गीतार्थसङ्ग्रहः यमुनाचार्यकृतः
वेदान्तदेशिककृत-व्याख्यासहितः।
॥श्रीः॥
यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ।।
स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः।
श्रीमन्निगमान्तमहादेशिकविरचिता गीतार्थसंग्रहरक्षा.
श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि।।
मानत्वं भगवन्मतस्य महतः पुंसस्तथानिर्णय-
स्तिस्रस्सिद्धय आत्मसंविदखिलाधीशानतत्त्वाश्रयाः।
गीतार्थस्य च सङ्ग्रहः स्तुतियुगं श्रीश्रीशयोरित्यमू-
न्यद्ग्रन्थाननुसन्दधे यतिपतिस्तं यामुनेयं नुमः।।1।।
श्रीमद्वेङ्कटनाथेन यथाभाष्यं विधीयते।
भगवद्यामुनेयोक्तगीतासङ्ग्रहरक्षणम्।।2।।
----------------
1 "तत्त्वं जिज्ञासमानानां हेतुभिस्सर्वतोमुखैः।
तत्त्वमेको महायोगी हरिर्नारायणः परः ।।"
2"आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः।
इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदा।।"
इत्यादिभिस्तत्त्वहितरूपं समस्ताध्यात्मशास्त्रार्थसारं महर्षयस्सञ्जगृहुः । तदेतदुभयं सर्वोपनिषत्सारसङ्कलनात्मिकायां
भगवद्गीतायां प्रतिपाद्यतया प्रदर्शयन् तत्राप्युपनिषदां तत्त्वप्राधान्यस्य शारीरके सूत्रितत्वादिहापि तत्प्रधानतया व्यपदिशति।।
स्वे धर्माः स्वधर्माः स्ववर्णाश्रमनियतशास्त्रार्थाः, 3 "स्वे स्वे कर्मण्यभिरतस्संसिदिं्ध लभते नरः" इति हि गीयते। स्वस्य
धर्म इति समासेऽप्ययमेवार्थः। ज्ञानमत्र परशेषतैकरसयथावस्थितात्मविषयम् । वैराग्यं परमात्मव्यतिरिक्तेषु सर्वेषु विरक्तिः,
4"परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि " इति मुमुक्षोः स्वभावप्रतिपादनात् । तथा च पातञ्जलयोगानुशासनसूत्रं - 5"दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यं "इति। कर्मयोगपरिकरभूतस्यापि वैराग्यस्य पृथगुपादानमपवर्गस्य
तदन्वयतिरेकानुविधायित्वेन तत्प्राधान्यज्ञापनार्थं कन्दभूतरागनिव्रुत्त्या तन्मूलक्रोधादिसमस्तदोषनिवृत्तिज्ञापनार्थञ्च । तत्र स्वधर्मज्ञानयोः प्रथमं कर्मयोगज्ञानयोगरूपेणावस्थितयोरात्मसाक्षात्कारद्वारा भक्तिययोगाधिकारनिर्वर्तकत्वेन तत्साधकत्वम् । तदभिप्रायेणोक्तमात्मसिद्धौ - 1"उभयपरिकर्मितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगलभ्यः"इति। उत्पन्नभक्तियोगानामपि विशदतमप्रत्यक्षसमानाकारस्य तैलधारावदविच्छिन्नस्मृतिसन्ततिरूपस्य आप्रयाणादनुवर्तनीयस्य अहरहरभ्यासाधेयातिशयस्य भक्तियोगस्य सत्त्वविवृद्धिसाध्यतया तद्विरोधिरजस्तमोमूलभूतपापनिबर्हणद्वारेण सत्त्वोपचयहेतुतयोपकारकत्वादात्मयाथात्म्य-
ज्ञानपूर्वकैः परित्यक्तफलसङ्गकथ्र्त्रुत्वादिभिः परमपुरुषाराधनैकवेषैर्नित्यनैमित्तिककर्मभिर्भक्तेरूपचीयमानत्ववेषण
साध्यत्वम्। तदेत्सर्वमभिसंधायोक्तं भगवता पराशरेण-
2 "इयाज सोपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः ।
ब्रह्मविद्ध्यामधिष्ठाय तर्तुं मृत्युमविद्धया ।।" इति ।।
महनीयविषये प्रीतिर्भक्तिः । 3 "4प्रीतिपूर्वमनुध्यानं भक्तिरित्यभिधीयते "इति वचनमपि पूज्यविषयविषेशनियतं
योज्यम् । सैव वेदनोपासनध्यानादिशब्दैरध्यात्मशास्त्रेषु मोश्रोपायविधिवाक्यैस्सामा न्यतो वुशेषतश्र्व प्रतिपाद्ध्यते,
गुरुलघुविकल्पानुपपत्तेस्सामान्यशब्दानां समानप्रकरणोक्तविशेषविश्रमेच सम्भवति द्वारिद्वारादिकल्पनायोगात्,
विद्ध्युपास्योर्व्यतिकरेणोपत्रमोपसंहारदर्शनात् 5 "निदिध्यासितव्यः"इत्यस्य स्थाने विज्ञानशब्दश्रवणाज्व,
परमपुरुषवरणीयताहेतुभूतगुणविशेषवतैव लभ्यत्वश्रुतेश्र्व, तद्वरणस्ययास्मिन् शास्त्रे भक्त्यधीनत्वोक्तेश्र्व ।
एवं सति वेदनेतरमोक्षोपायनिषेधकश्रुतीनां 6"भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च
परन्तप"इत्यादिस्मृतीनां चाविरोधः तदेतदुक्तं भग्तयेकगोचरः इति ;भक्तेरेव गोचरो नान्यस्येत्यर्थः । एतेन कर्मसमुज्वय-
वाक्यार्थज्ञानादिपक्षा: प्रतिक्षिताः । 7 गोचरत्वमिह फलत्वेन ग्राह्यम्, 8 "भक्तयेकलभ्ये पुरुषे सुराणे "इत्यादिभिरैकर-
सेयात् , भक्तियोगसभ्य इति स्वोक्तसंवादाज्व । उपायतया फलतया चैकस्यैवावलम्भनादैश्र्वर्याद्ध्यर्थभक्तिव्यवच्छेदार्थं
वात्रैकशब्दः । अत्र ह्यैश्र्वर्याद्ध्यर्वाचिनपुरुशषार्थग्रहणं भूमविद्ध्यायामिव निरतिशयपुरुषार्थप्रतिपादवार्थम् ।
तदभिप्रायेण च भाष्यं - 9 " परमपुरुषार्थलक्षणमोक्षसाधनतया वेदांतोदितं स्वविषयं ज्ञानकरमानुगृहीतभक्तियोगमवतार-
यामास"इति । यद्वा निरतिशयैश्र्वर्ययुक्तया भक्तयर्हत्वमिह तद्ग्रोचरत्वम् । ऐकान्तिकत्वादिव्यञ्जनायत्वेकशब्दः ।
