्तास्य न क्वचित् ।।

सर्वोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यम् ।

अवान्तरं तत्परत्वं तदन्यत् सर्वागमानां पुरुषार्थस्ततोतः ।। इति पैङ्गिश्रुतिः ।

परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।

अनन्तगुणमाहात्म्यो निर्दोषो भगवान् हरिः । न समो वाधिको वापि विद्यते तस्य कश्चन ।।

नासीन्न च भविष्यो वा परतः स्वत एव च ।। इत्यादिश्रुतेश्च ।

यस्त्वात्मरतिरेव स्यात् इत्यादि तु मुक्तविषयम् ।

यस्त्वेवात्मरतो मुक्तः कार्यं तस्यैव नास्ति हि ।

तस्मात् कुर्वीत कर्माणीत्याह कृष्णोर्जुनं स्मयन् ।। इति स्कान्दे ।

ज्ञानयोगेन साङ्ख्यानामित्यादि तु बाह्यकर्मसङ्कोचापेक्षया ।

न हि कश्चित् क्षणमपि जातु तिष्ठत्कर्मकृत् ।

शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ।

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फƒानि कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ।।

ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः सततं भवेत ।

न सर्वकर्मणां त्यागः कस्यचिद्भवति क्वचित् । त्यागिनो यतयोपि स्युः सङ्कोचाद्बाह्यकर्मणाम् ।। इत्यादि ।

"उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः' इत्यादि चोत्पन्नज्ञानतिरोभावनिवृत्त्यर्थम् ।

।।इति उपोद्घातः ।।

 

****************************************************************************************************************************

 

 

 

 

अथ द्वितीयोऽध्यायः

 

प्रकर्षेण जानन्तीति प्रज्ञाः । तदवादः प्रज्ञावादः । प्राज्ञमतविरुद्धवादं वदसि । कथं? गतासून् ।।11।।

बन्धुस्नेहाद्धि त्वया स्वधर्मनिवृत्तिः क्रियते । तत्र देहनाशभयात् किं वा चेतननाशभयात् । देहस्य सर्वथा विनाशित्वान्न तत्र भये प्रयोजनम् । न च चेतननाशभयात् । तस्याविनाशित्वादेव । न तावत्परमचेतनस्य मम नाशोस्ति । एवमेव तवान्येषां च । "नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्' इत्यादि श्रुतेः ।

स्वदेहयोगविगमौ नाम जन्ममृती पुरा । इष्येते ह्येव जीवस्य मुक्तेर्न तु हरेः क्वचित् । इति स्कान्दे ।

ईश्वरस्यापि युद्धगतत्वात् मोहात् तस्याप्युभयविधानित्यत्वशङ्काप्राप्तौ तदपि निवार्यते- न त्वेवाहं जातु नासमिति ।। यद्यप्येषा शङ्कार्जुनस्य नास्ति । तथापि प्राप्तƒलोकोपकारार्थं भगवता निवार्यते । एकान्ते कथयन्नपि व्यासरूपेण तदेव ƒलोके प्रकाशयिष्यति हि ।।12।।

मम स्वकीयदेहान्तरप्राप्तिरपि नास्तीति दर्शयितुं देहिन इति विशेषणम् । भवदादीनां सा भविष्यतीत्यपि शोको न कर्तव्यः । देहस्येदानीमप्यन्यथात्वदर्शनात् ।।13।।

तददर्शनादिनिमित्तं सोढव्यमित्याह- मात्रास्पर्शा इति ।। विषयसम्बन्धाः ।।14।।

फƒमाह- यं हीति ।। न केवƒमव्यथामात्रेणामृतत्वं किन्तु पुरुषम् । "पुरु ब्रह्म गुणाधिक्यात्तज्ज्ञानात् पुरुषः स्मृतः' इति प्रवृत्ते । पुरुसरणात् पुरुष इत्यर्थः ।।15।।

न च युद्धात् परƒलोकदुःखमिति शोकः । असत्कर्मणः सकाशाद्भावो नास्ति, सत्कर्मणः सकाशादभावो नास्तीति नियतत्वात् ।

सद्भाववाचिनः शब्दाः सर्वे ते सुखवाचकाः । अभाववाचिनः शब्दाः सर्वे ते दुःखवाचकाः ।। इति शब्दनिर्णये ।

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते । इति वक्ष्यमाणत्वात् ।

"असन्नेव भवति । असद्ब्रह्मेति वेद चेत् ।' इत्यादेश्च । अन्तो निर्णयः । न चाविद्यमानविद्यमानयोरुत्पत्तिनाशनिषेधकोयं श्ƒलोकः । प्रत्यक्षविरोधात् । सन्निति व्यवह्रियमाणमेव पदार्थस्वरूपमुत्पत्तेः प्राङ्नाशोत्तरं च नास्तीति सर्वƒलोको व्यवहरति । न च विपर्यये किञ्चिन्मानम् । इदं तु वाक्यमन्यथासिद्धम् ।

आद्यन्तयोः सर्वकार्यमसदेवेति निश्चितम् । यद्यसन्न विशेषोत्र जायते कोत्र जायते ।।

व्यक्तावपि समं ह्येतदनवस्थान्यथा भवेत् । एवं नाशेपि बोद्धव्यमतोसन्नेव जायते ।।

तथाप्यभेदानुभवात् कार्यकारणयोः सदा । भेदस्य चाविशेषेण देहोगात् क्षितितामिति ।।

व्यवहारो भवेद्यस्माद्बल्येवानुभवः सदा ।। इति ब्रह्मतर्के ।

न च सदसद्विƒक्षणं किञ्चिदस्तीत्यत्र किञ्चिन्मानम् । न चासतः ख्यात्ययोगात् सतो बाधायोगादुभयविƒक्षणत्वं भ्रान्तिविषयम् । असतः ख्यात्ययोगादिति वदतोसतः ख्यातिरभून्न वा । यदि नाभून्न तत्ख्यातिनिराकरणम् । यद्यभूत् तथापि । न चासतोसत्त्वेन भ्रान्तौ सत्त्वेन च ख्यातिर्नास्तीत्यत्र किञ्चिन्मानम् । असद्य्ववहारƒलोपप्रसङ्गाच्च । यदविद्यमानं रूपं तस्य सत्त्वेन प्रतीतेरेव भ्रान्तित्वाच्च । अनिर्वचनीयत्वपक्षेपि सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतिं विना न हि भ्रान्तित्वम् । भ्रान्तिसत्त्वाङ्गीकारेप्यभ्रान्तं सदिदं रजतमित्यविद्यमानसत्त्वप्रतीतौ हि प्रवर्तते । तस्मादुभयविƒक्षणं  न किञ्चित् । "विश्वं सत्यम्' "यच्चिकेत सत्यमित्' "कविर्मनीषी परिभूस्स्वयम्भूर्याथातथ्यतोर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः' इत्यादिश्रुतेश्च ।।16।।

यद्यपि नित्यत्वं जीवस्याप्यस्ति । तथापि सर्वप्रकारेणाविनाशित्वं विष्णोरेवेति तुशब्दः ।

अनित्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णता । नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेः सदा ।।

तदन्येषां तु सर्वेषां नाशाः केचिद्भवन्ति हि ।। इति महावाराहे ।।

देशतः काƒतश्चैव गुणतश्च त्रिधा ततिः । सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः ।। इति परमश्रुतिः ।।17।।

शरीरिणां तु देहहान्यादिनाशो विद्यत एव । "येन सर्वमिदं ततम्' इति तस्यैव ƒक्षणकथनात् न जीवानां देशतो गुणतश्च पूर्णता । अनिच्छया देहहान्यादेरेव दुःखावाप्तिः सिद्धा । तस्मादनाशिनोप्रमेयस्य विष्णोः पूजार्थं युध्यस्व । तत्प्रसादाधीनत्वाद् दुःखनिवृत्तेः सुखस्य च । "ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । तेषामहं समुद्धर्ता' इत्यादेः । जीवपक्षे नित्यस्योक्ता इत्युक्तत्वादनाशिन इति पुनरुक्तिः "अविनाशि' "येन सर्वमिदं ततम्' इत्युक्तस्यैव "अनाशिनोप्रमेयस्य' इति प्रत्यभिज्ञानाच्च । "इमे देहाः' इति विशेषणान्नित्यश्चिदानन्दात्मकाः स्वरूपभूतो देहो मुक्तानामपि विद्यत इति ज्ञायते ।

न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च नित्यं न च काƒविक्रमः ।

न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ।।

श्यामावदाताः शतपत्रƒलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।

सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ।।

प्रवाƒवैदूर्यमृणाƒवर्चसां परिस्फुरत्कुण्डƒमौलिƒमालिƒनाम् ।

भ्राजिष्णुभिर्यः परितो विराजते ƒसद्विमानाविƒभिर्महात्मनाम् ।।

विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रविƒभिर्यथा नभः ।। इति च भागवते ।।

चिदानन्दशरीरेण सर्वे मुक्ता यथा हरिः । भुञ्जते कामतो  भोगांस्तदन्तर्बहिरेव च ।। इति परमश्रुतिः ।।

न च जीवेश्वरैक्यं मुक्तावपि ।

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेपि नोपजायन्ते प्रƒये न व्यथन्ति च ।।

"यो वेद निहितं गुहायां परमे व्योमन् । सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता।।'

"एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमान् ƒलोकान् कामान्नी कामरूप्यनुसञ्चरन् । एतत्साम गायन्नास्ते'

"सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः । किल्बिषस्पृत् पितुषणिर्ह्येषामरं हितो भवति वाजिनाय'

"ऋचां त्वः पोषमास्ते पुपुष्मान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वा वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः ।।'

"परं ज्योतिरुप सम्पद्य स्वेन रूपेणाभिनिष्पद्यते' "स तत्र पर्येति जक्षन् क्रीडन् रममाणः' "तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति'

मुक्ताः प्राप्य परं विष्णुं तद्देहं संश्रिता अपि । तारतम्येन तिष्ठन्ति गुणैरानन्दपूर्वकैः ।।

भूपा मनुष्यगन्धर्वा देवाः पितर एव च । आजानेयाः कर्मदेवास्तत्त्वरूपाः पुरन्दरः ।।

शिवो विरिञ्च इत्येते क्रमाच्छतगुणावराः । मुक्तावपि तदन्ये ये भूपाच्छतगुणावराः ।।

न समो ब्रह्मणः कश्चिन्मुक्तावपि कथञ्चन । ततः सहस्रगुणिता श्रीस्ततः परमो हरिः ।।

अनन्तगुणितत्वेन तत्समः परमोपि न ।।

न च "यत्र त्वस्य सर्वमात्मैवभूत् तत्केन कं पश्येत्' "यद्वै तन्न पश्यति पश्यन् वै तन्न पश्यति' "न हि द्रष्टुर्दृष्टेर्विपरिƒलोपो विद्यते । अविनाशित्वात् । न तु तद्द्वितीयमस्ति । ततोन्यद्विभक्तं तत्पश्येत्' "परमं ब्रह्म वेद ब्रह्मैव भवति' "तत्त्वमसि' "अहं ब्रह्मास्मि' इत्यादिश्रुतिविरोधः ।

सञ्ज्ञानाशो यदि भवेत् किं मुक्त्या नः प्रयोजनम् । मोहं मां प्रापयामास भवानत्रेति चोदितः ।।

याज्ञवल्क्यः प्रियामाह नाहं मोहं ब्रवीमि ते । भूतजज्ञानƒलोपः स्यान्निजं ज्ञानं न ƒुप्यते ।।

न च ज्ञेयविनाशः स्यादात्मनाशः कुतः पुनः । स्वभावतः पराद्विष्णोर्विश्वं भिन्नमपि स्फुटम् ।।

अस्वातन्त्र्याद्भिन्नमिव स्थितमेव यदेदृशम् । तदात्मानुभवोपि स्यादीश्वरज्ञानमेव च ।।

यदान्यन्न विजानाति नात्मानं नेश्वरं तथा । पुरुषार्थता कुतस्तु स्यात् तदभावाय को यतेत् ।।

तस्मात् स्वभावज्ञानेन भिन्ना विष्णुसमीपगाः । भुञ्जते सर्वभोगांश्च मुक्तिरेषा न चान्यथा ।।

यन्न पश्येत् परो विष्णुर्द्वितीयत्वेन स स्वतः । तद्द्वितीयं न भवति प्रादुर्भावात्मकं वपुः ।।

प्रधानपुरुषाद्यन्यद्यत्तस्माद् भिन्नमीश्वरः । विभक्तत्वेन नियतं यस्मात् पश्यति सर्वदा ।।

पश्यन्नेव यतो विष्णुस्तदभेदं न पश्यति । चेतनाचेतनस्यास्य नाभेदोस्ति ततोमुना ।।

न हि ज्ञानविƒलोपोस्ति सर्वज्ञस्य परेशितुः । ब्रह्माणि जीवाः सर्वेपि परब्रह्माणि मुक्तिगाः ।।

प्रकृतिः परमं ब्रह्म परमं महदच्युतः । नैव मुक्ता न प्रकृतिः क्वापि तद्विष्णुवैभवम् ।।

प्राप्नुवन्त्यपि तज्ज्ञानान्निजं ब्रह्मत्वमाप्यते । यद्यस्य परमेशत्वं तदा स्याद्दुःखिता कुतः ।।

दुःखी चेत्कुत ईशत्वमनीशो ह्येव दुःखभाक् । कुतः सर्वविदोज्ञत्वं क्व भ्रमोप्यज्ञतां विना ।।

तस्मान्नैवेश्वरो जीवस्तत्प्रसादात्तु मुच्यते । अहेयत्वादहंनामा भगवान् हरिरव्ययः ।।

ब्रह्मासौ गुणपूर्णत्वादस्म्यसावसनान्मितेः । असनादसिनामासौ तेजस्त्वात्त्वमितीरितः ।।

सर्वैः क्रियापदैश्चैव सर्वैर्द्रव्यपदैरपि । सर्वैगुणपदैश्चैव वाच्य एको हरिः स्वयम् ।।

युष्मत्पदैः प्रातियोग्यात् तद्युतैश्च क्रियापदैः । अस्मत्पदैरान्तरत्वात् क्रियार्थैश्च तदन्वयैः ।।

परोक्षत्वात् तत्पदैश्च मुख्यवाच्यः स एव तु । सर्वान् वेदानधीत्यैव प्रज्ञाधिक्येन हेतुना ।।

श्वेतकेतुरहङ्कारात् प्रायशो नास्मि मानुषः । देवो वा केशवांशो वा नैषा प्रज्ञान्यथा भवेत् ।।

एवं महत्त्वबुद्ध्यैव दर्पपूर्णोभ्यगात् पितुः । सकाशमाकृताचारं तं दृष्ट्वा स्तब्धमज्ञवत् ।।

पितोवाच कुतः पुत्र स्तब्धता त्वामुपागता । प्रायो नारायणं देवं नैव त्वं पृष्टवानसि ।।

यस्मिन् ज्ञाते त्वविज्ञातज्ञानादीनां फƒं भवेत् । प्राधान्यात् सदृशत्वाच्च तदधीनमिति स्फुटम् ।।

तत्सृष्टं चेति विज्ञातं फƒवद्धि भवेज्जगत् । स्वातन्त्र्येणास्य विज्ञानं मिथ्याज्ञानमनर्थकृत् ।।

यथा चैवैकमृत्पिण्डज्ञानादेः सदृशत्वतः । मृण्मयं तदकार्यं च ज्ञातं मृदिति वै भवेत् ।।

यथैव मृत्तिकेत्यादिनित्यनामप्रवेदनात् । वाचारब्धमनित्यं तु ज्ञातं तन्मूƒमित्यपि ।।

एवं कारणभूतोसौ भगवान् पुरुषोत्तमः । प्रधानश्च स्वतन्त्रश्च तन्मूƒमखिƒं जगत् ।।

तदाधारं विमुक्तौ च तदधीनं सदा स्थितम् । स सूक्ष्मो व्यापकः पूर्णस्तदीयमखिƒं जगत् ।।

तस्मात्तदीयस्त्वमसि नैव सोस्मि कथञ्चन । यथा पक्षी च सूत्रं च नानावृक्षरसा अपि ।।

यथा नद्यः समुद्रश्च यथा वृक्षपरावपि । यथा धानाः परश्चैव यथैव ƒवणोदके ।।

यथा पुरुषदेशौ च यथाज्ञज्ञानदावपि । यथा स्तेनापहार्यौ च तथा त्वं च परस्तथा ।।

भिन्नौ स्वभावतो नित्यं नानयोरेकता क्वचित् । एवं भेदोखिƒस्यापि स्वतन्त्रात् परमेश्वरात् ।।

परतन्त्रं स्वतन्त्रेण कथमैक्यमवाप्नुयात् । स जीवनामा भगवान् प्राणधारणहेतुतः ।।

उपचारेण जीवाख्या संसारिणि निगद्यते । तदधीनमिदं सर्वं नान्याधीनः स ईश्वरः ।।

जीवेश्वरभिदा चैव जडेश्वरभिदा तथा । जीवभेदो मिथश्चैव जडजीवभिदा तथा ।।

जडभेदो मिथश्चेति प्रपञ्चो भेदपञ्चकः । स नित्य एव नोत्पाद्य उत्पाद्यश्चेन्नशेदपि ।।

तस्मादनादिमानेव प्रपञ्चो भेदपञ्चकः । विष्णोः प्रज्ञापितं यस्माद् द्वैतं न भ्रान्तिकल्पितम् ।।

अद्वैतः परमार्थोसौ भगवान् विष्णुरव्ययः । परमत्वं स्वतन्त्रत्वं सर्वशक्तित्वमेव च ।।

सर्वज्ञत्वं परानन्दः सर्वस्य तदधीनता । इत्यादयो गुणा विष्णोर्नैवान्यस्य कथञ्चन ।।

अभावः परमद्वैते सन्त्येव ह्यपराणि तु । विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।।

अद्वैतं ज्ञानिनां पक्षे न तस्माद्विद्यते क्वचित् ।।

इत्यादिश्रुतिभ्योर्थान्तरस्यैवावगतत्वात् ।।

एकपिण्डनामधेयेतिशब्दानां वैयर्थ्यं चान्यथा । न चैकविज्ञानेन सर्वविज्ञानं तत्पक्षे । न हि शुक्तिज्ञो रजतज्ञ इति व्यवहारः । नवकृत्वोपि भेद एव दृष्टान्तोक्तेश्च । तस्मादतत्त्वमसीत्येवोच्यते । ऐतदात्म्यमित्येदात्मसम्बन्धि तत्स्वामिकम् । त्वमपि तदैतदात्म्यमेवासि न सोसीति वा । तदिति लिƒङ्गसाम्यं चात्र । अविद्यमानमेवेश्वरं सृष्ट्यादिकं चाप्राप्तमेवात्मनो भिन्नत्वेन प्रापयित्वा तन्निषेधे कथं श्रुतेरुन्मत्तवाक्यत्वं न स्यात् । अनुवादोपि यदिदं वदन्ति तन्न युज्यत इत्यादिवाक्यं परिहारे विशेषयुक्तिं च विना न दृष्टः । अतिप्रसङ्गश्चान्यथा । अभेदनुवादेन भेदोपदेशः किमिति न स्यात् । सर्वशाखान्ते भेदोक्तेश्चैतदेव युक्तम् । "नासंवत्सरवासिने प्रब्रूयात् नाप्रवक्र इत्याचार्या आचार्याः' "अहं विश्वं भुवनमभ्यभवाम्' "अनन्ते स्वर्गे ज्येये प्रतितिष्ठति प्रतितिष्ठतीति ब्रह्मविदो विदुः' "नमो विष्णवे महते करोमि' "पश्यन्त्यात्मन्यवस्थितम्' इत्यादि । न चेश्वरस्तद्भेदो वा प्रत्यक्षसिद्धः । तत्पक्षे त्वैक्यादेरपि मिथ्यात्वात् स्वरूपस्य च सिद्धत्वाद् व्यर्थैव श्रुतिः । ƒक्षितस्वरूपस्यापि न स्वरूपाद्विशेषः । निर्विशेषत्वोक्तेः । मिथ्याविशेषोक्तौ चाप्रामाण्यं श्रुतेः । मिथ्यात्वं च मिथ्यैव तेषाम् । अतः सत्यत्वं सत्यं स्यात् । उपाधिकृतभेदेप्युपाधेर्मिथ्यात्वे त्वप्राप्तमेवोपाधिभेदं प्रापयित्वा पुनर्निषिध्यत इति स एव दोषः । सत्योपाधिपक्षेपि हस्तपादाद्युपाधिभेदेपि भोक्तुरेकत्वदृष्टेरेकेनैवेश्वरेण सर्वोपाधिगतं सुखं दुःखं भुज्येतेत्येवमादयो दोषाः समा एव । अचेतनानामनुभवाभावान्न तत्साम्यम् । अतो जीवेश्वरयोर्भेद एवेति सिद्धम् ।।18।।

य एनं जीवं वेत्ति हन्तारं स्वातन्त्र्येण । अन्यथा "मया हतांस्त्वं जहि' इत्यादिविरोधः । चेतनं प्रति य एनमिति परमात्मनोपि समम् ।।19।।

जीवेश्वरयोर्नित्यत्वे मन्त्रवर्णोप्यस्तीत्याह- न जायते म्रियते इति ।। अयं ना परमपुरुषो भूत्वा विद्यमान एव देहसम्बन्धरूपेणापि भविता न । मरणं तु देहवियोग इति सिद्धमेव । न हि घटादीनां मरणव्यवहारः । स्वरूपनाशः कैमुत्येनैव सिद्धः । अयं जीवोप्यज्ञो नित्यश्च । अन्यथा पुनरुक्तेः । शाश्वतश्च । न कदाचिदस्वातन्त्र्यादिकं जीवस्वरूपं जहाति ।

अल्पशक्तिरसार्वज्ञं पारतन्त्र्यमपूर्णता । उपजीवकत्वं जीवत्वमीशत्वं तद्विपर्ययः ।।

स्वाभाविकं तयोरेतन्नान्यथा स्यात् कथञ्चन । वदन्ति शाश्वतावेतावत एव महाजनाः ।। इति महाविष्णुपुराणे ।

पुराण्यणनि गच्छतीति पुराणः ।।20।।

अविनाशिनं शरीरापायादिवर्जितम् । नित्यं स्वरूपतः । एनं परमेश्वरम् ।

कर्तृत्वं तु स्वतन्त्रत्वं तदेकस्य हरेर्भवेत् । तच्चाव्ययं तस्य जानन् कथं कर्ता स्वयं भवेत् ।। इति परमश्रुतिः ।

अन्यथाविनाशिनं नित्यमिति पुनरुक्तिः ।।21।।

जीवस्यापि शरीरसंयोगवियोगावेव जनिमृती यतस्ततो न दुःखकारणमित्याह- वासांसीति ।।22।।

कारणतोपि नेश्वरस्यान्यथात्वमित्याह- नैनं छिन्दन्तीति ।।23।।

अच्छेद्यत्वादिकं जीवस्यापि तत्सममित्याह- अच्छेद्योयमिति ।। नित्यं सर्वगते स्थितः अणुश्चायमिति सर्वगतस्थाणुः । सर्वगतो विष्णुः । तदधीनत्वादिकं तत्स्थत्वम् । हेतुतोपि तत्स्थत्वान्न चƒतीत्यचƒः । नादेन शब्देन सह वर्तते इति सनातनः ।

नित्यं सर्वगते विष्णावणुर्जीवो व्यवस्थितः । न चास्य तदधीनत्वं हेतुतोपि विचाल्यते ।।

निषेधविधिपात्रत्वात् सनातन इति स्मृतः ।। इति महाविष्णुपुराणे ।

अच्छेद्योयमित्यादिपुनरुक्तिश्चान्यथा । यस्मिन्नयं स्थितः सोव्यक्ताचिन्त्यादिरूपः । एवं ज्ञातः परमेश्वरः सर्वदुःखनाशं करोतीति नानुशोचितुमर्हसि । तेषामहं समुद्धतेत्यादेः । "न त्वेवाहं जातु नासं न त्वम्' इत्युभयोरपि प्रस्तुतत्वात् ।देहिनः शरीरिणः देहीति विशेषितत्वाच्च जीवस्य तत्र तत्र । "अविनाशि तु' "येन सर्वमिदं ततम्' "अनाशिनोप्रमेयस्य' "न म्रियते' "भूत्वा भविता न' "अविनाशिनम्' "अव्ययम्' "अव्यक्तोयमचिन्त्योयमविकार्योयम्' इत्यादि परमात्मनश्च । न हि जीवेन ततं सर्वम् । न च मुख्यतोप्रमेयोसौ । न चाविनाशिनं नित्यमिति नित्यत्वातिरिक्तमविनाशित्वं तस्य । न चाव्यक्तत्वमविकार्यत्वं च मुख्यम् । न च "भूत्वा भविता वा न' इति देहस्याप्यनुत्पत्तिः । परमात्मनस्तु देहवियोगादिकमपि नास्तीति "अविनाशि तु' इत्यादि विशेषणम् । यस्मादेवम्भूतस्तस्मात् स एव स्वतन्त्रस्तदधीनमन्यत् सर्वम् । अतः स एव सर्वपुरुषार्थदः । अतस्तत्पूजा सत्कर्मैव । अतस्तदर्थं युध्यस्व । अन्येषां त्वन्तवन्त एव देहाः । प्राकृतदेहिनश्च । अतो स्वतन्त्रवान्न हन्तुं तेषां सामर्थ्यम् । नित्यत्वान्न हन्यते च । तस्माद्धन्ता हत इति मन्यमानौ न विजानीतः । यस्मादयमेव परमेश्वरः शरीरवियोगरूपेणापि न म्रियते तत्संयोगरूपेणापि न जायते जीववत् कदापि अतः स एव स्वतन्त्रत्वात् सर्वस्य हन्ता । जीवस्तु तेन शरीरे हन्यमाने स्वयं न हन्यत इत्येतावत् । अत एवमविनाशित्वादेः स्वतन्त्र्याद् सर्वकर्तारं परमात्मानं यो वेद स कथं घातयति हन्ति वा । वाससो जरावत् स्वशरीरजरादावस्वातन्त्र्यदर्शनात् सर्वत्रास्वातन्त्र्यं ज्ञातव्यं जीवस्य । ईश्वरस्य तु देहस्यापि च्छेदादेरभावात् स्वातन्त्र्यम् । नैनं छिन्दन्तीति च्छेदनाद्यभावः साक्षादेव दर्शयितुं शक्यते स्वदेहस्येति वर्तमानापदेशः । छेदादिकं त्वीश्वरो मोहाय मृषैव दर्शयति ।।24।।

सर्वगतश्चेत् परमात्मा किमिति तथा न दृश्यत इत्यतो वक्ति- अव्यक्तोयमिति ।। कथमेद्युज्यते ? अचिन्त्यशक्तित्वात् । न च सा शक्तिः कदाचिदन्यथा भवति । अविकार्यत्वात् । यानि यान्यस्य रूपाणि तानि सर्वाण्यप्येवम्भूतानीति दर्शयितुं "एनम्' "अयम्' इत्यादि पृथग्वचनम् । जीवे तु सर्वजीवेष्वनुगमार्थम् । सर्वं चैतच्छ्रुतिसिद्धम् ।

सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः ।। इति पैङ्गिश्रुतिः ।।

अदेहो देहावांश्चैव प्रोच्यते परमेश्वरः । अप्राकृतशरीरत्वाददेह इति कथ्यते ।।

शिरश्चरणबाह्वादिविग्रहोयं स्वयं हरिः । स्वस्मान्नान्यो विग्रहोस्य ततश्चादेह उच्यते ।।

स्वयं स्वरूपवान्यस्माद्देहवांश्चोच्यते ततः । शिरश्चरणबाह्वादिः सुखज्ञानादिरूपकः ।।

स च विष्णोर्न चान्योस्ति यस्मात् सोचिन्त्यशक्तिमान् । देहयोगवियोगादिस्ततो नास्य कथञ्चन ।।

गुणरूपोपि भगवान् गुणभुक् च सदा श्रुतः । अहमित्यात्मभोगो यत्सर्वेषामनुभूयते ।।

अभिन्नेपि विशेषोयं सदानुभवगोचरः । विशेषोपि हि नान्योतः स च स्वस्यापि युज्यते ।।

नानवस्था ततः क्वापि परमैश्वर्यतो हरेः । युक्तायुक्तत्वमपि हि यदधीनं सदेष्यते ।।

प्रमाणावमते तत्र कुत एव ह्ययुक्तता ।। इत्यादि परमश्रुतिः ।

गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुताः अपि नैवात्र शङ्का ।

चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः ।। इत्यादि च ऋग्वेदे सौपर्णशाखायाम् ।

एकमेवाद्वितीयं तत् नेह नानास्ति किञ्चन । मृत्यो स मृत्युमाप्नोति य इह नानेव पश्यति ।।

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ।।

मत्स्यकूर्मादिरूपाणां गुणानां कर्मणामपि । तथैवावयवानां च भेदं पश्यति यः क्वचित् ।।

भेदाभेदौ च यः पश्येत् स याति तम एव तु । पश्येदभेदमैवैषां बुभूषुः पुरुषस्ततः ।।

अभेदेपि विशेषोस्ति व्यवहारस्ततो भवेत् । विशेषिणां विशेषस्य तथा भेदविशेषयोः ।।

विशेषस्तु स एवायं नानवस्था ततः क्वचित् । प्रादुर्भावादिरूपेषु मूƒरूपेषु सर्वशः ।।

न विशेषोस्ति सामर्थ्ये गुणेष्वपि कदाचन । मत्स्यकूर्मवराहाश्च नृसिंहवटुभार्गवाः ।।

राघवः कृष्णबुद्धौ च कल्किव्यासैतरेयकाः । दत्तो धन्वन्तरिर्यज्ञः कपिƒलो हंसतापसौ ।।

शिंशुमारो हयास्यश्च हरिः कृष्णश्च धर्मजः । नारायणस्तथेत्याद्याः साक्षान्नारायणः स्वयम् ।।

ब्रह्मरुद्रौ शेषविपौ शक्राद्या नारदस्तथा । सनत्कुमारः कामभवोप्यनिरुद्धो विनायकः ।।

सुदर्शनाद्यायुधानि पृथ्वाद्याश्चक्रवर्तिनः । इत्याद्या विष्णुनाविष्टा भिन्नाः संसारिणो हरेः ।।

नरार्जुनादिषु तथा पुनरावेश उच्यते । स्वल्पस्तु पुनरावेशो धर्मपुत्रादिषु प्रभोः ।।