10 "परावरज्ञं भूतानाम् "इत्याद्ध्युक्तपरावरतत्त्वनिश्र्वयेन अन्यभक्तयुन्मूलनादव्यभिचारेण अनन्यविषयत्वमैकान्तिकत्वम् । सातिशयनिरतिशयपुरुषार्थविवेकेन तदेकभोग्यतया उत्तरावधिराहित्यमात्यन्तिकत्वम् । कारणवाक्यस्थां सह्बह्मादिसामान्य-शब्दानां समानप्रकरणमहोपनिषदादिपठिताबाधितासंभवद्रत्यन्तरनारायणादिविशेषब्दार्थविश्रमं व्यञ्जयितुं - "नारायणः परं ब्रह्म" इति विशेषतस्सामान्यतश्र्व व्यपदेशद्वयम्। अनेनाविभक्तिकेऽपि नारायणानुवाकवाक्ये पूर्वापरवाक्यच्छायानुसाराच्छाखान्तरसविसर्जनीयपठनाच्च व्यस्तत्वं व्यञ्जितम् । तेन च सर्वपरविद्धोपास्यविशेषनिर्धारणार्थतयया केवलपरतत्त्वप्रतिपादन-
परनारायणानुवाकसिद्ध एवास्य शास्त्रस्य विषयः । तद्विभूतितवेन 11 " विश्र्वमेवेदं पुरुषः " इतिवत्समानाधिकरणतया
तत्राम्नातानां ब्रह्मशिवेन्द्रादिनां नारशब्दार्थानामिहापि 12 "ब्रह्माणमीशम् "इत्यादिभिस्तद्विभूत्येकदेशाश्रयत्वं प्रतिपाद्ध्यत
इति ख्यापितम् । उक्तञ्च स्तोत्रे - 13 "स्वाभाविकानवधिकातिशयेशितृत्वं नारायण त्वयि न मृष्यति वैदिकः कः। ब्रह्मा शिवश्शतमखः परमस्वराडित्येतेऽपि यस्य महिमार्णवविप्रुषस्ते " इति । संवित्सिद्धौ च अद्वितीयश्रुतिव्याख्याने च दर्शितम् - 1 " यथा चोलनृपःसम्राडद्वितीयोऽस्ति भूतले । इति तत्तुल्यनृपतिनिवारणपरं वचः ।। न तु तत्पुत्रतद्भृत्यकलत्रादिनिवारकम्। तथा सुरासुरनरब्रह्माण्डशतकोटयः । क्लेशकर्मविपाकाद्यैरस्पृष्टस्याखिलेशितुः । ज्ञानादिषाड्गुण्यनिधे रचिन्त्यविभवस्य ताः । विष्णोर्विभूतिमहिमसमुद्रद्रप्सविप्रुषः" इति। पुरुषनिर्णये च एतत्प्रपञ्चो ग्राह्यः । तदेतद्व्यपदेशद्वयं " श्रियःपतिः " इत्यादिना प्रारम्भभाष्येण व्याकृतम् । अत एव हि तत्रापि - " ब्रह्म पुरुषोत्तमो नारायणः " इत्यन्तेन समभिव्याहृतम् । ।प्रपञ्चितमेतदस्माभिस्तात्पर्यचन्द्रिकायामिति नात्र विस्तृणीमहे । निर्विशेषणस्यैव ब्रह्मशब्दस्य काष्ठाप्राप्तबृहत्त्वबृंहणत्वयोगिनि परमात्मन्येव योगरूढत्वेऽपि तस्मादन्यत्र जीवादौ तद्गुणलेशयोगादौपचा- रिकप्रयोगरूढेस्तद्व्यवच्छेदाय " परम् " इति विशेषितम् । एवमेव ह्यन्यत्रापि विशेष्यते । व्योमातीतवादिमतनिरासार्थं वा परत्वोक्तिः । गीतैव तत्त्वहितयोर्यथावच्छासनात् शास्त्रम् । उपनिषत्समाधिना सिद्धव्यवहारनिरूढेः स्त्रीलिङ्गनिर्देशः । एतेन शास्त्रस्याधिक्यं व्यञ्जितम्। स्वयं च महाभारते महर्षिणोक्तम् - 2 " अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् " इति । उक्तं चाभियुक्तैः - 3 " यस्मिन् प्रसादसुमुखे कवयोऽपि ये ते शास्त्राण्यशासुरिह तन्महिमाश्रयाणि । कृष्णेन तेन यदिह स्वयमेव गीतं शास्त्रस्य तस्य सदृशं किमिवास्ति शास्त्रम् " इति । पञ्चमवेदे चास्यांशस्य प्राधान्यामुद्धृत्याहुः 4 " भारते भगवद्गीता धर्मशास्त्रेषु मानवम् । वेदेषु पौरुषं सूक्तं पुराणेषु च वैष्णवम् " इति । समीरितः सम्यगीरितः ; अज्ञानसंशयविपर्ययप्रतिक्षेपेण परमप्राप्यत्वप्रापकत्वसर्वकारणत्वसर्वरक्षकत्वसर्वसंहर्तृत्वसर्वाधिकत्वसर्वाधारत्वसर्व नियन्तृत्वसर्वशेषित्वसर्ववेदवेद्यत्वसर्वहेयरहितत्वसर्वपापमोचकत्वसर्वसमाश्रयणीयत्वादिभिः स्वभावैस्समस्तवस्त्वन्तरविलक्षणतया पुरुषोत्तमत्वेन प्रतिपादित इत्यर्थः ।
समन्वयसूत्रवन्निरतिशयपुरुषार्थत्वविवक्षया वा समित्युपसर्गः । एवमनेन श्लोकेन शास्त्रार्थः संगृहीतः ।।1 अथ त्रिभिः श्लोकैस्त्रयाणां षट्कानामर्थं संगृह्णाति ।। ज्ञानात्मिका निष्ठा ज्ञानयोगः, कर्मात्मिका निष्ठा कर्मयोगः । नितिष्ठत्यस्मिन्नर्थे अधिकर्तव्येऽधिकारीति निष्ठा, नियता स्थितिरेव वा निष्ठा, यावत्फलं स्थिरपरिगृहीतमुपायानुष्ठानमित्यर्थः । अनयोः स्वरूपं व्यञ्जयिष्यति । 5 "कर्मयोगस्तपस्तीर्थ " इत्यादिना । योगलक्ष्ये योगस्साध्यतया लक्ष्यमुद्देश्यं ययोस्ते अत्र कर्मनिष्ठया ज्ञाननिष्ठामारुह्य तया योगप्रातिरिति द्वैतीयः क्रमः । तार्तीयस्तु ज्ञाननिष्ठाव्यवधानमन्तरेण कर्मनिष्ठयैव
यावद्योगारम्भं दृढपरिगृहीतया अन्तर्गतात्मज्ञानया शिष्टतया व्यपदेश्यानां लोकानुविधेयानुष्ठानानामितरेषामपि निष्प्रमादसुकरोपायसक्तानां योगावाप्तिरिति । योगोऽत्रासनादिविशेषपरिकरवान् साक्षात्कारार्थम् आत्मावलोकानापरनामा चित्तसमाधानविशेषरूपो व्यापारः , तत्साध्यसाक्षात्कार एव वा । तेन स्मृतिसंततिविशेषरूपात्स्वकारणभूतज्ञानयोगात्स्वकार्यभूतादात्मानुभवाच्च भेदः । सुसंस्कृते परमात्माधीनत्वतत्प्रीत्यर्थत्वफलान्तरसङ्गराहित्यादिबुद्धिविशेषैः परिकर्मिते, इत्यर्थः । आत्मानुभूतिसिद्ध्यर्थे 6 " सुखमात्यन्तिकं यत्तत् " इत्याद्युक्तप्रकारेण वैषयिकानन्दविलक्षणस्येतरसमस्तवैतृ-
ष्ण्यावहसुखस्वभाव प्रत्यगात्मसाक्षात्कारविशेषप्रयोजने, इत्यर्थः । पूर्वषट्केन चोदिते कर्तव्यतयानुशिष्टे, इति यावत् । तादर्थ्यादुपोद्धातरूपस्य प्रथमाध्यायस्य 1 " नत्वेवाहम् " इत्यतः पूर्वस्य द्वितीयाध्यायैकदेशस्य च तदनुप्रवेशवाचो युक्तिः । आहुश्चोपोद्धातलक्षणं 2 " चिन्तां प्रकृतसिध्यर्थामुपोद्धातं प्रचक्षते "इति । एवमनेन श्लोकेन प्रथमषट्कस्यावरतत्त्वविषयव्यवहितोपायपरत्वमुक्तम् ।।2।।
अथ मध्यमषट्कस्य परतत्त्वविषयाव्यवहितोपायपरत्वमाह ।। पूर्वश्लोके समासस्थस्यापि षट्कशब्दस्यात्र बुद्ध्या निष्कृष्य 3 विपरिणतस्यानुषङ्गः । भगवच्छब्दो मध्यमषट्कोक्तसकलजगदेककारणत्वनिर्दोषत्वकल्याण गुणाकरत्वयोगिनि परस्मिन् प्रत्यक्षरं प्रकृतिप्रत्ययरूढिभिश्च भगवत्पराशरादिभिर्निरुक्तो द्रष्टव्यः । यस्यैष संग्रहः - 4 तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचोरण ह्यन्यत्र ह्युपचारतः इति । अयञ्च ब्रह्मशब्दस्य परस्मिन्नेव मुख्यत्वे निदर्शनतया शारीरकभाष्यारम्भे दर्शितः "भगवच्छब्दवत् " इति । भक्तेषु भागवतसमाख्या च भजनीये भगवच्छब्दस्य नामधेयतां व्यनक्ति । भगवानेव तत्त्वं भगवत्तत्त्वं तत्त्वमिह प्रामाणिकः पदार्थः । तत्त्वेन प्रवेष्टुमित्यस्यार्थं व्यनक्ति याथात्म्यावाप्तिसिद्धय इति । ऐश्वर्यादिपुरुषार्थान्तरोक्तेरात्मानन्यार्थत्वमनेन सूचितम् ।
याथात्म्यमत्र अनवच्छेदेन पुष्कलमनारोपितं रूपम् । अवाप्तिरनवच्छिन्नानन्दतयानुभूतिः, सैव सिद्धिः । पुरुषार्थकाष्ठारूपत्वात्तस्या वा सिद्धिर्लब्धिः । ज्ञानकर्माभिनिर्वर्त्य इत्यनेन प्रथममध्यमषट्कयोः क्रमनियामकस्सङ्गतिविशेषस्सूचितः । तदनुसारेण सप्तमारम्भे भाष्यं - 5 " प्रथमेनाध्यायषट्केन परमप्राप्यभूतस्य परस्य ब्रह्मणो निरवद्यस्य निखिलजगदेककारणस्य सर्वज्ञस्य सर्वभूतात्मभूतस्य सत्यसङ्कल्पस्य महाविभूतेः श्रीमन्नारायणस्य प्राप्त्युपायभूतं तदुपासनं वक्तुं तदङ्गभूतमात्मज्ञानपूर्वककर्मानुष्ठानसाध्यं, प्राप्तुः प्रत्यगात्मनो याथात्म्यदर्शनमुक्तम् । इदानीं मध्यमेन षट्केन परब्रह्मभूतं परमपुरुषस्वरूपं तदुपासनं च भक्तिशब्दवाच्यमुच्यते । तदेतदुत्तरत्र - 6 " यतः प्रवृत्तिर्भूतानाम् " इत्यारभ्य 7 "मद्भकिं्त लभते पराम् " इति संक्षिप्य वक्ष्यत इति । भक्तिरेव योगः भक्तियोगः । 8 " योगस्सन्नहनोपायध्यानसङ्गतियुक्तिषु " इति पाठाद्योगशब्दोऽत्र उपायपरः । ध्यानपरत्वेपि सामान्यविशेषरूपतया न्वयसिद्धिः । प्रकीर्तितः स्वरूपत इतिकर्तव्यतातो विषयतः कार्यतश्च प्रकृष्टतया कीर्तित इत्यर्थः ।। 3 ।।
एवं षट्कद्वयोक्तनानाविधतत्त्वहितविशोधनपरं क्रमादन्तिमषट्के त्रिकद्वयमित्यभिप्रायेणाह ।। प्रधानं कारणावस्थमचिद्द्रव्यम् । पुरुषः अचिन्मिश्रावस्थो विशुद्धावस्थश्चाव्यक्तं तु महदादिविशेषान्त तदारब्धदेवतिर्यङ्मनुष्यादिरूपञ्च कार्यजातम् । सर्वेश्वरः 9 "यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः " इत्युक्तः पुरुषोत्तमः । एतेनार्वाचीनपरिच्छिन्नेश्वरव्यवच्छेदः । समाख्या चैषा सार्था भगवतः, 10 " अजस्सर्वेश्वरस्सिद्धः " इति तन्नामपाठात् । एतेषां विवेचनं परस्परव्यावर्तको धर्मः । तेन वा पृथक्त्वेनानुसन्धानम् । कर्मधीर्भक्तिरिति कर्मयोगादीनां स्वरूपग्रहणम्, 11 "इति निर्दिष्टपदार्थवर्गः आदिः यस्य स इत्यादिः । आदिशब्देन तदुपादानप्रकारः तदुपयुक्तशास्त्रवश्यत्वादिकं च गृह्यते । पूर्वशेषइत्यनेन प्रकृतशोधनरूपतया पुनरुक्तिपरिहारः सङ्गतिप्रदर्शनञ्च । अयं श्लोकः त्रयोदशारम्भभाष्येण स्पष्टं व्याख्यातः । पूर्वस्मिन् षट्के परमप्राप्यस्य परस्य ब्रह्मणो भगवतो वासुदेवस्य प्राप्त्युपायभूतभक्तिरूपभगवदुपासनाङ्गभूतं प्राप्तुः प्रत्यगात्मनो याथात्म्यदर्शनं ज्ञानयोगकर्मयोगलक्षणनिष्ठाद्वयसाध्यमुक्तम् । मध्यमे च परमप्राप्यभूत भगवत्तत्त्वयाथात्म्यतन्माहात्म्यज्ञानपूर्विकैकान्तिकात्यन्तिकभक्तियोगनिष्ठा प्रतिपादिता । अतिशयितैश्वर्यापेक्षणामात्मकैवल्यमात्रापेक्षाणाञ्च भक्तियोगस्तत्तदपेक्षितसाधनमिति चोक्तम्। इदानीमुपरितने तु षट्के प्रकृतिपुरुषतत्संसर्गपूपप्रपञ्चेश्वरतद्याथात्म्यकर्मज्ञानभक्तिस्वरूपतदुपादुनप्रकाराश्व षट्कद्वयोदिता विशोध्यन्त इति । अत्र त्रिकभेदविवक्षा च षोडशारम्भे दर्शिता -