एतज्जानाति यस्तस्मिन् प्रीतिरभ्यधिका हरेः । सङ्करज्ञानिनस्तत्र पातस्तमसि च ध्रुवम् ।। इत्यादि महावाराहे ।।25।।

तिष्ठतु तावदयं विस्तारः । यावन्मोक्षं जीवस्य जन्ममरणे स्वयमेव मन्यसे न तु नियमेन । तथापि तावन्मात्रेणापि ज्ञानेन शोचितुं नार्हसि । "नित्यं सनातनं प्रोक्तं नित्यं नियतमेव च' इति शब्दनिर्णये । अत्र तु नियतम् । "जातस्य हि ध्रुवः' इति प्रकाशनात् ।।26।।

तस्मान्नात्राश्चर्यबुद्धिः कर्तव्या ।।27।।

किं तर्ह्याश्चर्यो भगवानेवेत्याह- आश्चर्यवदिति ।। आश्चर्यमेव सन्तमेनमाश्चर्यवत् पश्यति । न पुनरनाश्चर्यम् ।"गगनं गगनाकारं सागरं सागरोपमम्' इत्यादिवत् ।

आश्चर्यो भगवान् विष्णुर्यस्मान्नैतादृशः क्वचित् । तस्मात् तद्गोचरं ज्ञानं तद्गोचरवदेव तु ।। इति ब्रह्मतर्के ।

अनाश्चर्यवदप्यसुरादयः पश्यन्तीति कश्चिदिति विशेषणम् ।।29।।

देही कुतोवध्यः ? यस्मादयमीश्वरः सर्वस्य जीवस्य सूक्ष्मे स्थूƒले च देहे रक्षकत्वेनावस्थितः अत एवावध्यः । न स्वसामर्थ्यं कस्यापि ।

द्रव्यं कर्म च काƒश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ।। इति हि भागवते ।

तत तत्र स्थितो विष्णुर्नित्यं रक्षति नित्यदा । अनित्यदैवानित्यं च नित्यानित्ये ततस्ततः ।।

भावाभावनियन्ता हि तदेकः पुरुषोत्तमः ।। इति पाद्मे ।।30।।

जित्वा स्वर्गं महीं च । "ये युध्यन्ते प्रधनेषु शूरासः' इति श्रुतेः ।।37।।

सम्यक् ख्यातिर्ज्ञानं साङ्ख्यम् । युज्यतेनेनेति योगस्तदुपायः । "सम्यक्त्वदृष्टिः साङ्ख्यं योगस्तत्साधनं स्मृतम्' इति शब्दनिर्णये ।

ब्रह्मतर्कस्तर्कशास्त्रं विष्णुना यत्समीरितम् । अक्षपादकणादौ च साङ्ख्ययोगौ च हैतुकाः ।।

बौद्धपाशुपताद्यास्तु पाषण्डा इति कीर्तिताः । मीमांसा त्रिविधा प्रोक्ता ब्राह्मी दैवी च कार्मिकी ।।

ब्रह्मतर्कं च मीमांसा सेवेत ज्ञानसिद्धये । वैदिकज्ञानवैरूप्यान्नान्यत्सेवेत पण्डितः ।।

इत्यन्यसाङ्ख्ययोगयोर्निषिद्धत्वान्नारदीये । साङ्क्यस्य निरीश्वरत्वादुक्तत्वाच्चेश्वरस्य । साङ्ख्यैर्योगैश्च विहितहिंसाया अप्यनर्थहेतुत्वाङ्गीकारात् । अत एव युद्धविधानाच्च मोक्षार्थत्वेनैव "कर्मबन्धं प्रहास्यसि' इति । परमसाङ्ख्ययोगयोश्चोक्तार्थत्वेनैव न विरोधः ।।39।।

प्रारम्भमात्रमिच्छा वा विष्णुधर्मे न निष्फƒला । न चान्यधर्मकरणाद्दोषवान् विष्णुधर्मकृत् ।। इत्याग्नेये ।

स्वोचितेनैव धर्मेण विष्णुपूजामृते क्वचित् । नाप्रवृत्तिः प्रवृत्तिर्वा यत्र धर्मः स वैष्णवः ।।

एनं धर्मं च देवाद्या वर्तन्ते सात्त्विका जनाः । एष कार्तयुगो धर्मः पाञ्चरात्रश्च वैदिकः ।।

तत्प्रीत्यर्थं विनान्यस्मै नोदबिन्दुं न तण्डुƒम् । दद्यान्निराशी च सदा भवेद्भक्तश्च केशवे ।।

नैतत्समेधिके वापि कुर्याच्छङ्कामपि क्वचित् । जानीयात्तदधीनं च सर्वं तत्तत्ववित्सदा ।।

यथाक्रमं तु देवानां तारतम्यविदेव च । एष भागवतो मुख्यस्त्रेतादिषु विशेषतः ।।

एष धर्मोतिफƒदो विशेषेण पुनः कलौ । एवं भागवतो यस्तु स एव हि विमुच्यते ।।

त्रैविद्यस्त्वपरो धर्मो नानादैवतपूजनम् । तत्रापि विष्णुर्ज्ञातव्यः सर्वेभ्योभ्यधिको गुणैः ।।

समर्पयति यज्ञाद्यमन्ततस्त्वेव विष्णवे । त्रैविद्यधर्मा पुरुषः स्वर्गं भुक्त्वा निवर्तते ।।

पुनः कुर्यात् पुनः स्वर्गं याति यावद्धरेर्वशे । सर्वान् देवान् प्रविज्ञाय तत्कर्मैव सदा भवेत् ।।

सम्यक्तत्वापरिज्ञानादन्यकर्मकृतेरपि । स्वर्गादिप्रार्थनाच्चैव रागादेश्चापरिक्षयात् ।।

सदा विष्णोरस्मरणात् त्रैविद्यो नाप्नुयात् परम् । क्रमेण मुच्यते विष्णौ कर्माण्यन्ते समर्पयत् ।।

यदि सर्वाणि नियमाज्जन्मभिर्बहुभिः शुभैः । परं विष्णुं न यो वेत्ति कुर्वाणोपि त्रयीक्रियाः ।।

नासौ त्रैविद्य इत्युक्तो वेदवादी स उच्यते । वादो विवादः संप्रोक्तो वादो वचनमेव च ।।

वेदोक्ते विष्णुमाहात्म्ये विवादात् पठनादपि । अथवा निरर्थकात् पाठाद्वेदवादी स उच्यते ।।

वेदवादरतो न स्यान्न पाषण्डी न हैतुकी । तेभ्यो याति तमो घोरमन्धं यस्मान्न चोत्थितिः ।।

अनारम्भमनन्तं च नित्यदुःखं सुखोज्झितम् । वव्रं यद्वेदगदितं तत्र यान्त्यसुरादयः ।।40।।

बुद्धिर्निर्णीततत्त्वानामेका विष्णुपरायणा । बहुशाखा ह्यनन्ताश्च बुद्धयोव्यवसायिनाम् ।। इति ब्रह्मवैवर्ते ।।41।।

अव्यवसायबुद्धिः केषाम् । यां वाचमविपश्चितः प्रवदन्ति तयापहृतचेतसां बुद्धिः व्यवसायात्मकत्वेन समाधाने न वर्तते ।

यथा वस्तु तथा ज्ञानं तत्साम्यात् सममीरितम् । विषमं त्वन्यथाज्ञानं समाधानं समस्थितिः ।।

न तद्भवत्यसद्वाक्यैर्विषमीकृतचेतसाम् । स्वर्गादिपुष्पवाद्येव वचनं यदचेतसाम् ।।

न मन्यन्ते फƒलं मोक्षं विष्णुसामीप्यरूपकम् । फƒदं च न मन्यन्ते तं विष्णुं जगतः पतिम् ।।

भोगैश्वर्यानुगत्यर्थं क्रियाबाहुल्यसन्तताम् । बहुसंसारफƒदामन्ते तमसि पातनीम् ।।

यां वदन्ति दुरात्मानो वेदवाक्यविवादिनः । तथा सम्मोहितधियां कथं तत्त्वज्ञता भवेत् ।। इति च ।

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे सुकृते तेनुभूत्वा इमं ƒलोकं हीनतरं वा विशन्ति ।। इति चाथर्वणीश्रुतिः ।

"वेदवादरतो न स्यान्न पाषण्डी न हैतुकी' इति हि भागवते ।

ये न जानन्ति तं विष्णुं याथातथ्येन संशयात् । जिज्ञासवश्च नितरां श्रद्धावन्तः सुसाधवः ।।

निर्णेतॄणामभावेन केवƒलं ज्ञानवर्जिताः । ते याज्ञिकाः स्वर्गभोगक्षये यान्ति मनुष्यताम् ।।

यैनिश्चितं परत्वं तु विष्णोः प्रायो न यातनाम् । ब्रह्महत्यादिभिरपि यान्त्याधिक्ये चिरं न तु ।।

विशेष एव तेषां तु तदन्येषां विपर्ययः । ये तु भागवताचार्यैः सम्यग्यज्ञादि कुर्वते ।।

बहिर्मुखा भगवतोनिवृत्ताश्च विकर्मणः । दक्षिणातर्पितानां तु ह्याचार्यानां तु तेजसा ।।

यान्ति स्वर्गं ततः क्षिप्रं तमोन्धं प्राप्नुवन्ति च । तदन्ये नैव च स्वर्गं यान्ति विष्णुबहिर्मुखाः ।। इति नारदीये ।।42-44।।

त्रैगुण्याख्यं विषं यापयन्त्यपगमयन्तीति त्रैगुण्यविषयाः ।

आश्रित्य वेदांस्तु पुमान् त्रैगुण्यविषहारिणः । निस्त्रैगुण्यो भवेन्नित्यं वासुदेवैकसंश्रयः ।। इति ।

"सत्त्वं साधुगुणाद्विष्णुरात्मा सन्ततिहेतुतः ।' इति च । सन्ततविष्णुस्मरणं नित्यसत्त्वस्थत्वम् । परमात्मा मम स्वामीति ज्ञानमात्मवत्त्वम् । तेनैक्यज्ञानं निवारयति । विरुद्धयोगक्षेमेच्छावर्जितः । अन्यथोत्थानादेरप्ययोगात् ।।45।।

उद्रेकात् पातृराहित्यादनत्वाच्चाखिƒस्य च । प्रƒयेप्युदपानोसौ भगवान् हरिरीश्वरः ।।

प्रकृतिर्ह्युदरूपेण सर्वमावृत्य तिष्ठति । प्रƒयेतो ƒयं प्राहुः सर्वतः सम्प्ƒलुतोदकम् ।। इति च ।

यावत्प्रयोजनं विष्णोः सकाशात् साधकस्य च । धर्ममोक्षादिकं तावत् सर्ववेदविदो भवेत् ।।

वेदार्थनिर्णयो यस्माद् विष्णोर्ज्ञानं प्रकीर्तितम् । ज्ञानात् प्रसन्नस्य हरिर्यतोखिƒप्रदः ।। इति च ।

सर्वतः संप्लुतोदकेप्युद्रिक्तः पाƒकवर्जितः काƒलाद्यनश्च यो विष्णुस्तस्माद्यावत्फƒलं तावत् सर्ववेदेषु विशेषज्ञस्यैव भवतीत्यर्थः । सर्वे हि विष्णोरन्ये प्रƒयकाƒले नोद्रिक्ताः । ये चोद्रिक्ताः मुक्ता रमा च तेपि न पाƒकवर्जिताः । विष्णुपाल्यत्वात् । न च मुक्ताः काƒलादिचेष्टकाः । न चोद्रिक्तत्वं तेषां तद्वत् । अतः उदपानो विष्णुरेव । प्रƒये विशेषतोपि ।

"आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास । तम आसीत् तमसा गूळ्हमग्रेप्रकेतं सिƒƒलं सर्वमा इदम् ।।'

"आपो वा इदमग्रे सिƒƒमासीत्' "सिƒƒ एको द्रष्टाद्वैतो भवति' इत्यादिश्रुतिभ्यः ।।46।।

कर्माधिकारिण एव त्वदादयो जीवाः फƒलं तु मदायत्तमिति भावः । मा कर्मफƒहेतुर्भूर्नेश्वरोहमिति भावं कुरु ।

"एष उ एष शुभाशुभैः कर्मफƒलैरेनं संयोजयति न स्वयं संयुक्तो भवति ।

यदेनं कर्मफƒलैः संयोजयति न स्वयं संयुक्तो भवति तस्मादन्य एवासौ भगवान् वेदितव्यः।। इति पैङ्गिश्रुतिः ।।47।।'

सङ्गं फƒस्नेहम् ।।48।।

बुद्धौ जातायामपि विष्णुमेव शरणमन्विच्छ ।

अज्ञानां ज्ञानिनां चैव मुक्तानां शरणं हरिः । तं ये स्वैक्येन मन्यन्ते सर्वभिन्नं गुणोच्छ्रयात् ।।

कृपणास्ते तमस्यन्धे निपतन्ति न संशयः । न तेषामुत्थितिः क्वपि नित्यातिशयदुःखिनाम् ।।

गुणभेदविदां विष्णोर्भेदाभेदविदामपि । देहकर्मादिषु तथा प्रादुर्भावादिकेपि वा ।।

स्वोद्रिक्तानां तदीयानां निन्दां कुर्वन्ति येपि च । सर्वेषामपि चैतेषां गतिरेषा न संशयः ।। इति नारदीये ।।49।।

यथावद्विष्णुं ज्ञात्वा तदर्थत्वेन कर्मकरणमित्येतत्कर्मकौशƒमेव योगः । भगवज्ज्ञानमेव बुद्धिः ।।50-51।।

निर्वेदं नितरां ƒलाभम् ।

बुद्धिमोहो यदा न स्यादन्यथाज्ञानƒक्षणः । श्रोतव्यश्रुतसाफल्यं तदा प्राप्नोति मानवः ।।

श्रुतिमार्गं प्रपन्ना तु तदर्थज्ञाननिश्चƒला । समाधानेन तु पुनरापरोक्ष्याच्च निश्चƒला ।।

विष्णौ प्राप्स्यति तद्योगं मुक्तो भूत्वा तदश्नुते । इति च । श्रुतौ विशेषेण प्रतिपन्ना ।।52-53।।

का भाषा ? कथं भाष्यते ? कैर्गुणैः ? समाधिस्थस्य विषमबुद्धिवर्जितस्य ।।54।।

सर्वकामनिवृत्तिस्तु जानतो न कथञ्चन । अनिषिद्धकामितैवातो ह्यकामित्वमितीर्यते ।।

अपरोक्षदृशोपि स्याद् यदा नास्त्यपरोक्षदृक् । क्वचिद्विरुद्धकामोपि यथायुध्यद्धरो हरिम् ।।

अतोनभिभवो यावद् दृशस्तावन्निगद्यते । स्थितप्रज्ञस्तथाप्यस्य कादाचित्क्यपि या दृशिः ।।

नियमेनैव मोक्षाय भवेद्योग्या भवेद्यदि । अयोग्या भक्तिजाता चेत्क्रमान्मुक्त्यै भवेत्तथा ।। इति च ।

आत्मनि विष्णौ । आत्मना विष्णुना । तत्प्रसादादेव तुष्टः ।।55।।

रसो रागः ।।59।।

संमोहात् मिथ्याज्ञानात् ज्ञातमप्यन्यथा स्मर्यते । वाक्यार्थानामन्यथास्मरणान्निर्णीतं ज्ञानमपि नश्यति ।।63।।

शान्तिर्भगवन्निष्ठा । "शमो मन्निष्ठता' इति च भागवते ।।66।।

देवेभ्योन्ये यदा ब्रह्म पश्यन्त्यन्यन्न दृश्यते । निशायामिव सुव्यक्तं यथान्यैबर्‌रह्म नेयते ।।

आश्चर्यवस्तुदृक् यद्वद् व्यक्तमन्यन्न पश्यति । ऐकाग्र्याद्वा सुखोद्रेकाद्देवाः सूर्यवदेव च ।।

प्रायशः सर्ववेत्तारस्तत्रापि ह्युत्तरोत्तरम् ।। इति ब्रह्मतर्के ।।69।।

भुञ्जानोपि हि यः कामान् मर्यादां न तरेत् क्वचित् । समुद्रवद्धर्ममयीं नासौ कामी स मुच्यते ।।

केति कुत्सितवाची स्यात् कुत्सितं मानमेव तु । कामो मोक्षविरोधी स्यान्न सर्वेच्छा विरोधिनी ।। इति च । न च सर्वेच्छाभावे जीवनं भवति । "शान्तिर्मोक्षो यतो ह्यत्र विष्णुनिष्ठा भवेद् ध्रुवा' इति च ।।70।।

निषिद्धस्पृहाभावमात्रेण सर्वविषयान् विहाय ।

अस्वरूपे स्वरूपत्वमतिरेव ह्यहङ्कृतिः । त्याज्या सर्वत्र ममता ज्ञात्वा सर्वं हरेर्वशे ।। इति च ।।71।।

ब्राह्मी ब्रह्मविषया ज्ञानिनामप्यन्तकाƒलेन्यमनसां प्रारब्धकर्मभावाज्जन्मान्तरम् । प्रारब्धकर्मनाशकाƒले नियमेन भगवत्स्मृतिर्भवति । ततो मोक्षश्च । "यं यं वापि स्मरन् भावम्' इति हि वक्ष्यति । बाणं शरीरम् ।

अभावाज्जडदेहस्य विष्णुनिर्वाण उच्यते । भिन्नदेहाभावतो वा स सहस्रशिरा अपि ।। इति च ।।

    इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये द्वितीयोऽध्यायः

 

********************************************************************************************************************

 

 

 

अथ तृतीयोध्यायः

 

ज्ञाने योगश्चोक्तौ । तत्र कर्मयोगं विशेषतः प्रपञ्चयत्यनेनाध्यायेन । "दूरेण ह्यवरं कर्म' इति प्रश्नबीजम् ।।1।।

ज्ञानप्रचुरो योगो ज्ञानयोगः । कर्मप्रचुरोन्यः ।

साङ्ख्या ज्ञानप्रधानत्वाद्देवाश्च यतयस्तथा । मुख्यसाङ्ख्यास्तत्र देवा ज्ञानमेषां महद्यतः ।।

बहुकर्मकृतोप्येते ततोपि बहुवेदनात् । मुख्यसाङ्ख्या इति ज्ञेयास्तदन्ये कर्मयोगिनः ।।

ज्ञानिनोप्यतिबाहुल्यात् कर्मणः कर्मयोगिनः । नोभयं तद्विना कश्चित् पुमान् हि पुरुषार्थभाक् ।।

न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । न च ज्ञानं विना कर्म पुरुषार्थकरं भवेत् ।। इति ब्रह्मवैवर्ते ।

निष्ठा पर्यवसितिर्मुक्तिः ।

ज्ञानिनो मोक्षनियमस्तथापि शुभकर्मणा । आनन्दवृद्धिरन्येन ह्रासो ज्ञानं तु कर्मणा ।।

इति परमश्रुतेः "न कर्मणा न प्रजया धनेन' इत्यादिविरोधो न । अन्यथा "न कर्मणामनारम्भात्' इत्युभयसमवाक्यशेषविरोधश्च । समत्वं च "न हि कश्चित्' इत्यादेः । "नान्यः पन्थाः' इत्यपि ज्ञानमृते न मोक्ष इत्येवाह ।।3-4।।

कर्तृत्वं द्विविधं प्रोक्तं विकारश्च स्वतन्त्रता । विकारः प्रकृतेरेव विष्णोरेव स्वतन्त्रता ।।

इति परमश्रुतेः "कार्यते ह्यवशः' इत्यत्रावशो विष्णुवशः । "अः इति ब्रह्म' इत्यादि श्रुतेः ।।5-8।।

"कर्मणा बध्यते जन्तुः' इत्यादिकमप्यवैष्णवकर्मविषयमित्याह- यज्ञार्थमिति ।।

ज्ञो नाम भगवान् विष्णुस्तं यात्युद्देश एष यः । स यज्ञ इति सम्प्रोक्तो विहिते कर्मणि स्थितः ।। इति बर्कश्रुतिः ।।9।।

अननात् परसस्यादेः पर्जन्यो मेघसन्ततिः । स यज्ञात् कर्मणः सोपि समस्तं कर्म केशवात् ।।

स नित्योप्यक्षरततिरूपाद्वाक्याद्धि गम्यते । वाक्यमुच्चार्यते भूतैस्तान्यन्नात्तच्च मेघतः ।।

तस्मात् सर्वगतो विष्णुर्नित्यं यज्ञे प्रतिष्ठितः । एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।।

स पापो विश्वहन्तृत्वान्नरके मज्जति ध्रुवम् । वाचिको मानसो यज्ञो न्यासिनां तु विशेषतः ।।

वनस्थस्याक्रतुर्यज्ञः क्रत्वादिर्गृहिणोखिलः । शुश्रूषाद्यात्मको यज्ञो विहितो ब्रह्मचारिणः ।।

विद्याभयादिदानं च सर्वेषामपि सम्मतम् । गृहिणो वित्तदानं तु वनस्थस्यान्नपूर्वकम् ।।

सर्वै कार्यं तपो घोरमिति सर्वे त्रिकर्मिणः ।। इति नारदीये ।

ब्रह्माक्षरशब्दार्थयोर्व्यत्यासे "तस्मात् सर्वगतं ब्रह्म' इति प्रत्यभिज्ञाविरोधश्चक्राप्रवेशश्च ।।14-16।।

तृप्तिसन्तोषशब्दयोः पर्यायत्वेपि परमात्मना तृप्तः परमात्मनि तृप्त इति विशेषः ।

विष्णुप्रसादाद्रतिमान् तृप्तो विष्णुप्रसादतः । विष्मावेवातितृप्तश्च मुक्तोसौ विध्यगोचरः ।। इत्याग्नेये ।

रतिरानन्द उद्दिष्टस्तृप्तिस्तु कृतकृत्यता । प्रीतिस्तु द्विविधः स्नेहः कर्मजो निज एव च ।। इति शब्दनिर्णये ।

"सन्तोषस्तृप्तिरापूर्तिः प्रीतिः पर्यायवाचकाः' इत्यभिधाने ।।17-18।।

यस्मादमुक्तस्य कार्यमस्त्येव तस्मादसक्तः । असक्त आचरन्नेव यस्मात् परमाप्नोति । मुक्तस्यैव कार्यं नास्तीत्येवकारार्थोपि "यस्तु' इति तुशब्देनावगतः । "तस्मात् कर्म समाचर' इत्युपसंहारविरोधश्चान्यथा ।

ब्रह्मनिष्ठा ब्रह्मरता ब्रह्मज्ञानसुतर्पिताः । पाण्डवानां च मुक्तानामन्तरं किञ्चिदेव हि ।।

इति भविष्यत्पर्ववचनाच्च नार्जुनस्यामुख्याधिकारिता । आत्मरतिरेव स्यादित्येवशब्दन मुक्तानामेभ्यो विशेषो दर्शितः । एषां कदाचिद्दुःखाभासस्यापि भावात् ।।19।।

सहैव कर्मणा सिद्धिमास्थिता जनकादयः । ज्ञाननिष्ठा अपि ततः कार्यं वर्णाश्रमोचितम् ।। इति च ।

अज्ञानां ज्ञानदं कर्म ज्ञानिनां ƒोकसङ्ग्रहात् अद्धैव तुष्टिदं मह्यं सा मुक्तानन्दपूर्तिदा ।।20-21।।

ममैव केवƒलं नास्ति केनाप्यर्थस्तथाप्यहम् । कर्मकृल्लोकरक्षायै तस्मात् कुर्वीत मत्परः ।। इति कृष्णसंहितायाम् ।

रक्षया वाथ सृष्टया वा संहृत्यादेर्न तु क्वचित् । अर्थो विष्णोस्तथाप्येष स्वभावात् सर्वकर्मकृत् ।।

मत्तो नृत्तादिकं यद्वत् कुर्यात् सुखविशेषतः । परमानन्दरूपत्वात् कुर्याद्विष्णुस्तथैव तु ।। इति बर्कश्रुतिः ।।22-26।।

नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिƒम् तथापि मत्कृता पूजा तत्प्रसादेन नान्यथा ।।

तद्भक्तिस्तत्फƒलं मह्यं तत्प्रसादः पुनः पुनः कर्मन्यासो हरावेवं विष्णोस्तृप्तिकरः सदा ।।

यस्मात् स्वतन्त्रकर्तृत्वं विष्णोरेव च नान्यगम् । तदधीनं स्वतन्त्रत्वं स्यावरापेक्षयैव तु ।।

जीवस्य विकृतिर्नाण कर्तृत्वं जडसंश्रयम् । पुमान् दोग्धा च गौर्दोग्ध्री स्तनो दोग्धेतिवत् क्रमात् ।।

इति ब्रह्मतर्कवचनादीश्वरजीवाप्रकृत्यादीनां कर्तृत्वमकर्तृत्वं च विभागेन ज्ञातव्यं सर्वत्र ।

क्वचित् स्वभावः प्रकृतिः क्वचिच्च त्रिगुणात्मिका । क्वचित् प्रकृष्टकर्तृत्वाद्भगवान् प्रकृतिर्हरिः ।। इति शब्दनिर्णये ।

स्वभावतस्त्रिधा जीवा उत्तमाधममध्यमाः । उत्तमास्तत्र देवाद्या मर्त्यमध्यास्तु मध्यमाः ।।

अधमा असुराद्याश्च नैषामस्त्यन्यथाभवः । शरीरमात्रान्यथात्वे स्वजातिं पुनरेष्यति ।।

उत्तमा मुक्तियोग्यास्तु सृतियोग्यास्तु मध्यमाः । अपरेन्धतमोयोग्याः प्राप्तिः साधनपूर्तितः ।।

पूर्त्यभावेन सर्वेषामनादिः संसृतिः स्मृता । नैव पूर्तिश्च सर्वेषां नित्यकाƒहरीच्छया ।।

अतोनुवर्तते नित्यं संसारोयमनादिमान् । अतोधमानां जीवानां मिथ्याज्ञानादयोखिƒाः ।।

स्वाभाविकगुणाः ज्ञेया मध्यमर्त्येषु मिश्रिताः । तत्त्वज्ञानं विष्णुभक्तिरित्याद्या देवतादिषु ।।

कार्यते ह्यवशः कर्म सर्वस्तैः प्राकृतैर्गुणैः । स्वाभाविकगुणानेतान् हेतुं कृत्वैव विष्णुना ।।

कर्मसु क्रियमाणेेषु कर्ताहमिति मूढधीः । मन्यते तत्त्वविद्विष्णोर्गुणा इच्छादयस्तु ये ।।

स्वाभाविकेषु जीवस्य कामाद्येषु सदैव तु । प्रेरकत्वेन वर्तन्ते स्वातन्त्र्यं मम न क्वचित् ।।

इति मत्वा न सक्तः स्यात् प्रीतोस्य भवति प्रभुः । स्वभावगुणसंमूढा ज्ञानादिगुणवत्तरम् ।।

स्वातन्त्र्येणैव कर्तारं चात्मानं प्रतिजानते । तान् गुणान् कर्म तच्चैव विष्ण्वधीनं न ते विदुः ।।

तेष्वयोग्येषु तत्त्वज्ञस्तत्त्वं नातिप्रकाशयेत् । वदेद्विवादरूपेण नोपदेशात्मना क्वचित् ।।

सभ्यरूपेण वा ब्रूयात् पृष्टेव्यक्तिकृदेव वा । बुद्ध्वाप्यसौ यतो नित्यं स्वभावानुगचेष्टितः ।।

स्वभावं यान्ति भूतानि निग्रहः किं करिष्यति ।। इत्यादिप्रकाशसंहितायाम् ।।35।।

परमेश्वराद्देवेभ्यश्चार्वाक्तनं प्रेरकं पृच्छति- अथ केनेति ।।36।।

अखिƒप्रेरको विष्णुबर्‌रह्माद्यास्तदवान्तराः असुरा अशुभेष्वेव कामादेरभिमानिनः ।।

तत्र कामः काƒनेमिः सर्वं धूममƒलोल्बवत् शुभमध्यधमजनं क्रमादावृत्य तिष्ठति ।।

महाशनस्य तस्येदं नाƒलं तेनानƒलोग्निवत् भुञ्जान इन्द्रियाविष्टो ज्ञानास्त्रेणैव दह्यते ।। इति ब्रह्मतर्के

ज्ञानावरणरूपेणेदमावृणोतीत्यावृतं ज्ञानमिति पुनराह । न केवƒलं दुष्पूरो नाƒमिति मन्यते चेत्यनƒः । "अग्रेरप्यनƒलः कामो यन्नाƒमिति मन्यते' इति च ।।37-41।।

सर्वेभ्यः प्रवरा देवा इन्द्राद्या इन्द्रियात्मकाः । तेभ्यो मनोभिमानी तु रुद्रस्तस्मात् सरस्वती ।।

बुद्ध्यात्मिका ततो ब्रह्मा महानात्मा वरः स्मृतः । अव्यक्तरूपा ƒक्ष्मीश्च वरातोतो हरिः स्वयम् ।।

न तत्समोधिको वेति ह्यानुपूर्वी प्रकीर्तिता । यथाक्रमप्रबोधेन नाश्याः कामादिशत्रवः ।।

प्राप्यते च परं स्थानं विष्णोरतुƒमञ्जसा ।। इति

न च "इन्द्रियेभ्यः परा ह्यर्थाः' "रुद्रोहङ्कृतिरूपकः' इत्यादिविरोधः ।

सर्वाभिमानिनो देवाः सर्वेपि ह्युत्तरोत्तरम् । आधिक्यं वक्तुमेवैषां पृथक् स्थानमुदीर्यते ।।

आधिक्यक्रम एवात्र शास्त्रतात्पर्यमिष्यते । स्थानेषु त्ववरेषां च परे सन्ति न चेतरे ।।

तथापि पितुरर्थो यः पुत्रस्याप्युपचर्यते । अव्यक्तादिपदार्थानां सर्वे तदभिमानिनः ।। इति च ।

"यत्र ह क्व च तत्पितुर्यत्र वा पितुस्तत् पुत्रस्येत्येतत् तदुक्तं भवति ।' इत्यादिश्रुतेश्च ।

"बहुवाचिनां तु शब्दानां लिƒङ्गप्रकरणादिभिः प्रवृत्तिहेतोश्चाधिक्यान्निर्णयोर्थेषु गम्यते।।' इति शब्दनिर्णये ।