1 " अतीतेनाध्यायत्रयेण प्रकृतिपुरुषयोर्विभक्तयोस्संसृष्टयोश्च याथात्म्यं तत्संसर्गवियोगयोश्च गुणसङ्गतद्विपर्ययहेतुकत्वं सर्वप्रकारेणावस्थितयोः प्रकृतिपुरुषयोर्भगवद्विभूतित्वं, विभूतिमतो भगवतो विभूतिभूतादचिद्वस्तुनश्चिद्वस्तुनश्च बद्धमुक्तोभयरूपादव्ययत्वव्यापनभरणस्वाम्यैरर्थान्तरतया पुरुषोत्तमत्वेन च याथात्म्यञ्च वर्णितम् " इति । तदत्र तृतीयषट्के तत्त्वविशोधनपरं प्रथमत्रिकम् । अनुष्ठानशोधनपरं द्वितीयमिति प्रायिकतयाऽयं विभागो ग्राह्यः।।
एवं शास्त्रार्थष्षट्कत्रयार्थश्च चतुर्भिश्श्लोकैस्संगृहीतः । इतः परमष्टादशभिः श्लोकैः प्रत्यध्यायमर्थास्संगृह्यन्ते । तत्र शोकतदपनोदनरूपकथावान्तरसङ्गत्या महर्षिणा प्रथमद्वितीयाध्यायविभागे कृतेऽपि शास्त्रैतदुपोद्धातरूपार्थविभागज्ञापनाय द्वितीयैकदेशमपि प्रथमश्लोकेन संगृह्णाति । तद्व्यञ्जनाय च 2 " तमुवाच हृषीकेशः " इत्यस्मात्पूर्वम् अर्थव्याख्यानपूर्वकमयं श्लोको भाष्यकारैरुदाहृतः - "एवमस्थाने समुपस्थितस्नेहकारुण्याभ्यामप्रकृतिङ्गतं क्षत्रियाणां युद्धं परमधर्ममप्यधर्मं मन्वानं धर्मबुभुत्सया च शरणागतं पार्थमुद्दिश्य आत्मयाथात्म्यज्ञानेन युद्धस्य फलाभिसन्धिरहितस्यात्मप्राप्त्युपायताज्ञानेन च विनास्य मोहो न शाम्यतीति मत्वा भगवता परमपुरुषेण अध्यात्मशास्त्रावतरणं कृतम् । तदुक्तम् "अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् । पार्थं
प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम् " इति" । अस्थानस्नेहकारुण्याभ्यां जाता धर्माधर्मधीः अस्थानस्नेहकारुण्यधर्माधर्मधीरिति अत्र भाष्याभिप्रायः। 3 " बन्धुस्नेहेन परया च कृपया धर्मभयेन च अतिमात्रसन्न 4 सर्वाङ्गः " इति प्रथमाध्यायान्तभाष्यानुसारेण " धर्माधरमभयाकुलम्" इति पाठे 5 त्रयाणां द्वन्द्वः। धर्माधर्मभयं रज्जुसर्पभयमितिवत् । तदेतत्सूचितमारम्भे "पाण्डुतनययुद्धप्रोत्साहनव्याजेन" इति । प्रपन्नत्वात्तमुद्दिश्येति विवक्षितम् । तदपि सूचितम् "अस्य मोहो न शाम्यतीति मत्वा" इति । तदत्र "तमुवाच"
इत्यादिश्लोकत्रयपर्यन्तो ग्रन्थः शास्त्रावताररूपः । तावत्संग्रहणायात्र श्लोके प्रथमाध्याय इत्यनुक्तिः । अस्ति ह्युत्तरेषु सप्तदशसु तत्तदध्यायग्रहणम् । अनन्तरे च संग्रहश्लोके "न त्वेवाहं जातु नासम्" इत्यादेरर्थमभिप्रेत्य द्वितीयग्रहणम् । स च द्वितीयान्ते व्याख्यानपूर्वकमुद्धृतः - 5"एवमात्मयाथात्म्यं युद्धाख्यस्य च कर्मणस्तत्प्राप्तिसाधनतामजानतश्शरीरात्मज्ञानेन मोहितस्य तेन च मोहेन युद्धान्निवृत्तस्यास्य मोहशान्तये नित्यात्मविषया साङ्ख्यबुद्धिस्तत्पूर्विका च असङ्गकर्मानुष्ठानरूपकर्मयोगविषया बुद्धिः स्थितप्रज्ञतायोगसाधनभूता द्वितीयाध्याये प्रोक्ता । तदुक्तम् - "नित्यात्मासङ्ग ....... मोहशन्तये" इति" ।।5।।
श्रीमते निगमान्तमहादेशिकाय नमः।।
------------------------- ----------------------- ------------------------- -----------------------------
द्वितीयोऽध्यायः।
श्रीमद्गीतार्थसंग्रहः
नित्यात्मासङ्गकर्मेहागोचरा साङ्ख्ययोगधीः ।
द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये ।।6।।
-----------------------------------------------------------------
श्रीमन्निगमान्तमहादेशिकविरचिता गीतार्थसंग्रहरक्षा ।।
संख्यया बुद्ध्या अवधारणीयमात्मतत्त्वं सांख्यम्, तद्विषयबुद्धिस्सांख्यधीः;
नित्यात्मगोचरेति तद्विवरणम् । एवमत्र असङ्गकर्मेहा शब्देनापि योगशब्दार्थविवरणादपौनरुक्त्यम् । स्थितधीः स्थितप्रज्ञता, ज्ञाननिष्ठेत्यर्थः ।
सा साध्यत्वेन लक्षं यस्यास्सा तथोक्ता । तन्मोहशान्तये - उक्तप्रकारस्य अर्जुनस्य देहात्मादिभ्रमनिवृत्त्यर्थम् । एवं द्वितीयाध्यायोक्तस्य प्रपञ्चनरूपतया षष्ठान्तानां चतुर्णामेकपेटिकात्वम् एकीकरणार्थं तृतीयारम्भे भाषितम् -"तदेवं मुमुक्षुभिः प्राप्यतया वेदान्तोदितनिरस्तनिखिलाविद्यादिदोषगन्धानवधिकातिशयासंख्येयकल्याणगुणगणपरब्रह्मपुरुषोत्तमप्राप्त्युपायभूतवेदनोपासनध्यानादिशब्दवाच्यतदैकान्तिका-त्यन्तिकभकिं्त वक्तुं तदङ्गभूतं "य आत्मा अपहतपाप्मा" इत्यादिप्रजापतिवाक्योदितं प्राप्तुरात्मनो याथात्म्यदर्शनं तन्नित्यताज्ञानपूर्वकासङ्गकर्मनिष्पाद्यज्ञानयोगसाध्यमुक्तम्" - इत्यारभ्य "अतः परमध्यायचतुष्टयेन इदमेव प्राप्तुः प्रत्यगात्मनो दर्शनं ससाधनं प्रपञ्च्यते"- इति ।।6।।
श्रीमते निगमान्तमहादेशिकाय नमः ।।
------------------- ------------------------- --------------------- -------------------------
तृतीयोऽध्यायः।
असक्त्या लोकरक्षायै गुणेष्वारोप्य कर्तृताम् ।
सर्वेश्वरे वा न्यस्योक्त्ता तृतीये कर्मकार्यता ।।7।।
श्रीमन्निगमान्तमहादेशिकविरचिता गीतार्थसंग्रहरक्षा ।।
असक्त्या - परमपुरुषप्रीतिव्यतिरिक्तस्वर्गादिफलसङ्गत्यागपूर्वकमित्यर्थः ।
लोकरक्षायै -अनुविधेयानुष्ठानस्य कृत्स्नविदः स्वानुष्ठानानुसंधानेन अकृत्स्नविदश्शिष्टलोकस्य निष्प्रमादलुण्टाकरहितघण्टापथप्रवर्तनार्थमित्यर्थः। एतेन लोकसंग्रहशब्दो व्याख्यातः । एवं लोकरक्षणार्थं प्रवृत्तेरन्ततः स्वरक्षापर्यन्तत्वं भाष्योक्तम् - 1 "अन्यथा लोकनाशजनितं पापं ज्ञानयोगादप्येनं प्रच्यावयेत्" - इति । गुणेषु - सत्त्वरजस्तमस्संज्ञकेषु प्रकृतिगुणेष्वित्यर्थः। आरोप्य कर्तृतां - स्वस्य देशकालावस्थादिनियतविषयज्ञानचिकीर्षाप्रयत्नाश्रयत्वलक्षणां कर्तृतां गुणप्रयुक्ततया अनुसंधायेत्यर्थः । तथा च भाष्यं -2 "गुणेषु कर्तृत्वानुसन्धानं च इदमेवात्मनो न स्वरूपप्रयुक्तमिदं कर्तृत्वम्, अपि तु गुणसंपर्ककृतमिति प्राप्ताप्राप्तविवेकेन गुणकृतमित्यनुसंधानम्" - इति । 3 "मयि सर्वाणि कर्माणि" इत्यत्र अस्मच्छब्दाभिप्रेतं व्यनक्ति - सर्वेश्वरे वा न्यस्ये ति । गुणानां तदाश्रयस्य त्रिगुणद्रव्यस्य तत्संसृष्टस्य वियुक्तस्य च जीवस्य
नियन्तरि भगवति तस्यास्तन्मूलत्वभावनया निवेश्येत्यभिप्रायः । सूत्रकारश्च 4"कर्ता शास्त्रार्थवत्त्वात्" इति आत्मनः कर्तृत्वमुपपाद्य अनन्तरं तस्य परमात्माधीनत्वं 5"परात्तु तच्छØतेः" इत्याह । सर्वेश्वरे कर्तृत्वानुसंधानप्रकारश्चैवं भाषितः ; 6 "इदानीमात्मनां परमपुरुषशरीरतया तन्नियाम्यत्वस्वरूपनिरूपणेन भगवति पुरुषोत्तमे सर्वात्मभूते गुणकृतं च
कर्तृत्वमारोप्य कर्मकर्तव्यतोच्यते" इति । पिण्डितार्थश्च दर्शितः -
7 "स्वकीयेनात्मना कर्त्रा स्वकीयैश्चोपकरणैस्स्वाराधनैकप्रयोजनाय परमपुरुषस्सर्वशेषी सर्वेश्वरस्स्वयमेव स्वकीयकर्माणि कारयति" इत्यादिना ।।7।।
श्रीमते निगमान्तमहादेशिकाय नमः ।।
---------------------- ----------------------- -------------------- -------------------------
चतुर्थोऽध्यायः।
प्रसङ्गात्स्वस्वभावोक्तिः कर्मणोऽकर्मतास्य च ।
भेदाज्ञानस्य माहात्म्यं चतुर्थाध्याय उच्यते ।।
श्रीमन्निगमान्तमहादेशिकविरचिता गीतार्थसंग्रहरक्षा ।।
स्वशब्देनावतीर्णावस्थो भगवानिह विवक्षित:, तस्य स्वभाव: स्वासाधारणो भावः; स्वस्वभावोक्तिरुच्यत इति ओदनपाकः पच्यत इतिवत्, क्रियत इत्यर्थः । कर्मणोऽकर्मता " करमण्यकर्म यः पशयेत् " (प्र - पा।।1.गी.4 -18।। ) इत्यागिभिरुक्ता ; अकर्मशब्दोऽत्र तदन्यवृत्त्या कर्मयोगासन्नात्मज्ञानविषयः; अस्य च भेदा: " दैवमेवापरे यज्ञम् " (गी.4 - 25।। ) इत्यादिनोक्ताः ।
देवार्चनेन्द्रियनिरोधप्राणायामयागदानहोमतपस्तीर्थसेवास्वाध्यायतदर्थाभ्यासादि
-रूपा वर्णाश्रमधर्मेतिकर्तव्यताकाः यथाज्ञानं यथाशक्ति यथारुचि प्रधानतया परिगृहीताः कर्मयोगावान्तरविशेषा इत्यर्थः । ज्ञानस्य माहात्म्यं - "श्रेयान् द्रव्यमयाद्यज्ञात् " (गी.4 - 33।। ) इत्युक्तं प्राधान्यम् । अयं च श्लोकः तृतीयसङ्गतिपूर्वकं चतुर्थारम्भे व्याख्यातः - "तृतीयेऽध्याये प्रकृतिसंसृष्टस्य मुमुक्षोस्सहसा ज्ञानयोगेऽनधिकारात्कर्मयोग एव कार्यः ज्ञानयोगाधिकारिणोऽपि अकर्तृत्वानुसन्धानपूर्वककर्मयोग एव श्रेयानिति सहेतुकमुक्तम् ; शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्मयोग एव कार्य इति चोक्तम् । चतुर्थेन इदानीमस्यैव कर्मयोगस्य निखिलजगदुद्धरणाय मन्वन्तरादावेवोपदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गतज्ञानतयाऽस्यैव ज्ञानयोगाकारतां प्रदर्श्य कर्मयोगस्वरूपं, तद्भेदः, कर्मयोगे ज्ञानांशस्यैव प्राधान्यं चोच्यते; प्रसङ्गाञ्च भगवदवतारयाथात्म्यमुच्यते " - इति ।(गि.4 - 1 ।। भा. अवतरणिका) । ईदृशं चावतारमाहात्म्यमत्र निरमन्थि - निखिलहेयप्रत्यनीककल्याणैकतानस्यापि भगवतो जन्म नेन्द्रजालवन्मिथ्या, अपि तु सत्यम्,
अवतरंश्च भगवानस्मदादिवन्न ज्ञानसंकोचादिमान् भवति, किंतु अजत्वाव्ययत्वसर्वेश्चरत्वादिकं सर्वे पारमेश्वरं स्वभावजमजहदेवावतरति, नचावतारविग्रहोऽप्यस्य गुणत्रयमयः प्राकृतः,
प्रत्युत अप्राकृतशुद्धसत्त्वमयः; नचास्य जन्म पुण्यापुण्यरूपेण कर्मणा, अपि तु स्वेच्छयैव, न वा कर्मविपाककाले अस्य जन्म, अपि तु धर्मग्लान्यधर्मोत्थानकाले, नापि भगवज्जन्मनः सुखदुःखमिश्राणि फलानि, अपि तर्हि साधुपरित्राणदुष्कृद्विनाशनधर्मसंस्थापनादीनीति स्वरूपतः प्रकारतो द्रव्यतः कारणतः कालतः प्रयोजनतश्च दिव्यत्वम् ।