लिƒङ्गादिसाम्यं यत्र स्यात् प्रयोगाधिक्यमेव तु िर्णायकं भवेत्तत्र तेन स्यात् सुबहुश्रुतः ।। इति ब्रह्मतर्के ।।42-43।।

    इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये तृतीयोध्यायः

 

**************************************************************************************

 

 

 

अथ चतुर्थोऽध्यायः

 

उक्तयोर्ज्ञानकर्मणोरुभयोर्विशेषविस्तारात्मकोयमध्यायः ।

ब्रह्मरुद्रेन्द्रसूर्याणां यद्दत्तं विष्णुना पुरा । पञ्चरात्रात्मकं ज्ञानं व्यासोदात् पाण्डवेषु तत् ।।

तेषामेवावतारेषु सेनामध्येर्जुनाय च । प्रादाद्गीतेति निर्दिष्टं सङ्क्षेपेणायुयुत्सवे ।।

यथा कुर्वन्ति कर्माणि यथा जानन्ति देवताः । सर्वे कार्तयुगाश्चैव नृपाश्च मनुपूर्वकाः ।।

ज्ञातव्यं चैव कर्तव्यं यथा सर्वैर्मुमुक्षुभिः । त्रेतादित्रिषु जातैश्च गीतायां तदुदाहृतम् ।।

पाण्डवाद्याः क्षेमकान्ताः करिष्यन्ति च जानते । तथैव तेन गीताया नास्ति शास्त्रं समं क्वचित् ।।

वेदार्थपूरकं ज्ञेयं पञ्चरात्रं यतोखिƒम् । तत्सङ्क्षेपश्च गीतेयं तस्मान्नास्याः समं क्वचित् ।। इति ब्रह्मवैवर्ते ।।1-3।।

जानन्तोपि विशेषार्थज्ञानाय स्थापनाय वा । पृच्छन्ति साधवो यस्मात्तेन पृच्छसि पार्थिव ।।

इत्याग्नेयवचनान्नार्जुनो भगवन्तं न जानाति ।।4-5।।

आत्ममायया आत्मेच्छया । प्रकृतिं स्वामधिष्ठाय स्वभावम् । "देवस्यैष स्वभावोयम्' इत्यादिश्रुतेश्च । अत एव स्वशब्देन विशेषणं "प्रकृतिं स्वामवष्टभ्य' इत्यादिषु । "मयाध्यक्षेण प्रकृतिः' इत्यादिषु तु न स्वशब्दः । "प्रकृतिं विद्धि मे पराम्' इत्यादिषु सम्बन्धित्वेन प्रतीतेरन्या । अत्र तु स्वशब्दः स्वरूपवाची । स्वभाव इत्यत्रापि स्वाख्यो भावः स्वभावः । भावशब्दस्तु सम्बन्ध्याशङ्कानिवृत्तये । स्वस्वभाव इति तु स्वस्वरूपमितिवदुपचारत्वाशङ्कां निवर्तयति ।

स्रष्टृत्वादिस्वभावत्वात् स्वेच्छया विष्णुरव्ययः । सृष्ट्यादिकं करोत्यद्धा स्वयं च बहुधा भवेत् ।। इति नारायणश्रुतिः ।।6-8।।

येषां गुणानां ज्ञानेन मुक्तिरुक्ता पृथक् पृथक् । वेदेषु चेतिहासेषु सा तु तेषां समुच्चयात् ।।

एवमेव शमादीनां नान्यथा तु कथञ्चन ।।

इति ब्रह्मवैवर्तवचनात् "जन्म कर्म च' इत्यादिषु न तावन्मात्रेण मोक्षः ।।9।।

मयं प्रधानमुद्दिष्टं प्राधान्यं यैर्हरेर्मतम् । भगवन्मयास्ते विज्ञेयास्ते मुच्यन्ते न चापरे ।। इति च । मयि भावो मद्भावः ।।10।।

तथैव भजामि तदनुसारिफƒदानरूपेण । अन्यदेवतायाजिनामपि मत्समर्पणेन वैष्णवमार्गानुवर्ततेनैव सम्यक् फƒलं भवति ।

अन्यदैवतपूजापि यस्मिन्नन्ते समर्पिता । स्वर्गादिफƒहेतुः स्यान्नान्यथा तं भजेद्धरिम् ।। इत्याग्नेये ।।11-12।।

सत्त्वासत्त्वाधिकरजोरजोभिस्तमसा तथा । वर्णा विभक्ताश्चत्वारः सात्त्विका एव वैष्णवाः ।। इति च ।

कर्मविभागं "शमो दमः' इत्यादिना वक्ष्यति ।

वैष्णवाः सात्त्विका एव तामसा एव चापरे । दौर्ƒभ्यसुƒभत्वेन तेषां वर्णादिभिन्नता ।। इति च ।

स्वाभाविको ब्राह्मणादिः शमाद्यैरेव भिद्यते । योनिभेदकृतो भेदो ज्ञेय औपाधिकस्त्वयम् ।।

विष्णुभक्तिश्चानुगता सर्ववर्णेषु विश्पतिम् । आरभ्य हीयतेथापि भेदः स्वाभाविकस्ततः ।। इति नारदीये ।

कर्तापि भगवान् विष्णुरकर्तेति च कथ्यते । तस्य कर्ता यतो नान्यः स्वतन्त्रत्वात् परात्मनः ।। इति च ।

अपिशब्दो गुणसमुच्चयार्थः कर्ता मे नास्तीत्यपि विद्धीति । जीवाभेदनिवृत्त्यर्थं मामिति विशेषणम् ।।13-16।।

कर्मापि नः मत्त इति बोद्धव्यमित्यादि ।।17।।

कर्मणि जीवे । अस्वातन्त्र्यादकर्म । कर्मविधिफƒयोरभावात् अकर्मणि विष्णौ स्वातन्त्र्यात् सर्वकर्मकर्तृत्वम् ।

करोस्मिन् मीयत इति कर्म जीव उदाहृतः । विधिशब्देनामितत्वात् अकर्म भगवान् हरिः ।। इति नारदीये ।

कर इति सकारान्तोदृष्टवाची । क्रियावाची वा । तदधीनत्वात् । प्रसिद्धश्च जीवे कर्मशब्दः पञ्चरात्रे । कृत्स्नफƒवत्त्वात् कृत्स्नकर्मकृत् ।।18।।

अनिराश्रयो भगवदाश्रयत्वात् । मुक्तस्य स्वातन्त्र्याभिमानात् ।।19-23।।

कथमभिमानत्यागः । ब्रह्मार्पणमित्यादि । ब्रह्मण्यर्पणं ब्रह्मार्पणम् । ब्रह्मो हविः । ब्रह्मणोग्नौ । ब्रह्मणः कर्म । समाधिना सह । समाधिरपि तदधीन इत्यर्थः । "एकः स्वतन्त्रो भगवांस्तदीयं त्वन्यदुच्यते' इति भारते ।।24।।

दैवं विष्णुमेव यज्ञ इत्युपासते । स्वभोग्यत्वात् स्वयमेव यज्ञः । ब्रह्माख्याग्नौ क्रियायज्ञं तेनैव यज्ञाख्येन विष्णुना समर्पयन्ति ।।25।।

तत्पूजात्वेन श्रोत्रादिसंयमं कुर्वन्ति । यज्ञेनैवेति सर्वत्राप्यन्वीयते ।

तेनैव तं पूजयेद्वा विहितैर्वान्यसाधनैः । स एव विष्णोर्यज्ञः स्यान्मानसो वा सबाह्यकः ।। इति ब्रह्मवैवर्ते ।।27-31।।

श्रोत्रादीनि इत्यादिषु इज्यानुक्तेरिज्योन्य इति शङ्कां निवारयति- वितता ब्रह्मणो मुखे इति ।। "सर्वयज्ञैः परं ब्रह्म याज्यं विष्ण्वाख्यमव्ययम्' इति च ।।32।।

सर्वं कर्म आखिƒम् आ समन्तादल्पं ज्ञाने परिसमाप्यते । ज्ञाने जाते पूर्यते । "समाप्तविद्यान् धनुषि श्रेष्ठान् यान् सप्त मन्यसे' इतिवत् समाप्तिशब्दोत्र पूर्तिवाची । "ज्ञानासिनात्मनः । छित्वैनं संशयं योगमातिष्ठ' इति पुनर्योगकथनात् ।।33।।

"ज्ञानं तेहं सविज्ञानम्' इति वक्ष्यमाणत्वात् स्वयमेवोपदेक्ष्यति ।।34।।

आत्मनि व्याप्ते मयि । अथो तस्मात् व्याप्तत्वादेव ।।35-40।।

आत्मवन्तं परमात्मभक्तम् ।।41-42।। 

                     इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये चतुर्थोध्यायः ॥

 

***************************************************************************************************************************************************


 

 

अथ पञ्चमोध्यायः॥

 

योगसंन्यासयोर्ƒक्षणं स्पष्टयत्यनेनाध्यायेन । "योगसंन्यस्तकर्माणं ' इत्यादौ न्यासशब्दः सर्वकर्मत्यागविषय इत्याशङ्क्य योगसंन्यासयोर्भिन्नपुन्निष्ठत्वाभिप्रायेण पृच्छति- संन्यासमिति ।।1।।

एकपुंयोग्यवेतौ तयोर्मध्ये योग एव विशिष्ट इति परिहाराभिप्रायः । उभौ समुच्चितौ । "सन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः' इति वक्ष्यमाणत्वात् ।।2।।

द्वेषादिवर्जनमेव संन्यासशब्दार्थो न यत्याश्रमोत्राभिप्रेत इत्याह- ज्ञेय इति ।। न च "काम्यानां कर्मणां न्यासं'

इत्यनेन विरोधः । तेनापि सहितस्य न्यासत्वात् । न च त्यागस्य पृथग्वचनाद्विरोधः । कुरुपाण्डववत् न्यासावान्तरभेदत्वात् त्यागस्य ।।3।।

बालास्तु न्यासशब्देन यत्याश्रममेव स्वीकृत्य तत्स्थानामेव साङ्ख्यशब्दोदितज्ञानाधिकारः, गृहस्थानामेव योगशब्दोदितकर्माधिकार इति मन्यन्ते । तन्न पण्डिता मन्यन्ते । कुतः ? यस्माज्ज्ञानमार्गं कर्ममार्गं वा सम्यगास्थित उभयोरपि फƒलं प्राप्नोति । तस्माज्ज्ञानिनां कर्माप्यनुष्ठेयम् । कर्मिणामपि गृहस्थानां ज्ञातव्यो भगवान् । न हि ज्ञानं विना कर्मणः सम्यगनुष्ठानं भवति ।

निष्कामं ज्ञानपूर्वं तु निवृत्तमिति चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ।।

बुद्ध्याविहिंसन् पुष्पैर्वा प्रणवेन समर्चयेत् । वासुदेवात्मकं ब्रह्म मूƒमन्त्रेण वा यति लः ।।

मुक्तिरस्तीति नियमो ब्रह्मदृग् यस्य विद्यते । तस्याप्यानन्दवृद्धिः स्याद्वैष्णवं कर्म कुर्वतः ।।

कर्म ब्रह्मदृशा हीनं न मुख्यमिति कीर्तितम् । तस्मात् कर्मेति तत्प्राहुर्यत्कृतं ब्रह्मदर्शिना ।।

एतस्मान्न्यासिनां ƒलोकं संयान्ति गृहिणोपि हि । ज्ञानमार्गः कर्ममार्ग इति भेदस्ततो न हि ।।

तस्मादाश्रमभेदोयं कर्मसङ्कोचसम्भवः ।। इति व्यासस्मृतेः ।।4-5।।

मोक्षोपायो योग इति तद्रूपो न्यास एव तु । विष्ण्वर्पिततयो भद्रो नान्यो न्यासः कथञ्चन ।। इत्याग्नेये ।

विष्णर्पितत्वादियोगरूपत्वं विना केवƒकर्मत्यागो नरकफƒ एव । "यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव' इति वक्ष्यमाणत्वात् । योगविशेषत्वान्न्यासस्य पृथगुक्तिः ।।6।।

सर्वभूतात्मभूतात्मेति मुख्यो योगः ।

आदानात् सर्वभूतानां विष्णुरात्मा प्रकीर्तितः । सर्वभूतात्मभूतात्मा तत्र भूतमनाः पुमान् ।। इति च ।।7।।

यथा न्यासस्य योगरूपत्वं तथाह- नैव किञ्चिदित्यादिना ।।

विष्णुनार्थेष्वीरितानि मन आदीनि सर्वशः । वर्तन्तेन्यो न स्वतन्न्त्र इति जानन् हि तत्त्ववित् ।। इति च ।।8-9।।

तत्पूजात्मकानि तत्कृतानि मम शुभार्थमिति ब्रह्मण्याधानम् । स्वातन्त्र्याभावापेक्षयैव जीवस्याकर्तृत्वम् ।

स्ववन्दनं यथा पित्रा कारितं शिशुकर्तृकम् । एवं पूजा विष्ण्वधीना भवेज्जीवकृतेत्यपि ।।10-12।।

अतो मनसैव कर्मन्यासोस्वातन्त्र्यापेक्षया ।।13।।

यथा पितृदत्तं पाƒकत्वं राजपुत्राणामेवं परमात्मदत्तं क्रियास्वातन्त्र्यƒक्षणं कर्तृत्वं क्रियानिष्पन्नधर्मादिरूपकर्मणि स्वातन्त्र्यं च जीवानामप्यस्तीत्याशङ्कायां परिहरति- न कर्तृत्वमित्यादिना ।। क्रियायामदृष्टोत्पादने फƒले च स्वातन्त्र्यं ƒलोकस्य न सृजतीश्वर इत्यर्थः । अन्यथा ƒलोकस्येति विशेषणं व्यर्थम् । जनपदे निवसतां तद्वित्तभोजिनामप्यधिपत्यादानान्न दत्ता जनपदा राज्ञा स्वपुत्राणामितिवत् कर्मफƒलादिसंयोगिनामपि तत्स्वातन्त्र्यादानान्न सृजतीति युज्यते । स्वयमेव भवति भावयति चेति स्वभावो भगवान् । स्वभावत्वात् स्वयमेव कर्तृत्वादिषु प्रवर्तते ।

स्वातन्त्र्याद् भगवान् विष्णुः स्वभाव इति कीर्तितः । तत्स्वातन्त्र्यं कदाप्येष नान्यस्य सृजति क्वचित् ।।

स्वातन्त्र्यादेव पापादिसम्बन्धः कुर्वतोपि न । अज्ञानावृतबुद्धित्वादीदृशं तं न जानते ।। इति महावाराहे ।

"अहं सर्वस्य प्रभवः' "तपाम्यहमहं वर्षम्' "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबƒक्रिया च' "ऋते त्वत्क्रियते किञ्चनारे' "देवस्यैष स्वभावोयम्' "ƒलोकवत्तु लीƒलाकैवल्यम्' इत्यादेर्नास्यास्वाभाविकं कर्तृत्वमकर्तृत्वं वा । विपरीतप्रमाणाभावाच्च । अनिर्वाच्यनिरासादेव च निरस्तोयं पक्षः । न च सर्वविशेषपराहित्यवादिनां शून्यवादात् कश्चिद्विशेषः । न हि सर्वविशेषरहितमित्युक्ते तदस्तीति सिद्ध्यति । वाच्यत्वƒक्ष्यत्वास्तित्वादीनामपि तद्विशेषत्वात् । अन्यथा "अस्ति ब्रह्म' इत्यादीनां शब्दानामपि पर्यायत्वादयो दोषाः । व्यावर्त्यविशेषश्च व्यावृत्तविशेषनिबन्धन एव । अन्यथा वैयर्थ्यमेव स्यात् । न च सर्वशब्दावाच्यस्य ƒक्ष्यत्वम् । न च सर्वप्रमाणागोचरमस्तीत्यत्र किञ्चिन्मानम् । नास्तित्वं तु सप्तमरसादिवददर्शनात् सिद्ध्यति । स्वप्रकाशत्वं च नामानं सिद्ध्यति । स्वयंप्रकाशत्वं च ततोतिरिक्तं चेद् विशेषाङ्गीकारः । न चेत्तदेव प्रमाणगोचरम् । तत्प्रमाणाभावे परप्रकाशत्वमात्रनिरासे स्वप्रकाशत्वे प्रमाणाभावादप्रकाशत्वमेव स्यात् । अर्थतः सिद्धिरित्यर्थापत्तितः सिद्धिस्तत्प्रमाणतः सिद्धिर्वा । उभयथापि प्रमेयत्वमेव स्यात् । स्वप्रकाशशब्देन स्वमितत्वानङ्गीकारात् परमितत्वानङ्गीकाराच्चासिद्धिरेव । प्रकाश इत्युक्तेपि स्वमन्यं वा किञ्चित्प्रकाश्यं विना न दृष्ट एव भोजनादिवत् । कर्तृकर्माविरोधश्चानुभवाविरुद्धः । ज्ञानं च ज्ञेयं ज्ञातारं च विना न दृष्टम् । अतः शून्यवादान्न कश्चिद्विशेषः । अतोनन्तदोषत्वादुपरम्यते ।

हरिः स्वभावतः कर्ता सर्वमन्यत्तदीरितम् । अतः सा कर्तृता तस्य न कदाचिद्विनश्यति ।। इति पैङ्गिश्रुतिः ।।14-17।।

विषमेष्वपि जीवेषु समो विष्णुः सदैव तु । यत्तृणादिगतस्यापि गुणाः पूर्णाः हरेः सदा ।। इति च ।।18-20।।

इदानीमपि परमात्मनि स्मृतमात्रे सुखं विन्दतीति यत्तदा स एव सम्यग्युक्तः किमु ? ।।21-23।।

ब्रह्मणि भूतः । अन्यथा पुनबर्‌रह्म गच्छतीति विरोधाच्च । अन्तः सुखादिकं च ब्रह्मदर्शनात् ।।24-27।।

अमुक्तो मुक्तसादृश्यान्मुक्त एव हि तत्त्वदृक् । किमु मुक्तिगतस्तस्माज्ज्ञानमेवाधिकं नरे ।। इति नारदीये ।।28-29।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये पञ्चमोध्यायः ॥

 

***********************************************************************

 

 

 

 

अथ षष्ठोऽध्यायः ।।

 

ध्यानमत्रोच्यते । "स ब्रह्मनिष्ठस्तु यतिर्महात्मा शारीमग्निं च मुखे जुहोति' इत्यादेर्न यतेरप्यनग्नित्वम् । आत्मसमारोपाच्च ।।1।।

योगविशेष एव संन्यास इत्यर्थः ।।2।।

सम्पूर्णोपायो योगारूढः ।

नानाजनस्य शुश्रूषा कर्माख्या करवन्मितेः । योगार्थिना तु सा कार्या योगस्थेन हरौ स्थितिः ।।

तेनापि स्वोत्तमानां तु कार्यान्यैरखिƒेष्वपि । शक्तितः करणीयेति विशेषोसिद्धसिद्धयोः ।।

प्राप्तोपायस्तु सिद्धः स्यात् प्रेप्सुः साधक उच्यते । तस्य प्राण्युपकारेण सन्तुष्टो भवतीश्वरः ।।

सिद्धोपायेन विष्णोस्तु ध्यानव्याख्यार्चनादिकम् । कार्यं नान्यत्तस्य तेन तुष्टो भवति केशवः ।। इति प्रवृत्तवचनान्न विरोधः ।

"शमो मन्निष्ठता बुद्धेर्दम इन्द्रियनिग्रहः' इति भागवते ।।3।।

कथं नानुषज्जते । सर्वसङ्कल्पसंन्यासी । "मयि सर्वाणि कर्माणि' इत्युक्तत्वात् । "मदधीनमिदं ज्ञात्वा मत्संन्यासीति चोच्यते' इति च ।।4।।

उद्धरेतैव संसारात् जीवात्मानं परत्मना । विष्णुर्बन्धुः सतां नित्यं परात्मा ह्यसतामरिः ।।

तत्प्रसादजया भक्त्या जितो यस्य वशे त्विव । वर्तते तस्य मित्रं स तदन्यस्य च शत्रुवत् ।। इति च ।।

परमात्मा समाहित इति वाक्यशेषात् ।।5-6।।

सर्वत्र विष्णोरुकर्षज्ञानं ज्ञानमितीर्यते । तद्विशेषपरिज्ञानं विज्ञानमिति गीयते ।। इति च ।।7-8।।

यस्य यत्र यथा वृत्तिर्विहिता वर्तनं तथा । ज्ञानं वापि समत्वं तद्विषमत्वमतोन्यथा ।। इति महाविष्णुपुराणे ।

अनिमित्तस्नेहवांस्तु सुहृज्ज्ञात्वोपकारकृत् । मित्रं वधादिकदरिर्द्वेष्यस्त्वप्रियमात्रकृत् ।।

उदासीनः स्नेहवतोप्यस्नेही तत्कृतानुकृत् । मध्यस्थ इति विज्ञेयः सुहृदेषु विशिष्यते ।। इति नारदीये ।।9-19।।

आत्मानं विष्णुम् । आत्मना तत्प्रसादेन ।।20-29।।

ब्रह्मणि भूतम् ।।27-28।।

सर्वभूतेषु स्थितं परमात्मानम् ।।29-30।।

सर्वत्र विष्णुरेक इति स्थितः ।।31।।

अतो विष्ण्वनुवर्तिषु स्ववत् स्नेहः कर्तव्यः ।।32-36।।

अयतिरप्रयत्नः । प्रयत्नाद्यतमानस्त्विति वाक्यशेषात् । योगशब्दस्योपायार्थत्वेप्यत्रोपायविशेष एव ध्यानयोगादिर्विवक्षित इति न विरोधः ।।37-43।।

मोक्षोपायस्य जिज्ञासुरपि केवƒपाठकात् । विशिष्टः किमु तद्विद्वान् किं पुनर्यस्तदास्थितः ।। इति परमयोगे ।।44-45।।

तपसश्चैव यज्ञादेर्ध्यानमेव विशिष्यते । अज्ञानिध्यानतो ज्ञानं ध्यानं सज्ञानमप्यतः ।।

तत्रापि मय्यभक्तस्य नान्यध्यानं प्रयोजकम् । अन्यसामान्यविद् यो मे यश्चान्यं नेति पश्यति ।।

अवरत्वदृगुदासीनो विद्वेषी चेत्यभक्तयः । मद्भक्तोपि हि कार्यार्थं यो ध्यायेदन्यदेवताम् ।।

परिवारतामृते तस्मात् केवƒलं मदुपासकः । वरोन्यान् मदधीनांश्च सर्वान् जानन् विशुद्धधीः ।। इति दत्तात्रेयवचनम् ।।

    इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये षष्ठोध्यायः

 

********************************************************************************************

 

 

 

अथ सप्तमोध्यायः ।।

 

भगवन्महिमा विशेषत उच्यते ।

अनन्तानां तु जीवानां यतन्ते केचिदेव तु । मुक्त्यै तेषु च मुच्यन्ते केचिन्मुक्तेषु च स्फुटम् ।।

केचनैव हरिं सम्यग् ब्रह्मरुद्रादयो विदुः । अन्येषां यावता मुक्तिस्तावज्ज्ञानं हरौ परम् ।। इति पाद्मे ।

मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्ƒभः प्रशान्तात्मा कोटिष्वपि महामते ।। इति भागवते

सर्वे मुक्ता हरौ भक्तास्तेषु ब्रह्मैव मुख्यतः । विष्णोः परमभक्तस्तु तस्माज्जीवघनो मतः ।। इति सत्तत्वे ।।3।।

अचेतना चेतनेति द्विविधा प्रकृतिर्मता । त्रिगुणाचेतना तत्र चेतना श्रीर्हरिप्रिया ।।

ते उभे विष्णुवशगे जगतः माता श्रीर्या त्वचेतना । उपादानं तु जगतः सैव विष्णुबƒलेरिता ।। इति ।।4-6।।

मत्तोन्यत् परतरं नास्ति परतरस्त्वहमेवेत्यर्थः । अन्यथा अन्यदिति व्यर्थम् ।

अवरा दुःखसम्बन्धाज्जीवा एव प्रकीर्तिताः । नित्यनिर्दुःखरूपत्वात् परा श्रीरेकƒलैव तु ।।

दुःखासम्पीडितत्वात्तु मध्यमो वायुरुच्यते । अनन्याधीनरूपत्वात् असमाधिकसौख्यतः ।।

तत्तन्त्रत्वाच्च सर्वस्य विष्णुः परतरो मतः । अभावादन्तरान्यस्य त्विहैकार्थौ तरप्तमौ ।।

यस्याः सम्बन्धयोग्यत्वाज्जीवा अप्यवरा मताः । तस्या जडायाः प्रकृतेरवरत्वे क्व संशयः ।।

अथावरतरा ये तु विमुखाश्चेतना हरेः । नित्यदुःखैकयोग्यत्वान्न ह्येतत्स्यादचेतने ।।

अतः परतरं विष्णुं यो वेत्ति स विमुच्यते । मुक्तस्तु स्यात् पराभासः सुनित्यसुखभोजनात् ।।

तत्रापि तारतम्यं स्यात्तेषु ब्रह्माधिको मतः । विष्णोराधिक्यसंवित्तिः सर्वस्माज्ज्ञानमुच्यते ।।

एवं विविच्य तज्ज्ञानं विज्ञानमिति कीर्तितम् । एतच्च तारतम्येन वर्तते केशवादिषु ।।

मुख्यविज्ञान्यतो विष्णुः किञ्चिद्विज्ञानिनो परे ।।7।।

सोप्सु स्थित्वा रसयति रसनामा ततः स्मृतः । सूर्यचन्द्रादिषु स्थित्वा प्रभानामा प्रभासनात् ।।

वेदस्थः प्रणवाख्योसावात्मानं यत्प्रणौत्यतः । खे स्थितः शब्दनामासौ यच्छब्दयति केशवः ।।8।।

पुण्यापुण्यं गन्धयति स्वयं पुण्यो धरास्थितः । तेजयत्यग्निसंस्थः सन् भूतस्थो जीवनप्रदः ।।

तपस्विस्थस्तपयति ।।9।।

व्यञ्जनाद् बीजसञ्ज्ञितः ।बोधनाद्बुद्धिनामासौ बुद्धिमत्सु व्यवस्थितः ।।10।।

नित्यपूर्णबƒत्वात्तु बƒलं कामविवर्जितम् अराजसबƒश्चैव स्थानेभ्योन्येष्वयोजनात् ।।

एतादृशबƒलात्मासौ बिƒनां बƒदः स्वयम् वेति पूर्णत्ववाची स्यात्तद्रतेर्बƒमुच्यते ।।

प्रायो हि कामिता अर्था धर्मं हन्युर्हरिः पुनः । न धर्महानिकृत् किन्तु कामितो धर्मवृद्धिकृत् ।।

धर्माविरुद्धकामोतो विष्णुर्भूतेषु संस्थितः । एवं स सर्वतश्चान्यः स्वतन्त्रश्चैव सर्वगः ।।

व्यवस्थयैव सर्वेषां सर्वदा सर्वदः प्रभुः ।।11।।

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । तत एव न चान्यस्मात्तदायत्तमिदं न सः ।।

अन्यायत्तो ।।12।।

चेतनया तन्मेयत्वात्तु मायया । ƒक्ष्म्या वशगया ƒलोको विष्णुनैव विमोहितः ।।

ये तु विष्णुं प्रपद्यन्ते ते मायां तां तरन्ति हि । ƒक्ष्मीः सा जडमाया या देवता ते उभे अपि ।।

विष्णोर्वशे ततोनन्यभक्त्या तं शरणं व्रजेत् । यादृशी तत्र भक्तिः स्यात्तादृशन्यत्र नैव चेत् ।।

अनन्यभक्तिः सा ज्ञेया विष्णावेव तु सा भवेत् । अन्येषु वैष्णवत्वेन ƒक्ष्मीब्रह्महरादिषु ।।

कुर्याद्भक्तिं नान्यथा तु तद्वशा एव ते यतः । एवं जानंस्तमाप्नोति नान्यथा तु कथञ्चन ।।

पूर्णं वस्तु यतो ह्येको वासुदेवो न चापरः । एवंविद् दुर्ƒभो ƒलोके यत्सर्वे मिश्रयाजिनः ।।

विष्णुं तत्परमज्ञात्वा रमाब्रह्महरादिकान् । यजन्नपि तमो घोरं नित्यदुःखं प्रयाति हि ।।

अज्ञानां तु कुƒले जातो यावद्विष्णोः समर्चनम् विष्णुतत्त्वं जानीयात्तावत्सेवा पृथक् कृता ।।

विद्याद्यैहिकभोगाय यदि बुद्ध्वा पुनर्न तु । परिवारतामृते कुर्यादन्यदेवार्चनं क्वचित् ।।

अजानता कृतं त्यक्तं न दोषाय भविष्यति । जन्मादिप्रदमेव स्यादत्यागे पुनरेव तु ।।

क्षिप्रं च ज्ञापयत्येव भगवान् स्वयमेव तु । यदि जन्मान्तरे स्वीयो निमित्तीकृत्य कञ्चन ।। इत्यादि च ।

मत्त एवेति तान् विद्धीत्युपसंहाराच्च तत्तत्कारणत्वात् तत्तन्नामेत्यवसीयते । "मयि सर्वमिदं प्रोतम्' इति भेदनैवोपक्रमाच्च । आप्नोति विष्णुमित्येवात्मशब्दो ज्ञानिनि । "यच्चाप्नोति यदादत्ते' इत्यादेः । "आस्थितः स हि ' "मां प्रपद्यन्ते' इत्यादिवाक्यशेषाच्च । बहूनां जन्मनामन्ते ज्ञानवान् भवति । ततो मां प्रपद्यन्ते । वासुदेवः सर्वमिति पूर्णमिति जानन् । "प्रपद्यन्तेन्यदेवताः' इति वाक्यशेषे भेददर्शनाच्च । "देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ' इति च ।।21-22।।

ज्ञात्वा परत्वं विष्णोस्तु पृथग् देवान् यजन्नरः । याति देवांस्तदज्ञात्वा तम एव प्रपद्यते ।।

तथापि यावदन्यैस्तु साम्यं हीनत्वमेकताम् । न निश्चित्वन्ति जायन्ते संसारे ते पुनः पुनः ।। इति च ।।23।।

अव्यक्तः परमात्मासौ व्यक्तो जीव उदाहृतः । मन्यते यस्तयोरेक्यं स तु यात्यधरं तमः ।। इति च ।।24-25।।

यथात्मानं हरिर्वेत्ति तथान्ये नैव तं विदुः । जानन्ति किञ्चित् क्रमशो रमाद्यास्तत्प्रसादतः ।।इति च ।।26।।