एवं जानतश्चैकस्मिन्नेव जन्मनि उपायपूर्त्यानन्तरजन्मप्रतिषेधेन भगवत्प्राप्तिर्गीयते " जन्म कर्म च मे दिव्यम् " (5. गी. 4 - 9 ।।) इत्यादिना । अत एव हि प्राचेतसपाराशर्यशुकशौनकादयः परमर्षयः प्रायस्तत्रैव निष्ठाम्भूयसीमाद्रियन्ते - इति ।। 8 ।।
---------------------------- ---------------------------- ------------------------------- --------------------------
श्रीमते निगमान्तमहागुरवे नमः
पञ्चमोऽध्यायः।
कर्मयोगस्य सौकर्यं शैघ्र्यं काश्चन तद्विधाः।
ब्रह्मज्ञानप्रकारश्च पञ्चमाध्याय उच्यते ।।9।।
तृतीय चतुर्थाभ्यां यथांशं सङ्गतिप्रदर्शनपूर्वकमयं श्लोकः पञ्चमारम्भे व्याख्यातः " चतुर्थेध्याये
कर्मयोगस्य ज्ञानाकारतापूर्वकस्वरूपभेदः, (गी.भा. 5 - अ. अवतारीका) ज्ञानांशस्य च प्राधान्यमुक्तम् । ज्ञानयोगाधिकारिणोऽपि कर्मयोगस्यान्तर्गतात्मज्ञानत्वादप्रमादत्वात्सुशकत्वा-
न्निरपेक्षत्वाच्च ज्यायस्त्वं तृतीय एबोक्तम्; इदानीं कर्मयोगस्यात्मप्राप्तिसाधन-
त्वेज्ञाननिष्ठायाश्शैर्ध्यं, कर्मयोगान्तर्गताकर्तृत्वानुसन्धानप्रकारं च प्रतिपाद्यं तन्मूलं ज्ञानं च विशोध्य ते इति । सौकर्यस्यात्रानुद्धरणं पूर्वोक्तानुवादताज्ञापनार्थम् । सौकर्यशब्देनात्र "
" सुखं बन्धात्प्रमुच्यते " (गी. 4 - 3) इत्यस्य हेतुर्दर्शिनः। शैघ्र्यं " योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति "
(गी. 4 - 6) इत्युक्तम् । अत्र विधा शब्द इति कर्तव्यतापरः; तथाखलु " नैव किञ्चित्करोमि " (गी. 4-8)
इत्यादेरधिष्ठिका - " यतस्यौकर्योच्छ्यैध्र्याच्च कर्मयोग एव श्रेयानतस्तदेपाक्षितं श्रृणु " (गी.भा. 5 - 8.अव)
इति । अकर्तृत्वानुसन्धानप्रकारशब्दोऽप्येतत्परः । ब्रह्म शब्दोऽत्र ब्रह्मसमानाकारशुद्धात्मविषयः । ज्ञान शब्दश्चात्र
समदर्शनरूपज्ञानविपाकविश्रान्तः । प्रकार शब्दस्तु तद्धेतुभूतप्रकारार्थः । अतएव हि " येन
प्रकारेणावस्थितस्य कर्मयोगिनस्समदर्शनरूपो ज्ञानविपाको भवति तं प्रकारमुपदिशति " (गी. भा. 5 - 20. अव) इत्युक्त्वा " नप्रहृष्योत्प्रियं प्राप्य " (गी. 4 - 20) इत्यादिकमवतारितम् । षष्ठारमभस्त्वेवं सङ्गमितः
" अक्तः कर्मयोगस्सपरिकरः, इदानीं ज्ञानयोगसाध्यात्मा- वलोकनरूपयोगाभ्यासविधिरुच्यते, तत्र कर्मयोगस्य निरपेक्षयोगसाधनत्वं द्रढयितुं ज्ञानाकारः कर्मयोगो योगशिरस्कोऽनूद्यते " (गी. भा. 6 - अ. अव) इति ।
एतेन, "योगी युञ्चीत " इत्यतः (8. गी.भा. 6. अ - अव ) पूर्वस्य ग्रन्थस्यानुवादरूपत्वात्संग्रहे
नोपन्यास इति व्यञ्जितम् ।।9।।
श्रीमते निगमान्तमहादेशिकाय नमः.
योगाभ्यासविधिर्योगी चतुर्धा योगसाधनम् ।
योगसिद्धिस्स्वयोगस्य पारम्यं षष्ठ उच्यते ।।20।।
ननु अत्र पञ्चार्थास्संगृहिताः भाष्ये तु कथमेकः ? इत्थम् स्पर्शान् कृत्वा बहिर्बाह्यान् (5.27) इत्यादिना पञ्चमे प्रस्तुतो योगाभ्यासविधिरेवात्र प्रपञ्च्यत इति तत्प्रधानोऽयमध्यायः, तद्नुबन्धाः प्रसङ्गादन्ये प्रतिपाद्यान्त इति । एतेनाध्यायान्तरेष्वप्यनेकानुबन्ध एकैकार्थः प्रधानतम इति सूचितम् । तद्यथा श्रवणाधिकारी, तन्मोहशमनं, कर्मयोगकर्तव्यत्वम्, तदवान्तरभेदः, तदन्तर्गतज्ञानविपाकः, योगाभ्यासविधिः, प्रतिबुद्धप्राधान्यम्, त्रिविधाधिकारवेद्योपादेयविभागः, सप्रकाझ्र्रोटरको भक्तियोगः, गुणविभूत्यानन्त्यम्, वैश्वरूप्यदर्शनोपायः,
भक्त्यारोहक्रमः, विशुद्धक्षेत्रज्ञविज्ञानम्, त्रैगुण्यविशोधनम् , पुरुषोत्तमवैलक्षण्यम् , शास्त्रवश्यत्वम् , शास्त्रीयविवेचनम् ,
सारोद्धारः
इति । अतोऽत्र योगाभ्यासविध्यनुबन्धत्वेन योगि (योगे) चातुर्विध्यादिप्रदर्शनम् । योगी चतुर्धा सर्वभूतस्थमात्मानम् (गी.6.29) इत्यादिश्लोकचतुष्टयोदितसमदर्शनचातुर्विध्यात् । तत्र ह्येवं भाष्यम्-अथ योगविपाकदशा चतुष्प्रकारोच्यत इति । एवं तत्र समदर्शनविपाकक्रमोऽभिप्रेतः, आत्मनां ज्ञानत्वानन्दत्वादिभि रन्योन्यसाम्यदर्शनम् , शुद्धावस्थायामपहतपाप्मत्वादिभिरीश्वरेण साम्यदर्शनम् , परित्यक्तप्राकृतभेदानामसंकुचितज्ञानैकाकारतया ईश्वरेण तदपृथक्सिद्धविशेषणत्वादिभिरन्योन्यं च साम्यदर्शनम् औपाधिकैः पुत्रा-
दिभिरसंबन्धसाम्यदर्शनं चेति । योगसाधनम् - अभ्यासवैराग्यादिकम् ।
योगसिद्धिः- योगभ्रष्टस्यापि प्रत्यवायविरहः पुण्यलोकाद्यवाप्तिर्विच्छिन्नप्रतिसन्धानाद्यनुरूपविशिष्टकुलोत्पत्तिः अभिक्रमनाशाभावेन क्रमाच्छेषपूरणेनापवर्गाविनाभावः इत्येवंरूपाः ।
स्वयोगस्य पारम्यम् वक्तुर्भगवतो वासुदेवस्य भजनरूपो योगोऽत्र स्वयोगः; तस्य पारम्यं स्वापेक्षयोत्कृष्टराहित्यम् । एतञ्च मध्यम- षट्कप्रतिपाद्यमपि तत्प्रस्तावनारूपेण, योगिनामपि सर्वेषामिति प्रथमषट्-