द्वन्द्वमोहो मिथ्याज्ञानम् । "तमस्तु शार्वरं विद्यान्मोहश्चैव विपर्ययः' इति च भारते । जीवेश्वरादिकं द्वन्द्वम् । तद्विषयो मोहो द्वन्द्वमोहः । संमोहस्तदाग्रहः । "तदाग्रहो महामोहस्तामिस्रः क्रोध उच्यते' इत्युक्तत्वात् । सर्गे सर्गकाƒ एव

जीवधर्मानीश्वरे तु यो जीवेष्वैश्वरानपि । विद्याज्जीवैश्वरैक्यं वा द्वन्द्वमोही स उच्यते । इत्यग्नेये ।।27-29।।

तद्ब्रह्मेत्युक्तेन्यत्वशङ्कां निवारयति- साधिभूताधिदैवमिति ।।30।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये सप्तमोध्यायः

 

************************************************************************************************

 

 

 

अथ अष्टमोध्यायः

 

उक्तव्याख्यानपूर्वकं ब्रह्मप्राप्तिरुच्यते । तदिति विशेषणाद् ब्रह्मेत्युक्तमल्पवदेव प्रकृत्यादीनां मध्ये यत्किञ्चित् उपरि साधियज्ञं च इति चशब्दादधिभूतादिसहितत्वेन विष्णुज्ञानमन्यवदेवेति संशयः किं तद्ब्रह्मेति प्रश्नकारणाम् । परमाक्षरो विष्णुरेव मुख्यत इति प्रसिद्धत्वात् तथैव परिहारः । पुनरहमिति नोक्तमित्याशङ्का "अव्यक्तं व्यक्तिमापन्नम्' इति विष्णावेव प्रयुक्तेनाव्यक्तशब्देनाव्यक्तशब्देनाव्यक्तोक्षर इत्युक्त इति परिह्रियते । "ये चाप्यक्षरमव्यक्तम्' इत्यत्र तु पृथक् प्रश्नादुपासकयोः फƒतारतम्यकथनात् "कूटस्थोक्षर उच्यते' इत्युक्त्वा "अहमक्षरादपि चोत्तमः' इति विष्णोः उत्तमत्वकथनाच्च अन्यदेवेत्यवसीयते । अधियज्ञोहमेवेति साधियज्ञमित्युक्त्वा प्राप्तभेदनिवृत्त्यर्थम् । तस्यैव सर्वप्राणिदेहस्थितरूपान्तरापेक्षया सहितत्वं युज्यते ।

प्राणिनां देहगो विष्णुरधियज्ञ इतीरितः । स एव व्याप्तरूपेण ब्रह्मेति परिकीर्त्यते ।।

तैस्तैरधिकयाज्यत्वात् बृंहितत्वाच्च हेतुतः । अध्यात्मं तत्स्वभावो यदधिकः परमात्मगः ।।

पुंसां स जडभावानां सर्गः कर्म हरेः स्मृतम् । भूताधिकत्वतो जीवा अधिभूतमितीरिताः ।।

अधिको दैवतं विष्णुरेव यस्यास्तु सा रमा । पुरुप्राणाधिदैवाख्या त्विति ज्ञेयमिदं नरैः ।। इति तत्त्वविवेके ।

कथंरूपोधियज्ञइति प्रश्नस्त्वहमेवेत्युक्तत्वात् ƒक्षणोक्त्यैव परिहृतः ।।4।।

मद्भावं मयि भावम् । सदा तद्भावभावितानामेव स्मरन् त्यजतीति केवƒलं तत्काƒस्मरणं भवति चेत् स्मरतोपि समाधिस्थस्खƒनवत् पूर्वकर्मानुसारिस्मृत्या तत्प्राप्तिरेव भवति अपरोक्षज्ञानिनां प्रारब्धकर्मावसाने स्मरंस्त्यजतीति भवत्येव "प्रयाणकाƒलेपि मां ते विदुः' इत्युक्तत्वात् । युक्तचेतस इति विशेषणात् नित्यं स्मरतामेवापरोक्षज्ञानं जायते ।

भक्त्या ज्ञानान्निषिद्धानां त्यागान्नित्यं हरिस्मृतेः । अरागाद्विहितात्यागादित्येतैरेव संयुतैः ।।

अपरोक्षदर्शनं विष्णोर्जायते नान्यथा क्वचित् ।। इति सत्तत्वे ।।5-8।।

तमसः परस्तादप्राकृतदेहः ।।9-10।।

मन आदीनां ब्रह्मणि चरणं ब्रह्मचर्यम् ।।11-12।।

एकाक्षरवाच्यत्वादेकाक्षरं परं ब्रह्म ।।13-14।।

नियमाज्जन्मनोभावो मुक्तस्यैव तथापि तु । महर्ƒोकमतीतानां जन्मांशƒयौ विना ।।

तत्राप्यवश्यं तत्स्थानं तैः क्षिप्रं पुनराप्यते ।। इति पाद्मे ।।16।।

सहस्रमिति बह्वेव । ब्रह्मणः परब्रह्मणः ।

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रƒीयन्ते तत्रैवाव्यक्तसञ्ज्ञकः ।।

इति वाक्यशेषात् । न हि विरिञ्चाहन्येव सर्वव्यक्तिƒयः

नित्यस्यापि हरेः काƒलो द्विपरार्धात्मकस्त्वयम् अहश्चासौ निमेषश्चेत्यप्रवृत्त्योपचर्यते ।। इति ।।17-22।।

यत्र काƒलाभिमानिदेवतासु मृत्यनन्तरं प्रयाताः अग्निज्योतिर्धूमानामकाƒलाभिमानित्वेपि काƒप्राचुर्यात् काƒ इत्युच्यते

अग्निज्योतिरिति द्वेधा वह्नेः पुत्रो व्यवस्थितः । तं प्राप्य याति ब्रह्मिष्ठो दिवसाद्यभिमानिनः ।। इति सत्तत्वे ।

तत्काƒमरणविवक्षायामग्निज्योतिर्धूमानामयोगः

"अथ यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं? ƒलोकतामाप्नोत्येतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति तस्माद्ब्रह्मणो महिमानमाप्नोति' इति विदुषो दक्षिणायनमरणेप्यपुनरावृत्त्या ब्रह्मप्राप्तिश्रुतेः । "विद्वान् ब्रह्म समाप्नोति यत्र तत्र मृतोपि सन्' इति पाद्मे ।।23-26।।

मार्गौ ब्रह्म च यः पश्येत् साक्षादेवापरोक्षतः । सर्वपुण्यातिगोमुह्यन् यात्यसौ ब्रह्म तत्परम् ।। इति च ।।27-28।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये अष्टमोध्यायः ।।

 

**************************************************************************************

 

 

 

अथ नवमोऽध्यायः

 

सप्तमोक्तं प्रपञ्चयति ।।1-3।।

विष्णुगान्यप्यतत्स्थानि भूतान्येष ह्यसङ्गत इति च । ममात्मा मम देह एव । तदनन्यत्वात् । देहस्याचेतनत्वाशङ्कानिवृत्तये ममात्मा इत्याह ।।4-9।।

"अध्यक्षोधिपतिः प्रोक्तो यदक्षाण्यस्य चोपरि' इति शब्दनिर्णये ।।10।।

मानुषीं मनुष्यसदृशीम् । "तन्वा विष्णुरनन्योपि स्वाधीनत्वात् तदाश्रितः' इति च ।

ब्रह्मरुद्ररमादीनां साम्यदृष्टिरनन्यता । प्रादुर्भावगतस्यापि दोषदृष्टिरपूर्णता ।।

धर्मदेहावतारादेर्भेददृष्टिश्च सङ्करः । अवतारेष्विति ज्ञेयमवज्ञानं जनार्दने ।।

सर्वं मोघं शुभं तस्य योवजानाति केशवम् । अवरं याति च तमः प्रादुर्भावगतोप्यतः ।।

ज्ञेयः केवƒचिद्देहो विदोषः पूर्णसद्गुणः ।। इति च भविष्यत्पर्वणि ।।11-14।।

एकमूर्तिश्चतुर्मूर्तिरथवा पञ्चमूर्तिकः । द्वादशादिप्रभेदो वा पूज्यते सज्जनैर्हरिः ।। इति च ।।15।।

अर्च्यत्वादृक् समत्वाच्च निजरूपेषु साम सः । याज्यत्वात् स यर्जुर्यज्ञः सार्वज्ञात् पुरुषोत्तमः ।।

क्रतुः कृतिस्वरूपत्वात् स्वधानन्यधृतो यतः । मानात् त्रातीति मन्त्रोयमुष्टानां निधिरौषधम् ।।

आज्यायस्वादाज्यनामा दर्भो दरधरो यतः । आहूतत्वाद्धुतं चायमग्निर्नेतागतेर्यतः ।। इत्यादि च ।

तत्तत्पदार्थभिन्नोपि तत्तन्नामैवमच्युतः । स्वातन्त्र्यात् सर्वकर्तृत्वात् गुणानन्त्याच्च केवƒम् ।। इति च ।

ओमित्याक्रियते यस्मादोङ्कारो भगवान् हरिः ।। इति च ।

पातीति स पिता मानान्माता यत् स पितुर्महान् । पितामहो निधातृत्वान्निधानं भीतरक्षणात् ।।

शरणं व्यञ्जनाच्चैव बीजमित्युच्यते प्रभुः ।। इति च ।

प्रƒयकाƒे संहर्तृत्वात् प्रƒयः । अन्यदापीति मृत्युः ।

प्राणगः प्राणधर्ता यदमृतं प्रविƒलापयन् । विश्वं प्रƒय इत्युक्तो मृत्युरन्यत्र मारणात् ।। इति च ।

सत् साधुगुणपूर्णत्वादस्मान्नान्यो गुणाधिकः । यतोतोसदिति प्रोक्तं विष्ण्वाख्यं परमं पदम् ।। इति शब्दनिर्णये ।।16-19।।

अनन्यदेवतायागात् भक्त्युद्रेकादकामनात् । सदा योगाच्च वैशिष्ट्यं त्रैविद्याद्वैष्णवादपि ।।

स्याद्धि भागवतस्यैव तेन ब्रह्मादयोखिƒलाः । अश्वमेधादिभिर्यज्ञैरपि केशवयाजिनः ।।

वैष्णवा इति बुद्ध्यैव मानयन्त्यन्यदेवताः ।। इत्याग्नेये ।

सम्यग् गुणगणज्ञानादुपासा पर्युपासना ।। इति च ।।20-23।।

मामिष्ट्वा प्रार्थयन्त इत्युक्तत्वात् जानन्तोपि नाभिजानन्ति तत्त्वेन ।

सर्वदेववरत्वेन यो न जानाति केशवम् । तस्य पुण्यानि मोघानि याति चान्धतमो ध्रुवम् ।। इति च ।

मोघाशा मोघकर्माण इत्युक्तत्वाच्च न केवƒलाज्ञविषयं मिथ्याज्ञानिविषयं वा "च्यवन्ति च' इत्यादि । अतः सर्वाधिक्यं विष्णोर्ज्ञात्वापि ब्रह्मादीनां तत्परिवारत्वादिकमजानतामिदं फƒम् ।।24-28।।

नास्य भक्तोपि योद्वेष्यो न चाभक्तोपि यः प्रियः ।

किन्तु भक्त्यनुसारेण फƒदोतः समो हरिः ।। इति पाद्मे । प्रीत्या मयि ते ।।29-31।।

पापादिकारिताश्चैव पुंसां स्वाभाविका अपि । विप्रत्वाद्यास्तत्र पुण्याः स्वाभाव्या एव मुक्तिगाः ।।

यान्ति स्त्रीत्वं पुमांसोपि पापतः कामतोपि वा । न स्त्रियो यान्ति पुंस्त्वं तु स्वभावादेव याः स्त्रियः ।।

पुंसा सहैव पुंदेहे स्थितिः स्याद्वरदानतः । तज्जन्मनि वराः पापजाताभ्यो निजसत्स्त्रियः ।।

सर्वेषामपि जीवानामन्त्यदेहो यथा निजः । मुक्तौ तु निजभावः स्यात् कर्मभोगान्ततोपि च ।।

इति भविष्यत्पर्ववचनात् पापयोनयः पुण्या इति विशेषणम् ।।32-33।।

      इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये नवमोऽध्यायः ।।

 

****************************************************************************

 

 

 

अथ दशमोऽध्यायः

 

उपƒक्षणार्थं सुरगणा इत्यादि ।।1-2।।

अनस्याप्यादिरनादिः ।।3।।

"बुद्धिर्बोधिनिधित्वात् तदन्तःकरणमुच्यते' इति शब्दनिर्णये ।।4।।

मरीचिरत्र्यङ्गिरसौ पुƒस्त्यः पुƒहः क्रतुः । वसिष्ठश्च महातेजाः पूर्वे सप्तर्षयः स्मृताः ।। इति ब्राह्मे ।

मनवो बोधवैशेष्याद् देवा ब्रह्मादयः स्मृताः । विप्रादिवर्णभेदेन चत्वारो बहवोपि ते ।।

दीनत्वाद्देवनामानस्त्वन्ये ब्रह्मादिनामकाः । अवैष्णवकृतो यज्ञो दीनैर्देवैस्तु भुज्यते ।।

वैष्णवैस्तु कृतो यज्ञो मनुनामकैः । मरीच्याद्यास्तु तत्पुत्रा मानवा नामतः स्मृताः ।।

तत्पुत्रपौत्रा मुनयस्तथा मानवमानवाः । तेभ्यो मनुष्या इत्येषा सृष्टिर्विष्णोः समुत्थिता ।। इति महाविष्णुपुराणे ।।6।।

"युज्यते येन योगोसावुपायः शक्तिरेव च' इति च । विशिष्टभवनं विभूतिः । महत्त्वम् विविधभवनं च । योगः सामर्थ्यम् ।।7।।

"भजन्ते माम्' इत्यनेन जीवेश्वरैक्यशङ्कां निवर्तयति ।।8।।

मद्गतप्राणा मद्विषयचेष्टाः ।।9-20।।

येषां विष्णुस्वरूपाणां सन्निधेरन्यवस्तुषु । विशिष्टत्वं स्वजातेः स्याद् विभूत्याख्यानि तानि तु ।।

ब्रह्मनामा ब्रह्मगतः सर्वदैवतसञ्चयात् । आधिक्यहेतुर्भगवान् सामस्थः सामनामकः ।।

आधिक्यहेतुर्वेदेभ्यस्तथाश्वत्थस्थितो हरिः । उत्कर्षहेतुवृक्षेभ्यो य एवाश्वत्थनामकः ।। इत्यादि विभूतितत्त्वे ।

केषु केषु च भावेषु इत्युक्तत्वाच्च ब्रह्मादिजीवेभ्योन्यदेव विभूतिरूपम् ।

द्विविधं वैभवं रूपं प्रत्यक्षं च तिरोहितम् । कपिƒव्यासकृष्णाद्यं प्रत्यक्षं वैभवं स्मृतम् ।।

भिन्नं ब्रह्मादिजीवेभ्यो जडेभ्यश्चापि तद्गतम् । स्वजात्याधिक्यदं तेषां तत्तिरोहितवैभवम् ।। इत्यादि च ।

आत्माततगुणत्वेन स्वज्ञेयो यतो रविः । उदवन्मेघचƒनान्मरीचिः साम साम्यतः ।।

सुखात् सुखत्वात्तु शशी वेदो वेदनतो हरिः । वासवर्ती वासवोसौ चेतोनेता तु चेतना ।।

पाƒकैर्वननीयत्वात् पवनो बोधनान्मनः । पावकः शोधनान्मेरुरीरो यन्मास्य सागरः ।।

सारस्य गरणात् स्कन्दो जगतः स्कन्दनात् भृगुः । भर्जनाज्जपयज्ञश्च जगतो याज्य एव च ।।

अश्वाकारस्थितोश्वत्थ ऐरं श्रीश्च तदाश्रयः । ऐरावतो नराणां यद् दद्यात् सर्वं स नारदः ।।

ह्रीश्रीसमाश्रयत्वाच्च हिमाƒय इतीरितः । वर्ज्यत्वादरिभिर्वज्रो वैनतेयो नतास्पदः ।।

वासुकिर्वाससुखदः कन्दर्पः सुखभेदपः । अर्यमा ज्ञेयमातृत्वात् काƒ आकƒनादपि ।।

वरुणो वरणाद् द्वन्द्वो द्विरूपोन्तर्बहिर्यतः ।मकरो मानकर्तृत्वात् यमः संयमनाद्विभुः ।।

प्रह्लादः स महानन्दो मृगेन्द्रो मृगयत्पतिः । जाह्नवी जहतां स्थानमध्यात्मं चात्मनां पतिः ।।

विद्या ज्ञप्तिस्वरूपत्वात् वादो वाच्यत्वतो हरिः । कीर्त्यो वक्ताश्रयः कीर्तिर्वाक् श्रीरिति च नामकः ।।

स्मरणीयः स्मृतिर्मेधाक्षमारूपस्तथेर्यते । द्यूतं क्रीडापरत्वाच्च गायत्री त्राति गायकान् ।।

सत्त्वं साधुगुणत्वाच्च दण्डनाद्दण्ड उच्यते । बृहत्सारोप्यमेयश्च बृहत्सामोशनोशतेः ।।

शुभाशुभज्ञानकरः कुसुमाकर ईरितः । ज्ञानं ज्ञानात्मतो मौनं मुनीड्यो नीतिरानयन् ।।

मार्गाणामन्तगत्वात्तु मार्गशीर्षः प्रकीर्तितः । सुखं पिबल्लीƒयैव कपिƒलो व्यास एव च ।।

विशिष्टत्वाद् विष्णुनामा विशिष्टप्राणसौख्यतः । एवं नानागुणैर्विष्णुर्नाना नामभिरीरितः ।।

नानाप्राण्यादिसंस्थश्च विभूतिरित शब्दितः । शश्यादिषु विजातीयस्वाम्यदः सारदः क्वचित् ।।

शर्वादिषु सजातीयश्रैष्ठदत्वेन संस्थितः । शक्रोशनार्जुनाद्येषु सजातीयैकदेशतः ।।

देवेष्वप्यधिको ब्रह्मा यतो विष्णोरनन्तरः । कवित्वादिगुणेष्वेव यत्समो नास्ति कश्चन ।।

तथा भीमश्च पार्थेषु ज्ञानं यज्ञेषु चोत्तमम् । सुदर्शनं चायुधेषु वेदेष्वृग्वेद उच्यते ।। इत्यादि विभूतितत्त्वे ।

क्वचित्साम्नः आधिक्यमभिमान्यपेक्षया "ऋचः श्रीर्गीरुमाद्याश्च साम्नः प्राणशिवादयः' इत्याद्यभिमानिभेदात् । तत्रापि यथायोग्यम् ।।21-40।।

मम तेजोंशेन संयुक्तं भवति ।।41।।

किं ज्ञातेन इति वक्ष्यमाणस्याधिकफƒत्वज्ञापकमेव । अन्यथोक्तेरेव वैय्यर्थ्यात् ।

अन्याधिक्यज्ञापनार्थं शुभं चाक्षिप्यते क्वचित् । न तावतास्य निन्द्यत्वं ज्ञेयैवान्यवरिष्ठता ।।

उभयं मिलिƒतं चैव ततोप्यधिकशोभनम् ।। इति च ।।42।।

                इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये दशमोध्यायः ।।

 

*************************************************************************************

 

 

 

अथ एकादशोध्यायः

 

आत्मानमव्ययम् परमं रूपमैश्वरम् "सर्वाश्चर्यमयं देवमनन्तं विश्वतो मुखम्' इत्यादिरूपविशेषणाच्च रूपस्येश्वरसाक्षात्स्वरूपत्वं नित्यत्वं तत एव चिदानन्दाद्यात्मकत्वं च सिद्धम् । "मम देह' इत्युक्तत्वाच्चादित्यादीनां भेदः सिद्धः । "मे रूपाणि' "सर्वतोनन्तरूपम्' "द्रष्टुमिच्छामि ते रूपम्' इत्यादेश्चैकस्यैवाभिन्नानन्तरूपत्वं च ।

एकं रूपं हरेर्नित्यमचिन्त्यैश्वर्ययोगतः । बहुसङ्ख्यागोचरं च विशेषादेव केवƒम् ।।

अभावो यत्र भेदस्य प्रमाणावसितो भवेत् । विशेषो नाम तत्रैव विशेषव्यवहारभाक् ।।

विशेषोपि स्वरूपं स स्वनिर्वाहक एव च । द्रव्यात्मना स नित्योपि विशेषात्मैव जायते ।।

नित्या एव विशेषाश्च केचिदेवं द्विधैव सः । वस्तुस्वरूपमस्त्येवमादिष्वभेदिनः ।।

विशेषोनुभवादेव ज्ञायते सर्ववस्तुषु । न चाविशेषितं किञ्चिद्वाच्यं ƒक्ष्यं तथा मितम् ।।

विशिष्टस्य स्वतोन्यत्वे स्वस्यामेयत्वहेतुतः । नैव ज्ञेयं विशिष्टं च मानाभावाच्च नो भवेत् ।।

स्वयमित्यपि हि स्वत्वविशेषेण विवर्जितम् । न ज्ञेयं तद्विशेष्यं च तथैवेत्यनवस्थितिः ।।

अभेदे न विरोधोस्ति ज्ञाताज्ञातं यतोखिƒम् तदेव ज्ञातरूपेण ज्ञातमज्ञातमन्यथा ।।

अभिन्नस्य विशिष्टत्वान्न दोषद्वयमप्युत । एकत्वानुभवाच्चैव विशेषानुभवादपि ।।

तज्ज्ञानानुभवाच्चैव न दोषद्वयसम्भवः । भेदाभेदौ च तौ नैव कर्तृभोक्तृविशेषणे ।।

मदन्य इत्यनुभवो यतो नैवास्ति कस्यचित् । भेदो विशेषणस्यापि नान्तरस्य क्वचिद्भवेत् ।।

शुद्धस्वरूप इत्यादावभेदस्यैव दर्शनात् । अपृथग्दृष्टिनियमाद् बƒज्ञानादिकस्य च ।।

ऐक्यं बाह्यविशेषाणां पृथग् दृष्ट्यैव तन्न तु । विशेषहेत्वभावेपि द्वैविध्यं कल्प्यते यदि ।।

कल्पनागौरवाद्यास्तु दोषास्तत्रातिसङ्गताः । नैकत्वं नापि नानात्वं नियमादस्त्यचेतने ।।

भेदाभेदावनुभवादतस्तत्रान्यथागतेः । एकोहमन्यतोन्यश्चेत्येवमेव व्यवस्थितौ ।।

भेदाभेदौ चेतनेषु तस्मान्नैकप्रकारता । एकमित्येव यज्ज्ञातं बहुत्वेनैव तत्पुनः ।।

पटाद्यं ज्ञायते यस्माद्भेदाभेदौ कुतो न तत् । तन्तुभ्योन्यः पटः साक्षात् कस्य दृष्टिपथं गतः ।।

अनन्यश्चेत् तन्तुभावे पटाभावः कुतो भवेत् । न चात्मनि विशेषोत्र दृष्टान्तत्वं गमिष्यति ।।

शुद्धोहंप्रत्ययो यस्मात् तत्राभेदप्रदर्शकः । अत्रावयवभेदेन स्यादेव ह्यनवस्थितिः ।।

न चानवयवं वस्तु क्वचित् स्यान्मानगोचरम् । पूर्वापरादिभेदेन यतोंशोस्यावगम्यते ।।

उपाधिरप्येकदेशसम्बद्धः सन्तमेव हि । ज्ञापयेद्भेदमखिƒलं ग्रसन् विभजेत् कथम् ।।

तस्मात् गुणादिकमपि नास्त्यनंशतया क्वचित् । भावाभावव्यवहृतेर्विद्यमानेपि वस्तुनि ।।

भेदाभेदौ गुणादेव जडे वस्तुनि संस्थितौ । चेतने शक्तिरूपेण गुणादेर्भाव इष्यते ।।

सुप्तोयं बƒवान् विद्वानित्यादिव्यवहारतः चैवं शक्तिरूपेण जडे व्यवहृतिः क्वचित् ।।

एकमेवाद्वितीयं तन्नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।।

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यन् तानेवानुविधावति ।।

इत्यादिश्रुतिमानाच्च परमैश्वर्यगतस्तथा । सर्वं तु घटते विष्णौ यत्कल्याणगुणात्मकम् ।। इत्यादि ब्रह्मतर्के ।।1-14।।

कमƒलासने ब्रह्मणि स्थितं रुद्रम्

विष्णुं समाश्रितो ब्रह्मा ब्रह्मणोङ्कगतो हरः । हरस्याङ्गविशेषेषु देवाः सर्वेपि संस्थिताः ।। इति पाद्मे ।।15-18।।

द्यावापृथिव्योरन्तरमेकेनैव रूपेण व्याप्तम् । "नान्तं न मध्यम्' इत्युक्तत्वात् पुनः "अनादिमध्यान्तम्' इति गुणानन्त्यापेक्षया । "त्वया ततं विश्वमनन्तरूप' इति काƒलापेक्षया स्वयमन्तं विद्यमानमपि पश्यतीत्याशङ्क्य "त्वया ततं विश्वमनन्तम्' इत्याह । अन्यत् तात्पर्यज्ञापनायभ्यासरूपम् । "सर्वं समाप्नोषि ततोसि सर्वः' इति सर्वं खल्विदं ब्रह्म इत्यादिषु सर्वशब्दव्याख्यानरूपम् ।।19।।

त्रिƒलोकेषु स्थितैर्भक्तैरर्जुनाय प्रदशितम् दृष्टं विष्णोर्विश्वरूपं स्वयोग्यत्वानुरूपतः ।।

प्रायःसहैव पार्थेन प्रायो भीताश्च तेखिƒलाः दर्शनाभ्यासतो दृष्टिरानन्दोद्रेकदा भवेत् ।।

तस्मिन् काƒले तु भूमेश्च भारहारार्थमुद्यताम् । उग्रत्वमिव सर्वत्र न भीतिबर्‌रह्मदर्शिनाम् ।।

अर्जुनादधिका ये तु तेषां भीतिर्न चाभवत् । श्रीब्रह्मरुद्रपूर्वाणां कृष्णाया भीमरामयोः ।।

इत्याग्नेयवचनात् "दृष्ट्वाद्भुतं रूपम्' इत्यादि युज्यते ।।19-20।।

मुक्ताः सुरसङ्घाः विशन्ति । "प्रवेशो निर्गमश्चैव मुक्तानां स्वेच्छया भवेत्' इति ब्रह्माण्डे ।।21-25।।

अन्यचेष्टां कुर्वतामपि भगवच्चेष्टयैव प्रƒयोदके प्रजानां प्रवेशवत् प्रवेशो युज्यते सेनामध्यतो भगवन्मुखानामुभयाभिमुखत्वाच्चोभे सेने तत्र प्रविशतः ये तु तस्मिन् मुहूर्ते मरिष्यन्ति तेषां दशनान्तरे चूणितामपि शिरः सूक्ष्मदृष्टिगोचरत्वात् मानुषदृष्ट्या तथा न दृश्यते । यथा भिन्नमपि घटादिकं यावत् पृथङ् न पतति तावन्मन्ददृष्टीनां न ज्ञायते । यथा पुरूरवसो जराश्विभ्यामेव दृष्टा ।।26-30।।

विशेषगुणकर्मविषय एव प्रश्नः । विष्णविति सम्बोधनात्  ।।31।।

काƒलः किƒतसम्पूर्णसद्गुणत्वाज्जनार्दनः संहारात् सर्ववित्त्वाद्वा सर्वविद्रावणेन वा ।। इति महावाराहे

अपिशब्देन भ्रात्रादीनप्यृते ।।32-33।।

जयद्रथस्य पितुर्वरादेव विशेषः । निहता निहतप्रायाः । पश्चादर्जुनेपि स्थित्वा स एव हनिष्यति ।। 34-38।।

वायुर्बƒज्ञानयोगात् शाङ्कोतिसुखाङ्कितः । इन्द्रः स परमैश्वर्यादिति नानाभिधो हरिः ।। इति च ।।39-41।।

एकः सर्वोत्तमोप्यसत्कृतः । "एकः सर्वाधिको ज्ञेय एक एव करोति यत्' इति च ।।42-45।।

तेनैव रूपेण भवेत्यनन्तरूपगोपनेन तदेव प्रकाशयेत्यर्थः । "पञ्चाननं चिन्त्यमचिन्त्यरूपं पद्मासनं गोपितविश्वरूपम्' इति वैहायससंहितायाम् ।।46।।

"विश्वनामा स भगवान् यतः पूर्णगुणः प्रभुः ।' इति पाद्मे । त्वदन्येन न दृष्टपूर्वमित्यनेन तेनैवेन्द्रशरीरेण दृष्टमिति ज्ञायते । त्वदन्येनेति त्वदवरापेक्षया । तैरपि तद्वन्न दृष्टमित्येव ।

विश्वरूपं प्रथमतो ब्रह्मापश्यच्चतुर्मुखः । तच्छतांशेन रुद्रस्तु तच्छतांशेन वासवः ।।

यथेन्द्रेण पुरा दृष्टमपश्यत् सोर्जुनोपि सन् । तदन्ये क्रमयोगेन तच्छतांशादिदर्शिनः ।। इति ब्रह्माण्डे ।।47।।

वेदादिभिरपि त्वदवरेणैवं द्रष्टुमशक्यम् । अन्यथा "दृष्ट्वाद्भुतं रूपम्' इत्यादिविरोधः ।।48-49।।

स्ववत् क्रियत इति स्वकं रूपम् । विश्वरूपमज्ञानां स्वरूपवन्न दर्शयति । एतदज्ञानामपि तथैव दर्शयतीति विशेषः । अन्यथा "द्रष्टुमिच्छामि ते रूपम्' इति विरुद्धं स्यात् ।

परावरविभेदस्तु मुग्धदृष्टिमपेक्ष्य तु । प्रादुर्भावस्वरूपाणां विश्वरूपस्य च प्रभोः ।।

अन्यथा न विशेषोस्ति व्यक्तिर्ह्यज्ञव्यपेक्षया ।। इति च ।।50।।

किञ्चिन्मनुष्यवत् दृश्यमानत्वात् मानुषम् ।।51।।

ये दर्शनकाङ्क्षिणस्तैरपीदानीं दृष्टप्रायः ।।52।। 

 

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये एकादशोध्यायः ।।

 

********************************************************************************************************************

 

 

 

 

अथ द्वादशोऽध्यायः

 

साधननिर्णयोत्र ।

"श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति । श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिथा मितद्रौ ।।'

"उपासिता मुक्तिदा सद्य एव ह्यस्येशाना जगतो विष्णुपत्नी । या श्रीर्ƒक्ष्मीरौपƒला चाम्बिकेति ह्रीश्चेत्युक्ता संविदग्र्या सुविद्या ।।' इत्यादिश्रुतिभ्यः

श्रीः सुतुष्टा हरेस्तोषं जनयेत् क्षिप्रमेव तु । अतुष्टा तदतुष्टिं च तस्माद् ध्येयैव सा सदा ।।

अव्यक्तं प्रकृतिं चाहुः कूटस्थं चाक्षरं च ताम् । प्रधानमिति च प्राहुर्महापुरुष इत्यपि ।।

तां ब्रह्म महदित्याहुः परं जीवं परां चितिम् । तस्यास्तु परमो विष्णुर्यो ब्रह्म परमं महत् ।।

इति ब्रह्माण्डवचनाच्चाव्यक्तोपासनात् मोक्षाशङ्कया पृच्छति । "कूटस्थोक्षर उच्यते' इत्युत्तरवचनात् "कूटस्थमचƒम्' इत्यत्राप्युक्तेरव्यक्तशब्दः चित्प्रकृतिवाची । अन्यथा "ये त्वां पर्युपासते' "ये चाप्यक्षरं' "तेषां के योगवित्तमाः' इति भेदेन प्रश्नानुपपत्तिः । "परं ब्रह्म परं धाम पवित्रं परमं भवान्' इति तेनैवोक्तत्वात् । ये तु "ते मे युक्ततमा मताः' "मय्येव मन आधत्स्व' इत्यादौ भगवतोक्तेप्यव्यक्तोपासकानामाधिक्यं वदन्ति ते त्वपƒलापकत्वादतीव साहसिका इति सुशोच्या एव । "न चƒलेत् स्वात् पदात् यस्मादचƒला श्रीस्ततो मता' इत्याग्नेये ।

"सूक्ष्मत्वादप्रसिद्धत्वाद् गुणबाहुल्यतस्तथा । अनिर्देश्यौ तथाव्यक्तावचिन्त्यौ श्रीश्च माधवः ।।' इति नारदीये ।।

अविष्णुज्ञैरतद्भक्तैस्तदुपासाविवर्जितैः । शपेदुपासिताप्येषा श्रीस्तान् तद्धरितत्त्ववित् ।।

तद्भक्तस्तमुपास्यैव श्रियं ध्यायीत नित्यदा । तेन तुष्टा तु साच्छिद्रं दद्याद्विष्णोरुपासनम् ।।

ततस्तद्दर्शनान्मुक्तिं  यात्यसौ नात्र संशयः । तथापि सर्वपरमां सर्वदोषविवर्जिताम् ।।

ज्ञात्वा श्रियं तत्परमं तत्पतिं पुरुषोत्तमम् । विज्ञायोपासते नित्यं ते हि युक्ततमा मताः ।।

यतः क्लेशोधिकस्तेषां पृथक् श्रियमुपासताम् । विष्णुना सहिता ध्याता सा हि तुष्टिं परां व्रजेत् ।।

अन्यथा तु पुनर्विष्णोः श्रीपतित्वेन चिन्तनम् । अच्छिद्रमेव कर्तव्यमिति मुक्तिश्चिराद्भवेत् ।।

तस्मादक्लेशतो मुक्तिः क्षिप्रं विष्णुमुपासताम् ।। इति परमश्रुतिः । युक्ततमाः साधकतमाः ।।2-3।।

विष्णोरन्यं न स्मरेद्यो विना तत्परिवारताम् । तदधीनतां वानन्ययोगी स परिकीर्तितः ।। इति च ।

"अन्तवत्तु फƒलं तेषाम्' इत्यादिनान्यदेवतोपासनायाः पूर्वं निन्दितत्वात् ƒक्ष्म्यास्तवतिसामीप्यात् विशेषमाशङ्क्य तदुपासनाविषयः एव प्रश्नः कृतः ।

वैष्णवान्येव कर्माणि यः करोति सदा नरः । जपार्चामार्जनादीनि स्वाश्रमोक्तानि यानि च ।।

न तत्कर्मेति विज्ञेयो योन्यदेवादिपूजनम् । कृत्वा हरावर्पयति स तु तद्योगमात्रवान् ।।

तत्र पूर्वो विशिष्टः स्यादादिमध्यान्ततः स्मृतेः । अवान्तरं च नियमाद्विष्णोस्तद्दास्यतास्य यत् ।।

मनसा वर्ततेन्योपि यथाशक्ति हरिस्मृतेः । पूर्वोक्तयोग्यो भवति यदि नित्यं तदिच्छति ।।

असम्यग्ज्ञानिनो ध्यानाज्ज्ञानमेव विशिष्यते । ज्ञात्वा ध्यानं ततस्तस्मात् तत्फƒलेच्छाविवर्जितम् ।।

तस्माज्ज्ञानाद्भवेन्मुक्तिः त्यागाद्ध्यानयुतात् स्फुटम् ।। इति च ।

शान्तिर्मुक्तिः ।।4-15।।

अवैष्णवसर्वारम्भपरित्यागी । सर्वारम्भाभिमानत्यागेन फƒत्यागेन भगवत्समर्पणरूपेण च त्यागी ।

"सर्वकर्मफƒत्यागी प्राहुस्त्यागं विचक्षणाः' "मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा' इत्यादेः ।

भक्तिं ज्ञानं च वैराग्यमृते यो नेच्छति क्वचित् । शुभाशुभपरित्यागी विद्वद्भिः कीर्तितो हि सः ।। इति च ।

प्रायः सुखादिषु समः प्रायो हर्षादिवर्जितः । तथोच्यते यथाल्पस्वो निःस्व इत्युच्यते जनैः ।।

न हि मुख्यतया साम्यं कस्यचित् सुखदुःखयोः । न च हर्षादिसन्त्यागो यावन्मुक्तिः कुतश्चन ।। इति च ।

"हृतिर्मदादधर्माय हर्षो नाम प्रकीर्तितः' इति शब्दनिर्णये ।।17-19।।

व्यस्तेन प्रियाः समस्तेनातीव प्रियाः । भक्तिस्तु व्यस्तेप्युक्तैव । "यस्मान्नोद्विजते' इत्यत्रापि स चेत्यनेन भक्तिरनुषज्यते । धर्मसाधनं धर्म्यं तदेवामृतसाधनममृतं धर्म्यामृतम् ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये द्वादशोध्यायः ।।

 

***********************************************************************************

 

 

 

अथ त्रयोदशोध्यायः

 

सर्वार्थसङ्क्षेपोयम् ।

हिंसाहेतुश्च जीवस्य परेण प्रेर्यते च यत् । अव्यक्तादिशरीरं तु तत्क्षेत्रं क्षीयतेत्र यत् ।।

इच्छा द्वेषः सुखं दुःखं देहो व्याप्तिश्च चेतसः । तद्विकारा इति ज्ञेयाश्चिद्रूपेच्छादिमिश्रिताः ।।

विकारेच्छादिनिर्मुक्तश्चिन्मात्रेच्छादिसंयुतः । मुक्तः इत्युच्यते जीवो मुक्तिश्च द्विविधा मता ।।

चिन्मात्रद्वेषदुःखे च देहो मिथ्यादृगात्मकः । निषिद्धेच्छा यत्र स्युर्नित्या सा मुक्तिरासुरी ।।

चिन्मात्रा वैष्णवी भक्तिर्देहः सम्यग् दृगात्मकः । सुखमिच्छानुकूƒा धृतिर्दैवीति सा मता ।। इति नारायणश्रुतिः

क्षेत्रज्ञो भगवान् विष्णुर्न ह्यन्यः क्षेत्रमञ्जसा । वेत्त्यसौ भगवान् ज्ञेयो व्यक्ताव्यक्तविƒक्षणः ।।

स तु जीवेषु सर्वेषु बहिश्चैव व्यवस्थितः । विƒक्षणश्च जीवेभ्यः सर्वेभ्योपि सदैव ।।

सर्वतः पाणिपादादिर्यतः पाण्यादिशक्तिमान् । केशादिष्वपि सर्वत्र कृष्णकेशो हि यादवः ।।

अणोरणुतरै रूपैः पाणिपादादिसंयुतैः । सर्वत्र संस्थितत्वाद्वा सर्वतः पाणिपादवान् ।।

सर्वेन्द्रियाणां विषयान् वेत्ति सोप्राकृतेन्द्रियः । यतोतोनिन्द्रियः प्रोक्तो यन्न भिन्नेन्द्रियोथवा ।।

गुणैः सत्त्वादिभिर्हीनः सर्वकल्याणमूर्तिमान् । अन्यथाभावराहित्यादचरश्चरः एव च ।।

चरणात् सर्वदेशेषु व्याप्तोणुर्मध्यमस्तथा । सर्वगत्वात् समीपे च दूरे चैवान्तरे च सः ।।

अनन्ताव्ययशक्तित्वात् तदन्यत्र विरोधिनः । सन्ति सर्वे गुणास्तत्र न च तत्र विरोधिनः ।। इति च ।

न च जीवस्य क्षेत्रज्ञनाम ।

क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचिता अनित्याः । आविर्हिताश्चापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः ।। इति भागवते ।

अत एतद्यो वेत्तीत्युक्ते जीवस्यापि किञ्चिज्ज्ञानात् तत्प्राप्तेस्तन्निराकरणार्थं क्षेत्रज्ञं चापि मां विद्धीत्याह । अन्यथा एतद्यो वेत्तीत्युक्तेनैव सिद्धत्वात् क्षेत्रज्ञं चापीति व्यर्थम् । भेदपक्षे तु नामनिरुक्त्यर्थमेतद्यो वेत्तीति । सर्वाभेदमपि केचिद्वदन्तीति क्षेत्रं च ज्ञश्चेति व्युत्पत्तिं निवारयति । क्षेत्रज्ञं मां सर्वक्षेत्रेषु स्थितत्वेन विद्धीत्यर्थः । तत्पक्षे तु यो वेत्तीत्युक्त ईश्वरस्यापि क्षेत्रज्ञत्वं सिद्धमेव । सर्वाभेदविवक्षायां च सर्वं क्षेत्रमिति वक्तव्यम् । क्षेत्रेष्विति व्यर्थम् । न च तत्पक्षे मामित्यस्य कश्चिद्विशेषः । किन्त्वेक एव क्षेत्र इति वक्तव्यम् ।।3।।

यतश्च यत् । यतः परमेश्वरानुमतेरिदं याति प्रवर्तते स चानुमन्ता यः । अनुसारिणी मतिरनुमतिः प्रेरणरूपा ।

प्रेरणानुमतिः प्रोक्ता क्वचित्संवाद उच्यते । प्रेरकत्वात्तु भगवाननुमन्ता प्रकीर्तितः ।। इति च ।

उपद्रष्टानुमन्ता चेत्यनेनैवानुमतिरनुमन्ता चोक्तः । ज्ञेयं यत्तदित्यादिना यन्प्रभाव इत्यपि ।।4।।

चेतना चित्तव्याप्तिः । "सङ्घातो देह उद्दिष्टश्चित्तव्याप्तिस्तु चेतना' इति च ।।5-7।।

तत्त्वज्ञानविषयस्य विष्णोरपरोक्षदर्शनं तत्त्वज्ञानार्थदर्शनम् । ज्ञायतेनेनेति ज्ञानम् । ज्ञप्तिज्ञानमिति व्युत्पत्त्या "एतज्ज्ञानमिति प्रोक्तं' इति ज्ञानसाधनं ज्ञानं चोक्तम् ।।12।।

अनादित्युक्ते स्वयं कारणं न भवतीत्याशङ्का स्यादिति तन्निवृत्यर्थमनादिमदित्याह ।

मुख्यतो गुणपूर्णत्वात् परंब्रह्म जनार्दनः । मूर्तामूर्तव्यतीतत्वान्न सन्नैवासदुच्यते ।। इति च ।

मूर्तं सदवगम्यत्वादज्ञेयत्वादसत्परम् । पुंसामर्थ्यादगम्यत्वात् सर्ववेदप्रसिद्धितः ।।

विƒक्षणः सदसतोर्भगवान् विष्णुरव्ययः ।। इति ।।17।।

ज्ञानेन मुक्तौ प्राप्यत्वात् ज्ञानगम्यम् । स्वयमेवात्मनात्मानं वेत्थेति स्वज्ञेयत्वाज्ञेयम् । अन्यज्ञेयत्वस्य "ज्ञेयं यत्तत्' इति पूर्वमेव सिद्धत्वात् । कर्तृकर्मविरोधवादिमतं निराकरोत्युत्तरज्ञेयशब्देन ।

स्ववेत्ता वेदनं च स्वं स्वेन वेद्यश्च केशवः । परस्य वेत्ता वित्तिश्च वेद्यश्च स्यात् परैः क्वचित् ।।

तत्प्रसादं विना कश्चिन्नैव वेत्तुं हि शक्नुयात् । स्ववेदनेन्यवित्तौ वा नासावन्यदपेक्षते ।।

स्वप्रकाश इति प्रोक्तस्तेनैकः पुरुषोत्तमः । जीवानां स्वप्रकाशत्वं तत्प्रसादात् स्ववेदनम् ।। इति च ।।18।।

मद्भावाय मयि भावाय ।।19।।

"प्रकृतिं पुरुषं च' इत्यत्र पुरुषशब्देन जीवपरयोः प्रकृतिशब्देन चेतनाचेतनप्रकृत्योः स्वीकाराय "उभावपि' इति । विकाराणां सत्त्वादीनां चोपादानत्वविवक्षया प्रकृतिसम्भवत्वम् । स्वातन्त्र्यं तु परमेश्वरस्यैव ।"उपद्रष्टानुमन्ता च' इत्यादिवक्ष्यमाणत्वात् । गुणानां च विकारत्वेप्यधिकविकारत्वविवक्षयान्येषां विकारांश्च गुणांश्चेति पृथगुक्तिः ।।20।।

स्वदेहेन्द्रियहेतुत्वं यज्जीवस्य स्वकर्मभिः । आवृत्य विष्णुतत्त्वं तद्धेतुश्चित्प्रकृतिर्मता ।।

जीवस्य सुखदुःखानां भोगशक्तिप्रदः सदा । परमः पुरुषो विष्णुः सर्वकर्तापि सन् सदा ।।

विशेषकर्ता केषाञ्चिदुक्तो यद्वद्विकुण्ठपः । उच्यते सर्वपाƒलोपि विशेषेण स्वकर्मणा ।। इति

परमेश्वरस्यैव सर्वकर्तृत्वेपि भोक्तृत्वदाने देव्या अल्पप्रवृत्तिरिति दर्शयितुमुच्यत इति स्थानद्वयेप्युक्तम् । कर्तृत्वेपि स एव मुख्यहेतुः । तथापि भोक्तृत्वापेक्षया तस्या अधिकप्रवृत्तिरिति कर्तृत्वे "हेतुः प्रकृतिरुच्यते' इति सर्वहेतुत्वेपि विष्णोः प्रकृतेर्जीवं प्रति भोक्तृत्वदानेल्पप्रवृत्तिरिति पुरुषो "भोक्तृत्वे हेतुरुच्यते' इति विशेषहेतोरेवमुच्यते । मुख्यतस्तु सर्वहेतुत्वं विष्णोरेवेति भावः । "पुरुषः प्रकृतिस्थः' इत्यत्र पुरुषशब्दो जीवे । उभयोरपि पुरुषशब्देन पूर्वं प्रस्तुतत्वात् । यथायोग्यमुपपत्तेः ।।21।।

कार्यकारणसम्बन्धं भोगं च मिथ्येति वदतां निराकरणायाह- प्रकृतिः पुरुषस्थो हि  इति ।। हीत्यनुभवविरोधं दर्शयति तेषाम् । न हि ज्ञानानानसुखदुःखादिविषयस्यान्तरानुभवस्य भ्रान्तित्वं क्वचिद्दृष्टम् । न चास्य मिथ्यात्वे किञ्चिन्मानम् । शरीरमारभ्यैव ह्यपरोक्षभ्रमो दृष्टः । तत्रापि बƒवत्प्रमाणविरोधादेव भ्रान्तित्वं कल्प्यम् साक्षिसिद्धस्यापि भ्रान्तित्वाङ्गीकारे येन सर्वस्य भ्रान्तित्वमभ्रान्तित्वं चात्मनोवगतं तदपि प्रमाणमात्मैव । व्यवहारतोप्यस्तीत्यत प्रमाणाभावात् भ्रान्तिरभ्रान्तिर्वा न किञ्चित् सिद्ध्यति । अनुभवो भ्रान्त इत्युक्ते भ्रान्तत्वे प्रमाणं तत्प्रामाण्यं च कुतः सिद्ध्येत् । व्यवहारातः सर्वमङ्गीकुर्म इत्युक्ते व्यवहारो व्यवहर्ता च कुतः सिद्धः ? प्रतीतित इत्युक्ते सैव कुतः ? स्वत इत्युक्ते स्वस्य भ्रान्तित्वे प्रतीतिं विनैव प्रतीतिरस्तीति भ्रान्तिः स्यात् । स्वभावोपि स्यात् । स्वयमस्तीति च भ्रमः स्यात् । निराƒम्बनो भ्रमो नोपपद्यत इत्यस्यापि भ्रमत्वोपपत्तेः तत्प्रमाणमप्यप्रमाणमेव प्रमाणत्वभ्रम इति किञ्चिद् िद्ध्यति । भ्रम इत्यस्यैव भ्रमत्वेन्यस्याभ्रमत्वमेव भवति । सुखदुःखादिविषयं ज्ञानमात्मस्वरूपमेवेति तस्य भ्रमत्वे छद्मना विनैव शून्यवादो भवति । न हि वृत्तिज्ञानविषयमज्ञानादिकं तेषामपि । भ्रमस्य चाविद्याकार्यत्वाङ्गीकारात् । आत्मस्वरूपस्याप्यविद्याकार्यत्वं स्यात् । दुर्घटत्वं भूषणमित्युक्ते दुर्घटत्वं सुघटत्वं चोभयं भूषणमस्माकमित्युक्तम् । न हि प्रमाणसिद्धस्य दुर्घटत्वे सुघटत्वे वापवादो दृष्टः । दुर्घटत्वं भूषणमिति बदद्भिरात्मनोप्यविद्यात्वमङ्गीकृत्य तदयुक्तमित्युक्ते तत्रापि भूषणत्वं किमित नाङ्गीक्रियते । अतिसुकरत्वात् । न चात्मनोप्यविद्यात्वं वदतां तेषामुत्तरम् । अतोनन्तदोषदुष्टत्वात् हीति प्रसिद्ध्यैव भगवता निराकृताः ।।22।।

अस्य जीवस्य सदसद्योनिजन्मसु कारणं सत्त्वादिगुमसङ्गः । स्वतन्त्रकारणं तु परमेश्वर एवेत्याह- उपद्रष्टानुमन्तेति ।

"सवेभ्य उपरि द्रष्टा यदुपद्रष्ट्रनामकः । स्वातन्त्र्यात् स्वानुकूल्येन मत्या प्रेरयति स्म यत् ।।

अनुमन्तेति कथितः स्वयं प्रभुरजो हरिः । महाशक्तिर्यतो विष्णुर्महेश्वरः इतीरितः ।।

परमत्वाच्च तस्यैव ह्यनुमन्तृत्वमुच्यते । स एव सर्वदेहेषु देहिनोन्यो व्यवस्थितः ।।' इति च ।।

मां विद्धि सर्वक्षेत्रेष्विति देहेप्युक्तः । तेनाहमेव स इति दर्शयति ।।23।।

द्विविधं पुरुषं चैव प्रकृतिं द्विविधामपि । सह तत्तद्गुणैः सम्यग्ज्ञात्वा पश्यति यः पुमान् ।।

सर्वथा वर्तमानोपि न स भूयोभिजायते ।।24।।

अनादियोग्यताभेदात् पुंसां दर्शनसाधनम् । नानैव तत्र विष्णोस्तु प्रसादाद्वैष्णवं वपुः ।।

स्वयं विज्ञायते किञ्चित् श्रूयते किञ्चिदन्यतः । तथा ज्ञात्वा हरिं ध्यात्वा स्वान्तः पश्यन्ति केचन ।।

ऋषयः केचिदृषयो नारदाद्या बहिस्त्वयि । देवा विष्णुप्रसादेन ƒब्धसत्प्रतिभाबƒात् ।।

सर्वं क्रमेण विज्ञाय प्रतिभास्पष्टताक्रमात् । पश्यन्ति बहिरन्तश्च विष्णुं ध्यानमृतेपि तु ।।

येषां ध्यानमृते दृष्टिस्तेषां ध्यानेपि दर्शनम् । स्यादेव साङ्ख्ययोगास्ते देवा ब्रह्माधिकोत्र च ।।

केचित्तु क्षत्रियवरा अश्वमेधादिकर्मभिः । यजन्तो भक्तिमन्तश्च यज्ञभागार्थमागतम् ।।

श्रवणप्रतिभाभ्यां च स्मरन्तः पुरुषोत्तमम् । पश्यन्त्यन्ये तथान्येभ्यः सर्वं श्रुत्वानुमत्य च ।।

उपास्यैव तु पश्यन्ति नान्यथा तु कथञ्चन । ऋषीन् राज्ञस्तथारभ्य प्रतिभाभ्यधिका क्रमात् ।।

यावद्ब्रह्मा ब्रह्मणस्तु प्रायो नाप्रतिभासितम् । विष्णोः प्रीत्यर्थमेवास्य श्रोतव्यं प्रायशो हरेः ।।

अन्येषां श्रवणाज्ज्ञानं क्रमशो मानुषोत्तरम् । अत्यल्पप्रतिभानत्वात् मानुषाः श्रुतवेदिनः ।।

सर्वे ते दर्शनात् तस्मात् स्वयोग्यान्मुक्तिगामिनः ।। इति च ।

अन्येषामपि किञ्चिच्छ्रवणे विद्यमानेपि मनुष्याणामत्यल्पप्रतिभानत्वात् "श्रुत्वान्येभ्यः' इति विशेषणम् । मनुष्याणां प्रतिभा मूƒप्रमाणापेक्षा प्रायो सम्यगुत्पद्यतेल्पा चेति "श्रुतिपरायणाः' इति ।

अश्रुतप्रतिभा यस्य श्रुतिस्मृत्यविरोधिनी । विश्रुता नृषु जातं च तं विद्याद् देवमानुषम् ।।

यश्च स्वमुखमानेन नवाधोदेहवान् पुमान् । अष्टमानवती स्त्री च षण्णवत्यङ्गुƒलो पुनः ।।

दशताƒलौ सप्तपादौ विद्यात्तौ सुरोत्तमौ यावत्पञ्चाङ्गुƒलोनं तद्देवमानं क्रमात् परम् ।।

पादे त्वङ्गुƒमात्रोनं तदूनं चतुरङ्गुƒम् यावदेवोपदेवानां पादे चोनाङ्गुƒलं पुनः ।।

तावन्मनुष्यमानं स्यात् ततोधस्त्वासुरं स्मृतम् । द्विचत्वार्यधिकं तस्मात् षण्णवत्यङ्गुƒलादधः ।।

ज्ञेयमङ्गुƒमानं तदुपदेवादिषु स्फुटम् देवेष्वरवज्ज्ञेयमृषीणां चक्रवर्तिनाम् ।।

यावद्यावत्प्रियो विष्णोस्तावत् स्त्रीपुंस्वरूपिणः । हरेः सादृश्यमस्य स्यादनादिक्रमसुस्थिरम् ।। इति च ।।25-26।।

क्षेत्रक्षेत्रज्ञसंयोगादित्यत्र क्षेत्रं श्रीः । "मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्' इति वक्ष्यमाणत्वात् ।

"अव्यक्तं च महद्ब्रह्म प्रधानं क्षेत्रमित्यपि । उच्यते श्रीः सदा विष्णोः प्रिया निर्दोषिचद्घना ।।

सा हि न व्यज्यते विष्णुरत्र क्षेति महागुणा । जीवोत्तमा च तेनैते शब्दैरेकाभिधीयते ।।

महान् ब्रह्मा जीवमहान् परात्मप्रेरिताः क्रियाः । अहं कर्तेति येनायं जीवो मंस्त्यसौ शिवः ।।

अहङ्कार इति प्रोक्ता जीवाहङ्कृतिकृद्यतः । उमा बुद्धिरिति ज्ञेया शब्दादिज्ञानदा यतः ।।

मतिदो मन उद्दिष्ट इन्द्रः स्कन्दोपि तत्सुतः । श्रोत्रं त् लुश्रावयंश्चन्द्रः स्पर्शो वायुसुतो मरुत् ।।

चक्षुः सूर्यश्चक्षयति जिह्वा वारिपतिर्हृतेः । अश्विनौ घ्राणमाघ्रातेर्वागग्निर्वचनादपि ।।

हस्तौ वायुसुतौ ज्ञेयौ मरुतौ हानिƒाभयोः पादौ तु विष्णुनाविष्टौ यज्ञशम्भू शचीसुतौ ।।

पदनादेव पायुश्च भुक्तस्यैवाप्ययाद्यमः । सन्तत्युपस्थितिकृतेरुपस्थः सशिवो मनुः ।।

विनायकस्तथाकाशो निरावृत्या प्रकाशनात् । प्रधानवायुजो भूतवायुर्नाम्ना मरीचिकः ।।

अग्निश्च पृथिवी चैव प्रसिद्धौ वरुणो जƒम् अदनात् प्रथनाज्जन्मƒयहेतोस्तथाभिधाः ।।

शब्दाद्या पञ्च शिवजाः शब्दनात् स्पर्शनादपि । रूपाद्रसनाच्चैव गन्धनाच्च तथाभिधाः ।।

सुखं धृतिश्चेतना च सुखनाद्विधृतेरपि । चेतोनेतृत्वतश्चैव मुख्यवायुः सरस्वती ।।

श्रीश्चेच्छा सैव सा वायोः पत्नी त्वेवं धृतिर्मता । इच्छादानात्तु सैवेच्छा स्थानभेदात्तु देवताः ।।

पृथक् पृथक् च कथ्यन्ते ƒक्ष्म्याद्या उदिता अपि । दुःखद्वेषौ किƒश्चैव द्वापरो ब्रह्मणः सुतौ ।।

प्रवरावसुराणां तौ सङ्घातश्चेतना परे । एतैरभिमतं यच्च तत्तन्नाम्नाभिधीयते ।।

चेतनाचेतनं त्वेतत् सर्वं क्षेत्रमीर्यते । क्षिणोति त्राति चैवैतदतो वा क्षेत्रमुच्यते ।।

क्षितिं कृत्वा त्राति चैतदतो वा क्षेत्रमीरितम् । एतस्मात् क्षीणमेतेन त्रातमित्यथवा पुनः ।।

इच्छाद्यानां क्षेत्रनाम्नामपि नामान्तरं स्मृतम् । विकारा इति यस्मात् ते विशेषविकृतिस्थिताः ।।

विशेषात् क्रियते यस्मात् विकारः कार्यमन्तिमम् । विगतं करणं चात्र पुनर्नाशमृते यतः ।।

तत्सम्बन्धाद्विकाराख्या इच्छाद्या अभिमानिनः । एतत्सर्वं सर्वदैव निर्दोषेणैव चक्षुषा ।।

प्रेरयन्नेव जानाति तत्क्षेत्रज्ञो हरिस्ततः ।।' इति च ।

"यस्यात्मा शरीरम्' इत्यादिश्रुतेश्चेतनस्यापि "इदं शरीरं कौन्तेय' इति शरीरत्वोक्तिर्युज्यते ।

सत्त्वं जीवः क्वचित्प्रोक्तः क्वचित् सत्त्वं जनार्दनः । सत्त्वं नाम गुणः क्वापि क्वचित् साधुत्वमुच्यते ।। इति शब्दनिर्णये ।

"तयोरन्यः पिप्पƒलं स्वाद्वत्तीति सत्त्वम्' इति च पैङ्गिश्रुतिः । जनी प्रादुर्भावे इति धातोर्जीवस्यापि शरीरं व्यक्त्यपेक्षया जनिर्युज्यते ।।27।।

जीवेषु दुःखयोगादिरूपेण विनश्यत्स्वप्यतथाभूतम् ।

दुःखयोगादिरूपेण जीवेषु विनशत्स्वपि । दुःखयोगादिरहितः सर्वजीवेष्ववस्थितः ।।

गुणैः सर्वै समो नित्यं न हीनो हीनगोपि सन् । इति पश्यति यो विष्णुं स एव न तमो व्रजेत् ।। इति पाद्मे ।।28-29।।

प्रकृत्या स्वयमेव प्रारभ्य विष्णुना क्रियमाणानि । विष्णोर्नान्यः पूर्वप्रेरक इति । "पूर्वं तु बादरायणो हेतुव्यपदेशात्' इति भगवद्वचनात् । "द्रव्यं कर्म च काƒश्च' इति च ।

स्वयं प्रकृत्या भगवान् करोति निखिƒं जगत् नैव कर्ता हरेः कश्चिदकर्ता तेन केशवः ।। इति स्कान्दे

तेनेति प्रस्तुतत्वादेव सिद्धम् । "अहं सर्वस्य प्रभवः' "स हि कर्ता' "कर्तारमीशं पुरुषं ब्रह्मयोनिम्' "जन्माद्यस्य यतः' "मत्त एवेति तान् विद्धि' इत्यादिसकƒप्रमाणविरोधश्चान्यथा "प्रकृत्यैव ' इति चशब्दात् तेनैवेति सिद्ध्यति ।

प्रकृतेन क्रियायोगं चशब्दः क्वचिदीरयेत् । क्वचित् समुच्चयं ब्रूयात् क्वचिद्दौर्ƒभ्यवाचकः ।। इति शब्दनिर्णये

प्रकृतेः कर्तृत्वं "रचनानुपपत्तेश्च नानुमानम्' इत्यादिभगवद्वचनेन निरस्तम् । "न ऋते त्वत्क्रियते किञ्चनारे' इति च । केवƒप्रकृतेः कर्तृत्वाङ्गीकारे चशब्दो व्यर्थः "तत एव विस्तारं' इति वाक्यशेषविरोधाश्च । "अहं बीजप्रदः पिता' इति वक्ष्यमाणमत्रापि क्षेत्रक्षेत्रज्ञसंयोगादिति प्रकृतिमिति तेनापि विरोधः । अचेतनं करोतीति स्वोक्तिविरोधश्च । "इच्छापूर्वं क्रियादानं कर्तृत्वं मुख्यमीरितम्' इति पैङ्गिश्रुतिः । विकारƒक्षणं कर्तृत्वं तु प्रकृतेरङ्गीकृतमेव । तथापि ƒक्ष्मीपरमेश्वरमुक्तचेष्टासु तदभावात् सर्वश इत्यस्य सङ्कोचप्राप्तिः