कान्तिमश्लोकेन दर्शितम् तथा हि तत्र भाष्यम् -तदेवं परविद्याङ्गभूतं
प्रजापतिवाक्योदितं प्रत्यगात्मदर्शनमुक्तम् अथ परविद्यां प्रस्तौतीति ।।10।।
स्वयाथात्म्यं प्रकृत्याऽस्य तिरोधिश्शरणागतिः ।
भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते ।।11।।
तत्र भाष्यम्-सप्तमे तावदुपास्यभूतपरमपुरुष (स्वरूप) याथात्म्यम् ,
प्रकृत्या तत्तिरोधानम्, तन्निवृत्तये भगवत्प्रपत्तिः, उपासकविधाभेदो
ज्ञानिनश्श्रैष्ठ्यं चोच्यत इति । तत्र प्रकृतिशब्देन, मम माया दुरत्यया
(7.13) इति मायाशब्दो व्याख्यातः । गुणमयीति विशेषणात् सैव हि
विवक्षितेति गम्यते । श्रुतावपि, अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो
मायया सन्निरुद्धः इति प्रस्तुतयोर्मायातद्वतो :,मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वे.4.9) इति स्वयमेव विवरणाञ्च । अतो विचित्रसृष्ट्युपकरणवस्तुत्वात् प्रकृताविह मायाशब्दप्रयोग इति भावः । अष्टमारम्भसङ्गतौ चैतच्छ्लोकार्थः स्पष्टमभिहितः सप्तमे परस्य ब्रह्मणो
वासुदेवस्योपास्यत्वम्, निखिलचेतनाचेतनवस्तुशेषित्वम् कारणत्वम्, आधारत्वम्, सर्वशरीरतया सर्वप्रकारत्वेन सर्वशब्दवाच्यत्वम्, सर्वनियन्तृ-
त्वम्, सर्वैश्च कल्याणगुणगणैस्तस्यैव परतरत्वम्, सत्त्वरजस्तमोमयैदेहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर्भावैरनादिकालप्रवृत्त-
दुष्कृतप्रवाहहेतुकैस्तस्य तिरोधानम्, अत्युत्कृष्टसुकृतहेतुकभगवत्प्रपत्त्या च तन्निवर्तनम्, सुकृततारतम्येन च प्रतिपत्तिवैशेष्यादैश्वर्याक्ष- रयाथात्म्यभगवत्प्राप्त्यपेक्षया चोपासकभेदम्, भगवन्तं प्रेप्सोर्नित्ययुक्ततया एकभक्तितया च अत्यर्थपरमपुरुषप्रियत्वेन च श्रैष्ठ्यं दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणाँ ज्ञातव्योपादेयभेदांश्च पास्तौषीदिति ।।11।।
ऐश्वर्याक्षरयाथात्म्यभगवञ्चरणार्थिनाम् ।
वेद्योपादेयभावानामष्टमे भेद उच्यते ।।
(अष्टमश्चैवमवतारितः - इदानीमष्टमे प्रस्तुतान् ज्ञातव्योपादेयभेदान्वि-
विनक्तीति । तत्रैष संग्रहः ) ऐश्वर्यमत्र इन्द्रप्रजापतिपशुपतिभोगेभ्योऽति
-शयितभोगः, अक्षरयाथात्म्यम् विविक्तात्मस्वरूपम्, वेद्यास्तु अक्षरं ब्रह्म परमम् (7.3) इत्यादिनोक्ताः शुद्धात्मस्वरूपप्रभृतयः उपादेयास्तु तत्तदिष्ट-
फलानुरूपपरमपुरुषचिन्तनान्तिमप्रत्ययगतिचिन्तनादयः त एव भावाः-
पदार्थाः, तेषां भेदः तत्तदधिकारानुरूपो विशेषः ।।12।।
स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् ।
विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः ।।13।।
स्वमाहात्म्यम्-"मया ततमिदं सर्वम् " (9.4) इत्यादिभिः शोधितम् ।
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो ममाव्ययमनुत्तमम्। (7.24) इति परत्वस्य मनुष्यदशायामप्यव्ययत्वमुक्तम्।
प्रस्तुतावतारविवक्षया मनुष्यावस्थत्वोक्तिः । तन्मुखेन सर्वेष्वप्यवतारेषु अव्ययः परमो भाव उपलिलक्षयिषितः । उक्तं च श्रीवत्सचिह्नमिश्रैः परो वा व्यूहो वा विभव उत वाऽर्चावतरणो भवन्वाऽन्तर्यामी वरवरद यो यो भवसि वै । स स त्वं सन्नैशान्वरगुणगणान् बिभ्रदखिलान् भजद्भ्यो भास्येवं सततमितरेभ्यस्त्वितरथा । (व.स्त.18) इति । महात्मानस्तु मां पार्थेत्यादिना (9.13) महात्मनां विशोधितः । अत्र भक्तिरूपस्य योगस्यैव प्राधान्यं भाष्योक्तम् उपासकभेदनिबन्धना विशेषाः प्रतिपादिताः इदानी-
मुपास्यस्य परमपुरुषस्य माहात्म्यं ज्ञानिनां विशेषं च विशोध्य भक्तिरूप-
स्योपासनस्य स्वरूपमुच्यते इति ।।13।।
स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः ।
भक्त्युत्पत्तिविवृद्ध्यर्था विस्तीर्णा दशमोदिता ।।14।।
अत्र नवमसंगतिपूर्वकं भाष्यम् - भक्तियोगस्सपरिकर उक्तः, इदानीं भक्त्युत्पत्तये तद्विवृद्ध्ये च भगवतो निरङ्कुशैश्वर्यादिकल्याणगुणानन्त्यं (वक्तुं) कृत्स्नस्य जगतस्तच्छरीरतया तदात्मकत्वेन तत्प्रवर्त्यत्वं च प्रपंच्यत इति । एकादशारम्भे च भाषितम् एवं भक्तियोगनिष्पत्तये तद्विवृद्धये च सकलेतरविलक्षणेन स्वाभाविकेन भगवदसाधारणेन कल्याण
-गुणगणेन सह भगवतस्सर्वात्मत्वं तत एव तद्ध्वतिरिक्तस्य कृत्स्नस्य चिदचिदात्मकस्य वस्तुजातस्य तच्छरीरतया तदायत्तस्वरूप-
स्थितिप्रवृत्तित्वं चोक्तम् । तमेतं भगवदसाधारणं स्वभावं कृत्स्नस्य तदायत्तस्वरूपस्थितिप्रवृत्तितां च भगवत्सकाशादुपश्रुत्य एवमेवेति निश्चित्य तथाभूतं साक्षात्कर्तुकामोऽर्जुन उवाचेति ।।14।।