अचेतनाश्रितं कर्म विकारात्मकमीरितम् । यत्तु केवƒचित्संस्थं प्रत्यभिज्ञाप्रमाणतः ।।

अविकारात्मकं ज्ञेयं तन्न तत्प्राकृतं भवेत् ।। इति च ।।30।।

एकविष्ण्वाश्रितानां तु जीवानां भेदमेव यः ।ततः परस्परं चैव तारतम्येन पश्यति ।।

विष्णोरेव च विस्तारं जगतः स विमुच्यते ।। इति च ।।31।।

शरीरस्थो जीवः । "स्वप्नेन शारीरमभिप्रहृत्यासुप्तः सुप्तानभिचाकशीति' इति श्रुतेः ।

शरीरस्थस्तु संसारी शरीराभिमतेर्मतः । विष्णुः शरीरगोप्येष न शरीरस्थ उच्यते ।।

शरीराभिमतिर्यस्मान्नैवास्यास्ति कदाचन । तद्गतानां तु दुःखानां भोगोभिमतिरुच्यते ।।

तदभावान्नाभिमानी भगवान् पुरुषोत्तमः ।। इति च ।

अनादित्वान्निर्गुणत्वात् परमात्मा जीवोपि न किमुत जडं न भवतीति । शरीरोत्पत्तिƒक्षणमप्यादिमत्त्वं परस्य नास्तीति विशेषः । जीवस्य हि तदस्तीति । सत्त्वादिगुणसम्बन्धश्च । सर्वं करोति परमात्मा तथापि न लिƒप्यते वादिप्रसिद्धत्वादेव "इष्टापूर्तं मन्यमाना वरिष्ठं' इत्यादिवन्निषेधः ।

कुर्वाणोपि यतः सर्वं पुण्यपापैर्न लिƒप्यते जन्ममृत्यादिरहितः सत्त्वादिगुणवर्जितः ।।

विष्णुस्तद्विपरीतस्तु जीवोतस्तौ पृथक् सदा ।। इति च । "स एष नेति नेति' इत्यादि च ।।32-34।।

जीवानामचेतनप्रकृतेर्मोक्षं भूतप्रकृतिमोक्षम् ।।35।।

       इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये त्रयोदशोध्यायः ।।

 

**************************************************************************

 

 

 

अथ चतुर्दशोध्यायः

 

क्षेत्रक्षेत्रज्ञसंयोगस्पष्टीकरणपूर्वकं त्रैगुण्यं विविच्य दर्शयति ।।1-2।।

"योनिर्भार्या तथा स्थानं योनिः कारणमेव च' इति शब्दनिर्णये । अत्र योनिर्भार्या । "तस्मिन् गर्भं दधाम्यहम्' इति वाक्यशेषात् ।।3-15।।

एतेभ्यः सत्त्वादिगुणेभ्योन्यं कर्तारमीशं यदा पश्यति तदैवायं ना पुरुषः । अन्यथा पशुसमः । न केवहमन्यत्वेन पश्यन् ना तं कर्तारं विष्णुम् । किन्तु गुणेभ्य उत्तमत्वेन च । कथं स एव ना । यस्मात् मद्भावं सोधिगच्छति ।

महाƒक्ष्मीरिति परा भार्या नारायणस्य या प्रकृतिर्नाम सा ज्ञेया प्रकर्षेण करोति यत् ।।

तस्यास्तु त्रीणि रूपाणि सत्त्वं नाम रजस्तमः । सृष्टिकाƒले विभज्यन्ते सत्त्वं श्रीः सद्गुणप्रभा ।।

रजो रञ्जनकर्तृत्वात् भूः सा सृष्टिकरी यतः । यदावेशादियं पृथ्वी भूमिरित्येव कथ्यते ।।

जीवानां ग्ƒपनाद् दुर्गा तम इत्येव कीर्तिता एताभिस्तिसृभिर्जीवाः सर्वे बद्धा अमुक्तिगाः ।।

सर्वान् बध्नन्ति सर्वाश्च तथापि तु विशेषतः । श्रीर्देवबन्धिका नॄणां भूर्दैत्यानां तथा परा ।।

एताभ्योन्यं परं चैव विष्णुं ज्ञात्वा विमुच्यते । सामर्थ्यातिशयादासां नैताभ्यो विद्यते परः ।।

इति यावद्विजानाति तावत्तं नृपशुं विदुः । तस्मादाभ्योधिकगुणो विष्णुर्ज्ञेयः सदैव च ।। इति महाविष्णुपुराणे ।।16-19।।

रजसस्तु फƒलं दुःखमित्यत्र दुःखमिति दुःखमिश्रं सुखम् "दुःखं दुरिति संप्रोक्तं खं नाम सुखमुच्यते' इति शब्दनिर्णये ।

कर्मणो राजसस्योक्तं दुःखमिश्रं सुखं फƒम् अज्ञानजं तामसस्य नित्यदुःखं फƒलं विदुः ।। इति स्कान्दे ।।20-21।।

ƒलोकस्थितान् प्रकाशादीन् प्रायो न द्वेष्टि नेच्छति ।

स्वयंप्रकाशी मोहोज्झस्तथापि पुनरिच्छति । विष्णोः प्रकाशं तं चापि नित्यभक्त्याभिसेवते ।।

सुखदुःखदिभावेपि विष्णुभक्तौ समः सदा । अर्थार्थं वा प्रियार्थं वा निन्दादीनां भयादपि ।।

न विष्णुभक्तिह्रासोस्य किन्तु साम्यमथोन्नतिः । अवैष्णवारम्भवर्जी विष्णुं याति न संशयः ।। इति च ।।22।।

उदासीनवदित्युक्तेश्च न केवƒलोदासीनत्वम् नेङ्गत इत्युदासीनप्रवृत्तिनिषेधः सर्वारम्भपरित्यागीति विशेषप्रयोजनापेक्षयापि नावैष्णवारम्भ इति "इङ्गनं क्षणिकं कर्म दीर्घमारम्भ उच्यते' इति शब्दनिर्णये ।।23-25।।

ƒक्ष्म्यादिभिः कृतो बन्धो योनादिः पुरुषस्य तु । तमत्येतीह यो विद्वान् स विज्ञेयो गुणात्ययी ।। इति च प्रवृत्ते ।

तत्कृतबन्धात्ययात् तदधिकविष्णुप्राप्तेश्च तदत्ययीत्युच्यते । यथा द्वारपाƒमतीत्य राजानं गच्छतीति । ब्रह्मणि भूयं ब्रह्मभूयम् । ब्रह्मेति प्रकृता महाƒक्ष्मीः

अतीत्य त्रीणि रूपाणि महाƒक्ष्मी प्रपद्यते तया त्वनुगृहीतोसौ वैष्णवो विष्णुगो भवेत् ।। इति ।।26।।

ब्रह्म प्राप्तो मत्प्राप्त एव भवतीत्याह- ब्रह्मण इति ।। मदवियोगात् तस्या अपि मत्स्थ एव भवतीत्यर्थः । तथापि मत्प्राप्तिक्रमविवक्षया तदुक्तिः । एकान्तिकस्य सुखस्य मोक्षस्य ।।27।।

       इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये चतुर्दशोध्यायः ।।

 

***********************************************************************************

 

 

 

अथ पञ्चदशोध्यायः

 

त्रयोदशाध्यायोक्तं विविच्य दर्शयति ।

पृथङ् मूƒलं हरिस्तस्य गद्वृक्षस्य भूमिवत् । सत्त्वादियुक्ते चिदचित्प्रकृती मूƒभागवत् ।।

अत्रापि चिदचिद्योगो वृक्षवत्संप्रकीर्तितः । पृथिवीदेवतावत् तद्धरिर्मृद्वदचेतना ।।

नीचास्ततो महदहंबुद्धयो भूतसंयुताः । शाखाश्छन्दांसि पर्णानि काममोक्षफƒले ह्यतः ।।1।।

कारणेषु स्थितं कार्यं व्याप्तं कार्येषु कारणम् । अन्योन्यसन्तताः शाखा मूƒलानि सदैव तु ।।

विषया दर्शनीयत्वात् प्रवाƒसदृशा मताः ।।2।।

जगद्वृक्षोयमश्वत्थो ह्यश्ववच्चƒात्मकः अव्ययोयं प्रवाहेण स्वसक्तिज्ञानहेतिना ।।

विष्णो सम्यक् पृथग्दृष्टिनामच्छेदनभाक् सदा । अव्यक्तादिसमस्तं तु नेति नेत्यादिवाक्यतः ।।

बोधनेनैव पृथग्विष्णोः कृत्वा मृग्यः स केशवः । तमेवाद्यं प्रपद्येत यदंशाभासको ह्ययम् ।।

जीवराशिः समस्तोपि ब्रह्मरुद्रेन्द्रपूर्वकः ।।3-4।।

किञ्चित्सादृश्यमात्रेण भिन्नोप्यंश इवोच्यते । ईश्वरस्तु यदा त्वस्य शरीरं विशति प्रभुः ।।

मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ।।5-7।।

शब्दादीन् प्रत्यथ यदा जीवमादाय यात्यतः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ।।8।।

भुङ्क्ते हरिः शुभान् भोगानिन्द्रियेषु व्यवस्थितः । पूर्णानन्दोपि भगवान् क्रीडया भुङ्क्त एव तु ।।9-12।।

सौम्यत्वात् सोमनामासौ सोममण्डƒगः सदा ।।13।।

स एवाग्निस्थितो विष्णुर्नाम्ना वैश्वानरः सदा । सर्वेषां स नराणां यदुपजीव्यः सदैव च ।।14।।

स एव व्यासरूपेण वेदान्तकृदुदाहृतः ।।15।।

ब्रह्मरुद्रादयः सर्वे शरीरक्षरणात् क्षराः । श्रीरक्षरात्मेत्युदिता नित्यचिद्देहका यतः ।।

चेतनाचेतनस्यास्य राशेः संस्थापकत्वतः । कूटस्थ आत्मा सा ज्ञेया परमात्मा हरिः स्वयम् ।।16-17।।

क्षराक्षरात्मनोर्यस्मादुत्तमः स सदानयोः । पुरुषोत्तमनाम्नातः प्रसिद्धो ƒलोकवेदयोः ।। इति नारायणश्रुतिः ।।18-20।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये पञ्चदशोध्यायः

 

*****************************************************************************************************

 

 

 

अथ षोडशोध्यायः

 

देवासुरƒक्षणम्

येतिमानेन मन्यन्ते परमेशोहमित्यपि । मिथ्या जगदिदं सर्वं भ्रमजत्वान्न तिष्ठति ।।

मिथ्यात्वान्नेश्वरोस्यास्ति परेभ्यो न च जायते । स्वस्मिन्नपि तथान्यस्मिन्नियन्तान्य इतीरिते ।।

प्रद्विषन्त्यसुरास्ते तु सर्वे यान्त्यधरं तमः । अयोग्येशत्वकामाच्च ƒलोभाच्चात्मसमर्पणे ।।

तत्त्ववेदिषु कोपाच्च तमस्तेषां न दुर्ƒभम् अक्षागमानुमानां स्वोक्तेरपि विरोधिनः ।।

यस्मात् ततोसुरा ज्ञेया एवमन्येपि तादृशाः । ये तु विष्णुं परं ज्ञात्वा यजन्ते नान्यदेवताः ।।

प्रत्यक्षाद्यविसंवादिज्ञानादेव विमुक्तिगाः ।। इति ब्रह्मवैवर्ते ।

निबन्धाय नीचस्थानेन्धे तमसि बन्धाय ।

सर्गाणां सुबहुत्वेपि शुभाशुभफƒलाधिकौ देवासुराख्यौ द्वावेव गन्धर्वाद्यास्तदन्तराः ।।

मुक्तिगा एव विज्ञेया देवा एव विमुक्तिगाः ।। इति च ।

विमोक्षायेत्यत्र वीत्युपसर्गादेव च मोक्षनानात्वं ज्ञायते ।

देवासुरनरत्वाद्या जीवानां तु निसर्गतः । निसर्गो नान्यथैतेषां केनचित् क्वचिदेव वा ।।

देवा शापबƒलादेव प्रह्लादादित्वमागताः अतः पुनश्च देवत्वं ते यान्ति निजमेव तु ।।

हेतुतः सोन्यथाभावो रक्तता स्फटिके यथा । अतो नित्यश्च नाप्येष स्वभावविनिवर्तकः ।।

किन्त्वाक्रम्यैव तं तिष्ठेद्देवसर्गस्ततो हि सः । अशोच्य एव विज्ञेयो मोक्षयोग्यो हरेः प्रियः ।। इति च ।।1-24।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये षोडशोध्यायः॥

 

*****************************************************************************

 

 

 

 

अथ सप्तदशोध्यायः

 

सदसत्कर्मविवेकः ।।1-2।।

सत्त्वानुरूपा जीवानुरूपा । अतो ये सात्विकाश्रद्धास्ते सात्विका इति ज्ञेया अन्येभ्य इति । श्रद्धामयः श्रद्धास्वरूपः ।

श्रद्धा स्वरूपं जीवस्य तस्माच्छ्रद्धाविभेदतः । उत्तमाधममध्यास्तु जीवा ज्ञेयाः पृथक् पृथक् ।।

स्वरूपभूता श्रद्धैव तमोगानां च मोक्षिणाम् । शिष्यते संसृतिस्थानां श्रद्धारूपं मनोपरम् ।।

तत्र स्वरूपश्रद्धैव व्यज्यते प्रायशः क्वचित् । सात्विकस्य तमोरूपा श्रद्धान्तःकरणात्मिका ।।

सात्विकी तामसस्यापि भूयस्त्वात् तद्विविच्यते ।।3।।

श्रद्धेत्यास्तिक्यनिष्ठोक्ता सा येषां देवतोत्तमे । विष्णौ तद्भक्तबुद्ध्यैव रमाब्रह्मादिकेषु च ।।

ते सात्विका इति ज्ञेयास्तैरिष्टं विष्णुरेव तु । श्रीश्च साध्याक्षविद्याख्या ब्रह्मेन्द्राद्याश्च देवताः ।।

विबुधत्वात्तु मन्वाख्या भुञ्जते प्रीतिपूर्वकम् । व्यामिश्रयाजिनो ये तु विष्ण्वाधिक्ये ससंशयाः ।।

स्वरूपमात्रे देवानां श्रद्धायुक्ताश्च सर्वदा । राजसास्ते तु विज्ञेयास्तैरिष्टं यक्षराक्षसाः ।।

दीनत्वात् देवनामानो ब्रह्मेन्द्रादिसनामकाः । गृह्णन्ति ये हरिं त्वन्यदेवादिसममेव तु ।।

नीचं ब्रह्माद्यनन्यं वा मन्यन्ते नेति चाखिƒम् ततच्छ्रद्धायुतास्ते तु तामसाः परिकीर्तिताः ।।

भूतप्रेतास्तु तैरिष्टं शिवस्कन्दादिनामकाः । साक्षाच्छिवपरीवारा भुञ्जते ह्यतितामसाः ।।

मोक्षः साङ्कल्पिकः स्वर्गो भूतादित्वं फƒलं क्रमात् त्यक्त्वापि शास्त्रविहितं मिथ्याज्ञानविवर्जिताः ।।

भक्त्या विष्णुं यजन्ते ये निषिद्धचरणोज्झिताः । तेपि यान्ति हरिं शास्त्रविधानस्थाः कुतः पुनः ।।

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहङ्कारसंयुक्ताः कामरागबƒलान्विताः ।।

अकृशानपि ƒक्ष्म्यादीन् देवान् विष्णुपरायणान् विष्णुं सर्वदेहस्थं कृशत्वेन विजानते ।।

तेषामल्पगुणत्वेन कल्पनात् ते तमो ध्रुवम् । यान्ति ज्ञेयाश्च ते दैत्याः पिशाचा वाथ राक्षसाः ।।

अन्नैश्चैवाथ यज्ञाद्यैः प्रायो ज्ञेयाः इमे नराः । सात्विकाः सात्विकान् कुर्युर्यस्मादन्ये तथेतरान् ।।

ओंतत्सदिति यद्विष्णोर्नामत्रयमुदाहृतम् । प्रसिद्धं वैदिकं तस्मात् कर्म तद्विषयं हि सत् ।।

तत्राश्रद्धाकृतं तस्मादसदित्येव कीर्त्यते । विप्रा वेदाश्च यज्ञाश्च यस्मादोताः परस्परम् ।।

विहिता विष्णुना तेन विष्णुरोमिति कीर्तितः । ओतमस्मिन्निदं सर्वमिति चोक्तः स ओमिति ।।

तस्मादोमिति यज्ञादीन् प्रवर्तन्ते हि वैदिकाः । अनोङ्कृतं ह्यासुरं स्याद्यत् तस्मादोङ्कृतं त्वपि ।।

ओङ्कारार्थहरेः सम्यगज्ञानादासुरं भवेत् । फƒलं त्वनभिसन्धाय तद्ब्रह्म स्यान्ममास्पदम् ।।

इति यत् क्रियते कर्म तन्नामातो जनार्दनः । अभिसंहितं हि तत्प्रोक्तं ततं वा स्वगुणैः सदा ।। इत्यादि च ।

"मयं प्रधानमुद्दिष्टं स्वरूपं कार्यमेव च' इति शब्दनिर्णये । शास्त्रविहितमपि भगवच्छ्रद्धाविहीनमसदेवेति वक्ष्यति- अश्रद्धया हुतमिति ।। भगवच्छ्रद्धाविरहितत्वादेव चाशास्त्रविहितं भवति । "विष्णुभक्तिविधानार्थं सर्वं शास्त्रं प्रवर्तते' इति पैङ्गिश्रुतिः ।।4-7।।

स्थिराः स्थिरगुणाः घृतादयः । कट्वादीनामप्यारोग्यरसाद्यर्थत्वेन सात्विकत्वमेव । रस्यादीनामपि राजसत्वमनारोग्यादिहेतुत्वे । "दुःखशोकामयप्रदाः' इत्युक्तेः । सत्त्वं साधुभावः । भवति हि सोपि शुच्यन्नात् ।

हृद्यं पश्चान्मनोहारि प्रियं तत्काƒसौख्यदम् सुखं तु दीर्घसुखदं रस्यमभ्याससौख्यदम् ।। इति शब्दनिर्णये ।।8।।

रूक्षं नीरसं तीक्ष्णं सर्षपादि ।।9।।

यामान्तरितपाकं तु यातयाममितीर्यते । क्वचिच्च गतसारं स्यान्नियम्यं यातमस्य यत् ।। इति च ।

पूर्वं स्वादु पश्चादन्यथा जातं गतरसम् ।

शुद्धभागवतानां तु स्वभावापेक्षयैव तु । स्वादुत्वादि विजानीयात् पदार्थानां न चान्यथा ।। इति सूदशास्त्रे ।

यागात्तु राजसात् स्वर्गः साङ्कल्पि उदाहृतः । ƒलोकः सदीनदेवानां सनाम्नां वासवादिभिः ।।

विष्णावश्रद्धयायोग्यकामाच्चैषां पुनर्भवेत् । नरकं च विना यज्ञं राजसा नरƒलोकगाः ।।

निषिद्धं कर्म कुर्युश्चेदीयुस्ते नरकं ध्रुवम् । कदाचित् सात्त्विकाः कुर्युः कर्म राजसतामसम् ।।

अन्येन्यच्च तथाप्येषां स्थितिः स्वाभाविकी पुनः । स्वं स्वं कर्म तु सर्वेषां सदैव स्यान्महाफƒम् ।।

अन्यदल्पफƒलं चैव बाहुल्यं तेषु ƒक्षणम् । इति पाद्मे ।।12-15।।

मौनं मननम् ।।16।।

युक्तैः भगवदर्पणादियोगयुक्तैः । युक्तैरिति दानादिषु सर्वत्र समम् । सत्सम्बन्धित्वादेव कर्मादि सत् ।।17-22।।

ओं तत्सदिति नाम्नां विष्णौ प्रसिद्धत्वात् ।

"स्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यते । अनोङ्कृतमासुरं कर्म' इति श्रुतेरनोङ्कृतस्यासुरत्वप्रसिद्धेः ।

अनर्थज्ञोदितो मन्त्रो निरर्थस्त्राति मानतः । यन्मन्त्रस्तेन कथितो मन्त्रार्थो ज्ञेय एव तत् ।।

इति पैङ्गिश्रुतेश्च । तदर्थत्वेन फƒलानभिसन्धिपूर्वककर्मण एव सात्त्विकत्वाच्च तद्भक्त्या तत्स्मरणपूर्वकमेव कर्म सदन्यदसदेवेति भावः । राजसस्याप्यसदन्तर्भाव एव । विष्णुश्रद्धारहितत्वात् ।

सात्त्विकं मोक्षदं कर्म राजसं सृतिदुःखदम् । तामसं पातदं ज्ञेयं तत्कुर्यात् कर्म वैष्णवम् ।। इत्याग्नेये ।।23-28।।

                इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये सप्तदशोध्यायः

 

***************************************************************************************************************

 

 

 

अथ अष्टादशोध्यायः

 

सर्वाध्यायोक्तधर्मस्य समासतो निर्णयात्मकोनुक्तत्रैगुण्यवादी चायम् ।।1-2।।

"मनीषिणः' इत्युक्तत्वात् तेप्यनिन्द्याः । अतः त्याज्यं दोषवत् इत्यस्यार्थः सङ्गं त्यक्त्वा फƒलं इति ।।3-4।।

द्रव्ययज्ञादीनां मध्ये स्वोचितो यज्ञो विद्यादानादिषु स्वोचितं दानं स्वोचितं तपश्च सर्वैर्वर्णाश्रमिभिरन्यैश्च कार्यमेवेत्यर्थः । विष्णुनामस्वाध्यायोन्त्यानां सत्योपवासादितपश्च ।।5-6।।

सङ्गफƒत्यागमृते स्वरूपत्यागः कार्य इति मिथ्याज्ञानाख्यमोहात् स्वयज्ञादीन् परित्यज्य निरयं यान्त्यसंशयम् । इति पाद्मे ।।7।।

मोहं विना दृष्टदुःखमित्येव । दुःखशब्देन केवƒलं मानसम् कायक्लेशस्य पृथगुक्तेः

दुःखं तु मानसं ज्ञेयमायासो बाह्य उच्यते । विशेषस्य विवक्षायामन्यथा सर्वमेव तु ।। इति शब्दनिर्णये ।।8-9।।

न द्वेष्ट्यकुशƒलं कर्म केवƒलं दृष्टदुःखदम् जन्मान्तरकृते पुण्ये सज्जेत् सात्विकश्चƒले ।।

यः सम्यक् तत्वविद्विष्णोः तदर्पणाधियैव तु । फƒलेच्छावर्जितस्तस्य कर्म बन्धाय नो भवेत् ।।

बहुƒलं चेदल्पदोषं यावदेवापरोक्षदृक् ।। इति ।।10-11।।

अन्येषामिष्टम् । अस्य तु त्यागित्वादेव नेष्टम् । ज्ञानादेर्मोक्षभोग्याच्च नान्यत् स्यात् कर्मणः फƒम्' "त्यागिनस्तत्त्वसंवेत्तुरन्येषां तदृते फƒम्' इति च । केवƒकाम्यकर्मणां  फƒलानपेक्षयाप्यकरणमित्येवांस्त्यागात् सन्यासस्य विशेषः इत्यत्यागिनां प्रतियोगित्वेन न्यासिन उक्ताः त्यागित्वं तेषामपि ह्यस्ति ।

परेच्छयापि ये काम्यं कर्म कुर्युर्न तु क्वचित् । न्यासिनो नाम तेन्येभ्यः फƒत्यागिभ्य उत्तमाः ।। इति ।।12।।

कथितं परमं साङ्ख्यं कपिƒलाख्येन विष्णुना सेश्वरं वैदिकं साक्षात् ज्ञेयमन्यदवैदिकम् ।। इति ।।13।।

अधिष्ठानं शरीरादि ।।14-16।।

स्वतन्त्र्यमीश्वरे वेत्ति नैवात्मनि कदाचन । ईश्वराधीनमेवात्मन् स्वातन्त्र्यं तु जडान् प्रति ।।

तारतम्येन ƒक्ष्म्यादेर्जीवान् प्रति सर्वशः यस्तदर्थं समुत्पन्नो यथा रुद्रो यथा यमः ।।

हत्वापि स इमान् ƒलोकान् हन्ति निबद्ध्यते अज्ञस्तदर्थं जातोपि बध्यते दैत्यवत् ध्रुवम् ।।

अपरोक्षदृङ् न जातो यस्तदर्थं मुक्तिगं सुखम् । ह्रसेत् तस्य परोक्षज्ञः किञ्चिद्दोषेण लिƒप्यते ।। इति

अस्वातन्त्र्यज्ञानाद् हन्मीति भावोप्यस्य नास्तीति न हन्ति । अन्यस्य भावोस्तीति विशेषः । "बुद्धिर्यस्य न लिƒप्यते' इति । रागान्न हन्ति किन्तु धर्मबुद्ध्या ।

स्वातन्त्र्यं मन्यमानस्य रागाद्धर्मं च कुर्वतः । तन्निमित्तस्तु दोषः स्यात् गुणश्च स्यात् स्वकर्मजः ।। इति च ।।17।।

सम्प्रेरयितुरीशस्य कर्मस्वखिƒचेतनान् ज्ञातृज्ञेयज्ञानरूपा प्रेरणा सा एव यत् ।।

स्वरूपेणैव नित्या सा विशेषात्मतया भवेत् । विशेषोपि स्वरूपेण नित्यश्च स्यात् विशेषतः ।।

स्वनिर्वाहकता यस्मान्नानवस्था विशिष्टवत् । विशेष्यस्य विशिष्टस्याप्यभेदेप्यविवादिनि ।।

विशेषोस्त्येव नात्रास्ति ह्यनवस्था कदाचन । ज्ञातुरन्योहमिति तु कस्याप्यनुभवो न हि ।।

अस्मि ज्ञातैवाहमिति भेदस्तस्मात् तयोः कुतः । पश्यामीति विशेषोयमिदानीं मे समुत्थिताः ।।

इत्याद्यनुभवाद् भेदो न विशेष्यविशिष्टयोः । विशेषणं तु द्विविधं विशेषाख्यं तथेतरत् ।।

विशेषमणयेत् येन प्रोक्तं तेन विशेषणम् । विशेषोपि विशेषस्य स्वस्यैव गमको भवेत् ।। इत्यादि तत्त्वविवेके ।।

सङ्ग्रहः पञ्चकारणानां सङ्क्षेपः । अधिष्ठानस्य करणेन्तर्भावात् । दैवशब्दोदितेश्वरस्यैव मुख्यकर्तृत्वात् स्वतन्त्रास्वतन्त्रकर्त्रोः कर्तृशब्देनैवोक्तेस्त्रैविध्यम् । कर्म चेष्टा ।।18।।

एवं गुणसङ्ख्याने परमसाङ्ख्यशास्त्रे ।।19।।

अस्तित्वात् भूतनामभ्यः सर्वजीवेभ्य एव च । मुक्तेभ्योपि पृथक्त्वेन विष्णोः सर्वत्रगस्य च ।।

ऐक्येन च स्वरूपाणां प्रादुर्भावादिकात्मनाम् । तारतम्येन जीवानां भेदेनैव परस्परम् ।।

जडेभ्यश्चैव जीवानां जडानां च परस्परम् । तेभ्यो विष्णोश्च सम्यक् तल्लक्षणज्ञानपूर्वकम् ।।

ज्ञानं सात्विकमुद्दिष्टं यत्साक्षान्मोक्षकारणम् ।।20।।

विष्णोरन्यस्य याथार्थ्यज्ञानं राजसमुच्यते । यदि विष्णुं न जानाति यदि वा मिश्रतत्त्ववित् ।।

अन्यथाकरणीयत्वात् कार्याख्यं जीवमेव यः । अकार्यं ब्रह्म जानाति स एवाखिƒमित्यपि ।।

एकजीवपरिज्ञानात् कृत्स्नज्ञोस्मीति मन्यते । युक्तिविज्ञानराहित्यात् स्वपक्षस्याप्ययुक्तितः ।। 

अयुक्ततामेव गुणं मन्यते चाल्पदर्शनः । अतत्त्वार्थं जगद् ब्रूते तत्त्वार्थज्ञानवर्जनात् ।।

सः मुख्यतामसज्ञानी ह्येकैकेनापि किं पुनः । सर्वैरेतैर्विशेषैश्च युक्तः पापतमाधिकः ।। इति पाद्मे ।

"पृथक्त्वेन तु यज्ज्ञानं' इत्यस्य व्याख्या "नानाभावान्' इत्यादि । सर्वगतमेकमीश्वरं न जानातीत्येतावतैव राजसत्वम् । एकस्य कृत्स्नवज्ज्ञानमेव तामसम् । मुक्तत्वादिरूपेण अन्यथा करणीयत्वात् पराधीनत्वेनाल्पस्य जीवस्य स्वातन्त्र्यादिगुणपूर्णत्वात् कृत्स्नेन ब्रह्मणैक्यज्ञानं च महातामसम् । किं पुनस्तावन्मात्रं सर्वमिति ज्ञानम् । किं पुनस्तत्राप्येकजीवादन्यत् किमपि नास्तीति । अहैतुकं ज्ञानं सर्वमपि तामसम् । किमु तदेवोक्तƒक्षणम् अतत्त्वार्थवत् सदसद्वैƒक्षण्याद्यन्यथार्थकल्पनायुक्तमेव तामसम् किमु तदेवोक्तविशेषणैर्युक्तम् । प्रायोल्पज्ञानमपि तामसम् । अज्ञानबहुƒत्वात् किमु तदेवोक्तमिथ्याज्ञानबहुƒमित्यपुनरुक्तिः एकस्मिन् सर्वज्ञानं कार्ये जीवे पूर्णब्रह्मेति सक्तं ज्ञानं निर्युक्तिकं चातत्त्वार्थकल्पनायुक्तमल्पज्ञानं पृथक् पृथक् तामसानीति वा मायावादे त्वेतानि मस्तानि । अन्यत्रापि त्वहैतुकत्वादिकं विरुद्धवादिषु समं सर्वेषु ।।21-22।।

"मयि सर्वाणि कर्माणि सन्यस्याध्यात्मचेतसा' इत्युक्तत्वात् "ये मे मतं' "ये त्वेतत्' इति च तस्य मोक्षसाधनस्याकरणे प्रत्यवायस्य चोक्तेः भगवदर्पितत्वेन सर्वकर्मकरणं तस्य विष्णोः सर्वपरमत्वज्ञानं च नियतमेवेति ज्ञायते । "अध्यात्मचेतसा' इत्युक्तत्वात् तत्स्वरूपयाथार्थ्यज्ञानादि । "ये तु सर्वाणि कर्माणि' इत्येतस्मिन् श्ƒलोकेध्यात्मचेतस्त्वस्य "मत्पराः अनन्येनैव योगेन मां ध्यायन्तः' इति व्याख्यातत्वात् । एवं सर्वमपि भगवद्भक्तियुक्तमेव सात्विकम् ।।23-25।।

सर्वस्य भगवदधीनत्वनिश्चयादेवानहंवादी ।।26-27।।

भगवद्भक्तिसामर्थ्यात् प्रकृष्टो न कृतो हि यः । स प्राकृतो दीर्घसूत्री कुर्यां पश्चादिति स्मरन् ।। इति शब्दतत्त्वे ।

प्राप्तकाƒस्य कर्मणो दीर्घकाƒलेनैव कृतिं सूचयन् दीर्घसूत्रीत्यर्थः

ƒसो दीर्घसूत्री च सत्त्वयुक् तामसो मतः । अयुक्तो राजसः स्तब्धः प्राकृतो नैकृतिकः शठः ।।

एकैकेनेव दोषेण प्रोक्तस्तामसतामसः । दुर्नरत्वं च तिर्यक्त्वं तमश्चैतत् फƒलं क्रमात् ।। इति ।।28-30।।

किञ्चित् यथावत् धर्मादीनयथावच्च पश्यति । यथा बुद्ध्या राजसी सा मिथ्यादृक् त्वेव तामसी ।। इति च ।।31-32।।

वैष्णवो भक्तियोगो यस्तद्युक्ता सात्विकी धृतिः । इति च विहितविषयैवेत्यव्यभिचारिणी ।।33-34।।

स्वप्नं भयम् इत्यादि सर्वनिषिद्धोपƒक्षणम्

तत्तत् सात्विकमेव स्यात् यद्यद्वृद्धाः प्रचक्षते । निन्दन्ति तामसं तत्तद् राजसं तदुपेक्षितम् ।। इति भागवते ।

"माहात्मानस्तु मां पार्थ' "अभयं सत्त्वसंशुद्धिः' इत्यादिना वृद्धाश्चोक्ताः ।।35-36।।

"विष्णोः प्रसादात् स्वमनःप्रसादात् सात्त्विकं सुखम् 'इति पाद्मे ।।37-39।।

सत्त्वं जीवजातम् । मुक्तानां गुणातीतत्वात् । पृथिव्यां दिवि देवेषु च इति विशेषः ।

यथेष्टं सञ्चरन्तोपि मुक्ता भूम्यादिगा न तु । ग्रामस्था अपि न ग्राम्या वैƒक्षण्याद्धि सज्जनाः ।।

नराधमास्तामसेषु सात्त्विकास्तत्र राजसाः । दैत्यभृत्या महादैत्या मुख्यतामसतामसाः ।।

राजसास्तु नरास्तत्र विप्रा राजससात्त्विकाः । तत्रस्थशुद्धसत्त्वास्तु परहंसाः प्रकीर्तिताः ।।

हंसो बहूदः कुटिजो वनस्थो नैष्ठिको गृही । क्रमात् रजोधिका बाह्यं कर्मैषामधिकं यतः ।।

धर्माः परमहंसानां बाह्या एव शमादिकाः । देवादेः कर्मबाहुल्यं न लिƒङ्गं रजसः क्वचित् ।।

न हि विष्णोश्चलेत् तेषां मनः कर्मकृतावपि । अन्येषां चƒचित्तत्वात् प्रायः स्यात् कर्म राजसम् ।।

यदि तत् स्मारकं विष्णोर्विद्यात् सात्विकमेव तु । धर्मार्थहिंसनाग्निश्च विशेषो ब्रह्मचारिणः ।।

पैतृकं चापि यतितो दारास्तु गृहिणस्ततः । असर्गो ग्राम्यसन्त्यागः पश्वहिंसा गृहस्थतः ।।

वनस्थस्य विशेषोयं सर्वेषामितरत् समम् ।। इति च ।।

सात्त्विकाः स्वल्परजसः क्षत्रियाः सत्त्वराजसाः । वैश्याः शूद्रा अतिस्वल्पसत्त्वाधिक्येन तामसाः ।।

ये तु भागवता वर्णास्तेषां भेदोयमीरितः । सत्त्वाधिकः पुल्कसोपि यस्तु भागवतः सदा ।।

त्रैविद्यमात्रा विष्णोर्ये सर्वाधिक्ये ससंशयाः । अन्याधिक्यं न मन्यन्ते श्रीशाद् राजसराजसाः ।।

अज्ञा विष्णौ द्वेषहीनाः सर्वे राजसतामसाः । पितृगन्धर्वपूर्वाश्च मुनयो देवता इति ।।

सात्त्विकास्त्रिविधास्तत्र श्रेष्ठा एवोत्तरोत्तराः । देवा इन्द्रो विरिञ्चाद्याः इति त्रेधैव देवताः ।।

क्रमोत्तराः शिवो वाणी ब्रह्मा चैवोत्तरोत्तराः । सत्त्वसत्त्वमहासत्त्वसूक्ष्मसत्त्वश्चतुर्मुखः ।।

तस्मात् यावत् विर्मुक्तिः स्यात् मुक्तावेवं सुखक्रमः ।। इति च ।

विष्णौ किञ्चित्प्रीतियुक्ताः तामसमध्ये सात्विका नराधमा इत्यर्थः । राजसानां मध्ये सात्विकाः एव भागवता विप्रादयः । राजसस्थसात्त्विकेष्वेव शुद्धसात्विकाः किञ्चिद्रजोयुक्तसात्त्विकाः समरजोयुक्तसात्त्विकाः सत्त्वात् किञ्चिदूनतमोयुक्तसात्त्विका इति वर्णभेदः । सत्त्वप्रधानत्वादेतानारभ्योत्तरोत्तरं सर्वेपि मोक्षयोग्याः । सत्त्वात् सञ्जायते ज्ञानम् इत्यादेः ।

सत्त्वाधिको मोक्षयोग्यो योग्योन्धतमसस्तथा । तम उत्तरो रजोभूयान् समो वा सृतिपात्रकः ।। इति च ।।40-41।।

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं विप्रकर्म स्वभावजम् ।।

एते गुणाऋ किञ्चिदूनाः विप्रात् क्षत्रिय एव च । अधिका वा ब्राह्मणेभ्यः केषुचिच्चक्रवर्तिषु ।।

ऋषयस्त्वेव विज्ञेयाः कार्तवीर्यादयो नृपाः ।।42।।

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपƒलायनम् दानमीश्वरभावश्च क्षत्रियेन्ये गुणा अपि ।।43।।

क्षत्रियोनब्रह्मगुणो वैश्यः कृष्यादिजीवनः । तत ऊनः शमाद्यैर्यः शुश्रूषुः शूद्र उच्यते ।।

अधिकाश्चेत् गुणाः शूद्रे ब्राह्मणादिः स उच्यते । ब्राह्मणोप्यल्पगुणकः शूद्र एवेति कीर्तितः ।।

नरोपि यो देवगुणो देवो ज्ञेयो नृतां गतः ।। इति च ।

"स्वकर्मणा तमभ्यर्च्य' इति वचनात् क्षत्रियादिष्वपि शमाद्यनुवृत्तिः ज्ञायते । न हि शमादिकं विना तस्याभितोर्चनं भवति । सम्यक् शमादिभिरर्चनं ह्यभ्यर्चनम् । न च शमादीन् विना सिद्धिं विन्दति । "यज्ञदानतपःकर्म न त्याज्यम्' इत्युक्तत्वाच्च । "शमो मन्निष्ठता बुद्धेः दम इन्द्रियनिग्रहः' इति भागवते । न च क्षत्रियादिभिरपि शौचतपःशमादिभिः हीनैर्भवितव्यमिति तत्तद्धर्मेषूच्यते । युक्ता ह्येतैः सर्वगुणैर्जनकतुƒलाधारादयः अतो युद्धेप्यपƒलायनमैश्वर्यं क्षत्रियस्य विशेषगुणौ तौ कृष्यादयो जीवनार्थं शुश्रूषा याजनं जीवनार्थं प्रतिग्रहश्चेत्येत एवान्येषां परधर्माः

शौर्यं तेजो धृतिर्दाक्ष्यं दानं च क्षत्रियेधिकाः । तद्धीना ब्राह्मणे तस्माद्वैश्ये शूद्रे ततोल्पकाः ।।

अध्यापनं च शुश्रूषा जीवनार्थमृते सताम् । विप्रादिषु क्रमाज्ज्ञेयाः शूद्रस्याध्यापनं विना ।।

एते नैसर्गिकाः भावाः स्यात् भावोन्योपि च क्वचित् । बƒाद्विरुद्धभावस्तु हेयः स्वाभाविकोपि यः ।।

अनिसर्गोपि हि शुभो वर्धनीयः प्रयत्नतः । याजनैश्वर्यपूर्वास्तु नान्यैः कार्याः शुभा अपि ।।

अपƒलायनं शूद्राणां ब्रह्मक्षत्रार्थमिष्यते ।। इति

प्रसह्य वित्ताहरणं शारीरो दण्ड एव च । अशिष्याणां शासनं च तथैवार्थविनाशनम् ।।

एष ईश्वरभावः स्यान्न कार्यः क्षत्रियेतरैः । सर्वे विधर्मिणः शास्याः क्षत्रियैर्यत्नतः सदा ।।

अङ्गाद्यहानिकद्दण्डः शिष्येषु ब्राह्मणादिभिः । कार्यो देहेपि शिष्यश्च स्वामिना स्वेन वार्पितः ।।

पुत्रालानुजादयः सर्वे शिष्या एव निसर्गतः । गुरवश्चैव मित्राणि सखिसब्रह्मचारिणः ।।

संबन्धिनश्च सर्वेपि तत्तद्योग्यतयाखिƒलैः शिक्षणीयेषु भावेषु शिक्षणीयाः प्रयत्नतः ।।

उन्मादे बन्धनाद्यैर्वा ताडनं न गुरोः क्वचित् । पापं चरन्तस्त्वन्येपि सर्वैर्दृष्टिपथं गताः ।।

शक्तितो वारणीयाः स्युर्देशकाƒानुसारतः तदुत्तमविरोद्धारः सन्त्याज्या गुरवोपि तु ।।

यथाशक्त्यानुशास्यैव काƒतोपि चेच्छुभाः विष्णौ परमभक्तस्तु त्याज्यः शास्य एव ।।

शिक्षयंश्च गुरून् शिष्यो गुरुवन्नैव शिक्षयेत् । महान्तो नानुशास्याश्च विरुद्धाचरिता अपि ।।

यदि च स्वाधिकानां ते विरोधं नैव कुर्वते ।। इत्यादि च ।

आपत्सु विप्रः क्षात्रं तु विशां वा धर्ममाचरेत् । क्षात्रासिद्धौ न शूद्रस्तु विप्रक्षत्रिययोः क्वचित् ।।

क्षत्रियो ब्राह्ममापत्सु तदापत्सु विशामपि । क्षत्रियो विप्रधर्मोपि नैव भैक्ष्यप्रतिग्रहौ ।।

वैश्य आपत्सु शौद्रं तु धर्ममेकं न चापरम् । शूद्र आपत्सु विड्धर्मा तदापत्सु च कारुकः ।।

शूद्रस्तु वैश्यधर्मापि नैव वेदाक्षरो भवेत् । अत्यापदि क्षत्रियोपि पादशुश्रूषणं विना ।।

शौद्रधर्मं चरन् विप्रक्षत्रियेषु न दुष्यति । येषु कर्मसु याच्यः स्यात् स्वामिनापि न याचिता ।।

शौद्रण्यपि स्वधर्मत्वे क्षत्रियस्यापदो यदि । आत्मनश्चेद् बƒलाधिक्यं सानुबन्धादपि प्रभोः ।।

धर्मार्थं सेवतोर्थार्थं विप्रधर्मादिकाद्वरः । प्रभुणा याच्यवृत्तिस्तु विशेषेणापि धर्मभाक् ।।

बाह्वोर्बƒलेधिको यः स्यात् क्षत्रियो विद्ययाधिकः विप्रो भागवतौ चेतौ सेशा ƒलोकास्तयोरिमे ।। इत्यादिव्यासस्मृतौ ।।44-48।।

नैष्कर्म्यसिद्धिं अनिष्टसर्वकर्मनाशाख्यसिद्धिम् ।।49।।

वक्ष्यमाणप्रकारेण वर्तमानस्तदनन्तरं नैष्कर्म्यसिद्धिं प्राप्तो भूत्वा ब्रह्माख्याया महाƒक्ष्म्याः सकाशं यथाप्नोति तथा निबोध "मम योनिर्महत् ब्रह्म' "ब्रह्मणो हि प्रतिष्ठाहं' इत्युक्तत्वात् । "ब्रह्मभूतः प्रसन्नात्मा' इत्युक्त्वा "मद्भक्तिं ƒभते पराम्' इति वक्ष्यमाणत्वाच्च ।

सर्वपापक्षयाद्देहं त्यक्त्वा देवान् क्रमात् व्रजन् । प्राप्य ƒक्ष्मीं तत्प्रसादात् पुनः स्वृद्धा हरौ यदा ।।

भक्तिस्तया पुनर्ज्ञाने स्वृद्धे विष्णुं प्रपद्यते । अपरोक्षदृशो विष्णोः शरीरेपि सतः पुरा ।।

त्यक्तदेहादिकस्यापि यावत् विष्णुं प्रपद्यते । तावत् गुणा विवर्धन्ते स्थिताः स्युः प्राप्य केशवम् ।। इति महावाराहे ।।50-52।।

"विमुच्य निर्ममः शान्तः' नैष्कर्म्यसिद्धिं प्राप्तो भूत्वा ब्रह्मणि भूयाय भवतीत्यर्थः ।।53-55।।

विहितानि सर्वकर्माण्यपि मद्य्वपाश्रयो भूत्वा सदा कुर्वाणः । नहि यथेष्टचरणे तात्पर्यमत्र । तथा सति विहिताकरणेपि समत्वात् "मामनुस्मर युध्य च' "ततः स्वधर्मं कीर्तिं च' इत्यादिप्रस्तुतविरोधः । अपिशब्दस्त्वेकमपि कर्मातदाश्रयेण न कार्यमित्यर्थे ।।56।।

भगवत्संश्रितस्य त्रैविद्यस्य च मनसैव विशेष इत्याह- चेतसा सर्वकर्माणि इति ।। स एव सर्वस्मात् परम इति भावोस्येति मत्परः । तत्र चित्तवृत्तिनिरोधोपि । बुद्धियोगः प्रत्याहारादिः ।।56-57।।

प्रकृतिरीश्वरेच्छा । "प्रकृतिर्वासनेत्येवं तवेच्छानन्त कथ्यते' इति वचनात् । एषा तु "प्रकृत्यैव च कर्माणि' इत्यादिष्वपि युज्यते । तस्या एव हि मुख्यतो नियोक्तृत्वं स्वभावकर्मादिभिर्बद्धा ।।59-60।।

तदेवाह- ईश्वरः सर्वभूतानामिति ।।

निश्चितार्थः स तु ज्ञेयो यत्रात्मैव परोक्षतः । उच्यते विष्णुना यद्वत् तद् ब्रह्मेत्यादि कथ्यते ।। इति शब्दनिर्णये । "मन्मनाः' इत्युपसंहाराच्च ।।61।।

शाश्वतं स्थानं वैकुण्ठादि

श्रीरेव ƒलोकरूपेण विष्णोस्तिष्ठति सर्वदा अतो हि वैष्णवा ƒलोके नित्यास्ते चेतना अपि ।। इत्याग्नेये ।

"न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च' इत्याद्युक्तम् ।।62-63।।

तत्त्वसारकथनं "द्वाविमौ पुरुषौ' इत्यत्रैवोपसंहृतम् । तत्त्वप्रशंसार्थमेव तद्बुद्धिप्रशंसा कृता । अत्र तु साधनसारोपसंहारः- सर्वगुह्यतममिति ।। "मन्मनाः' इत्यादेः पूर्वमेोक्तत्वात् "भूयः' इति । अर्थतस्त्वत्रापि विष्ण्वाधिक्यमेवोक्तं भवति ।।64-65।।

अन्यसर्वधर्मान् परित्यज्येत्युक्तशेषत्वेनैव सर्वधर्मानिति वचनम् । "मामेकं शरणं व्रज' इत्यपि "मन्मनाः' इत्याद्युक्तनिगमनात्मना तद्य्वाख्यानम् ।

सर्वोत्तमत्वविज्ञानपूर्वं तत्र मनः सदा । सर्वाधिकप्रेमयुक्तं सर्वस्यात्र समर्पणम् ।।

अखण्डा त्रिविधा पूजा तद्रत्यैव स्वभावतः । रक्षतीत्येव विश्वासस्तदीयोहमिति स्मृतिः ।।

शरणागतिरेषा स्यात् विष्णौ मोक्षफƒप्रदा ।। इति महाविष्णुपुराणे

अनादिजन्मकृतसर्वपापेभ्यः । अत्र प्राप्त्यभावात् । धर्मपरित्यागे पापपरित्यागस्य कैमुत्येनैव सिद्धत्वात् ।।66।।

अतपस्कायैव न वाच्यम् । अशुश्रूषवे पुनश्चेति दोषाधिक्यमशुश्रूषोर्दर्शयितुं चशब्दः । एवमभक्ताय कदापि न वाच्यम् । कदाचिदल्पतपसोल्पशुश्रूषोरपि भक्त्याधिक्ये वाच्यं भवतीति कदाचनेति शेषः । अभक्ताच्च न वाच्यमसूयोरिति तत्रापि चशब्दः । "समुच्चये तथाधिक्ये न्यूनत्वे चः प्रयुज्यते' इति शब्दनिर्णये । "अभक्तादपि पापः स्यादसूयुर्दोषदृग्यतः' इति च पाद्मे ।।67।।

"सोपि मुक्तः' "न च तस्मान्मनुष्येषु' इत्युक्तेश्च मुक्तानां महत् तारतम्यं ज्ञायते । "मनुष्येषु' इति विशेषणात् तत्रापि देवानामाधिक्यं च ।

मुक्तिर्ज्ञात्वापि विष्णुं स्यात् शास्त्रं श्रुत्वा ततोधिकम् । मुक्तौ सुखं तत्पठतस्ततोप्यधिकमिष्यते ।।

व्याख्यातुस्तु समं मुक्तौ सुखं नान्यस्य कस्यचित् । ततोधिकं तु देवानां मुख्यव्याख्याकृतो यतः ।। इति च ।।68-69।।

"यथेच्छसि तथा कुरु' इत्याक्षेपपरिहाराय "करिष्ये वचनं तव' इत्यनुसरति भगवन्तम् ।।73-78।।

नमस्ते वासुदेवाय प्रेयसां मे प्रियोत्तम । समस्तगुणसम्पूर्णं निर्दोषानन्ददायिने ।।

यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यƒलं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत्

वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ।।

निशेषदोषरहितकल्याणाशेषसद्गुण । भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ।।

     इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये अष्टादशोध्यायः॥

 

*********************************************************************************

 

 

 

॥ श्रीमध्वेशाभिन्न श्रीलक्ष्मीहयग्रीवायनमः ॥

॥ अथ त्रयोदशोऽध्यायः ॥

  श्री हरिः ॐ ॥

 

         पूर्वषट्कद्वयोक्तार्थस~घ्ग्रहपरोऽयमध्यायः । तथाहि । यत्प्रथमषट्के `त्रैगुण्यविषयावेदा' (2-46) इत्यादिना प्राचुर्येण ज्ञानसाधनमाषष्ठसमाप्तेरुक्तम्, यच्च तत्र द्वितीयेऽध्याये `न त्वेवाहं' (2-12) इत्यादिनाऽनादिनित्यत्वादिना जीवस्वरूपमुक्तम्, यच्च द्वितीयषट्के भगवत्स्वरूपमुक्तम्, यदपि सप्तमे `भूमिराप' (7-4) इत्यादिना क्षेत्रशब्दितं भगवदावासस्थानमुक्तम्, तद्विकीर्णतयोक्तं सर्वं बुद्ध्यारोहार्थं स~घ्क्षिप्यास्मिन्नध्याये प्रश्नपूर्वकं प्रदर्श्यते - प्रकृतिमित्यादिना ॥ पुरुषं जीवम् । ज्ञानं ज्ञानसाधनम् ॥ 1

ननु भगवत्स्वरूपज्ञानस्यैव पूर्वोक्तदिशा मुक्तिहेतुत्वात् तत्स्वरूपोक्तिर्युक्ता । क्षेत्रस्वरूपं `महाभूतानि' (13-6) इत्यादिना किमर्थमत्रोच्यत इति चेन्न । क्षेत्रज्ञत्वविशिष्टभगवद् ज्ञानोपयोगित्वात् क्षेत्रोक्तिरिति क्षेत्रोद्देशपूर्वं भगवतः क्षेत्रज्ञत्वमाह- इदमिति ॥ कौन्तेय इदं शरीरं अव्यक्तमहदह~घ्कारादिकं भगवदावासस्थानत्वात् क्षीयते स्थीयतेऽत्र भगवतेति व्युत्पत्त्या क्षेत्रमित्यभिधीयते । ऎतदव्यक्तादिकं क्षेत्रशब्दितं यो वेत्ति जानाति तं तद्विदः क्षेत्रविदः क्षेत्रज्ञमिति प्राहुरित्यर्थः । शरीरशब्दस्याव्यक्तादिपरत्वं च स्वपरिणामदेहादिवियोगद्वारा जीवस्य हिंसादिहेतुत्वात् शर्, शृ हिंसायामिति धातोः, भगवता प्रेर्यत्वादीरं च । ईर प्रेरण इति धातोः । शर् च तदीरं चेति शरीरमिति व्युत्पत्तेरिति ज्ञेयम् । तेन स~घ्घाश्चेतनेति स~घ्घातपदेन क्षेत्रविकारेष्वेकदेशत्वेनोक्तशरीरस्य कथं समस्तक्षेत्रत्वमुच्यत इति श~घ्का निरस्ता ॥ 2

जीवस्यापि किञ्चिद् क्षेत्रज्ञात्स किं क्षेत्रज्ञ इत्यत आह- क्षेत्रज्ञं चेति ॥ सर्वक्षेत्रेष्वव्यक्तादिषु क्षेत्रज्ञं तु मां विद्धि । न जीवम् । क्षेत्रक्षेत्रज्ञयोर्यद् ज्ञानं तद् ज्ञानं मम सम्यग् ज्ञानं मतमित्यर्थः । अत्र सर्वक्षेत्रेष्वित्युक्तिरिदं शरीरमित्यत्र शरीरपदोक्ताव्यक्तादेः क्षीयतेऽत्रेश्वरेणेति व्युत्पत्त्या क्षेत्रपदवाच्यत्वमिति सूचनाय ॥ 3

क्षेत्रादिस्वरूपं वक्तुं प्रतिजानीते- तत्क्षेत्रमिति । तत्क्षेत्रं यद् भगवन्निवासस्थानतया क्षेत्रपदोक्तम् । देहद्वारा जीवहिंसाहेतुतया ईश्वरप्रेर्यत्वहेतुना च शरीरपदेन प्रकृतं अव्यक्तादि, यच्च यत्स्वरूपं यादृक् यत्प्रकारं यद्विकारि । कर्मधारयात् मतुप् । येन विकारेण (सं)युक्तम् । यतः यादृशप्रवृत्त्यनुकूलधर्मयुक्तात्पुरुषात् । यत् । इणः शत्रन्तं रूपम् । गतिमत् । प्रवर्तत इति यावत् । सच प्रवर्तकः यः यत्स्वरूपः यत्प्रभावः यादृशप्रवृत्त्यनुकूलधर्मेतरसामर्थ्यवान्, तत्सर्वं समासेन स~घ्क्षेपेण मे सकाशाद् शृणु श्रुत्वा निष्ठां कुरु ॥ 4

श्रोतृविश्वासजननाय उच्यमानं प्रामाणिकमित्याह - ऋषिभिरिति ॥ तदित्यनुषज्यते । यद् शृण्वित्युक्तं क्षेत्रादिस्वरूपं तद् ऋषिभिर्बहुधा गीतम् । गै शब्दे । उक्तमित्यर्थः । विविधैः छन्दोभिर्वेदैः । प्रत्येकं गीतमिति सर्वत्रानुषज्यते । हेतुमद्भिः न्यायोपेतैः ब्रह्मसूत्रपदैश्च विनिश्चितमेव शृण्वित्यन्वयः ॥ 5

क्षेत्रं यच्च यादृक् च तच्छ्रुण्विति प्रतिज्ञातमाह- महाभूतानीति ॥ पञ्चमहाभूतानि । महत्तत्त्वमप्यह~घ्कारशब्देन गृह्यते । बुद्धिरन्तःकरणविशेषः । अव्यक्तं त्रिगुणात्मकं प्रधानम् । `इन्द्रियाणि दशैकं चे'ति ज्ञानेन्द्रियमनोभेदेनैकादशेन्द्रियाणि । इन्द्रियगोचराः क्षेत्रादिविषयाः शब्दाद्याः पञ्च च । ऎतत्क्षेत्रं समासेन स~घ्क्षेपेण महाभूतत्वादिप्रकारोपेतमुदाहृतमित्यन्वयः ॥ 6

क्षेत्रं यद्विकारीति प्रतिज्ञातक्षेत्रविकारमाह- इच्छेति । स~घ्घातो देहः । चेतना चेतसो व्याप्तिः । धृतिर्धैर्यम् । ऎतद् प्रागुक्तं क्षेत्रं इच्छादिविकारोपेतं स~घ्क्षेपेणोक्तमित्यर्थः । महाभूतादिक्षेत्राभिमानिनः । तद्विकारेच्छाद्यभिमानिनश्चावश्यं ज्ञेयत्वादुच्यन्ते । आकाशाभिमानी विघ्नेशः । वायुमानी मुख्यवायुजो अभिमानी मरीचिनामा । अग्निमानी वह्निः । अबभिमानी वरुणः । भूमिमानिनी धरादेवी । अह~घ्कारः शिवः । महान् ब्रह्मा । बुद्धिरुमा । अव्यक्तं श्रीदेवी । इन्द्रियेषु मनोऽभिमानिनः स्कन्देन्द्रानिरुद्धाः । श्रोत्रं चन्द्रः । त्वक् वायुसुतो मरुत् । चक्षुः सूर्यः । जिह्वा वरुणस्य रूपान्तरम् । घ्राणमश्विनौ । वागग्निः । हस्तौ वायुसुतौ मरुतौ । पादौ तु विष्णुनाविष्टौ शचीसुतौ यज्ञशम्भुनामकौ । पायुर्यमः । उपस्थः शिवः मनुश्च । इन्द्रियगोचरेषु शब्दस्पर्शरूपरसगन्धाभिमानिनः शिवपुत्राः पञ्च ज्ञेयाः । विकारेषु इच्छा श्रीर्भारती च । द्वेषदुःखाभिमानिनौ कलिद्वापरौ । सुखं मुख्यवायुः । धृतिः सरस्वतीभारती च । चेतना श्रीः । स~घ्घातमानिनोऽन्ये चेतनाः ज्ञेयाः । अभिमानिनां प्रागुक्तव्युत्पत्त्या भगवन्निवासत्वादेव क्षेत्रनामत्वम् । क्षेत्रविकारित्वमपि महदादिभ्योऽतिशयेन विकारितया स्थितत्वादिति ज्ञेयम् ॥ 7

ऎवं प्रतिज्ञातार्थषट्कमध्ये यच्च यादृक्च यद्विकारीति त्रयमुक्त्वा यतश्च यदिति (अग्रे)वक्ष्यन् ततः प्राक् स च यो यत्प्रभावश्चेति प्रतिज्ञातार्थद्वयं `ज्ञेयं यत्तदि'त्यादिना वक्तुं न यादृशातादृशेन श्रवणेन तदनुभवारूढं भवतीति भावेन वक्ष्यमाणज्ञेयद्वयभूतभगवद् ज्ञानस्य साधनान्याह- अमानित्वमित्यादि पञ्चकेन ॥ अमानित्वमात्मनः श्लाघनराहित्यम् । आत्माल्पत्वं ज्ञात्वाऽपि महत्त्वप्रदर्शनं दम्भः । तद्राहित्यमदम्भित्वम् । क्षान्तिः सहिष्णुत्वम् । आर्जवं सन्मार्गे मनोवाक्कायकर्मणामवैपरीतम् । आचार्योपासनं ज्ञानिनां सेवा । शौचं बाह्यान्तरशुद्धिः । `शौचं तु द्विविधं प्रोक्तं बाह्यमान्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथाऽऽन्तरम्' इति स्मृतेः । स्थैर्यं भयादिना स्वधर्मादचलनम् । आत्मविनिग्रहः विशेषेण मनसो नियमनम् ॥ 8

इन्द्रियार्थेषु वैराग्यं शब्दादिषु रागाभावः । अनह~घ्कारः अविद्यमानात्मगुणाभिमानमोहाभावः । जन्मादिषु दुःखदोषयोरनुदर्शनमिति वा दुःखरूपस्य दोषस्यानुदर्शनमिति वा । अनुक्षणमनुसन्धानमित्यर्थः ॥ 9

पुत्रदारगृहादिषु असक्तः स्नेहाभावः । अनभिष्व~घ्गः अतिपक्वस्नेहाभावः । इष्टानिष्टोपपत्तिषु । उपपत्तिः प्राप्तिः, तत्र नित्यं समचित्तत्वं हर्षविषादयोरभावः ॥ 10

अनन्ययोगेन रमाब्रह्मादिस्वातन्त्र्यासम्बन्धेन, तदविषयिणीति यावत् । अत ऎवव्यभिचारिणी मयि भक्तिः । विविक्तदेशसेवित्वं जनसम्मर्दहीनशुद्धस्थानस्थितिः ॥ 11