एकादशे स्वयाथात्म्यसात्क्षात्कारावलोकनम् । दत्तमुक्तंविदिप्राप्त्योर्भक्त्येकोपायतातथा।।25।।
साक्षात्कारहेतुभुतमवलोकनं साक्षात्कारावलोकनम् ,अवलोक्यते नेनेत्यवलोकनमिहदिव्यचक्षुःविदिप्राप्त्योरितितदर्शनस्याप्युपलक्षणम्।तथा हि गीयते भक्त्या त्वनन्यया शक्या अहमेवंविधो जुन । ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुं च परन्तप । (11.54) इति । अयं तु संग्रहो द्वादशारम्भे सङ्गतिं विवक्षद्भिर्व्याख्यातः भक्तियोगनिष्ठानां प्राप्यभूतस्य परस्य ब्रह्मणो भगवतो नारायणस्य निरङ्किशैश्वर्य साक्षात्कर्तुकामायार्जुनायानवधिकातिशयकारुण्यौदार्यसौशील्यादिगुणसागरेण सत्यसङ्कल्पेन भगवता स्वैश्वर्यं यथावदवस्थितं दर्शितम्,उक्तं च तत्वतोभगवज्ज्ञानदर्शनप्राप्तीनामैकान्तिकात्यन्तिकभगवतद्भक्त्येकलभ्यत्वम् । इति ।। 25 ।।
भक्तेश्श्रैष्ठ्यमुपायोक्तिरशक्तस्यात्मनिष्ठता। तत्प्रकारास्त्वतिप्रीतिर्भक्तेद्वादशउच्यते।।26।। अत्रचभाष्यम्- अनन्तरमात्मप्रप्तिसाधनभूतादात्मोपासनाद्भक्तिरूपस्य स्वसाध्यनिष्पादनेशैघ्रथात्सुसुखोपादानत्वाच्च श्रैष्ठ्य़ं भगवदुपासनोपायश्च तदशक्तस्याक्षरनिष्ठता तदपेक्षिताश्चोच्यन्त इति । अत्रा तिप्रीतिर्भक्ते
इत्यस्योपादानमुपसंहारमात्रताव्यञ्जनार्थम् । उपायोक्तिः अथ चित्तं समाधातुम्(12.9)इत्यादिश्लोकद्वयेनकृता।भगवतिचित्तंसमाधातुमशक्तस्यभगवद्गुणाभ्यासस्तत्राप्यशक्तस्य प्रीतिपूर्वक भगवदसाधारणकर्मकरणम्, तस्मिन्प्यसमर्थस्यात्मनिष्टेति क्रमः । तत्प्रकाराः कर्मयोगाद्यपेक्षताः
अद्वेष्टासर्वभूतानाम्(12.13)इत्यादिनोक्तःउपादेयगुणप्रकाराः।तथाचतत्रभाषितम्अनभिसंहितफलकर्मनिष्ठस्योपादेयान् गुणानाह इति । अतिप्रीतिर्भक्ते ये तु धम्यामृतमिदं यथोक्तम् (12.20)इत्यादिना अध्यायान्तिमश्लोकेनोक्ता।तदभिप्रेतंचैवमिक्तम्(त)अस्मादात्मनिष्ठाद्भक्तियोगनिष्ठस्य श्रैष्ठ्यं प्रतिपादयन्यथोपक्रममुपसंहरति इति ।।16।।
देहस्वरूपमात्माप्तिहेतुरात्मविशोधनम् ।
बन्धहेतुविवेकश्च त्रयोदश उदीर्यते ।।17।।
अत्र भाष्यम्-तत्र तावत् त्रयोदशे देहात्मनोस्स्वरूपं देहयाथात्म्यशोधनं देहवियिक्तात्मप्राप्त्युपायो विवक्तात्मस्वरूप(सं) शोधनं तथाविधस्यात्मनश्चाचित्संबन्धहेतुस्ततोविवेकानुसन्धानप्रकारश्चोच्यत इति ।अत्र देहस्स्वरूपमित्यनेनैवाभिप्रेतं देहात्मनोस्स्वरूपमिति देहयाथात्म्यशोधनमिति च विवृतम्। आत्माप्तिहेतुः- अमानित्वम् (13.7) इत्यादिभिरुक्तः। आत्मविशोधनं- ज्ञेयं यत्त्त्त्प्रवक्ष्यामि (13.12) इत्युपक्रम्य कृतम्। बन्धहेतु स्तु,कारणं गुणसंगोऽस्य सदसद्योनिजन्मसु (13.21) इत्युक्तः। ध्यानेनात्मनि पश्यन्ति (13.24) इत्यादिना विवेकानुसन्धानप्रकारो यथाधिकारं दर्शितः ।।
गुणबन्धविधा तेषां कर्तृत्वं तन्निवर्तनम्।
गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते ।।18।।
अत्र प्रकृति(त)विशोधनरूपतया संगतिपूर्वकं भाष्यम्-त्रयोदशे प्रकृति पुरुषयोरन्योन्यसंसृष्टयोः स्वरूयाथात्म्यं विज्ञायअमानित्वादिभिर्भगवद्भक्त्यनुगृहीतैरबन्धान्मुच्यत इत्युक्तम्, तत्र बन्धहेतुःपूर्वपूर्वसत्त्वादिगुणमयसुखादिसङ्ग इति चाभिहितम्-कारणं गुणसंगोऽस्य सदसद्योनिजन्मसु(13.21) इति। अथेदानीं गुणानां बन्धहेतुताप्रकारोगुणानवर्तनप्रकारश्चोच्यते इति गुणकर्तृत्वादेरिह भाष्येऽनुक्तिः पूर्ववदेवेति भाष्यम्।सत्त्वंसुखज्ञानसङ्गेन बध्नाति;रजस्तु कर्मसङ्गेन;तमस्तु प्रमादालस्यनिद्रभिरिति बन्धहेतुताप्रकारः। तेषां
कर्तृत्वं प्रागुक्तप्रकारेण प्राप्ताप्राप्तविवेकेन तेष्वारोपितम्,तच्चात्र,नान्यं गुणेभ्यः कर्तारम्(14.19) इति स्मारितम्।गुणनवर्तनप्रकारस्तु मां च योऽव्यभिचारेण भक्तियोगेन सेवते।स गुणान् समतीत्यैतान् ब्रह्मभूताय कल्पते।। (14.26) इत्यन्तेनोक्तः।अत एवात्र गतित्रयस्वमूलत्वमित्येतत् "ब्रह्मणो हि प्रतिष्ठाऽहम्"इत्यध्यायान्तिमश्लोकोक्तमेव संगृह्णाति। तत एव हि तत्रैवं भाषितं पूर्वत्र"दैवी ह्येषा गुणमयी मम माया दुरत्यया।मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते।।"(7.14) इत्यारभ्य गुणात्ययस्यतत्पूर्वकाक्षरैश्वर्यभगवद्प्राप्तीनां च भगवद्प्रपत्त्येकोपायतायाः प्रतिपादितत्वादेकान्तभगवत्प्रपत्त्येकोपायोगुणात्ययः,तत्पूर्वकब्रह्मभावश्च(अनुभवश्) (14,27) इति। ऊर्ध्वं गच्छति (14,18) इत्याद्युक्तगतित्रयविवक्षायां तु संग्रहक्रमभङ्गस्स्यात् ।।18।।
------------------------- --------------------------- ----------------------- --------------------------