अध्यात्मज्ञाननित्यत्वं आत्मान(परमात्मान)मधिकृत्य स्थिते ज्ञाने नियतत्वम् । तत्त्वज्ञXानार्थदर्शनम् ॥ अपरोक्षज्ञXानार्थं शास्त्रपर्यालोचनम् । ऎतत् `अमानित्वं' इत्यादिनोक्तं विंशतिधर्मजातम् । ज्ञानमिति ज्ञायतेऽनेनेति करणव्युत्पत्त्या ज्ञानसाधनं प्रोक्तम् । अतोऽन्यथा यदस्ति तदज्ञानं ज्ञानसाधनं नेत्यर्थः । यद्वा ज्ञानशब्दः भावव्युत्पत्त्या संवित्परश्च । तत्त्वज्ञानार्थस्य तत्त्वज्ञानविषयस्य विष्णोर्दर्शनं अपरोक्षज्ञानमित्यर्थः । ऎतद् भगवद्विषयापरोक्षज्ञानं ज्ञानमिति प्रोक्तम् । अतोऽन्यथा यत् तद् ज्ञानं न भवतीति । इह ज्ञानशब्दो ज्ञानतत्साधनोभयपरः । तत्त्वज्ञानार्थदर्शनमित्ययमप्युक्तदिशा शास्त्रपर्यालोचनरूपज्ञानसाधनपरः, अपरोक्षज्ञानपरश्च । ततश्बैतच्छब्देनोभयं परामृश्य ज्ञानशब्देन भावकरणोभयव्युत्पत्त्या ज्ञानसाधनत्वज्ञानत्वयोर्विधानं युक्तमिति ज्ञेयम् ॥ 12

ऎवं ज्ञानं ज्ञानसाधनं चोक्त्वाऽधुना स च यो यत्प्रभावश्चेति प्रतिज्ञातज्ञेयस्वरूपं तत्प्रभावं च प्रतिज्ञापूर्वकमाह- ज्ञेयमित्यादिना । आदरजननाय तद् ज्ञानस्य फलमाह- यद् ज्ञात्वेति ॥ `स च य' इति प्रतिज्ञातज्ञेयस्वरूपोक्तिः - परं ब्रह्मेति ॥ नामोक्त्या तत्स्वरूपस्यावगतेः अहमेवेति वक्तव्ये `अक्षरं ब्रह्म परमम्'(8-3) इति अष्टमोक्तदिशा ब्रह्म स्वयमेवेति सिद्धमिति भावः । सच यत्प्रभाव इत्युक्तमाह- अनादिमदित्यतादिना ॥ आदिरेषामस्तीत्यादिमन्ति देहेन्द्रियगुणकर्मादिहीनमित्यर्थः । भगवान् क्षेत्रान्तर्गतो भूत्वा क्षेत्रज्ञ इत्युच्यते किमित्यतो नेत्याह- नेति ॥ तद् ब्रह्म सद् व्यक्तशब्दितकार्यजातान्तर्गतं नेत्युच्यते । असदव्यक्तशब्दितकारणान्तर्गतं नेत्युच्यते । `व्यक्ताव्यक्तविलक्षण' इति स्मृतेः । यद्वा `मूर्तामूर्तव्यतीतत्वान्न सत्तन्नासदुच्यते' इति स्मृत्युक्तदिशा मूर्तं न, अमूर्तं च नेत्युच्यत इति, `नेति नेति' इत्यादि श्रुत्यावित्यर्थः ॥ 13

पुनस्तत्प्रभावमाह- सर्वत इति ॥ कथं जगद् वैलक्षण्यं हरेरित्यतो वाऽऽह- सर्वत इति ॥ तत्प्रागुक्तं परं ब्रह्म सर्वतः सर्वावयवेषु पाणिपादं द्वन्द्वैकवद् भावः प्राण्य~घ्गत्वात् । तेन तच्छक्तिर्लक्ष्यते । पाणिपादादिशक्तिम(न्तः)त्सर्वेऽप्यवयवाः स्वस्वेतरावयवशक्तिमन्तः इत्यर्थः । शुक्लकृष्णकेशावतारयोर्बलरामकृष्णयोः पाणिपादादिशक्तेर्दर्शनात् । ऎवं सर्वतः सर्वावयवेषु चक्षुरादिशक्तिमदित्यर्थः । सर्वतः सर्वावयवेषु श्रुतिमच्छ्रोत्रेन्द्रियशक्तिमत् । सर्वेन्द्रियाणां विषयान् कर्माणि च सर्वेन्द्रियैः वेत्ति करोति चेति यावत् । लोके जगति सर्वं वस्तु आवृत्त्य तिष्ठति व्याप्य वर्तते । यद्वा सर्वतः सर्वत्र देशे स्थितं तद् ब्रह्म पाणिपादाक्षिशिरःप्रभृत्यवयवोपेतं सत् लोके सर्वं वस्तु व्याप्य तिष्ठति इति । अणोरणुतरैः पाणिपादाद्यवयवोपेतैः अनन्तरूपैः सर्वत्र स्थितं सत् व्याप्तरूपेण च सर्वमपि व्याप्य वर्तते ब्रह्मेति भावः ॥ 14

किञ्च सर्वेन्द्रियगुणाभासं तद् ब्रह्म सर्वाणीन्द्रियाणि गुणान् शब्दादिविषयांश्चाभासयति प्रत्याययति प्रत्येति वा सर्वेन्द्रियगुणाभासम् । भासु दीप्तौ इत्यतः पचाद्यच् । प्राकृतानां भिन्नानां चेन्द्रियाणामभावात् सर्वेन्द्रियविवर्जितम् । असक्तं निर्लेपम् । सर्वं भुक्तं इति सर्वभुक् च । सर्वसंहर्तृ इति वा सर्वसारभोक्तृ इति वाऽर्थः । सर्वभृच्चेति पाठान्तरम् । गुणभोक्तृ च सर्वकल्याणगुणभोक्तृं चेत्यर्थः ॥ 15

किञ्च भूतानां सर्वप्राणिनां बहिरन्तश्च परं ब्रह्म तिष्ठतीत्यनुषज्यते । अन्यथाभावराहित्यादचरम् । सर्वदेशेषु चरणाद्गमनाच्चरम् । सूक्ष्मत्वादप्रतिघात्वात्तद् ब्रह्माविज्ञेयं अग्राह्यमिन्द्रियाविषयः । सर्वगतत्वाद् दूरे अन्तिके समीपे च स्थितं तत् ॥ 16

किञ्च भूतेषु नानाविधप्राणिष्वविभक्तमेव विभक्तमिव स्थितम् । अज्ञानां तथा प्रतीतमिति यावत् । भूतभर्तृ भूतानां भर्तृ धारणपोषणकर्तृ तद् ब्रह्म ज्ञेयम् । ग्रसिष्णु प्रलये सर्वभक्षकम् । प्रभविष्णु सृष्टिकाले सर्वोत्पादकं च ॥ 17

किञ्च तद् ब्रह्म ज्योतिषां सूर्यादीनामपि ज्योतिः प्रकाशशक्तिप्रदम् । तमसः अव्यक्तान्मृत्योः अज्ञानाद्वा परमतिक्रान्तं उच्यते । `तमसः परस्तात् ' इति श्रुतादावित्यर्थः । ज्ञानं प्रकाशस्वरूपम् । ज्ञेयं स्वेन ज्ञातव्यरूपं स्वप्रकाशमित्यर्थः । जीवानां स्वप्रकाशत्वेऽपि तस्येशाधीनत्वात् । अस्य चान्यानपेक्षत्वात् । स्वकर्मकत्वस्य (क्रियात्वकर्मत्वयोरेकत्र विरोधेन) दुर्घटत्वाच्च तदुक्तिर्भगवतो महिमेति यत्प्रभाव इत्यस्योत्तरं भवतीति भावः । ज्ञानगम्यमपरोक्षज्ञानेन मुक्तौ प्राप्यम् । सर्वस्य हृदि विष्ठितम् विशेषेण स्थितम् । सर्वगतत्वेन दूरस्थमन्तिके च तत्सर्वमावृत्य तिष्ठतीत्युक्तावपि हृद्यल्पदेशे स्थित्युक्तिर्युक्ता । `ओं अर्भकौकस्त्वात्तद् व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ' इति (1-2-7) `ओं अन्यभावव्यावृत्तेश्च ॐ' (1-3-12) इत्यादि सूत्रेणाणुरूपेणावस्थितेरुक्तत्वात् । अत ऎव चरमित्युक्तिरप्युपपन्नेति भावः ॥ 18

उक्तमुपसंहृत्य तद् ज्ञानं स्तौति - इति क्षेत्रमिति ॥ महाभूतानीत्यादिना क्षेत्रम् । इच्छेत्यादिना तद् विकारश्चेत्यपि ग्राह्यम् । ज्ञानशब्दोऽत्र ज्ञप्तितत्साधनोभयपरः । `अमानित्वं' इत्यादिना ज्ञानसाधनस्य `तत्त्वज्ञानार्थदर्शनं' इत्यत्र भगवदपरोक्षज्ञप्तेश्चोक्तत्वात् । `ज्ञेयं यत्तत्' इत्यादिना ज्ञेयं चोक्तम् समासतः स~घ्क्षेपेण । मद्भावाय मयि स्थितये उपपद्यते योग्यो भवति । यद्यप्यत्र ज्ञेये ब्रह्मणि प्रतिपादिते केन साधनेनेदं बुद्ध्यारूढं भवेदित्याका~घ्क्षायां `ज्ञेयमित्यादिकं' पूर्वमुक्त्वा `अमानित्वं' इत्यादिकं तद् ज्ञानसाधनं पश्चाद् वाच्यम् । तथाऽपि साधनस्येच्छादिरूपक्षेत्रविकारेष्वन्तर्भावज्ञापनार्थत्वात् । यत्प्रभावपदोक्त प्रेरकत्वस्यालौकिकप्रमेयस्य बुद्ध्यारोहे साधनानामप्युपयोगाच्च साधनानन्तरमेव यत्प्रभावश्चेत्यस्य वाच्यत्वात् तत्प्रस~घ्गेन ज्ञेयस्यापि पश्चादेवोक्तिः । नन्वथाऽपि उद्देशक्रमानुसारेण `यतश्च यदि'त्येतत्प्रथममुक्त्वा `सच यो यत्प्रभावश्चे'त्येतत्पश्चाद् वक्तव्यमित्येतदप्यनेनैव निरस्तम् । विकारान्तर्भावज्ञापनाय इच्छाद्युक्त्यनन्तरं अममानित्वादेः `सच यो यत्प्रभावश्चे'त्युक्तस्य वाच्यत्वात् । बहुत्वाच्च `स च यो यत्प्रभावश्चे'त्येतदुक्त्यपेक्षया `यतश्च यदित्ये'तदुक्तेरल्पत्वात् तत्सर्वोक्त्यनन्तरं पश्चात् `यतश्च यदि'त्यस्योक्तिः ॥ 19

ऎवमुक्तदिशा यतश्च यदिति प्रतिज्ञातप्रेरकस्वरूपस्य प्रभावोक्त्यनन्तरं वाच्यत्व सिद्धौ प्रेरकज्ञानस्य प्रेर्यज्ञानसापेक्षत्वाद् प्रेरणीयं सप्रकारं पुरुषादिरूपं क्षेत्रं तावदाह- प्रकृतिं इति ॥ न चैतत् `ऎतत् क्षेत्रमिति' श्लोके न प्रतिज्ञातमिति श~घ्क्यम् । `यादृक् चे'त्यनेन प्रतिज्ञातत्वात् । तर्~हि महाभूतानीत्याद्युक्त्यवसरे प्रागेव वाच्यमिति न श~घ्क्यम् । वक्ष्यमाणप्रेरकस्वरूपोक्त्युपयोगितयाऽपेक्षितप्रेर्यस्वरूपस्यात्रावश्यं वाच्यत्वाद् प्रागप्युक्तौ गौरवापत्तेरिति भावः । ऎवं च प्रकृतिपदेन `महाभूतानि' इत्यादिना प्रागुक्तपञ्चविंशति तत्त्वानि गृह्यन्ते, विकार शब्देन च प्रागुक्तेच्छादयः सर्वे प्रकृतिविकाराः गुणत्रयस्याल्पविवक्षया पृथगुपादानम् । पुरुषोऽत्र जीवः । प्रकृतिं पञ्चविंशतितत्त्वानि पुरुषं जीवं च उभावप्यनादी विद्धि । तथा प्रकृतिसम्भवान्प्रधानोपादानकानिच्छादि विकारान्सत्त्वादिगुणांश्च विद्धीत्यर्थः । यद्वा प्रकृतिं चिदचित्प्रकृती पुरुषं जीवं परमात्मानं च उभौ उभे चेत्यपि स~घ्गृह्यते अनादी विद्धीत्यर्थः । विकारानिच्छादीन्सत्त्वादिगुणांश्च प्रकृतिसम्भवान् प्रकृत्युपादानकान् विद्धि । गुणानां विकारत्वेऽपीच्छाद्यपेक्षयाऽल्पविकारत्वादिच्छादीनामधिकविकारत्वविवक्षया पृथगुक्ताः ज्ञेयाः । तात्पर्येतु प्रकृतिपदेन चिदचित्प्रकृत्योः पुरुषपदेन जीवेश्वरयोर्ग्रहणाय उभौ इत्युक्तिरित्युक्तम् ॥ 20

प्रकृतिसम्भवत्वं विकाराणां व्यनक्ति - कार्येति ॥ कार्यं शरीरम् । कारणानीन्द्रियाणि । जीवस्य यद् देहेन्द्रियकर्तृत्वं तत्र कारणं चित्प्रकृतिरुच्यते । सुखदुःखानां भोक्तृत्वे जीवस्य प्रकृतिविकारसुखदुःखानां स्वीयतया साक्षात्काररूपे भोगे पुरुषो भगवान् हेतुरुच्यते । अत्र हरेः सर्वहेतुत्वेन जीवगतदेहेन्द्रियकर्तृत्वहेतुत्वसत्वेऽपि , देव्याः सुखदुःखभोगदाने प्रवृत्तिरल्पा । कार्यकारणकर्तृत्वे भोगदानप्रवृत्त्यपेक्षयाऽधिका । अतः कार्यकारणकर्तृत्वे प्रकृतिर्~हेतुरिति । पुरुषस्तु सुखदुःखभोगदानहेतुरिति विशिष्योक्तिर्युक्ता । अत ऎव पूर्वापरार्धयोरुच्यत इति द्विवारमुक्तिः । यद्वा कार्यकारणकर्तृत्वे देहेन्द्रियाणां परिणामक्रियायां प्रकृतिः प्रधानं हेतुरुच्यते । पुरुषो जीवः सुखदुःखानां भोक्तृत्वे अनुभवे हेतुः कर्तोच्यते इत्यर्थः ॥ 21

ननु प्रकृतिकृतदेहेन्द्रियसम्बन्धेन सुखदुःखादिभोक्ता जीवस्तन्नियामिके देवदेव्याविति यत्तदयुक्तम् । देहादि सम्बन्धादेर्मिथ्यात्वादित्यत आह- पुरुष इति ॥ पुरुषो जीवः प्रकृतिस्थः प्रकृतिकार्यदेहादौ स्थितः प्रकृतिजान् गुणान् सुखादीन् भु~घ्क्ते । हीति निर्बाधानुभवसिद्धत्वं सूचयति । तेन तद्विरोधान्न मिथ्यात्वं सुखादेरित्युक्तं भवति । एतेन `कार्यकारणकर्तृत्व' इत्यत्र जीवदेहस्थत्वस्य, `भोक्तृत्वे सुखदुःखानां' इत्यत्र सुखादिभोगस्योक्तेस्ताभ्यामस्य पौनरुक्त्यमिति निरस्तम् । मिथ्यात्वनिरासाय साक्ष्यनुभवविरोधं मिथ्यावादिनां दर्शयितुं प्रागुक्तस्यैवात्र पुनरभिधानात् । शुद्धस्य जीवस्य प्रकृतिस्थत्वे किं कारणमित्यत आह- कारणमिति ॥ अस्य जीवस्य ॥ 22

साध्वसाधुयोन्युत्पत्तौ सत्त्वादिगुणस~घ्गो निमित्तमात्रकारणम् । भगवानेव तु स्वतन्त्रकारणमित्याह- उपद्रष्टेति ॥ अनुमन्ता पुनः पुनः कर्तव्यस्य विशेषेणालोचकः । यद्वा अनु स्वानुकूल्येन स्वमनोऽविक्षेपकतयेति यावत् । मन्ता(मत्याः) मतिपूर्वं इति यावत् । प्रेरयतीत्यनुमन्ता । तत्र हेतुरुपद्रष्टेति । सर्वेभ्य उपरि वर्तमानः । उत्तमः सन्निति यावत् । द्रष्टा , भर्ता सर्व(धारकः) भारकः सर्वपोषकं इति यावत् । भोक्ता सर्वकर्मफलसारभुक् । महाशक्तित्वात् महेश्वरः । परमात्मा परमचेतनः । इतिशब्दो हेत्वर्थः सन् सर्वत्रान्वीयमानः अनुमन्तृत्वे उपद्रष्टृत्वाद् भर्तृत्वादादित्यादिरूपेण हेत्वर्थको ध्येयः । उपद्रष्टृत्वादि हेतुभ्योऽनुमन्ता पुरुष उक्त इति । च शब्दो हेतुसमुच्चये । कोऽनुमन्ता पुरुष इत्यतः अस्मिन् देहेऽप्युक्त इति उक्तम् । देहस्थत्वेनोक्तश्च भगवान्स्वयमेव, `क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु' इति स्वस्य देहस्थत्वेन प्रागुक्तत्वादिति भावः । एतेन यतश्च यदित्यनेन यादृग्धर्मविशिष्टाद्यत्क्षेत्रं प्रवर्तते ऎतन्मे शृण्विति प्राक् प्रतिज्ञातमप्युक्तं भवति । उपदेष्टृत्वादिधर्मविशिष्टात्प्रवर्तत इति ॥ 23

`प्रकृतिं पुरुषं चैव विद्धि' इत्युक्तार्थे बुभुत्साऽतिशयोत्पादनाय तद् ज्ञानफलमाह- य एनमिति । योऽधिकारी एनं पुरुषं जीवपराख्य द्विविधपुरुषं जडाजडाख्यद्विविधप्रकृतिं च तत्तद्गुणैः सह वेत्ति परोक्षतो विदित्वाऽपरोक्षतो जानाति स पुमान् सर्वथा वर्तमानोऽपि प्रमादादन्यायप्रवृत्तिमानपि भूयः पुनर्नाभिजायते मुक्तो भवतीत्यर्थः । तदुक्तं सूत्रे - ``ओं कामकारेण चैके ॐ"(3-4-15) इति ॥ 24

परमपुरुषादिदर्शने साधनमाह- ध्यानेनेति ॥ केचित् श्रवणमननोपेताः ध्यानेनात्मना बुद्ध्याऽऽत्मानं भगवन्तं आत्मनि देहे पश्यन्ति । अन्ये सा~घ्ख्येन योगेन वेदोक्तभगवत्स्वरूपपरोक्षज्ञानेन ध्यानेन चेत्यनुषज्यते । आत्मानं पश्यन्ति । अपरे श्रवणादिहीनाः कर्मयोगेन च कर्मरूपोपायेन सा~घ्ख्येन ध्यानेन चेत्यनुषज्यते । साधुकर्मानुष्ठानलब्धभगवत्प्रसादजन्यश्रवणमननध्यानैरात्मानं पश्यन्ति । ध्याने अशक्तानां सा~घ्ख्यसम्पादनद्वारा ध्यानसम्पादनेन । तत्राप्यशक्तानां कर्मोपायेन श्रवणादिसम्पादनेनात्मदर्शनमित्यवस्थाभेदमाश्रित्यायमर्थो भाष्योक्तः । तात्पर्येतु केचिदृषयः स्वप्रतिभयाऽन्यतः श्रवणेन च हरिं ज्ञात्वा आत्मना मनसा आत्मनि हृदये आत्मानं परमात्मानं ध्यानेन पश्यन्ति । साक्षात्कुर्वति । केचिदित्युक्त्याऽन्ये नारदाद्याः ऋषयस्तु बहिरपि पश्यन्ति इति सूचितम् । `केचिदृषयो नारदाद्या बहिस्त्वपि' इति स्मृतेः । `ऋषयोऽन्तःप्रकाशा' इति सूत्रभाष्योक्तशृतिस्तु नारदाद्यन्यविषयेति ज्ञातव्यम् । अन्ये देवास्तु सा~घ्ख्येन योगेन स्वप्रतिभाख्यज्ञानरूपोपायेन ध्यानेन विनैव विष्णुप्रसादलब्धस्वप्रतिभाख्यज्ञानेन बहिरन्तश्च विष्णुं पश्यन्तीत्यर्थः । अपरे क्षत्रियवरा राजानः कर्मयोगेनाश्वमेधादिकर्मरूपोपायेन श्रवणेन स्वप्रतिभया च नित्यं भगवन्तं स्मरतोऽश्वमेधादियज्ञकर्मकाले यज्ञभागार्थमागतमात्मानं पश्यन्तीत्यर्थः । श्रवणप्रतिभयोरल्पत्वादत्रानुक्तिः ॥ 25

अन्ये तु मनुष्यास्तु ऎवं स्वप्रतिभाबलेनात्मानमजानन्तः अन्येभ्यः श्रुत्वा मत्वेत्यपि ग्राह्यम् । उपासते ध्यायन्ति । ततः पश्यन्ति च । तेऽपि च अल्पतरप्रतिभावन्तोऽपि श्रुतिपरायणाः बहुश्रवणवन्तः सन्तः मृत्युं संसारं अतितरन्त्येवेत्यर्थः ॥ 26

कार्योपादानत्वप्रकृत्युक्तुपादानकदेहयोगित्वसर्वत्रसमत्वरूपधर्मयुक्ततया प्रकृतिपुरुषेश्वरस्वरूपं पुनरप्याह- यावदिति ॥ न चाप्रतिज्ञातोक्तिदोषः, प्रकृतिपुरुषधर्मोक्तेः `यादृक् च' इत्यत्रेश्वरधर्मोक्तेश्च `यत्प्रभाव'इत्यत्र प्रतिज्ञातेऽन्तर्भावात् । यावत्स्थावरज~घ्गमात्मकं सत्त्वं जीवजातं तत्क्षेत्रसंयोगात् । चित्प्रकृतिपरमात्मनोः संयोगाज्जायते प्रादुर्भवतीति विद्धि । यद्वा `उपद्रष्टा' इत्यादिना सदसद्योनिजन्मसु भगवानेव स्वतन्त्रकारणमिति यदुक्तं तत्प्रपञ्चयति - यावदिति ॥ उक्त ऎवार्थः ॥ 27

`क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु' इति हरेः सर्वशरीरस्थत्वं यदुक्तं तदयुक्तम् । तथात्वेऽधिष्ठानतारतम्यात्तारतम्यं, दुःखिसहावस्थानाद् दुःखं च स्यादित्यत आह- सममिति ॥ सर्वेषु तारतम्योपेतेषु प्राणिषु तिष्ठन्तं परमेश्वरं अचिन्त्यशक्तिकं हरिं समं न्यूनाधिकहीनं सर्वत्राशेषसद्गुणोपेतम्, ऎवं यः पश्यति । विनश्यत्सु सुखदुःखजनिमृत्यादिदोषवत्सु भूतेषु तिष्ठन्तं अविनश्यन्तं दुःखादिदोषहीनं यः पश्यति स पश्यति । स ऎव यथार्थ ज्ञानवानित्यर्थः ॥ 28

साम्यादि ज्ञानस्य फलमाह- सममिति ॥ सर्वत्र समवस्थितं निर्दोषाशेषसद्गुणतया सम्यगवस्थितं ईश्वरं समं सर्वत्र निर्दोषाशेषसद्गुणतयैकप्रकारम् । `ओं नस्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ' (2-3-11) इति सूत्रोक्तदिशापश्यन् । आत्मना बुद्ध्या आत्मानं स्वात्मानं च न हिनस्ति । नरके न पातयति । ततो ज्ञानात्परां गतिं मुक्तिं च यातीत्यर्थः ॥ 29

नन्वीश्वरः कर्मानपेक्षयैव `उपद्रष्टा' इत्यत्रोक्तदिशा यदि सदसद्योनिजन्मसु स्वतन्त्रकारणं, तर्~हि तस्य वैषम्यादिदोषः स्यात् । कर्मापेक्षितायां स्वातन्त्र्यप्रच्युतिस्तस्य स्यात् । तस्यापि कर्त्रतरसत्त्वाच्च स्वातन्त्र्यहानिरेवेत्यत आह- प्रकृत्येति ॥ ल्यबन्तमेतत् । च शब्दात् पूर्वप्रकृतेश्वरोऽनुषज्यते । ईश्वरेणैव प्रकृत्य पूर्वतनं जीवकर्म उद्बोध्य तदनुसृत्य क्रियमाणानि सर्वकर्माणि यः पश्यति । तथा स्वात्मानं चाकर्तारं अस्वतन्त्रं च यः पश्यति स पश्यति हरिमित्यर्थः । तथाच सूत्रं `ओं पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ' (2-3-42) इति । कर्तृराहित्यात्स्वातन्त्र्यम् । स्वाधीनसत्ताकतत्तदीयपूर्वकर्मापेक्ष्य सर्वं करोतीति न वैषम्यादि दोष इति भावः । तदुक्तं `ओं वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॐ'(2-1-35) इति ॥ 30

न केवलं भगवतः सर्वप्रेरकत्वादि ज्ञानमात्रेणालम् । किन्तु तस्य `ओं अवस्थितेरिति काशकृत्स्नः ॐ' (1-4-23) इति सूत्रोक्तदिशा सर्वाधारत्वाद्यपि ज्ञातव्यमित्युच्यते - यदेति । भूतपृथग्भावं भूतानां जीवानां पृथक्त्वं भेदं एकस्थमेकस्मिन् विष्णौ स्थितम् । किमुक्तं भवति विष्णुनाऽन्योन्यं च पृथग्भूतं भूतग्राममेकविष्ण्वाश्रितं यदानुपश्यतीत्युक्तं भवति । तत ऎव विष्णुत ऎव विस्तारमुत्पत्तिं च भूतानामित्यन्वेति । अनु तारतम्येन पश्यति । तदा ब्रह्म सम्पद्यते प्राप्नोति ॥ 31

ननु सर्वभूतेषु तिष्ठतो न विनाश इत्ययुक्तम् । शरीरसम्बन्धे व्ययादेरावश्यकत्वादित्यतो हेतूक्तिपूर्वं व्ययलेपाद्यभावमाह- अनादित्वादिति ॥ शरीरस्थोऽप्ययं परमात्मा अनादित्वात् निर्गुणत्वात् सत्त्वादिगुणहीनत्वाच्च अव्ययः । नाशादिव्ययहीनः । चिन्तासन्तापदुःखादिना न लिप्यते न सम्बध्यते । लौकिकक्रियविलक्षणक्रियावत्त्वान्नकरोति च । अनादित्व हेतोर्भावत्वे सतीति विशेषणान्न प्रागभावे व्यभिचारः श~घ्क्यः । यद्वा `सर्वं खल्विदं ब्रह्म'(छां 3-14-1) `पुरुष एवेदं सर्वं'(मुं 2-1-10) इत्यादिना विष्णोः सर्वचिदचिदात्मकत्वप्रतीतेर्वाद्यन्तरैस्तथोक्तेश्च कथं भूतानां विष्णोः पृथग्भाव इत्यतः श्रुतितात्पर्यापरिज्ञानादिप्राप्तमद्वैतं सहेतुकं निराह- अनादित्वादिति ॥ अयं परमात्मा शरीरस्थोऽपि शरीराभिमानितया तत्स्थसुखदुःखादिभोक्तृतयाशरीरस्थोऽत्रजीवोऽभिमतः । शरीरस्थोऽपि न भवति । जीवात्मकोऽपि न भवति । किमु वाच्यं जडात्मको न भवतीति अपेरर्थः । कुतः अनादित्वात् । देहयोगनिमित्तादिमत्त्वहीनत्वादिति यावत् । सत्त्वादिगुणहीनत्वाद्देहव्ययनिमित्तव्ययहीनत्वात् । करोति, सर्वकर्तृत्वान्न लिप्यते सर्वकरणनिमित्तफलाभोक्तृत्वाच्च । जीवस्य चोक्तहेतुपञ्चकविपर्ययत्त्वादिति भावः । ईश्वरः करोति न लिप्यते । जीवस्तु `परात्तु तच्छ्रुतेरिति' (2-3-41) सूत्रोक्तदिशा कर्तृशक्तेरपीशाधीनतया स्वातन्त्र्याभावान्न करोति । पराधीनकर्तृतया लिप्यते चेति योजना ॥ 32

परमात्मनो लेपाभावं दृष्टान्तेनोपपादयति - यथेति ॥ प~घ्कादिसर्वगतमप्याकाशं सौक्ष्म्यादप्रतिघत्वान्नोपलिप्यते यथा तथा सर्वत्र नीचोच्चादिदेहे स्थितोऽप्यात्मा परमात्मा नोपलिप्यते ॥ 3

यत्क्षेत्रज्ञत्वविशिष्टतया भगवद् ज्ञानार्थं क्षेत्रादिकमुक्तम् । तत्क्षेत्रज्ञत्वं दृष्टान्तेन व्यनक्ति - यथेति ॥ यथैको रविः इमं लोकं कृत्स्नं प्रकाशयति । तथैकः क्षेत्री क्षेत्रस्थः परमात्मा कृत्स्नं क्षेत्रं चेतनाचेतनरूपं प्रकाशयति ॥ 34

फलोक्त्याऽध्यायार्थमुपसंहरति - क्षेत्रेति ॥ क्षेत्रक्षेत्रज्ञयोरेवमुक्तप्रकारेणान्तरं भेदं ज्ञानचक्षुषा विवेकदृष्ट्या ये विदुः । तथा भूतेभ्यः प्रकृतेश्च जीवानां मोक्षो येनेति वा । भूतानां जीवानां अचेतनप्रकृतेः सकाशान्मोक्षो येनेति वा । तदभिमानित्वादिकं प्रागुक्तमोक्षसाधनं च ये विदुः ते ब्रह्म यान्तीति ॥ 35

इति श्रीमद्गीतार्थस~घ्ग्रहे श्रीमद्राघवेन्द्रयतिकृते त्रयोदशोऽध्यायः ॥

॥ श्रीवादिराजान्तर्गत श्रीमध्वेशार्पणमस्तु ॥

 

***********************************************************************